Linux/C2/General-Purpose-Utilities-in-Linux/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:30, 23 May 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 अयि भोः! Linux मध्ये General Purpose Utilities इत्यस्य Spoken Tutorial मध्ये भवतां स्वागतम्।
00:06 वर्गेऽस्मिन् linux इत्यस्य अधिकोपयोगिनां प्राथमिकादेशानां विषये ज्ञास्यामः।
00:14 अस्य अभ्यासस्य प्रमुखप्रयोजनं नाम Linux मध्ये कार्यस्य आरम्भः एव।
00:21 प्रथमतया यः आदेशः दृश्यते सः echo इति आदेशः अस्ति। Linux आदेशाः कथं अक्षरसंवेदिनः भवन्ति इति अवधानं यच्छन्तु।
00:29 अत्र सर्वे आदेशाः अथवा तेषां विकल्पाः लघ्वक्षरैः भवन्ति, यदि न सन्ति तर्हि सूचितम् अस्ति।
00:36 पटले (Screen) कस्यचित् सन्देशस्य प्रदर्शनाय अस्य आदेशस्य उपयोगं कुर्मः।
00:43 Ubantu मध्ये Terminal इत्यत्र गन्तुं Ctrl+Alt+T इत्येतत् साहाय्यं करोति।
00:48 कदाचित् एषः आदेशः सर्वस्मिन् Unix System मध्ये कार्यं न कुर्यात्।
00:52 Terminal इत्यस्य उद्घाटनप्रक्रिया तु अतीते अध्याये विवृता अस्ति।
00:58 Prompt इत्यत्र echo space Hello World इति टङ्कयित्वा enter नुदन्तु।
01:08 एतत् साम्प्रदायिकं Hello World इति सन्देशं प्रदर्शयति।
01:14 echo आदेशं वयम् ‘अस्थिरमौल्यं’ प्रदर्शयितुम् अपि प्रयोक्तुं शक्नुमः।
01:19 Prompt इत्यत्र echo $ इति SHELL इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।
01:30 अनेन प्रस्तुतोपयोगि Shell विषये ज्ञायते।
01:36 वयं echo आदेशेन सह escape sequences इत्येतत् अपि उपयोक्तुं शक्नुमः।
01:42 एतदर्थम् अस्माभिः Linux मध्ये –e इति विकल्पः प्रयोक्तव्यः भवति।
01:46 सामान्ये escape sequences मध्ये tab निमित्तं \t इति, नवपङ्क्तिनिमित्तं \n इति prompt इत्येतत् स्मानपङ्क्तौ प्रदर्शयितुं \c इति च नुदन्तु।
02:03 Enter करणात् प्राक् यदि त्वरितसन्देशः अपेक्षितः तर्हि एतत् उपयोगि भवितुम् अर्हति। Prompt इत्यत्र echo space minus e इति Enter a command इति single quote(‘-’) मध्ये अपि च back slash c इति टङ्कयित्वा enter नुदन्तु।
02:32 वयम् अत्र Enter a command इति मुद्रणानन्तरं समानपङ्क्तौ prompt प्रदर्शितमस्ति इति पश्यामः।
02:38 अत्र भवन्तः Linux Kernel इत्यस्य कतमसंस्करणम् उपयुज्यते इति ज्ञातुं इच्छेयुः।
02:43 एतत् तथा च अस्य यन्त्रस्य अन्यगुणलक्षणान् ज्ञातुं अस्माकं समीपे uname इति आदेशः अस्ति। prompt इत्यत्र uname space hypen(-) r इति टङ्कयित्वा enter नुदन्तु।
02:58 भवतः user name किम् इति ज्ञातुं prompt इत्यत्र who space am space I इति टङ्कयित्वा enter नुदन्तु।
03:11 यथार्थतया एतत् who आदेशात् उपलभ्यते, यच्च यन्त्रस्य सद्यः प्रयोक्तॄणां सूचीं निर्माति, यदि भवताम् यन्त्रं बहूपयोगि अस्ति तर्हि।
03:21 कदाचित् भवतां कूटसङ्ख्या भञ्जिता भवेत् तदा भवन्तः कूटसङ्ख्यां परिवर्तयितुं इच्छेयुः।
03:28 तन्निमित्तं अस्माभिः सह passwd आदेशः अस्ति। prompt इत्यत्र passwd इति टङ्कयित्वा enter नुदन्तु।
03:37 यदा भवन्तः आदेशमिमं टङ्कयन्ति तदा यन्त्रं वर्तमानकूटसङ्ख्यां टङ्कयितुं सूचयति।
03:43 अत्राहं यन्त्रस्य वर्तमानकूटसङ्ख्यां टङ्कयामि।
03:48 यदि टङ्कितं सम्यगस्ति तर्हि नूतनकूटसङ्ख्यां टङ्कयन्तु, अपि च तत्पुष्ट्यर्थं पुनः तमेव टङ्कयन्तु।
04:02 परं वर्तमानकूटसङ्ख्या विस्मृता चेत् किं करणीयम्?
04:06 एवं सत्यपि कूटसङ्ख्यां परिवर्तयितुं शक्नुमः, वर्तमानकूटसङ्ख्याज्ञानं विनापि। परं तत् केवलं root user द्वारा भवितुम् अर्हति।
04:14 इदानीं root user नाम कः इति प्रश्नः।
04:18 सः कश्चन विशेषाधिकारयुक्तः उपयोक्ता अस्ति।
04:22 सादृश्यं कल्पयन्तः वयं एवं वक्तुं शक्नुमः यत् root user इत्येषः windows मध्ये विद्यमानेन प्राशासनिकोपयोक्त्रा तुल्यः अस्ति इति।
04:30 भवन्तः उपकरणे॓स्मिन् दिनाङ्कं समयं च ज्ञातुमिच्छेयुः, तदर्थं अस्मत्सविधे date आदेशः अस्ति।
04:36 terminal इत्यत्र date इति टङ्कयित्वा enter नुदन्तु।
04:42 एतत् यन्त्रस्य वर्तमानौ समयदिनाङ्कौ प्रदर्शयति।
04:45 अत्र वयं दृष्टवन्तः यत् date इति आदेशात् दिनाङ्केन सह समयः अपि प्रदर्शितः, एवम् एषः आदेशः बहूपयोगी बहुविकल्पवान् च अस्ति।
04:54 prompt मध्ये date space plus percentage चिह्नं, बृहत् T इति टङ्कयित्वा enter नुदन्तु।
05:07 अनेन होरा निमेषः क्षणम् इति प्रारूपेण केवलं समयः फलितं भवति।
05:12 prompt इत्यत्र date space plus percentage चिह्नं, लघु h इति टङ्कयित्वा enter नुदन्तु।
05:23 अनेन मासनाम दृश्यते।
05:25 prompt इत्यत्र date space plus percentage चिह्नं, लघु m इति टङ्कयित्वा enter नुदन्तु।
05:38 अनेन मासस्य नाम सङ्ख्यारूपेण फलितं भवति। अत्र 02 इति February मासस्य सङ्ख्या अस्ति। भवद्भिः प्राप्तेन फलितेन सह इमं तोलयन्तु।
05:50 prompt इत्यत्र date space plus percentage चिह्नं, लघु y इति टङ्कयित्वा enter नुदन्तु।
06:01 एतेन वर्षसङ्ख्यायाः अन्तिमाङ्कद्वयं फलितं भवति।
06:05 अधुनोक्तविकल्पद्वयं संयुज्यापि लेखितुं शक्यते। उदाहरणार्थं prompt मध्ये date space plus इति double quote मध्ये percentage चिह्नं, लघु h percentage चिह्नं, लघु y इति च टङ्कयित्वा enter नुदन्तु।
06:34 अत्र अधुना February 11 इति दर्शयति।
06:39 एतत्सम्बद्धः अपरः आदेशः नाम cal आदेशः। यद्यपि आदेशोऽयं सामान्यः नास्ति तथापि एतत् कस्यचिदपि वर्षस्य मासस्य दिनदर्शिकां द्रष्टुं अस्मभ्यं साहाय्यं करोति।
06:48 वर्तमानमासस्य दिनदर्शिकां द्रष्टुं prompt मध्ये cal इति टङ्कयित्वा enter नुदन्तु।
06:56 अन्यस्य कस्यचन मासस्य दिनदर्शिकां द्रष्टुं यथा २०७० तमवर्षस्य December मासस्य दिनदर्शिका द्रष्टव्या चेत् prompt इत्यत्र cal space 12 space 2070 इति टङ्कयित्वा enter नुदन्तु।
07:13 एतेन २०७०December इत्यस्य दिनदर्शिका दृश्यते।
07:19 पुरोगमनात्प्राक् वयं files directories इत्यनयोः विषये किञ्चित् जानाम।
07:26 Linux मध्ये प्रायेण सर्वमपि file रूपेणैव अस्ति। अधुना किं नाम file इति प्रश्नः।
07:34 नित्यजीवने तु file नाम तत् यत्र च पत्राणि सङ्गृह्यन्ते। तद्वदेव Linux file अपि किञ्चन विषयसङ्ग्राहकं वर्तते।
07:48 इदानीं directory इत्युक्ते किम्?
07:52 एवं वक्तुं शक्नुमः यत् Directory इति किञ्चन स्थानमस्ति यत्र files अपि च sub-directories भवन्ति।
07:58 एतत् files इत्येतानि व्यवस्थितरूपेण संस्थापयितुं साहाय्यं करोति।
08:04 एनमेव वयं windows मध्ये Folders इति कथयामः।
08:08 यदा वयं Linux मध्ये प्रविशामः तदा स्वाभाविकतया home directory मध्ये भवामः। home directory इत्यस्य दर्शनार्थं prompt इत्यत्र echo space dollar इति HOME इति बृहदक्षरैः च टङ्कयित्वा enter नुदन्तु।
08:27 अग्रिमादेशः अस्मभ्यं वर्तमानस्य directory विषये ज्ञातुं साहाय्यं करोति। सोऽस्ति pwd आदेशः यश्च वर्तमानं directory ज्ञापयति। prompt इत्यत्र pwd इति टङ्कयित्वा enter नुदन्तु।
08:42 यदा directory विषये जानीमः तदा अस्य अन्तः विद्यमानानां files अपि च sub-directories इत्येतेषां विषये ज्ञातुमिच्छामः। तन्निमित्तं ls आदेशमुपयुञ्ज्महे यश्च Linux अपि च Unix मध्ये व्यापकरूपेण उपयुज्यते।
08:56 ls इति आदेशं टङ्कयित्वा enter नुदन्तु।
09:01 अधुना फलितं पश्यन्तु।
09:04 files अपि च sub-directories सामान्यतया विविधवर्णेषु दर्श्यन्ते।
09:08 ls इति आदेशः बहुमुखी बहुविकल्पवान् च अस्ति। तेषु कतिचन पश्याम, prompt इत्यत्र ls space minus minus all इति टङ्कयित्वा enter नुदन्तु।
09:24 एषः सर्वविधैः files इत्येभिः समं गुप्तानि अपि files दर्शयति। अत्र गुप्तस्य file इत्यस्य नाम बिन्दुना (.) आरभ्यते।
09:33 यदि वयं न केवलं file दर्शनम् अपि तु इतोप्यधिकविषयं ज्ञातुमिच्छामः तर्हि minus l इति आदेशद्वारा प्राप्तुं शक्नुमः।
09:40 prompt इत्यत्र ls space minus लघु l इति च टङ्कयित्वा enter नुदन्तु।
09:50 एतेन file इत्यस्य अनुमतिः, तस्य स्वामिनः नाम, bytes मध्ये तस्य परिमाणम्, अन्तिमसंशोधनसमयः इत्यादिविवरणं फलितं भवति। अस्य विकल्पस्य विवरणं अस्मात् पठ्यक्रमात् बहिः अस्ति।
10:06 ls इति आदेशं बहुभिः विकल्पैः सह उपयोक्तुं शक्नुमः, यद्विषये अनन्तरं पश्यामः।
10:11 एतेषां विवरणानां केवलं पटले प्रदर्शनस्य अपेक्षया क्वचित् file इत्यस्मिन् सङ्गृह्णीयाम। यथार्थतया वयं कस्यचिदपि आदेशस्य फलितं एवं file इत्यस्मिन् सङ्गृहीतुं शक्नुमः।
10:23 आदेशः तदनु right angle bracket तदनु file इत्यस्य नाम टङ्कयन्तु, अर्थात्, ls space minus लघु l space right angle bracket space fileinfo इति टङ्कयित्वा enter नुदन्तु।
10:46 अधुना सर्वेषां file अपि च directories इत्येतेषां विवरणं fileinfo इति नामके file मध्ये प्रविशति।
10:54 परं file इत्यस्मिन् विद्यमानसामग्रीः कथं द्रष्टुं शक्नुमः? एतन्निमित्तं एव अस्ति cat इति आदेशः। अथ cat space अपि च file नाम टङ्कयन्तु, अत्र तु fileinfo इति file नाम अस्ति, अपि च enter नुदन्तु।
11:12 अधुना भवन्तः सामग्रीः द्रष्टुं शक्नुवन्ति। यथार्थतया file इत्यस्य निर्माणमिति cat आदेशस्य अपरः मुख्यः उपयोगः अस्ति। तन्निमित्तं prompt इत्यत्र cat space right angle bracket space filename अर्थात् file 1 इति टङ्कयित्वा enter नुदन्तु।
11:36 यदा वयं enter नुदामः तदा आदेशः कस्यचन निवेशस्य (input) प्रतीक्षां करोति।
11:42 वयं यत्किञ्चिदपि निवेशरूपेण टङ्कयामः तत्सर्वं file इत्यस्मिन् लेखितं भवति, अतः यत्किञ्चित् टङ्कयन्तु।
11:50 अधुना निवेशस्य समाप्त्यर्थं enter नुदन्तु।
11:56 अधुना समानकाले Ctrl अपि च d इत्येतौ पिञ्जौ नुदन्तु।
12:05 यदि file नाम अर्थात् अत्र fileinfo इत्येतत् पूर्वमेव अस्ति तर्हि नूतननिवेशः पुरातने आदिष्टो भवति।
12:13 यदि पूर्वं विद्यमानस्य file 1 नामकस्य file इत्यस्य अन्ते एव इममपि निवेशयितुं इच्छन्ति तर्हि prompt इत्यत्र cat space double right angle bracket space file 1 इति टङ्कयित्वा enter नुदन्तु।
12:36 अत्र इतोऽपि बहवः आदेशाः सन्ति येषां विषये चर्चयितुं शक्नुमः परं अधुना अत्रैव सीमितं कुर्मः। यथार्थतया अधुनोक्तेष्वपि आदेशेषु इतोऽपि बहवः विकल्पाः सम्भावनाश्च सन्ति ये च अत्र न चर्चिताः।
12:50 इदानीं वयम् अस्य वर्गस्य अन्ते स्मः। Spoken Tutorial (स्पोकन् ट्युटोरियल्) इत्ययं प्रकल्पः Talk to a Teacher (टाक् टु ए टीचर्) इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT (आइ.सी.टि) इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति।
13:02 अधिकविवरणं निम्नलिखिते जालपुटे उपलभ्यमस्ति। http://spoken-tutorial.org/NMEICT-Intro।
13:10 अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः ऐ ऐ टी बाम्बेतः वासुदेवः आपृच्छ्यते। सम्पर्कार्थं धन्यवादाः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal