Difference between revisions of "Linux-Old/C2/Synaptic-Package-Manager/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
m (moved Linux-Ubuntu/C2/Synaptic-Package-Manager/Sanskrit to Linux/C2/Synaptic-Package-Manager/Sanskrit: Combining Linux & Linux-Ubuntu FOSS Categories.)
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
Ubuntu Desktop संस्कृतम्
+
{| Border = 1
{| border=1
+
| '''Time'''
!Time
+
|'''Narration'''
!Narration
+
 
 
|-
 
|-
|0.00  
+
|00:00  
 
|Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगमधिकृत्य सञ्चालिते Spoken Tutorial(स्पोकन् ट्युटोरियल्)-मध्ये भवतां स्वागतम्।
 
|Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगमधिकृत्य सञ्चालिते Spoken Tutorial(स्पोकन् ट्युटोरियल्)-मध्ये भवतां स्वागतम्।
 +
 
|-
 
|-
|0.06  
+
|00:06  
 
|अस्मिन् Tutorial(ट्युटोरियल्) मध्ये वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगद्वारा Ubantu(उबण्टु) मध्ये  Application(एप्लिकेषन्) इत्यस्य संस्थापनं कथं करणीयम् इति जानीमः।
 
|अस्मिन् Tutorial(ट्युटोरियल्) मध्ये वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगद्वारा Ubantu(उबण्टु) मध्ये  Application(एप्लिकेषन्) इत्यस्य संस्थापनं कथं करणीयम् इति जानीमः।
 +
 
|-
 
|-
|0.17  
+
|00:17  
 
|अस्य कृते अहं Gnome Environment Desktop (ग्नोम् एन्विरोन्मेण्ट् डेस्क्टोप्) इत्यस्मिन् Ubantu 10.04(उबण्टु १०.०४) इत्यस्य उपयोगं करोमि।
 
|अस्य कृते अहं Gnome Environment Desktop (ग्नोम् एन्विरोन्मेण्ट् डेस्क्टोप्) इत्यस्मिन् Ubantu 10.04(उबण्टु १०.०४) इत्यस्य उपयोगं करोमि।
 +
 
|-
 
|-
|0.24  
+
|00:24  
 
|Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगार्थं Administrative Rights(एड्मिनिस्ट्रेटीव् रैट्स्) भवेत्।
 
|Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगार्थं Administrative Rights(एड्मिनिस्ट्रेटीव् रैट्स्) भवेत्।
 +
 
|-
 
|-
|0.29  
+
|00:29  
 
|Internet (इण्टर्नेट्) सम्पर्कः समीचीनः भवेत्। तर्हि प्रथमं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) उद्घाटयामः।
 
|Internet (इण्टर्नेट्) सम्पर्कः समीचीनः भवेत्। तर्हि प्रथमं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) उद्घाटयामः।
 +
 
|-
 
|-
|0.36  
+
|00:36  
 
|उद्घाटनार्थं कृपया गच्छन्तु, System(सिस्टम्)>Administrator(एड्मिनिस्ट्रेटीव्), तत्र Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपरि नुदन्तु।
 
|उद्घाटनार्थं कृपया गच्छन्तु, System(सिस्टम्)>Administrator(एड्मिनिस्ट्रेटीव्), तत्र Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपरि नुदन्तु।
 +
 
|-
 
|-
|0.47  
+
|00:47  
 
|इदानीम् किञ्चन Authentication Dialog Box(अथेण्टिकेषन् डैलोग् बोक्स्) दृश्यते यच्च Password(पास्वर्ड) पृच्छति।
 
|इदानीम् किञ्चन Authentication Dialog Box(अथेण्टिकेषन् डैलोग् बोक्स्) दृश्यते यच्च Password(पास्वर्ड) पृच्छति।
 +
 
|-
 
|-
|0.55  
+
|00:55  
 
|अधुना Password(पास्वर्ड) टङ्कयाम: , Enter(एण्टर्) नुदन्तु च।
 
|अधुना Password(पास्वर्ड) टङ्कयाम: , Enter(एण्टर्) नुदन्तु च।
 +
 
|-
 
|-
|1.06  
+
|01:06  
 
|वयं यदा Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्मः तदा किञ्चन Introduction Dialog Box(इण्ट्रडक्षन् डैलोग् बोक्स्) दृश्यते।
 
|वयं यदा Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्मः तदा किञ्चन Introduction Dialog Box(इण्ट्रडक्षन् डैलोग् बोक्स्) दृश्यते।
 +
 
|-
 
|-
|1.13  
+
|01:13  
 
|अस्मिन् Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगस्य विषये विवरणं भवति।
 
|अस्मिन् Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगस्य विषये विवरणं भवति।
 +
 
|-
 
|-
|1.20  
+
|01:20  
 
|अधुना अस्मिन् Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) मध्ये किञ्चन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्येतत् संस्थापयितुं Proxy(प्रोक्सि) अपि च Repository(रिपोसिटरि) इत्यनयोः व्यवस्थापनं कुर्मः।
 
|अधुना अस्मिन् Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) मध्ये किञ्चन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्येतत् संस्थापयितुं Proxy(प्रोक्सि) अपि च Repository(रिपोसिटरि) इत्यनयोः व्यवस्थापनं कुर्मः।
 +
 
|-
 
|-
|1.29  
+
|01:29  
 
|एतन्निमित्तं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य Windows(विण्डोस्) इत्यत्र गच्छामः।
 
|एतन्निमित्तं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य Windows(विण्डोस्) इत्यत्र गच्छामः।
 +
 
|-
 
|-
|1.36  
+
|01:36  
 
|कृपया Setting(सेट्टिंग्) इति गत्वा Preference(प्रिफरेन्स्) उपरि नुदन्तु।
 
|कृपया Setting(सेट्टिंग्) इति गत्वा Preference(प्रिफरेन्स्) उपरि नुदन्तु।
 +
 
|-
 
|-
|1.44
+
|01:44
 
|Preference Window(प्रिफरेन्स् विण्डो) इत्यत्र बहूनि Tabs(टेब्स्) दृश्यन्ते। Network(नेट्वर्क्) इत्यस्य व्यवस्थापनार्थं Proxy Setting(प्रोक्सि सेट्टिंग्) उपरि नुदन्तु।
 
|Preference Window(प्रिफरेन्स् विण्डो) इत्यत्र बहूनि Tabs(टेब्स्) दृश्यन्ते। Network(नेट्वर्क्) इत्यस्य व्यवस्थापनार्थं Proxy Setting(प्रोक्सि सेट्टिंग्) उपरि नुदन्तु।
 +
 
|-
 
|-
|1.55  
+
|01:55  
 
|Proxy Server(प्रोक्सि सेट्टिंग्) इत्यस्मिन् Direct Connection(डैरेक्ट् कन्नेक्षन्) अपि च Manual Connection(मेन्युवल् कन्नेक्षन्) इति द्वौ विकल्पौ स्तः। अहं Manual Connection(मेन्युवल् कन्नेक्षन्) इत्यस्य उपयोगं करोमि यच्च अत्र दृश्यते। भवन्तः स्वोचितं विकल्पं चित्वा Authentication(अथेण्टिकेषन्) इत्यस्य उपरि नुदन्तु। अधुना screen(स्क्रीन्) उपरि Http Authentication Window(एच्.टी.टी.पी अथेण्टिकेषन् विण्डो) दृश्यते।
 
|Proxy Server(प्रोक्सि सेट्टिंग्) इत्यस्मिन् Direct Connection(डैरेक्ट् कन्नेक्षन्) अपि च Manual Connection(मेन्युवल् कन्नेक्षन्) इति द्वौ विकल्पौ स्तः। अहं Manual Connection(मेन्युवल् कन्नेक्षन्) इत्यस्य उपयोगं करोमि यच्च अत्र दृश्यते। भवन्तः स्वोचितं विकल्पं चित्वा Authentication(अथेण्टिकेषन्) इत्यस्य उपरि नुदन्तु। अधुना screen(स्क्रीन्) उपरि Http Authentication Window(एच्.टी.टी.पी अथेण्टिकेषन् विण्डो) दृश्यते।
 +
 
|-
 
|-
|2.21  
+
|02:21  
 
|अत्र यदि अपेक्षितं तर्हि User Name(युसर् नेम्) अपि च Password(पास्वर्ड्) टङ्कयित्वा OK(ओके) इति नुदन्तु। अधुना परिवर्तनं कर्तुं Apply(अप्लै) इत्यस्य उपरि नुदन्तु। Window(विण्डो) इत्यस्य पिधानार्थं OK(ओके) इति नुदन्तु।
 
|अत्र यदि अपेक्षितं तर्हि User Name(युसर् नेम्) अपि च Password(पास्वर्ड्) टङ्कयित्वा OK(ओके) इति नुदन्तु। अधुना परिवर्तनं कर्तुं Apply(अप्लै) इत्यस्य उपरि नुदन्तु। Window(विण्डो) इत्यस्य पिधानार्थं OK(ओके) इति नुदन्तु।
 +
 
|-
 
|-
|2.38  
+
|02:38  
 
|अधुना पुनः प्रतिगच्छन्तु Setting(सेट्टिंग्) अपि च Repositories(रिपोसिटरीस्) इति नुदन्तु।
 
|अधुना पुनः प्रतिगच्छन्तु Setting(सेट्टिंग्) अपि च Repositories(रिपोसिटरीस्) इति नुदन्तु।
 +
 
|-
 
|-
|2.46  
+
|02:46  
 
|Screen उपरि Software Sourcres(सोफ़्ट्वेर् सोर्सेस्) इति Window(विण्डो) दृश्यते।
 
|Screen उपरि Software Sourcres(सोफ़्ट्वेर् सोर्सेस्) इति Window(विण्डो) दृश्यते।
 +
 
|-
 
|-
|2.51  
+
|02:51  
 
|Ubantu Software(उबण्टु सोफ़्ट्वेर्) इत्यस्य Download(डौन्लोड्) कर्तुं बहूनि मूलानि सन्ति। अधुना Download From(डौन्लोड् फ्रोम्) इत्यस्य drop down menu(ड्रोप् डौन् मेन्यु) इत्यस्य उपरि नुदन्तु अपि च Repositories(रिपोसिटरीस्) इत्यस्य सूचीं द्रष्टुं Mouse(मौस्) इत्यस्य सूचिकां तत्रैव स्थापयन्तु।
 
|Ubantu Software(उबण्टु सोफ़्ट्वेर्) इत्यस्य Download(डौन्लोड्) कर्तुं बहूनि मूलानि सन्ति। अधुना Download From(डौन्लोड् फ्रोम्) इत्यस्य drop down menu(ड्रोप् डौन् मेन्यु) इत्यस्य उपरि नुदन्तु अपि च Repositories(रिपोसिटरीस्) इत्यस्य सूचीं द्रष्टुं Mouse(मौस्) इत्यस्य सूचिकां तत्रैव स्थापयन्तु।
 +
 
|-
 
|-
|3.05  
+
|03:05  
 
|तत्र “Others”(अदर्स्) इति विकल्पः Server(सर्वर्) इत्यस्य सूचीं दर्शयति।
 
|तत्र “Others”(अदर्स्) इति विकल्पः Server(सर्वर्) इत्यस्य सूचीं दर्शयति।
 +
 
|-
 
|-
|3.12  
+
|03:12  
 
|एतत् Window(विण्डो) पिधानं कर्तुं Cancel(केन्सिल्) इति नुदन्तु। अहं “Server for India”(सर्वर् फार् इण्डिया) इत्यस्य उपयोगं कुर्वन् अस्मि। Software Sources(सोफ़्ट्वेर् सोर्सस्) इत्यस्य पिधानार्थं Close(क्लोस्) इति नुदन्तु।
 
|एतत् Window(विण्डो) पिधानं कर्तुं Cancel(केन्सिल्) इति नुदन्तु। अहं “Server for India”(सर्वर् फार् इण्डिया) इत्यस्य उपयोगं कुर्वन् अस्मि। Software Sources(सोफ़्ट्वेर् सोर्सस्) इत्यस्य पिधानार्थं Close(क्लोस्) इति नुदन्तु।
 +
 
|-
 
|-
|3.26  
+
|03:26  
 
|अस्य उपकरणस्य उपयोगः कथं करणीयः इति दृष्टुम् अहम् उदाहरणरूपेण vlc Player(वि.एल्.सी. प्लेयर्) इत्यस्य संस्थापनं करोमि।
 
|अस्य उपकरणस्य उपयोगः कथं करणीयः इति दृष्टुम् अहम् उदाहरणरूपेण vlc Player(वि.एल्.सी. प्लेयर्) इत्यस्य संस्थापनं करोमि।
 +
 
|-
 
|-
|3.34  
+
|03:34  
 
|यदि भवन्तः Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्वन्तः सन्ति तर्हि भवद्भिः Packages(पेकेजस्) इत्यस्य Reload(रीलोड्) करणीयं भविष्यति। एवं कर्तुं Tool Bar(टूल् बार्) उपरि Reload(रीलोड्) इत्यस्य उपरि नुदन्तु। अत्र किञ्चित् प्रतीक्षणीयं भवेत्। अत्र वयं Internet(इण्टर्नेट्) द्वारा Packages(पेकेजस्) स्थानान्तरितं भवति अपि च Updated(अप्लोडेड्) भवति इति द्रष्टुं शक्नुमः।
 
|यदि भवन्तः Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्वन्तः सन्ति तर्हि भवद्भिः Packages(पेकेजस्) इत्यस्य Reload(रीलोड्) करणीयं भविष्यति। एवं कर्तुं Tool Bar(टूल् बार्) उपरि Reload(रीलोड्) इत्यस्य उपरि नुदन्तु। अत्र किञ्चित् प्रतीक्षणीयं भवेत्। अत्र वयं Internet(इण्टर्नेट्) द्वारा Packages(पेकेजस्) स्थानान्तरितं भवति अपि च Updated(अप्लोडेड्) भवति इति द्रष्टुं शक्नुमः।
 +
 
|-
 
|-
|3.59  
+
|03:59  
 
|यदा Reloading(रीलोडिंग्) इत्यस्य प्रक्रिया समाप्यते तदा Quick Search Box(क्विक् सर्च् बोक्स्) इत्यस्य उपरि गच्छन्तु यच्च Tool Bar(टूल् बार्) मध्ये अस्ति अपि च vlc(वि.एल्.सी) इति टङ्कयन्तु।  
 
|यदा Reloading(रीलोडिंग्) इत्यस्य प्रक्रिया समाप्यते तदा Quick Search Box(क्विक् सर्च् बोक्स्) इत्यस्य उपरि गच्छन्तु यच्च Tool Bar(टूल् बार्) मध्ये अस्ति अपि च vlc(वि.एल्.सी) इति टङ्कयन्तु।  
 +
 
|-
 
|-
|4.14  
+
|04:14  
 
|अत्र वयं सर्वविधानि vlc packages(वि.एल्.सी पेकेजस्) सूचिबद्धानि द्रष्टुं शक्नुमः।
 
|अत्र वयं सर्वविधानि vlc packages(वि.एल्.सी पेकेजस्) सूचिबद्धानि द्रष्टुं शक्नुमः।
 +
 
|-
 
|-
|4.19  
+
|04:19  
 
|vlc Package(वि.एल्.सी पेकेजस्) इति चेतुं कृपया Check Box(चेक् बोक्स्) उपरि नुत्वा Menu Bar(मेन्यु बार्) उपरि प्रदर्शितं Mark for Installation(मार्क् फार् इन्स्टालेषन्) इति विकल्पं चिन्वन्तु।
 
|vlc Package(वि.एल्.सी पेकेजस्) इति चेतुं कृपया Check Box(चेक् बोक्स्) उपरि नुत्वा Menu Bar(मेन्यु बार्) उपरि प्रदर्शितं Mark for Installation(मार्क् फार् इन्स्टालेषन्) इति विकल्पं चिन्वन्तु।
 +
 
|-
 
|-
|4.34  
+
|04:34  
 
|अत्र किञ्चन Dialog Box(डैलोग् बोक्स्) दृश्यते यस्मिन् Repository Packages(रिपोसिटरि पेकेजस्) इत्यस्य सम्पूर्णसूची अस्ति। सर्वं Dependencies Packages(डिपेण्डेन्सीस् पेकेजस्) स्वतः Mark(मार्क्) भवेत् इत्येतदर्थं Mark(मार्क्) इत्यस्य उपरि नुदन्तु।
 
|अत्र किञ्चन Dialog Box(डैलोग् बोक्स्) दृश्यते यस्मिन् Repository Packages(रिपोसिटरि पेकेजस्) इत्यस्य सम्पूर्णसूची अस्ति। सर्वं Dependencies Packages(डिपेण्डेन्सीस् पेकेजस्) स्वतः Mark(मार्क्) भवेत् इत्येतदर्थं Mark(मार्क्) इत्यस्य उपरि नुदन्तु।
 +
 
|-
 
|-
|4.46  
+
|04:46  
 
|Tool Bar(टूल् बार्) प्रति गच्छन्तु अपि च Apply(अप्लै) इति नुदन्तु।
 
|Tool Bar(टूल् बार्) प्रति गच्छन्तु अपि च Apply(अप्लै) इति नुदन्तु।
 +
 
|-
 
|-
|4.52  
+
|04:52  
 
|अधुना किञ्चन Summary Window(सम्मरि विण्डो) दृश्यते यस्मिन् च संस्थापनस्य विवरणं भवति। संस्थापयितुं Apply(अप्लै) इति नुदन्तु।
 
|अधुना किञ्चन Summary Window(सम्मरि विण्डो) दृश्यते यस्मिन् च संस्थापनस्य विवरणं भवति। संस्थापयितुं Apply(अप्लै) इति नुदन्तु।
 +
 
|-
 
|-
|5.05  
+
|05:05  
 
|संस्थापनप्रक्रिया Package(पेकेजस्) इत्यस्य सङ्ख्यां परिमाणं च आधारीकृत्य किञ्चित् समयं स्वीकरोति।  
 
|संस्थापनप्रक्रिया Package(पेकेजस्) इत्यस्य सङ्ख्यां परिमाणं च आधारीकृत्य किञ्चित् समयं स्वीकरोति।  
 +
 
|-
 
|-
|5.25  
+
|05:25  
 
|यदा संस्थापनप्रक्रिया समाप्ता भवति तदा Downloading Packages File(डौन्लोडिन्ग् पेकेजस् फैल्) इति Window(विण्डो) पिहितं भवति।
 
|यदा संस्थापनप्रक्रिया समाप्ता भवति तदा Downloading Packages File(डौन्लोडिन्ग् पेकेजस् फैल्) इति Window(विण्डो) पिहितं भवति।
 +
 
|-
 
|-
|5.43  
+
|05:43  
 
|अधुना वयं परिवर्तनं जायमानम् अस्ति इति द्रष्टुं शक्नुमः।
 
|अधुना वयं परिवर्तनं जायमानम् अस्ति इति द्रष्टुं शक्नुमः।
 +
 
|-
 
|-
|6.00  
+
|06:00  
 
|वयम् अधुना vlc(वि.एल्.सी) इति प्रयोगः संस्थापितः इति द्रष्टुं शक्नुमः। Synaptic Package Manager Window(सिनाप्टिक् पेकेज् मेनेजर् विण्डो) इत्येतस्य पिधानं कुर्मः।
 
|वयम् अधुना vlc(वि.एल्.सी) इति प्रयोगः संस्थापितः इति द्रष्टुं शक्नुमः। Synaptic Package Manager Window(सिनाप्टिक् पेकेज् मेनेजर् विण्डो) इत्येतस्य पिधानं कुर्मः।
 +
 
|-
 
|-
|6.09  
+
|06:09  
 
|अधुना vlc Player(वि.एल्.सी प्लेयर्) इति प्रयोगः सफलतापूर्वकं संस्थापितः वा न वा इति सत्यापितं कुर्मः।
 
|अधुना vlc Player(वि.एल्.सी प्लेयर्) इति प्रयोगः सफलतापूर्वकं संस्थापितः वा न वा इति सत्यापितं कुर्मः।
 +
 
|-
 
|-
|6.15  
+
|06:15  
 
|एतत्कर्तुं गच्छामः Applications(एप्लिकेषन्)>Sound and Video(सौण्द् अण्ड् वीडियो). अत्र वयं vlc Media Player(वि.एल्.सी मीडिया प्लेयर्) सूचिबद्धं द्रष्टुं शक्नुमः। अर्थात् vlc(वि.एल्.सी) सफलतापूर्वकं संस्थापितम् अस्ति। एवमेव वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगद्वारा अन्यप्रयोगान् अपि संस्थापयितुं शक्नुमः।
 
|एतत्कर्तुं गच्छामः Applications(एप्लिकेषन्)>Sound and Video(सौण्द् अण्ड् वीडियो). अत्र वयं vlc Media Player(वि.एल्.सी मीडिया प्लेयर्) सूचिबद्धं द्रष्टुं शक्नुमः। अर्थात् vlc(वि.एल्.सी) सफलतापूर्वकं संस्थापितम् अस्ति। एवमेव वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगद्वारा अन्यप्रयोगान् अपि संस्थापयितुं शक्नुमः।
 +
 
|-
 
|-
|6.36  
+
|06:36  
 
|अधुना सारांशं वदामि, अस्मिन् Tutorial(ट्युतोरियल्) मध्ये वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्मिन् Proxy(प्रोक्सि) अपि च Repository(रिपोसिटरि) इत्यस्य व्यवस्थापनं कर्तुं ज्ञातवन्तः। अपि च कथं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगेन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्यस्य संस्थापनं करणीयम् इति ज्ञातवन्तः।
 
|अधुना सारांशं वदामि, अस्मिन् Tutorial(ट्युतोरियल्) मध्ये वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्मिन् Proxy(प्रोक्सि) अपि च Repository(रिपोसिटरि) इत्यस्य व्यवस्थापनं कर्तुं ज्ञातवन्तः। अपि च कथं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगेन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्यस्य संस्थापनं करणीयम् इति ज्ञातवन्तः।
 +
 
|-
 
|-
|6.51  
+
|06:51  
 
|Spoken Tutorial(स्पोकन् ट्युटोरियल्) इत्ययं प्रकल्पः Talk to a Teacher(टाक् टु ए टीचर्) इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT(आइ.सी.टि) इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति। अधिकविवरणं http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे उपलभ्यमस्ति।
 
|Spoken Tutorial(स्पोकन् ट्युटोरियल्) इत्ययं प्रकल्पः Talk to a Teacher(टाक् टु ए टीचर्) इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT(आइ.सी.टि) इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति। अधिकविवरणं http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे उपलभ्यमस्ति।
 +
 
|-
 
|-
|7.19  
+
|07:19  
 
|अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहलीतः वासुदेवः अस्ति। Tutorial(ट्युटोरियल्) इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादाः।
 
|अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहलीतः वासुदेवः अस्ति। Tutorial(ट्युटोरियल्) इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादाः।
 +
|}

Latest revision as of 17:03, 6 September 2018

Time Narration
00:00 Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगमधिकृत्य सञ्चालिते Spoken Tutorial(स्पोकन् ट्युटोरियल्)-मध्ये भवतां स्वागतम्।
00:06 अस्मिन् Tutorial(ट्युटोरियल्) मध्ये वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगद्वारा Ubantu(उबण्टु) मध्ये Application(एप्लिकेषन्) इत्यस्य संस्थापनं कथं करणीयम् इति जानीमः।
00:17 अस्य कृते अहं Gnome Environment Desktop (ग्नोम् एन्विरोन्मेण्ट् डेस्क्टोप्) इत्यस्मिन् Ubantu 10.04(उबण्टु १०.०४) इत्यस्य उपयोगं करोमि।
00:24 Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगार्थं Administrative Rights(एड्मिनिस्ट्रेटीव् रैट्स्) भवेत्।
00:29 Internet (इण्टर्नेट्) सम्पर्कः समीचीनः भवेत्। तर्हि प्रथमं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) उद्घाटयामः।
00:36 उद्घाटनार्थं कृपया गच्छन्तु, System(सिस्टम्)>Administrator(एड्मिनिस्ट्रेटीव्), तत्र Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपरि नुदन्तु।
00:47 इदानीम् किञ्चन Authentication Dialog Box(अथेण्टिकेषन् डैलोग् बोक्स्) दृश्यते यच्च Password(पास्वर्ड) पृच्छति।
00:55 अधुना Password(पास्वर्ड) टङ्कयाम: , Enter(एण्टर्) नुदन्तु च।
01:06 वयं यदा Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्मः तदा किञ्चन Introduction Dialog Box(इण्ट्रडक्षन् डैलोग् बोक्स्) दृश्यते।
01:13 अस्मिन् Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगस्य विषये विवरणं भवति।
01:20 अधुना अस्मिन् Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) मध्ये किञ्चन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्येतत् संस्थापयितुं Proxy(प्रोक्सि) अपि च Repository(रिपोसिटरि) इत्यनयोः व्यवस्थापनं कुर्मः।
01:29 एतन्निमित्तं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य Windows(विण्डोस्) इत्यत्र गच्छामः।
01:36 कृपया Setting(सेट्टिंग्) इति गत्वा Preference(प्रिफरेन्स्) उपरि नुदन्तु।
01:44 Preference Window(प्रिफरेन्स् विण्डो) इत्यत्र बहूनि Tabs(टेब्स्) दृश्यन्ते। Network(नेट्वर्क्) इत्यस्य व्यवस्थापनार्थं Proxy Setting(प्रोक्सि सेट्टिंग्) उपरि नुदन्तु।
01:55 Proxy Server(प्रोक्सि सेट्टिंग्) इत्यस्मिन् Direct Connection(डैरेक्ट् कन्नेक्षन्) अपि च Manual Connection(मेन्युवल् कन्नेक्षन्) इति द्वौ विकल्पौ स्तः। अहं Manual Connection(मेन्युवल् कन्नेक्षन्) इत्यस्य उपयोगं करोमि यच्च अत्र दृश्यते। भवन्तः स्वोचितं विकल्पं चित्वा Authentication(अथेण्टिकेषन्) इत्यस्य उपरि नुदन्तु। अधुना screen(स्क्रीन्) उपरि Http Authentication Window(एच्.टी.टी.पी अथेण्टिकेषन् विण्डो) दृश्यते।
02:21 अत्र यदि अपेक्षितं तर्हि User Name(युसर् नेम्) अपि च Password(पास्वर्ड्) टङ्कयित्वा OK(ओके) इति नुदन्तु। अधुना परिवर्तनं कर्तुं Apply(अप्लै) इत्यस्य उपरि नुदन्तु। Window(विण्डो) इत्यस्य पिधानार्थं OK(ओके) इति नुदन्तु।
02:38 अधुना पुनः प्रतिगच्छन्तु Setting(सेट्टिंग्) अपि च Repositories(रिपोसिटरीस्) इति नुदन्तु।
02:46 Screen उपरि Software Sourcres(सोफ़्ट्वेर् सोर्सेस्) इति Window(विण्डो) दृश्यते।
02:51 Ubantu Software(उबण्टु सोफ़्ट्वेर्) इत्यस्य Download(डौन्लोड्) कर्तुं बहूनि मूलानि सन्ति। अधुना Download From(डौन्लोड् फ्रोम्) इत्यस्य drop down menu(ड्रोप् डौन् मेन्यु) इत्यस्य उपरि नुदन्तु अपि च Repositories(रिपोसिटरीस्) इत्यस्य सूचीं द्रष्टुं Mouse(मौस्) इत्यस्य सूचिकां तत्रैव स्थापयन्तु।
03:05 तत्र “Others”(अदर्स्) इति विकल्पः Server(सर्वर्) इत्यस्य सूचीं दर्शयति।
03:12 एतत् Window(विण्डो) पिधानं कर्तुं Cancel(केन्सिल्) इति नुदन्तु। अहं “Server for India”(सर्वर् फार् इण्डिया) इत्यस्य उपयोगं कुर्वन् अस्मि। Software Sources(सोफ़्ट्वेर् सोर्सस्) इत्यस्य पिधानार्थं Close(क्लोस्) इति नुदन्तु।
03:26 अस्य उपकरणस्य उपयोगः कथं करणीयः इति दृष्टुम् अहम् उदाहरणरूपेण vlc Player(वि.एल्.सी. प्लेयर्) इत्यस्य संस्थापनं करोमि।
03:34 यदि भवन्तः Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्वन्तः सन्ति तर्हि भवद्भिः Packages(पेकेजस्) इत्यस्य Reload(रीलोड्) करणीयं भविष्यति। एवं कर्तुं Tool Bar(टूल् बार्) उपरि Reload(रीलोड्) इत्यस्य उपरि नुदन्तु। अत्र किञ्चित् प्रतीक्षणीयं भवेत्। अत्र वयं Internet(इण्टर्नेट्) द्वारा Packages(पेकेजस्) स्थानान्तरितं भवति अपि च Updated(अप्लोडेड्) भवति इति द्रष्टुं शक्नुमः।
03:59 यदा Reloading(रीलोडिंग्) इत्यस्य प्रक्रिया समाप्यते तदा Quick Search Box(क्विक् सर्च् बोक्स्) इत्यस्य उपरि गच्छन्तु यच्च Tool Bar(टूल् बार्) मध्ये अस्ति अपि च vlc(वि.एल्.सी) इति टङ्कयन्तु।
04:14 अत्र वयं सर्वविधानि vlc packages(वि.एल्.सी पेकेजस्) सूचिबद्धानि द्रष्टुं शक्नुमः।
04:19 vlc Package(वि.एल्.सी पेकेजस्) इति चेतुं कृपया Check Box(चेक् बोक्स्) उपरि नुत्वा Menu Bar(मेन्यु बार्) उपरि प्रदर्शितं Mark for Installation(मार्क् फार् इन्स्टालेषन्) इति विकल्पं चिन्वन्तु।
04:34 अत्र किञ्चन Dialog Box(डैलोग् बोक्स्) दृश्यते यस्मिन् Repository Packages(रिपोसिटरि पेकेजस्) इत्यस्य सम्पूर्णसूची अस्ति। सर्वं Dependencies Packages(डिपेण्डेन्सीस् पेकेजस्) स्वतः Mark(मार्क्) भवेत् इत्येतदर्थं Mark(मार्क्) इत्यस्य उपरि नुदन्तु।
04:46 Tool Bar(टूल् बार्) प्रति गच्छन्तु अपि च Apply(अप्लै) इति नुदन्तु।
04:52 अधुना किञ्चन Summary Window(सम्मरि विण्डो) दृश्यते यस्मिन् च संस्थापनस्य विवरणं भवति। संस्थापयितुं Apply(अप्लै) इति नुदन्तु।
05:05 संस्थापनप्रक्रिया Package(पेकेजस्) इत्यस्य सङ्ख्यां परिमाणं च आधारीकृत्य किञ्चित् समयं स्वीकरोति।
05:25 यदा संस्थापनप्रक्रिया समाप्ता भवति तदा Downloading Packages File(डौन्लोडिन्ग् पेकेजस् फैल्) इति Window(विण्डो) पिहितं भवति।
05:43 अधुना वयं परिवर्तनं जायमानम् अस्ति इति द्रष्टुं शक्नुमः।
06:00 वयम् अधुना vlc(वि.एल्.सी) इति प्रयोगः संस्थापितः इति द्रष्टुं शक्नुमः। Synaptic Package Manager Window(सिनाप्टिक् पेकेज् मेनेजर् विण्डो) इत्येतस्य पिधानं कुर्मः।
06:09 अधुना vlc Player(वि.एल्.सी प्लेयर्) इति प्रयोगः सफलतापूर्वकं संस्थापितः वा न वा इति सत्यापितं कुर्मः।
06:15 एतत्कर्तुं गच्छामः Applications(एप्लिकेषन्)>Sound and Video(सौण्द् अण्ड् वीडियो). अत्र वयं vlc Media Player(वि.एल्.सी मीडिया प्लेयर्) सूचिबद्धं द्रष्टुं शक्नुमः। अर्थात् vlc(वि.एल्.सी) सफलतापूर्वकं संस्थापितम् अस्ति। एवमेव वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगद्वारा अन्यप्रयोगान् अपि संस्थापयितुं शक्नुमः।
06:36 अधुना सारांशं वदामि, अस्मिन् Tutorial(ट्युतोरियल्) मध्ये वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्मिन् Proxy(प्रोक्सि) अपि च Repository(रिपोसिटरि) इत्यस्य व्यवस्थापनं कर्तुं ज्ञातवन्तः। अपि च कथं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगेन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्यस्य संस्थापनं करणीयम् इति ज्ञातवन्तः।
06:51 Spoken Tutorial(स्पोकन् ट्युटोरियल्) इत्ययं प्रकल्पः Talk to a Teacher(टाक् टु ए टीचर्) इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT(आइ.सी.टि) इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति। अधिकविवरणं http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे उपलभ्यमस्ति।
07:19 अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहलीतः वासुदेवः अस्ति। Tutorial(ट्युटोरियल्) इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादाः।

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Pravin1389, Sneha