Difference between revisions of "LibreOffice-Writer-on-BOSS-Linux/C4/Headers-Footers-and-Notes/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 || '''Time''' ||'''Narration''' |-||00:00 ||लिब्रे आफीस रैटर् मध्ये हेडर, फूटर अपि च एंड न...")
 
Line 2: Line 2:
 
|| '''Time'''
 
|| '''Time'''
 
||'''Narration'''
 
||'''Narration'''
|-||00:00
+
|-
 +
||00:00
 
||लिब्रे आफीस रैटर् मध्ये हेडर, फूटर अपि च एंड नोट इत्येतेषां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
 
||लिब्रे आफीस रैटर् मध्ये हेडर, फूटर अपि च एंड नोट इत्येतेषां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
|-||00:07
+
|-
 +
||00:07
 
||अस्मिन् पाठे वयम्,  
 
||अस्मिन् पाठे वयम्,  
|-||00:09
+
|-
 +
||00:09
 
||सञ्चिकायां, हेडर कथं योजनीयम्,  
 
||सञ्चिकायां, हेडर कथं योजनीयम्,  
|-||00:12
+
|-
 +
||00:12
 
||फूटर कथं योजनीयम्,  
 
||फूटर कथं योजनीयम्,  
|-||00:15
+
|-
 +
||00:15
 
||हेडर इत्येतत् प्रथमपृष्टात् कथं निष्कासनीयम् तथा च
 
||हेडर इत्येतत् प्रथमपृष्टात् कथं निष्कासनीयम् तथा च
|-||00:19
+
|-
 +
||00:19
 
||सञ्चिकायां फुट्नोट अपि च एंड नोट इत्येतानि कथं योजनीयानि इत्यादिविषयान् ज्ञास्यामः।
 
||सञ्चिकायां फुट्नोट अपि च एंड नोट इत्येतानि कथं योजनीयानि इत्यादिविषयान् ज्ञास्यामः।
|-||00:24
+
|-
 +
||00:24
 
||अत्र वयम् GNU लिनक्स इत्यस्य अपि च लिब्रे आफीस सूट 3.3.4 इत्यस्य उपयोगं कुर्मः।
 
||अत्र वयम् GNU लिनक्स इत्यस्य अपि च लिब्रे आफीस सूट 3.3.4 इत्यस्य उपयोगं कुर्मः।
|-||00:33
+
|-
 +
||00:33
 
||लिब्रे आफीस् रैटर् मध्ये वयं सञ्चिकायां प्रतिपुटं सङ्ख्यां योजयितुं शक्नुमः।  
 
||लिब्रे आफीस् रैटर् मध्ये वयं सञ्चिकायां प्रतिपुटं सङ्ख्यां योजयितुं शक्नुमः।  
|-||00:38  
+
|-
 +
||00:38  
 
||वयम् अस्माकम् resume.odt इति सञ्चिकाम् उद्घाटयामः।
 
||वयम् अस्माकम् resume.odt इति सञ्चिकाम् उद्घाटयामः।
|-||00:42
+
|-
 +
||00:42
 
||फुटर् मध्ये पुटसङ्ख्यां योजयितुं भवदीष्टपुटस्योपरि नोत्तव्यम्।
 
||फुटर् मध्ये पुटसङ्ख्यां योजयितुं भवदीष्टपुटस्योपरि नोत्तव्यम्।
|-||00:49
+
|-
 +
||00:49
 
||अतः, वयं सञ्चिकायाः पुटस्योपरि नुदामः।
 
||अतः, वयं सञ्चिकायाः पुटस्योपरि नुदामः।
|-||00:51
+
|-
 +
||00:51
 
||अधुना मेन्युबार मध्ये Insert इति विकल्पोपरि नुत्वा तत्र Footer इति विकल्पं चिन्वन्तु।
 
||अधुना मेन्युबार मध्ये Insert इति विकल्पोपरि नुत्वा तत्र Footer इति विकल्पं चिन्वन्तु।
|-||00:58
+
|-
 +
||00:58
 
||अनन्तरं Default इति विकल्पं नुदन्तु।
 
||अनन्तरं Default इति विकल्पं नुदन्तु।
|-||01:01
+
|-
 +
||01:01
 
||अधुना वयं पुटस्याधः फुटर योजितमस्तीति दृष्टुं शक्नुमः।  
 
||अधुना वयं पुटस्याधः फुटर योजितमस्तीति दृष्टुं शक्नुमः।  
|-||01:06
+
|-
 +
||01:06
 
||तत्र पुटसङ्ख्यां योजयितुं प्रथमतया Insert विकल्पं चिनुमः।
 
||तत्र पुटसङ्ख्यां योजयितुं प्रथमतया Insert विकल्पं चिनुमः।
|-||01:12
+
|-
 +
||01:12
 
||अनन्तरं Fields इत्यस्योपरि नुदन्तु।
 
||अनन्तरं Fields इत्यस्योपरि नुदन्तु।
|-||01:15
+
|-
 +
||01:15
 
||भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति।
 
||भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति।
|-||01;19
+
|-
 +
||01;19
 
||सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु।
 
||सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु।
|-||01:24
+
|-
 +
||01:24
 
||अनुक्षणं वयं फुटर् मध्ये 1 इति दृष्टुं शक्नुमः।
 
||अनुक्षणं वयं फुटर् मध्ये 1 इति दृष्टुं शक्नुमः।
|-||01:29
+
|-
 +
||01:29
 
||पुटसङ्ख्यां विविधशैल्याम् उपयोक्तुं पुटसङ्ख्यायाः उपरि डबल् क्लिक् कुर्वन्तु।
 
||पुटसङ्ख्यां विविधशैल्याम् उपयोक्तुं पुटसङ्ख्यायाः उपरि डबल् क्लिक् कुर्वन्तु।
|-||01:35
+
|-
 +
||01:35
 
||वयं Edit Fields: Document इति संवादपेटिकां पश्यामः।
 
||वयं Edit Fields: Document इति संवादपेटिकां पश्यामः।
|-||01:41
+
|-
 +
||01:41
 
||Format विकल्पस्याधः A B C इति अप्पर् केस् मध्ये, a b c इति लोवर् केस् मध्ये, Arabic 1 2 3” इत्यादीः बह्वीः शैलीः पश्यामः।  
 
||Format विकल्पस्याधः A B C इति अप्पर् केस् मध्ये, a b c इति लोवर् केस् मध्ये, Arabic 1 2 3” इत्यादीः बह्वीः शैलीः पश्यामः।  
|-||01:53
+
|-
 +
||01:53
 
||अत्र स्वेच्छानुसारं सङ्ख्याशैलीं चेतुं शक्नुवन्ति।  
 
||अत्र स्वेच्छानुसारं सङ्ख्याशैलीं चेतुं शक्नुवन्ति।  
|-||01:58
+
|-
 +
||01:58
 
||वयं अत्र Roman i,ii,iii इति विकल्पं चित्वा OK इति पिञ्जस्योपरि नुदामः।
 
||वयं अत्र Roman i,ii,iii इति विकल्पं चित्वा OK इति पिञ्जस्योपरि नुदामः।
|-||02:05
+
|-
 +
||02:05
 
||अधुना पश्यन्तु, पुटसङ्ख्यायाः शैली परिवर्तिता अस्ति।
 
||अधुना पश्यन्तु, पुटसङ्ख्यायाः शैली परिवर्तिता अस्ति।
|-||02:09
+
|-
 +
||02:09
 
||एवमेव, वयं सञ्चिकायां हेडर् योजयितुं शक्नुमः।
 
||एवमेव, वयं सञ्चिकायां हेडर् योजयितुं शक्नुमः।
|-||02:13
+
|-
 +
||02:13
 
||प्रथमतया भवन्तः, यत्र हेडर् योजयितुमिच्छन्ति तत्पुटस्योपरि नुदन्तु।
 
||प्रथमतया भवन्तः, यत्र हेडर् योजयितुमिच्छन्ति तत्पुटस्योपरि नुदन्तु।
|-||02:17
+
|-
 +
||02:17
 
||अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु।
 
||अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु।
|-||02;23
+
|-
 +
||02;23
 
||तत्र Default विकल्पं चिन्वन्तु।
 
||तत्र Default विकल्पं चिन्वन्तु।
|-||02:26  
+
|-
 +
||02:26  
 
||पुटस्य उपरि हेडर् योजितमस्ति इति भवन्तः दृष्टुं शक्नुवन्ति।
 
||पुटस्य उपरि हेडर् योजितमस्ति इति भवन्तः दृष्टुं शक्नुवन्ति।
|-||02:30
+
|-
 +
||02:30
 
||हेडर् मध्ये दिनाङ्कं योजयितुं क्रमशः “Insert” इत्यस्य उपरि अपि च “Fields” इत्यस्य उपरि नुदन्तु।
 
||हेडर् मध्ये दिनाङ्कं योजयितुं क्रमशः “Insert” इत्यस्य उपरि अपि च “Fields” इत्यस्य उपरि नुदन्तु।
|-||02:37
+
|-
 +
||02:37
 
||तत्र दृश्यमाने मेन्युबार-मध्ये “Date” इत्यस्योपरि नुदन्तु।
 
||तत्र दृश्यमाने मेन्युबार-मध्ये “Date” इत्यस्योपरि नुदन्तु।
|-||02:42
+
|-
 +
||02:42
 
||अधुना दिनाङ्कः हेडर् मध्ये दृश्यते।  
 
||अधुना दिनाङ्कः हेडर् मध्ये दृश्यते।  
|-||02:45
+
|-
 +
||02:45
 
||तस्योपरि वारद्वयं नोदनेन वयं दिनाङ्क-प्रदर्शनार्थं याः सम्भवनीय-शैल्यः सन्ति ताः शैलीः दृष्टुं शक्नुमः।  
 
||तस्योपरि वारद्वयं नोदनेन वयं दिनाङ्क-प्रदर्शनार्थं याः सम्भवनीय-शैल्यः सन्ति ताः शैलीः दृष्टुं शक्नुमः।  
|-||02:51
+
|-
 +
||02:51
 
||अत्र वयं 31 Dec, 1999 इति चित्वा OK नुदामः।
 
||अत्र वयं 31 Dec, 1999 इति चित्वा OK नुदामः।
|-||02:58
+
|-
 +
||02:58
 
||अधुना मेन्युबार मध्ये “File” इत्यस्योपरि नुत्वा तत्र “Page preview” विकल्पस्योपरि नुदामः।
 
||अधुना मेन्युबार मध्ये “File” इत्यस्योपरि नुत्वा तत्र “Page preview” विकल्पस्योपरि नुदामः।
|-||03:05
+
|-
 +
||03:05
 
||अधुना सञ्चिकां 50 प्रतिशतं यावत् बृहत् कुर्मः।  
 
||अधुना सञ्चिकां 50 प्रतिशतं यावत् बृहत् कुर्मः।  
|-||03:09
+
|-
 +
||03:09
 
||अधुना पश्यन्तु, पुटस्य उपरि दिनाङ्कः अपि च अधः पुटसङ्ख्या दृश्यते।  
 
||अधुना पश्यन्तु, पुटस्य उपरि दिनाङ्कः अपि च अधः पुटसङ्ख्या दृश्यते।  
|-||03:15
+
|-
 +
||03:15
 
||एवं एतत् सञ्चिकायाः प्रतिपुटम् अन्वेति।
 
||एवं एतत् सञ्चिकायाः प्रतिपुटम् अन्वेति।
|-||03:19
+
|-
 +
||03:19
 
||मूलसञ्चिकां प्रति गन्तुं “Close Preview” इति पिञ्जं नुदन्तु।
 
||मूलसञ्चिकां प्रति गन्तुं “Close Preview” इति पिञ्जं नुदन्तु।
|-||03:25
+
|-
 +
||03:25
 
||वयं हेडर अथवा फुटर मध्ये विद्यमानलेखभागस्य स्पेसिंग् अपि सम्यक् कर्तुं शक्नुमः।
 
||वयं हेडर अथवा फुटर मध्ये विद्यमानलेखभागस्य स्पेसिंग् अपि सम्यक् कर्तुं शक्नुमः।
|-||03:30
+
|-
 +
||03:30
 
||अथवा वयं हेडर् अथवा फुटर् निमित्तं सीमाम् अपि योजयितुं शक्नुमः।  
 
||अथवा वयं हेडर् अथवा फुटर् निमित्तं सीमाम् अपि योजयितुं शक्नुमः।  
|-||03:34
+
|-
 +
||03:34
 
||मेन्युबार मध्ये “Format” इति विकल्पस्योपरि नुत्वा अनन्तरं “Page” इत्यत्र नुदन्तु।
 
||मेन्युबार मध्ये “Format” इति विकल्पस्योपरि नुत्वा अनन्तरं “Page” इत्यत्र नुदन्तु।
|-||03:40
+
|-
 +
||03:40
 
||संवादपेटिकायां “Footer” इति ट्याब् चिन्वन्तु।  
 
||संवादपेटिकायां “Footer” इति ट्याब् चिन्वन्तु।  
|-|| 03:43
+
|-
 +
|| 03:43
 
|| Left margin इत्यस्य मैल्यं 1 सेंटिमीटर कृत्वा स्पेसिंग् व्यवस्थापयन्तु।
 
|| Left margin इत्यस्य मैल्यं 1 सेंटिमीटर कृत्वा स्पेसिंग् व्यवस्थापयन्तु।
|-||03:52  
+
|-
 +
||03:52  
 
||फुटर् निमित्तं सीमां छायां वा योजयितुं “More” इति विकल्पस्य उपरि नुत्वा अनन्तरं फुटर् कृते किञ्चन मौल्यं निर्धारयन्तु।
 
||फुटर् निमित्तं सीमां छायां वा योजयितुं “More” इति विकल्पस्य उपरि नुत्वा अनन्तरं फुटर् कृते किञ्चन मौल्यं निर्धारयन्तु।
|-||04:03
+
|-
 +
||04:03
 
||उदाहरणार्थम्, फुटर् कृते छायाशैलीं योजयितुं वयं, “Cast Shadow to Top Right” इति चित्रकस्योपरि नुदामः।  
 
||उदाहरणार्थम्, फुटर् कृते छायाशैलीं योजयितुं वयं, “Cast Shadow to Top Right” इति चित्रकस्योपरि नुदामः।  
|-||04:10
+
|-
 +
||04:10
 
||एतत्, Shadow style इति विकल्पस्य Position इति ट्याब् इत्यस्य अधः विद्यमानेषु विविधचित्रकेषु अन्यतमं वर्तते।
 
||एतत्, Shadow style इति विकल्पस्य Position इति ट्याब् इत्यस्य अधः विद्यमानेषु विविधचित्रकेषु अन्यतमं वर्तते।
|-||04:18
+
|-
 +
||04:18
 
||भवन्तः अत्र सीमायाः अपि च छायायाः वर्णं चेतुं शक्नुवन्ति।  
 
||भवन्तः अत्र सीमायाः अपि च छायायाः वर्णं चेतुं शक्नुवन्ति।  
|-||04:23
+
|-
 +
||04:23
 
||उपलभ्यमानं प्रत्येकमपि विकल्पं ज्ञातुम् इमां संवादपेटिकाम् अन्विषन्तु।
 
||उपलभ्यमानं प्रत्येकमपि विकल्पं ज्ञातुम् इमां संवादपेटिकाम् अन्विषन्तु।
|-||04:28
+
|-
 +
||04:28
 
||अधुना “OK” इत्यस्योपरि नुदन्तु।  
 
||अधुना “OK” इत्यस्योपरि नुदन्तु।  
|-||04:30
+
|-
 +
||04:30
 
||पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते।  
 
||पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते।  
|-||04;36
+
|-
 +
||04;36
 
||पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः।
 
||पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः।
|-||04:41
+
|-
 +
||04:41
 
||योजयितुं, Insert इति अपि च तत्र Manual Break इति नुत्वा तत्र Page break इति विकल्पं चिन्वन्तु।  
 
||योजयितुं, Insert इति अपि च तत्र Manual Break इति नुत्वा तत्र Page break इति विकल्पं चिन्वन्तु।  
|-||04:47
+
|-
 +
||04:47
 
||अनन्तरं “OK” नुदन्तु।
 
||अनन्तरं “OK” नुदन्तु।
|-||04:50
+
|-
 +
||04:50
 
||पश्यन्तु, पुटसङ्ख्या 2 इति दृश्यते।
 
||पश्यन्तु, पुटसङ्ख्या 2 इति दृश्यते।
|-||04:54
+
|-
 +
||04:54
 
||यदि भवन्तः सञ्चिकायाः प्रथमपुटे फुटर् न इच्छन्ति तर्हि कर्सर् इत्येतत् प्रथमपुटे स्थापयन्तु।  
 
||यदि भवन्तः सञ्चिकायाः प्रथमपुटे फुटर् न इच्छन्ति तर्हि कर्सर् इत्येतत् प्रथमपुटे स्थापयन्तु।  
|-||05:01
+
|-
 +
||05:01
 
||तथा च मेन्युबार मध्ये “Format” इत्यत्र नुत्वा अनन्तरम् “Styles and Formatting” इति विकल्पस्योपरि नुदन्तु।
 
||तथा च मेन्युबार मध्ये “Format” इत्यत्र नुत्वा अनन्तरम् “Styles and Formatting” इति विकल्पस्योपरि नुदन्तु।
|-||05:08
+
|-
 +
||05:08
 
||इदानीं दृश्यमानायां संवादपेटिकायां उपरि Page Styles इति नाम्न्याः चतुर्थं चित्रकं नुदन्तु।  
 
||इदानीं दृश्यमानायां संवादपेटिकायां उपरि Page Styles इति नाम्न्याः चतुर्थं चित्रकं नुदन्तु।  
|-||05:16
+
|-
 +
||05:16
 
||अनन्तरं First Page इति विकल्पस्योपरि रैट क्लिक् कुर्वन्तु।  
 
||अनन्तरं First Page इति विकल्पस्योपरि रैट क्लिक् कुर्वन्तु।  
|-||05:20
+
|-
 +
||05:20
 
||तत्र New इत्यस्योपरि क्लिक् कृत्वा ततः Organiser ट्याब् उपरि नुदन्तु।
 
||तत्र New इत्यस्योपरि क्लिक् कृत्वा ततः Organiser ट्याब् उपरि नुदन्तु।
|-||05:25
+
|-
 +
||05:25
 
||Name इत्यत्र स्वेच्छानुसारं शैलीनाम टङ्कयन्तु।  
 
||Name इत्यत्र स्वेच्छानुसारं शैलीनाम टङ्कयन्तु।  
|-||04:30
+
|-
 +
||04:30
 
||वयमत्र new first page इति टङ्कयामः।  
 
||वयमत्र new first page इति टङ्कयामः।  
|-||05:35
+
|-
 +
||05:35
 
||Next Style इति उत्सर्गरूपेण तथैव स्थापयन्तु।
 
||Next Style इति उत्सर्गरूपेण तथैव स्थापयन्तु।
|-||05:38
+
|-
 +
||05:38
 
||अधुना संवादपेटिकायां Footer ट्याब् इत्यस्योपरि नुदन्तु।
 
||अधुना संवादपेटिकायां Footer ट्याब् इत्यस्योपरि नुदन्तु।
|-||05:42
+
|-
 +
||05:42
 
||तत्रस्थं Footer on इति चिह्नकं (check box) उत्सर्गरूपेण यदि अन्चेक् नास्ति तर्हि अन्चेक् कुर्वन्तु।
 
||तत्रस्थं Footer on इति चिह्नकं (check box) उत्सर्गरूपेण यदि अन्चेक् नास्ति तर्हि अन्चेक् कुर्वन्तु।
|-||05:48
+
|-
 +
||05:48
 
||अन्ते च, OK पिञ्जं नुदन्तु।
 
||अन्ते च, OK पिञ्जं नुदन्तु।
|-||05:51
+
|-
 +
||05:51
 
||वयमधुना Styles and Formatting इति संवादपेटिकां प्रति आगतवन्तः स्मः।
 
||वयमधुना Styles and Formatting इति संवादपेटिकां प्रति आगतवन्तः स्मः।
|-||05:55
+
|-
 +
||05:55
 
||पश्यन्तु, पेज स्टैल इति विकल्पस्याधः new first page इति दृश्यते।
 
||पश्यन्तु, पेज स्टैल इति विकल्पस्याधः new first page इति दृश्यते।
|-||06:01  
+
|-
 +
||06:01  
 
||अधुना new first page इत्यस्योपरि वारद्वयं नुदन्तु।
 
||अधुना new first page इत्यस्योपरि वारद्वयं नुदन्तु।
|-|| 06:04
+
|-
 +
|| 06:04
 
||अधुना पश्यन्तु, अस्माकं सञ्चिकायां प्रथमपुटं विहाय अन्येषु सर्वेषु अपि पुटेषु फुटर् अस्ति।
 
||अधुना पश्यन्तु, अस्माकं सञ्चिकायां प्रथमपुटं विहाय अन्येषु सर्वेषु अपि पुटेषु फुटर् अस्ति।
|-||06:11
+
|-
 +
||06:11
 
||एवं भवन्तः उपलभ्यमानाः सर्वाः अपि शैलीः नवीकर्तुं शक्नुवन्ति तथा च तां सञ्चिकायाः प्रतिपुटम् अन्वयितुं शक्नुवन्ति।
 
||एवं भवन्तः उपलभ्यमानाः सर्वाः अपि शैलीः नवीकर्तुं शक्नुवन्ति तथा च तां सञ्चिकायाः प्रतिपुटम् अन्वयितुं शक्नुवन्ति।
|-||06:19
+
|-
 +
||06:19
 
||अधुना संवादपेटिकामिमं पिदध्मः
 
||अधुना संवादपेटिकामिमं पिदध्मः
|-||06:22  
+
|-
 +
||06:22  
 
||अधुना, लिब्रे आफीस् रैटर् मध्ये फुट् नोट् अपि च एंड् नोट् इत्येतेषां विषये ज्ञास्यामः।
 
||अधुना, लिब्रे आफीस् रैटर् मध्ये फुट् नोट् अपि च एंड् नोट् इत्येतेषां विषये ज्ञास्यामः।
|-||06:27  
+
|-
 +
||06:27  
 
||फुट्नोट् इति उल्लेखसूचीं पुटस्यान्ते दर्शयति।  
 
||फुट्नोट् इति उल्लेखसूचीं पुटस्यान्ते दर्शयति।  
|-||06:31
+
|-
 +
||06:31
 
||एंड्नोट् इति तां सञ्चिकायाः अन्ते दर्शयति।  
 
||एंड्नोट् इति तां सञ्चिकायाः अन्ते दर्शयति।  
|-||06:35
+
|-
 +
||06:35
 
||उल्लेखस्य आधारः यत्र कर्सर अस्ति तत्र योजितं भवति।  
 
||उल्लेखस्य आधारः यत्र कर्सर अस्ति तत्र योजितं भवति।  
|-||06:40
+
|-
 +
||06:40
 
||भवन्तः आधाराय सङ्ख्यां वा चिह्नं वा चेतुं शक्नुवन्ति।  
 
||भवन्तः आधाराय सङ्ख्यां वा चिह्नं वा चेतुं शक्नुवन्ति।  
|-||06:45  
+
|-
 +
||06:45  
 
||विकल्पमिम् उपयोक्तुं प्रथमं मेन्युबार मध्ये “Insert” इति विकल्पं नुदन्तु।
 
||विकल्पमिम् उपयोक्तुं प्रथमं मेन्युबार मध्ये “Insert” इति विकल्पं नुदन्तु।
|-||06:51
+
|-
 +
||06:51
 
||अनन्तरं Footnote/Endnote इति विकल्पस्योपरि नुदन्तु।
 
||अनन्तरं Footnote/Endnote इति विकल्पस्योपरि नुदन्तु।
|-||06:55
+
|-
 +
||06:55
 
||Numbering अपि च Type इति शीर्षकयुता काचित् संवादपेटिका दृश्यते।
 
||Numbering अपि च Type इति शीर्षकयुता काचित् संवादपेटिका दृश्यते।
|-||07:02
+
|-
 +
||07:02
 
||अत्र Automatic, Character, Footnote अपि च Endnote इति चिह्नकानि दृश्यन्ते।
 
||अत्र Automatic, Character, Footnote अपि च Endnote इति चिह्नकानि दृश्यन्ते।
|-|| 07:08
+
|-
 +
|| 07:08
 
||Numbering इति विकल्पः फुट्नोट् अपि च एंड्नोट् एतयोः कृते सङ्ख्याप्रकारं  चेतुं साहाय्यं करोति।  
 
||Numbering इति विकल्पः फुट्नोट् अपि च एंड्नोट् एतयोः कृते सङ्ख्याप्रकारं  चेतुं साहाय्यं करोति।  
|-|| 07:15
+
|-
 +
|| 07:15
 
||Automatic इति विकल्पः फुट्नोट् अपि च एंड्नोट् इत्येतयोः कृते स्वयं क्रमशः सङ्ख्यां ददाति।
 
||Automatic इति विकल्पः फुट्नोट् अपि च एंड्नोट् इत्येतयोः कृते स्वयं क्रमशः सङ्ख्यां ददाति।
|-||07:24
+
|-
 +
||07:24
 
||अधुना संवादपेटिकां पिदध्मः।
 
||अधुना संवादपेटिकां पिदध्मः।
|-||07:26  
+
|-
 +
||07:26  
 
||अटोमेटिक् नंबरिंग् इत्यस्य व्यवस्थां परिवर्तयितुं मेन्युबार् मध्ये Tools इति विकल्पं नुदन्तु।  
 
||अटोमेटिक् नंबरिंग् इत्यस्य व्यवस्थां परिवर्तयितुं मेन्युबार् मध्ये Tools इति विकल्पं नुदन्तु।  
|-||07:33
+
|-
 +
||07:33
 
||अनन्तरम् Footnotes/Endnotes इत्यत्र नुदन्तु।
 
||अनन्तरम् Footnotes/Endnotes इत्यत्र नुदन्तु।
|-||07:37  
+
|-
 +
||07:37  
 
||अत्र भवतां कृते AutoNumbering अपि च Styles इत्यनयोः कृते अटोमेटिक् व्यवस्था विद्यते।  
 
||अत्र भवतां कृते AutoNumbering अपि च Styles इत्यनयोः कृते अटोमेटिक् व्यवस्था विद्यते।  
|-||07:42
+
|-
 +
||07:42
 
||भवन्तः स्वेच्छानुसारं विकल्पान् चित्वा OK नुदन्तु।
 
||भवन्तः स्वेच्छानुसारं विकल्पान् चित्वा OK नुदन्तु।
|-||07:49
+
|-
 +
||07:49
 
||अधुना Insert Footnote/Endnote option इत्यत्र प्रतिगच्छामः।
 
||अधुना Insert Footnote/Endnote option इत्यत्र प्रतिगच्छामः।
|-||07:54
+
|-
 +
||07:54
 
||Character इति विकल्पः फुट्नोट् कृते अक्षरं चिह्नं वा निश्चिनोति।  
 
||Character इति विकल्पः फुट्नोट् कृते अक्षरं चिह्नं वा निश्चिनोति।  
|-||08:00
+
|-
 +
||08:00
 
||एतत् सङ्ख्या भवितुमर्हति अथवा अक्षरमपि भवितुमर्हति।  
 
||एतत् सङ्ख्या भवितुमर्हति अथवा अक्षरमपि भवितुमर्हति।  
|-||08:03
+
|-
 +
||08:03
 
||विशिष्टाक्षरं योजयितुं अक्षरस्थानात् अधः विद्यमानं पिञ्जं नुदन्तु।
 
||विशिष्टाक्षरं योजयितुं अक्षरस्थानात् अधः विद्यमानं पिञ्जं नुदन्तु।
|-||08:09
+
|-
 +
||08:09
 
||अत्र भवन्तः भवदीप्सितविशिष्टाक्षरं चित्वा OK नुदन्तु।
 
||अत्र भवन्तः भवदीप्सितविशिष्टाक्षरं चित्वा OK नुदन्तु।
|-||08:17
+
|-
 +
||08:17
 
||Type इति विकल्पस्याधः Footnote अथवा Endnote इति चिन्वन्तु।
 
||Type इति विकल्पस्याधः Footnote अथवा Endnote इति चिन्वन्तु।
|-||08:24
+
|-
 +
||08:24
 
||अत्र वयं Numbering इत्यस्याधः Automatic इति अपि च Type इत्यस्याधः  Footnote इति चिनुमः।
 
||अत्र वयं Numbering इत्यस्याधः Automatic इति अपि च Type इत्यस्याधः  Footnote इति चिनुमः।
|-||08:29
+
|-
 +
||08:29
 
||अधुना OK पिञ्जस्योपरि नुदन्तु।
 
||अधुना OK पिञ्जस्योपरि नुदन्तु।
|-||08:32
+
|-
 +
||08:32
 
||पश्यन्तु, फुट्नोट् इति पुटस्य अधः सङ्ख्यया सह दृश्यते।
 
||पश्यन्तु, फुट्नोट् इति पुटस्य अधः सङ्ख्यया सह दृश्यते।
|-||08:39
+
|-
 +
||08:39
 
||भवन्तः This is the end of first page इति तत्र लेखितुं शक्नुवन्ति।  
 
||भवन्तः This is the end of first page इति तत्र लेखितुं शक्नुवन्ति।  
|-||08:45
+
|-
 +
||08:45
 
||अनन्तरं, कीलफलके Enter कीलं नुदन्तु।
 
||अनन्तरं, कीलफलके Enter कीलं नुदन्तु।
|-||08:48
+
|-
 +
||08:48
 
||भवन्तः भवदीप्सित फुट्नोट् इतीदं लेखेन सह पुटस्याधः दृष्टुं शक्नुवन्ति।
 
||भवन्तः भवदीप्सित फुट्नोट् इतीदं लेखेन सह पुटस्याधः दृष्टुं शक्नुवन्ति।
|-||08:55
+
|-
 +
||08:55
 
||एवमेव भवन्तः सञ्चिकायाः अन्ते एंड्नोट् अपि योजयितुं शक्नुवन्ति।
 
||एवमेव भवन्तः सञ्चिकायाः अन्ते एंड्नोट् अपि योजयितुं शक्नुवन्ति।
|-||09:00
+
|-
 +
||09:00
 
||एवं च वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।  
 
||एवं च वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।  
|-||09:04
+
|-
 +
||09:04
 
||सारांशरूपेण वयमत्र,
 
||सारांशरूपेण वयमत्र,
|-||09:06
+
|-
 +
||09:06
 
||सञ्चिकायां हेडर् कथ योजनीयम्,
 
||सञ्चिकायां हेडर् कथ योजनीयम्,
|-||09:09
+
|-
 +
||09:09
 
||फुटर् कथं योजनीयम्,
 
||फुटर् कथं योजनीयम्,
|-||09:12
+
|-
 +
||09:12
 
||प्रथमपुटात् हेडर् कथं निष्कासनीयम्,  
 
||प्रथमपुटात् हेडर् कथं निष्कासनीयम्,  
|-||09:15
+
|-
 +
||09:15
 
||सञ्चिकायां फुट्नोट् अपि च एंड्नोट् कथं योजनीयं इत्यादिविषयान् ज्ञातवन्तः।  
 
||सञ्चिकायां फुट्नोट् अपि च एंड्नोट् कथं योजनीयं इत्यादिविषयान् ज्ञातवन्तः।  
|-||09:19
+
|-
 +
||09:19
 
||अभ्यासाः,  
 
||अभ्यासाः,  
|-||09:22
+
|-
 +
||09:22
 
||practice.odt इति सञ्चिकाम् उद्घाटयन्तु।
 
||practice.odt इति सञ्चिकाम् उद्घाटयन्तु।
|-||09:25
+
|-
 +
||09:25
 
||सञ्चिकायां हेडर् अपि च फुटर् योजयन्तु।
 
||सञ्चिकायां हेडर् अपि च फुटर् योजयन्तु।
|-||09:28
+
|-
 +
||09:28
 
||हेडर् मध्ये author इति नाम योजयन्तु।
 
||हेडर् मध्ये author इति नाम योजयन्तु।
|-||09:31
+
|-
 +
||09:31
 
||फुटर् मध्ये Page Count योजयन्तु।
 
||फुटर् मध्ये Page Count योजयन्तु।
|-||09:35
+
|-
 +
||09:35
 
||page ends इति किञ्चन एंड्नोट् स्थापयन्तु।
 
||page ends इति किञ्चन एंड्नोट् स्थापयन्तु।
|-||09:39
+
|-
 +
||09:39
 
||सञ्चिकायाः प्रथमपुटात् हेडर् निष्कासयन्तु।
 
||सञ्चिकायाः प्रथमपुटात् हेडर् निष्कासयन्तु।
|-||09:43
+
|-
 +
||09:43
 
|| अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
 
|| अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
|-||09:49
+
|-
 +
||09:49
 
|| यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
 
|| यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
|-||09:54
+
|-
 +
||09:54
 
|| अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
 
|| अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
|-||10:04
+
|-
 +
||10:04
 
|| अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
 
|| अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
|-||10:10
+
|-
 +
||10:10
 
|| स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
 
|| स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
|-||10:22
+
|-
 +
||10:22
 
|| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 
|| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
|-||10:33
+
|-
 +
||10:33
 
|| पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।
 
|| पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।
|-|}
+
|-
 +
|}

Revision as of 18:12, 5 January 2015

Time Narration
00:00 लिब्रे आफीस रैटर् मध्ये हेडर, फूटर अपि च एंड नोट इत्येतेषां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:07 अस्मिन् पाठे वयम्,
00:09 सञ्चिकायां, हेडर कथं योजनीयम्,
00:12 फूटर कथं योजनीयम्,
00:15 हेडर इत्येतत् प्रथमपृष्टात् कथं निष्कासनीयम् तथा च
00:19 सञ्चिकायां फुट्नोट अपि च एंड नोट इत्येतानि कथं योजनीयानि इत्यादिविषयान् ज्ञास्यामः।
00:24 अत्र वयम् GNU लिनक्स इत्यस्य अपि च लिब्रे आफीस सूट 3.3.4 इत्यस्य उपयोगं कुर्मः।
00:33 लिब्रे आफीस् रैटर् मध्ये वयं सञ्चिकायां प्रतिपुटं सङ्ख्यां योजयितुं शक्नुमः।
00:38 वयम् अस्माकम् resume.odt इति सञ्चिकाम् उद्घाटयामः।
00:42 फुटर् मध्ये पुटसङ्ख्यां योजयितुं भवदीष्टपुटस्योपरि नोत्तव्यम्।
00:49 अतः, वयं सञ्चिकायाः पुटस्योपरि नुदामः।
00:51 अधुना मेन्युबार मध्ये Insert इति विकल्पोपरि नुत्वा तत्र Footer इति विकल्पं चिन्वन्तु।
00:58 अनन्तरं Default इति विकल्पं नुदन्तु।
01:01 अधुना वयं पुटस्याधः फुटर योजितमस्तीति दृष्टुं शक्नुमः।
01:06 तत्र पुटसङ्ख्यां योजयितुं प्रथमतया Insert विकल्पं चिनुमः।
01:12 अनन्तरं Fields इत्यस्योपरि नुदन्तु।
01:15 भवन्तः अत्र बहून् फुटर् विकल्पान् पश्यन्ति।
01;19 सञ्चिकायां पुटसङ्ख्यां योजयितुं Page Number इत्यस्योपरि नुदन्तु।
01:24 अनुक्षणं वयं फुटर् मध्ये 1 इति दृष्टुं शक्नुमः।
01:29 पुटसङ्ख्यां विविधशैल्याम् उपयोक्तुं पुटसङ्ख्यायाः उपरि डबल् क्लिक् कुर्वन्तु।
01:35 वयं Edit Fields: Document इति संवादपेटिकां पश्यामः।
01:41 Format विकल्पस्याधः A B C इति अप्पर् केस् मध्ये, a b c इति लोवर् केस् मध्ये, Arabic 1 2 3” इत्यादीः बह्वीः शैलीः पश्यामः।
01:53 अत्र स्वेच्छानुसारं सङ्ख्याशैलीं चेतुं शक्नुवन्ति।
01:58 वयं अत्र Roman i,ii,iii इति विकल्पं चित्वा OK इति पिञ्जस्योपरि नुदामः।
02:05 अधुना पश्यन्तु, पुटसङ्ख्यायाः शैली परिवर्तिता अस्ति।
02:09 एवमेव, वयं सञ्चिकायां हेडर् योजयितुं शक्नुमः।
02:13 प्रथमतया भवन्तः, यत्र हेडर् योजयितुमिच्छन्ति तत्पुटस्योपरि नुदन्तु।
02:17 अधुना Insert विकल्पं चित्वा अनन्तरं Header विकल्पं चिन्वन्तु।
02;23 तत्र Default विकल्पं चिन्वन्तु।
02:26 पुटस्य उपरि हेडर् योजितमस्ति इति भवन्तः दृष्टुं शक्नुवन्ति।
02:30 हेडर् मध्ये दिनाङ्कं योजयितुं क्रमशः “Insert” इत्यस्य उपरि अपि च “Fields” इत्यस्य उपरि नुदन्तु।
02:37 तत्र दृश्यमाने मेन्युबार-मध्ये “Date” इत्यस्योपरि नुदन्तु।
02:42 अधुना दिनाङ्कः हेडर् मध्ये दृश्यते।
02:45 तस्योपरि वारद्वयं नोदनेन वयं दिनाङ्क-प्रदर्शनार्थं याः सम्भवनीय-शैल्यः सन्ति ताः शैलीः दृष्टुं शक्नुमः।
02:51 अत्र वयं 31 Dec, 1999 इति चित्वा OK नुदामः।
02:58 अधुना मेन्युबार मध्ये “File” इत्यस्योपरि नुत्वा तत्र “Page preview” विकल्पस्योपरि नुदामः।
03:05 अधुना सञ्चिकां 50 प्रतिशतं यावत् बृहत् कुर्मः।
03:09 अधुना पश्यन्तु, पुटस्य उपरि दिनाङ्कः अपि च अधः पुटसङ्ख्या दृश्यते।
03:15 एवं एतत् सञ्चिकायाः प्रतिपुटम् अन्वेति।
03:19 मूलसञ्चिकां प्रति गन्तुं “Close Preview” इति पिञ्जं नुदन्तु।
03:25 वयं हेडर अथवा फुटर मध्ये विद्यमानलेखभागस्य स्पेसिंग् अपि सम्यक् कर्तुं शक्नुमः।
03:30 अथवा वयं हेडर् अथवा फुटर् निमित्तं सीमाम् अपि योजयितुं शक्नुमः।
03:34 मेन्युबार मध्ये “Format” इति विकल्पस्योपरि नुत्वा अनन्तरं “Page” इत्यत्र नुदन्तु।
03:40 संवादपेटिकायां “Footer” इति ट्याब् चिन्वन्तु।
03:43 Left margin इत्यस्य मैल्यं 1 सेंटिमीटर कृत्वा स्पेसिंग् व्यवस्थापयन्तु।
03:52 फुटर् निमित्तं सीमां छायां वा योजयितुं “More” इति विकल्पस्य उपरि नुत्वा अनन्तरं फुटर् कृते किञ्चन मौल्यं निर्धारयन्तु।
04:03 उदाहरणार्थम्, फुटर् कृते छायाशैलीं योजयितुं वयं, “Cast Shadow to Top Right” इति चित्रकस्योपरि नुदामः।
04:10 एतत्, Shadow style इति विकल्पस्य Position इति ट्याब् इत्यस्य अधः विद्यमानेषु विविधचित्रकेषु अन्यतमं वर्तते।
04:18 भवन्तः अत्र सीमायाः अपि च छायायाः वर्णं चेतुं शक्नुवन्ति।
04:23 उपलभ्यमानं प्रत्येकमपि विकल्पं ज्ञातुम् इमां संवादपेटिकाम् अन्विषन्तु।
04:28 अधुना “OK” इत्यस्योपरि नुदन्तु।
04:30 पुनः OK नुत्वा अधुना पश्यन्तु, फुटर् मध्ये परिणामः दृश्यते।
04;36 पुरोगमनात् प्राक् अस्माकं सञ्चिकायाम् अपरमेकं पुटं योजयामः।
04:41 योजयितुं, Insert इति अपि च तत्र Manual Break इति नुत्वा तत्र Page break इति विकल्पं चिन्वन्तु।
04:47 अनन्तरं “OK” नुदन्तु।
04:50 पश्यन्तु, पुटसङ्ख्या 2 इति दृश्यते।
04:54 यदि भवन्तः सञ्चिकायाः प्रथमपुटे फुटर् न इच्छन्ति तर्हि कर्सर् इत्येतत् प्रथमपुटे स्थापयन्तु।
05:01 तथा च मेन्युबार मध्ये “Format” इत्यत्र नुत्वा अनन्तरम् “Styles and Formatting” इति विकल्पस्योपरि नुदन्तु।
05:08 इदानीं दृश्यमानायां संवादपेटिकायां उपरि Page Styles इति नाम्न्याः चतुर्थं चित्रकं नुदन्तु।
05:16 अनन्तरं First Page इति विकल्पस्योपरि रैट क्लिक् कुर्वन्तु।
05:20 तत्र New इत्यस्योपरि क्लिक् कृत्वा ततः Organiser ट्याब् उपरि नुदन्तु।
05:25 Name इत्यत्र स्वेच्छानुसारं शैलीनाम टङ्कयन्तु।
04:30 वयमत्र new first page इति टङ्कयामः।
05:35 Next Style इति उत्सर्गरूपेण तथैव स्थापयन्तु।
05:38 अधुना संवादपेटिकायां Footer ट्याब् इत्यस्योपरि नुदन्तु।
05:42 तत्रस्थं Footer on इति चिह्नकं (check box) उत्सर्गरूपेण यदि अन्चेक् नास्ति तर्हि अन्चेक् कुर्वन्तु।
05:48 अन्ते च, OK पिञ्जं नुदन्तु।
05:51 वयमधुना Styles and Formatting इति संवादपेटिकां प्रति आगतवन्तः स्मः।
05:55 पश्यन्तु, पेज स्टैल इति विकल्पस्याधः new first page इति दृश्यते।
06:01 अधुना new first page इत्यस्योपरि वारद्वयं नुदन्तु।
06:04 अधुना पश्यन्तु, अस्माकं सञ्चिकायां प्रथमपुटं विहाय अन्येषु सर्वेषु अपि पुटेषु फुटर् अस्ति।
06:11 एवं भवन्तः उपलभ्यमानाः सर्वाः अपि शैलीः नवीकर्तुं शक्नुवन्ति तथा च तां सञ्चिकायाः प्रतिपुटम् अन्वयितुं शक्नुवन्ति।
06:19 अधुना संवादपेटिकामिमं पिदध्मः
06:22 अधुना, लिब्रे आफीस् रैटर् मध्ये फुट् नोट् अपि च एंड् नोट् इत्येतेषां विषये ज्ञास्यामः।
06:27 फुट्नोट् इति उल्लेखसूचीं पुटस्यान्ते दर्शयति।
06:31 एंड्नोट् इति तां सञ्चिकायाः अन्ते दर्शयति।
06:35 उल्लेखस्य आधारः यत्र कर्सर अस्ति तत्र योजितं भवति।
06:40 भवन्तः आधाराय सङ्ख्यां वा चिह्नं वा चेतुं शक्नुवन्ति।
06:45 विकल्पमिम् उपयोक्तुं प्रथमं मेन्युबार मध्ये “Insert” इति विकल्पं नुदन्तु।
06:51 अनन्तरं Footnote/Endnote इति विकल्पस्योपरि नुदन्तु।
06:55 Numbering अपि च Type इति शीर्षकयुता काचित् संवादपेटिका दृश्यते।
07:02 अत्र Automatic, Character, Footnote अपि च Endnote इति चिह्नकानि दृश्यन्ते।
07:08 Numbering इति विकल्पः फुट्नोट् अपि च एंड्नोट् एतयोः कृते सङ्ख्याप्रकारं चेतुं साहाय्यं करोति।
07:15 Automatic इति विकल्पः फुट्नोट् अपि च एंड्नोट् इत्येतयोः कृते स्वयं क्रमशः सङ्ख्यां ददाति।
07:24 अधुना संवादपेटिकां पिदध्मः।
07:26 अटोमेटिक् नंबरिंग् इत्यस्य व्यवस्थां परिवर्तयितुं मेन्युबार् मध्ये Tools इति विकल्पं नुदन्तु।
07:33 अनन्तरम् Footnotes/Endnotes इत्यत्र नुदन्तु।
07:37 अत्र भवतां कृते AutoNumbering अपि च Styles इत्यनयोः कृते अटोमेटिक् व्यवस्था विद्यते।
07:42 भवन्तः स्वेच्छानुसारं विकल्पान् चित्वा OK नुदन्तु।
07:49 अधुना Insert Footnote/Endnote option इत्यत्र प्रतिगच्छामः।
07:54 Character इति विकल्पः फुट्नोट् कृते अक्षरं चिह्नं वा निश्चिनोति।
08:00 एतत् सङ्ख्या भवितुमर्हति अथवा अक्षरमपि भवितुमर्हति।
08:03 विशिष्टाक्षरं योजयितुं अक्षरस्थानात् अधः विद्यमानं पिञ्जं नुदन्तु।
08:09 अत्र भवन्तः भवदीप्सितविशिष्टाक्षरं चित्वा OK नुदन्तु।
08:17 Type इति विकल्पस्याधः Footnote अथवा Endnote इति चिन्वन्तु।
08:24 अत्र वयं Numbering इत्यस्याधः Automatic इति अपि च Type इत्यस्याधः Footnote इति चिनुमः।
08:29 अधुना OK पिञ्जस्योपरि नुदन्तु।
08:32 पश्यन्तु, फुट्नोट् इति पुटस्य अधः सङ्ख्यया सह दृश्यते।
08:39 भवन्तः This is the end of first page इति तत्र लेखितुं शक्नुवन्ति।
08:45 अनन्तरं, कीलफलके Enter कीलं नुदन्तु।
08:48 भवन्तः भवदीप्सित फुट्नोट् इतीदं लेखेन सह पुटस्याधः दृष्टुं शक्नुवन्ति।
08:55 एवमेव भवन्तः सञ्चिकायाः अन्ते एंड्नोट् अपि योजयितुं शक्नुवन्ति।
09:00 एवं च वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।
09:04 सारांशरूपेण वयमत्र,
09:06 सञ्चिकायां हेडर् कथ योजनीयम्,
09:09 फुटर् कथं योजनीयम्,
09:12 प्रथमपुटात् हेडर् कथं निष्कासनीयम्,
09:15 सञ्चिकायां फुट्नोट् अपि च एंड्नोट् कथं योजनीयं इत्यादिविषयान् ज्ञातवन्तः।
09:19 अभ्यासाः,
09:22 practice.odt इति सञ्चिकाम् उद्घाटयन्तु।
09:25 सञ्चिकायां हेडर् अपि च फुटर् योजयन्तु।
09:28 हेडर् मध्ये author इति नाम योजयन्तु।
09:31 फुटर् मध्ये Page Count योजयन्तु।
09:35 page ends इति किञ्चन एंड्नोट् स्थापयन्तु।
09:39 सञ्चिकायाः प्रथमपुटात् हेडर् निष्कासयन्तु।
09:43 अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
09:49 यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
09:54 अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
10:04 अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
10:10 स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
10:22 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:33 पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal