LibreOffice-Writer-on-BOSS-Linux/C3/Search-Replace-and-Auto-correct/Sanskrit

From Script | Spoken-Tutorial
Revision as of 18:14, 5 January 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Search And Replace Auto Correct

Time Narration
00:00 लिब्रे आफीस रैटर मध्ये फैंड एंड रिप्लेस इति विषयकेऽस्मिन् पाठे स्वागतम्।
00:09 अस्मिन् पाठे वयम्,
00:12 फैंड अपि च रिप्लेस,
00:14 स्पेल् चेक्,
00:15 अटो करक्ट इत्यादि विषयान् ज्ञास्यामः
00:17 अत्र वयम् अस्माकम् आपरेटिंग् सिस्टम् रूपेण GNU लिनक्स अपि च लिब्रे आफीस् सूट् 3.3.4 इत्यस्य उपयोगं कुर्मः।
00:26 अधुना रैटर् मध्ये “Find and Replace” इति पिञ्जविषये ज्ञास्यामः।
00:32 वैशिष्ट्यमिदं, पदानि अन्विषति (find) अपि च सम्पूर्णसञ्चिकायां तानि पुनरादधाति (replace)
00:36 उदाहरणसहितं इतोऽप्यधिकं ज्ञास्यामः।
00:40 तन्निमित्तम्, प्रथमं “resume.odt” इति सञ्चिकाम् उद्घाटयामः।
00:44 अधुना “Edit” नुत्वा अनन्तरम् “Find and Replace” इत्यत्र नुदन्तु।
00:51 अथवा, स्टैंडर्ड टूलबार मध्ये विद्यमानं पिञ्जं नुदन्तु।
00:56 “Search for” अपि च “Replace with” इति स्थानयुता संवादपेटिका दृश्यते।
01:01 भवन्तः यत् पदम् अन्वेष्टुमिच्छन्ति तत् पदं “Search for” इति स्थाने उल्लिखन्तु।
01:06 उदाहरणार्थम्, सञ्चिकायां विद्यमानं “Ramesh” इति पदम् अन्वेष्टव्यम्।
01:12 तर्हि, Search For इत्यत्र “Ramesh” इति टङ्कयित्वा,
01:15 अनन्तरम् “Find All” इत्यत्र नुदन्तु।
01:19 अधुना पश्यन्तु, भवतां सञ्चिकायां यत्र यत्र “Ramesh” इति पदानि सन्ति तानि पदानि उद्वर्णितानि (highlight) सन्ति।
01:25 पदस्यास्य स्थाने यत् पदं पुनराधर्तुमिच्छामः तत् पदं “Replace with” इत्यत्र उल्लिखन्तु।
01:31 उदाहरणार्थं, वयं सञ्चिकयां यत्र “Ramesh” इति अस्ति तत्र सर्वत्र "MANISH" इति पुनराधातुम् इच्छामः।
01:37 तर्हि, वयं “Replace with” इत्यत्र “Manish” इति टङ्कयामः।
01:41 अधुना “Replace All” इत्यत्र नुदामः।
01:44 पश्यन्तु, अस्यां सञ्चिकायां यत्र यत्र “Ramesh” इति आसीत् तत्र तत्र “Manish” इति परिवर्तितमस्ति।
01:51 संवादपेटिकायाः अधः “More Options” इति पिञ्जः दृश्यते, तस्योपरि नुदन्तु।
01:57 “More Options” इत्यत्र "Find and Replace" इति वैशिष्ट्यस्य निर्दिष्टविकल्पानां सूची अस्ति।
02:03 तत्र “Backwards” इति विकल्पः लेखे (text) आरोहणक्रमेण अन्विषति। “Current selection only” इति विकल्पः अस्माभिः चिते लेखे अन्विषति।
02:15 अस्मिन् प्रगतविकल्पाः अपि सन्ति, यथा “Regular expressions”, “Search for Styles” इत्यादयः।
02:26 संवादपेटिकायाः दक्षिणपार्श्वे इतोऽपि विकल्पत्रयमस्ति।
02:31 ते, “Attributes”, ”Format” अपि च “No Format”.
02:36 एते अस्म्यभ्यम् फैंड् रिप्लेस् इत्येताभ्याम् आवश्यकान् बहुसौविध्ययुतान् विकल्पान् प्रापयति।
02:41 अधुना एतां पिदध्मः।
02:44 एतान् वयम् अग्रिमस्तरे पठामः
02:48 “Find and Replace” इत्यस्य विषये अध्ययनानन्तरं वयं लिब्रे आफीस् मध्ये “Spellcheck” इत्यस्य साहाय्येन शब्दानां परिशीलनं कथमिति ज्ञास्यामः।
02:57 अयं विकल्पः सञ्चिकायाः सम्पूर्णे अथवा चिते लेखभागे विद्यमानान् शब्दान् परिशीलयितुम् उपयुज्यते।
03:05 अयं विकल्पः तत्काले कर्सर यत्र अस्ति ततः आरभ्य सञ्चिकान्तम् अथवा चितं लेखभागम् आन्तं परिशीलयति।
03:12 अनन्तरं यदि भवन्तः पुनः चयनं कुर्वन्ति तर्हि अयं विकल्पः पुनः सञ्चिकाम् आरम्भतः परिशीलयति।
03:17 स्पेल् चेक् इति विकल्पः शब्दस्थान् अक्षरदोषान् अन्विषति, अज्ञातपदम् अस्माकं पदकोशे स्थापयति च।
03:26 अधुना विकल्पस्यास्य कार्यान्वयनं पश्यामः।
03:29 विकल्पोऽयं प्रतिभाषां भिद्यते।
03:33 उदाहरणार्थं, मेन्युबार मध्ये “Tools” इत्यत्र नुत्वा “Options” इति नुदन्तु।
03:39 अधुना दृश्यमानायां संवादपेटिकायां “Language Settings” इत्यत्र नुत्वा अनन्तरं “Languages” इत्यत्र नुदन्तु।
03:47 तत्र विकल्पस्य अधः “User interface” इत्यत्र “English USA” इति विकल्पः उत्सर्गरूपेण (Default) अस्ति इति दृढीकुर्वन्तु।
03:56 तस्य अधः “Locale setting” इत्यत्र डौन् एरो मार्क् नुत्वा तत्र “English USA” इति विकल्पं नुदन्तु।
04:03 अदुना, “Default languages for documents” इति शीर्षकस्य अधः विद्यमानं “Western” इति स्थाने उत्सर्गभाषारूपेण “English India” इति अस्ति।
04:12 “English India” इत्येतस्य कृते पदपरिशीलनाय शब्दकोशः नास्तीत्यतः वयं भाषां “English USA” इति परिवर्तयामः।
04:21 अतः, “Western” इत्यत्र डौन् एरो नुत्वा तत्र “English USA” इति विकल्पं नुदन्तु।
04:27 अन्ते च “OK” पिञ्जं नुदन्तु।
04:31 अधुना वयं स्पेल् चेक् इति वैशिष्ट्यं “English USA” इत्यस्मै कथम् अन्वेति इति दृष्टुं सज्जाः स्मः।
04:38 “Spelling and Grammar” इति वैशिष्ट्यम् उपयोक्तुं “AutoSpellCheck” इति विकल्पः सक्रियः अस्ति इति दृढीकुर्वन्तु।
04:45 यदि निष्क्रियः तर्हि, टूल बार मध्ये “AutoSpellCheck” इति पिञ्जं नुदन्तु।
04:52 अस्माकं “resume.odt” इति सञ्चिकायां “Mother’s Occupation” इत्यत्र वयं “housewife” इति पदं “husewife” इति दोषेन टङ्कयित्वा स्पेस बार नुदामः।
05:05 दोषयुक्तपदस्य अधः वयं रक्तरेखां दृष्टुं शक्नुमः।
05:10 अधुना “husewife” इति पदस्य उपरि कर्सर् संस्थाप्य स्टांडर्ड टूलबार मध्यस्थं “Spelling and Grammar” इति चित्रकं (Icon) नुदन्तु।
05:18 अधुना वयं तत्पदं “Not in dictionary” इत्यत्र पश्यामः।
05:22 दोषयुतं पदं रक्तवर्णेन उद्वर्णितं (highlight) अस्ति। तस्य अधः “Suggestions” इत्यत्र समीचीनानि पदानि दृश्यन्ते। ततः वयं यदिश्यते तत् चेतुं शक्नुमः।
05:34 “Suggestions” कोष्ठके “housewife” इति पदस्योपरि नुत्वा “Change” पिञ्जं नुदन्तु।
05:40 अधुना दृश्यमानसंवादपेटिकायां “OK” नुदन्तु।
05:44 अधुना पश्यन्तु, सञ्चिकायां सुष्टुपदं दृश्यते।
05:48 इदानीं परिवर्तनमिदं पूर्ववत् कुर्मः।
05:50 प्रकृतं वयं “AutoCorrect” इति अपरं स्टांडर्ड टूल बार विषये ज्ञास्यामः।
05:56 “AutoCorrect” इति वैशिष्ट्यं स्पेल् चेक् इत्यस्य अग्रिमप्रारूपमस्ति।
06:00 इदं मेन्युबार मध्ये “Format” इति विकल्पस्य ड्राप्डौन् मेन्यु मध्ये उपलभ्यते।
06:06 वैशिष्ट्यमिदं सञ्चिकां स्वयं सम्यक् व्यवस्थापयति।
06:12 एते विकल्पाः “AutoCorrect Options” इत्यस्य नोदनेन चिताः भवन्ति।
06:18 अधुना AutoCorrect इति संवादपेटिका उद्घटते।
06:21 AutoCorrect इति वैशिष्ट्यं, यथा यथा भवन्तः टङ्कयन्ति तथा तथा पदानि सम्यक् करोति।।
06:26 “Options” इत्यत्र भवन्तः यान् विकल्पान् चितवन्तः तदनुसारं परिष्कारः भवति।
06:32 तत्र “Delete spaces at the end and beginning of paragraph”, “Ignore double spaces” इत्यादि विकल्पाः सन्ति।
06:44 अतः उदाहरणद्वारा ते कथं कार्यं कुर्वन्ति इति पश्यामः।
06:48 अस्माकं resume इति सञ्चिकायां क्वचित् पदपदान्तरे वयं एकं स्पेस् दद्मः अपि च क्वचित् द्वे अथवा त्रीणि स्पेस् दद्मः।
07:02 अधुना संपूर्णं लेखं चिनुमः।
07:05 मेन्युबार मध्ये “Format” पिञ्जं नुदामः।
07:09 अनन्तरं क्रमेण “AutoCorrect” अपि च “AutoCorrect Options” इत्यस्य उपरि नुदन्तु।
07:17 तत्र “Options” ट्याब नुदन्तु।
07:20 अत्र “Ignore double spaces” इति चित्वा “OK” पिञ्जं नुदन्तु।
07:26 अधुना यदा भवन्तः टङ्कयन्ति तदा स्पेस-द्वयं टङ्कितं न भवति।
07:34 अधुना वयं ”MANISH” इति नाम्नः पुरतः कर्सर् स्थापयामः। अधुना कीलफलके वारद्वयं स्पेस बार नुदामः।
07:41 पश्यन्तु, कर्सर एकवारमेव चलति। अर्थात्, स्पेस-द्वयस्य कृये अवकाशं न प्रयच्छति इति।
07:48 एकं स्पेस नुत्वा अनन्तरम् उपनामत्वेन “KUMAR” इति टङ्कयामः।
07:53 अटो करक्ट इति वैशिष्ट्यस्य साहाय्येन सङ्क्षिप्तं पदमुपयुज्य दीर्घलेखम् टङ्कयितुं शक्नुमः।
08:02 एवं करणेन अस्माकं टङ्कनसमयः रक्षितः भवति।
08:09 उदाहरणार्थम्, अस्माकं resume.odt सञ्चिकायां कतिचन पदानि बहुवारं पुनरागतानि स्युः।
08:19 तानि प्रतिवारं यदि टङ्कयामः तर्हि टङ्कनगतिः मन्दा भवितुमर्हति।
08:24 उदाहरणार्थम्, “This is a Spoken Tutorial Project” इति वाक्यम् अस्माकं सञ्चिकायां टङ्कनीयमिति चिन्तयामः।
08:31 एतादृशसन्दर्भे वयं वाक्यमिदं सङ्क्षेपयितुं शक्नुमः। सः सङ्क्षेपः स्वयं दीर्घपदगुच्छरूपेण विस्तृतः भवति।
08:38 तर्हि वयं “stp” इति सङ्क्षेपः कथं “Spoken Tutorial Project” इति विस्तृतः भवति इति पश्यामः।
08:46 अधुना मेन्युबार मध्ये “Format” इत्यस्य उपरि नुत्वा तत्र “AutoCorrect” इत्यत्र गत्वा अनन्तरं “AutoCorrect Options” इत्यत्र नुदन्तु।
08:57 अधुना दृश्यमानायां संवादपेटिकायां “Replace” इति ट्याब नुदन्तु।
09:02 स्वभाषाचयनाय “English USA” इति अस्ति वा इति परिशीलयन्तु।
09:06 अधुना “Replace” इत्यत्र सङ्क्षेपम्, अर्थात् “stp” इतीदं टङ्कयन्तु।
09:14 “With” इत्यत्र विस्तारम्, अर्थात् “Spoken Tutorial Project” इति टङ्कयन्तु।
09:20 संवादपेटिकायां “New” इति पिञ्जं नुदन्तु।
09:24 भवन्तः तं विस्तारं रिप्लेस्मेंट कोष्ठके अस्ति इति दृष्टुं शक्नुवन्ति।
09:28 अधुना “OK” पिञ्जं नुदन्तु।
09:31 अधुना वयं “This is a stp” इति टङ्कयित्वा यदा स्पेस् बार नुदामः तदा “stp” इति सङ्क्षेपः “Spoken Tutorial Project” इति विस्तृतः भवति।
09:43 वैशिष्ट्यमिदं यदा सञ्चिकायां किञ्चन दीर्घं वाक्यं बहुवारं पुनरावर्तयति तदा सहायकं भवति।
09:49 अधुना परिवर्तनानि पूर्ववत् कुर्मः।
09:52 इदानीं वयं पाठस्यान्तं प्राप्तवन्तः।
09:57 सारांशरूपेण यदि वक्तव्यं तर्हि एतावत्पर्यन्तं वयं,
10:00 फैंड् अपि च रिप्लेस्
10:01 स्पेल् चेक्
10:02 अटो करक्ट् इत्यादिवैशिष्ट्यानि ज्ञातवन्तः।
10:04 भवद्भ्यः किञ्चन नियतकार्यम् -
10:06 अधः विद्यमानं लेखं रैटर् मध्ये टङ्कयन्तु -”This is a new document. The document deals with find and replace”.
10:15 अधुना “document” इति पदं फैंड् रिप्लेस् वैशिष्ट्यमुपयुज्य “file” इति परिवर्तयन्तु।
10:21 भवतां सञ्चिकायां “text” इति पदं “t x t” इति रिप्लेस् कुर्वन्तु।
10:27 ”text” इत्यस्य दोषं परिहर्तुं Spellcheck वैशिष्ट्यम् उपयुज्यताम्।
10:31 English(USA) इतीदं भवताम् उत्सर्गभाषात्वेन उपयुज्यताम्।
10:36 AutoCorrect वैशिष्ट्यमुपयुज्य “This is LibreOffice Writer” इति वाक्याय “TLW” इति सङ्क्षेपं दत्वा परिशीलयन्तु।
10:48 अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
10:55 यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
10:59 अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
11:09 अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
11:15 स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति।
11:19 प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इत् संस्था समर्थितवती अस्ति।
11:27 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
11:38 पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal