Difference between revisions of "LibreOffice-Suite-Writer/C3/Typing-in-local-languages/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "'''Resources for recording''' Search And Replace Auto Correct {| border=1 || '''Time''' || '''Narration''' |-||00:01 ||सर्व...")
 
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
'''Resources for recording'''
+
{| Border=1
[[Media:SearchAndReplaceAutoCorrect.zip |Search And Replace Auto Correct]]
+
{| border=1
+
 
|| '''Time'''
 
|| '''Time'''
 
|| '''Narration'''
 
|| '''Narration'''
|-||00:01  
+
 
 +
|-
 +
||00:01  
 
||सर्वेभ्यः नमस्कारः। लिब्रे आफीस रैटर मध्ये स्थानीयभाषाटङ्कनविषये विद्यमाने अस्मिन् पाठे भवद्भ्यः स्वागतम्।  
 
||सर्वेभ्यः नमस्कारः। लिब्रे आफीस रैटर मध्ये स्थानीयभाषाटङ्कनविषये विद्यमाने अस्मिन् पाठे भवद्भ्यः स्वागतम्।  
|-||00:08  
+
 
 +
|-
 +
||00:08  
 
||अस्मिन् पाठे अहं लिब्रे आफीस मध्ये कन्नडस्य टङ्कनं कथमिति परिचाययामि।  
 
||अस्मिन् पाठे अहं लिब्रे आफीस मध्ये कन्नडस्य टङ्कनं कथमिति परिचाययामि।  
|-||00:15  
+
 
 +
|-
 +
||00:15  
 
||अत्र अहम् उबंटु लिनक्स 10.04 इत्यस्मिन् लिब्रे आफीस् सूट् 3.3.4 इति तन्त्रांशं उपयुञ्जे।  
 
||अत्र अहम् उबंटु लिनक्स 10.04 इत्यस्मिन् लिब्रे आफीस् सूट् 3.3.4 इति तन्त्रांशं उपयुञ्जे।  
|-||00:25  
+
 
 +
|-
 +
||00:25  
 
||अधुना अहं लिब्रे आफीस् मध्ये कन्नडटङ्कनं कथं संरचनीयमिति विवृणोमि। भवन्तः एवं प्रकारेण यस्यकस्याः अपि भाषायाः टङ्कनसंरचनाम् अत्र कर्तुं शक्नुवन्ति।  
 
||अधुना अहं लिब्रे आफीस् मध्ये कन्नडटङ्कनं कथं संरचनीयमिति विवृणोमि। भवन्तः एवं प्रकारेण यस्यकस्याः अपि भाषायाः टङ्कनसंरचनाम् अत्र कर्तुं शक्नुवन्ति।  
|-||00:36  
+
 
 +
|-
 +
||00:36  
 
||प्याकेज इत्येतेषां संस्थापनाय सिनाप्टिक् प्याकेज् मेनेजर् इतीदम् उपयुज्यताम्।
 
||प्याकेज इत्येतेषां संस्थापनाय सिनाप्टिक् प्याकेज् मेनेजर् इतीदम् उपयुज्यताम्।
|-||00:40  
+
 
 +
|-
 +
||00:40  
 
||अधिकविवरणार्थं, स्पोकन् ट्युटोरियल् इत्यस्य जालपत्रे उपलभ्यमानं सिनाप्टिक् प्याकेज् मेनेजर् विषयकं पाठं पश्यन्तु।  
 
||अधिकविवरणार्थं, स्पोकन् ट्युटोरियल् इत्यस्य जालपत्रे उपलभ्यमानं सिनाप्टिक् प्याकेज् मेनेजर् विषयकं पाठं पश्यन्तु।  
|-||00:48
+
 
 +
|-
 +
||00:48
 
||संरचना स्तरचतुष्टये भवति -  
 
||संरचना स्तरचतुष्टये भवति -  
|-||00:52
+
 
 +
|-
 +
||00:52
 
||भवतां सङ्गणके SCIM (स्किम्) संस्थापितमस्ति वा इति परिशीलयन्तु।   
 
||भवतां सङ्गणके SCIM (स्किम्) संस्थापितमस्ति वा इति परिशीलयन्तु।   
|-||00:55
+
 
 +
|-
 +
||00:55
 
||नो चेत्, सिनाप्टिक् प्याकेज् मेनेजर् इत्यस्य साहाय्येन प्याकेज् इत्येतान् मार्क् कृत्वा SCIM इत्यस्य संस्थापनं कुर्वन्तु।
 
||नो चेत्, सिनाप्टिक् प्याकेज् मेनेजर् इत्यस्य साहाय्येन प्याकेज् इत्येतान् मार्क् कृत्वा SCIM इत्यस्य संस्थापनं कुर्वन्तु।
|-||01:03
+
 
 +
|-
 +
||01:03
 
||प्रक्रियामेतां यदा कुर्वन्ति तदा पाठमिमं स्थगयित्वा समाप्त्यूर्ध्वम् अग्रे सरन्तु।
 
||प्रक्रियामेतां यदा कुर्वन्ति तदा पाठमिमं स्थगयित्वा समाप्त्यूर्ध्वम् अग्रे सरन्तु।
|-||01:08
+
 
 +
|-
 +
||01:08
 
||अनन्तरं SCIM-immodule (स्किम्-इमोड्यूल्) इति कीबोर्ड इन्पुट् विधानं चिन्वन्तु।  
 
||अनन्तरं SCIM-immodule (स्किम्-इमोड्यूल्) इति कीबोर्ड इन्पुट् विधानं चिन्वन्तु।  
|-||01:14
+
 
 +
|-
 +
||01:14
 
||कन्नडं टेक्स्ट् इन्पुट् भाषारूपेण चेतुं SCIM इत्येतत् संरचयन्तु।  
 
||कन्नडं टेक्स्ट् इन्पुट् भाषारूपेण चेतुं SCIM इत्येतत् संरचयन्तु।  
|-||01:20
+
 
 +
|-
 +
||01:20
 
||Complex Text layout रूपेण कन्नडं चेतुं लिब्रे आफीस् इत्येतेत् संरचयन्तु।
 
||Complex Text layout रूपेण कन्नडं चेतुं लिब्रे आफीस् इत्येतेत् संरचयन्तु।
|-||01:26
+
 
 +
|-
 +
||01:26
 
||अहमधुना स्तरान् दर्शयामि।
 
||अहमधुना स्तरान् दर्शयामि।
|-||01:29
+
 
 +
|-
 +
||01:29
 
||अधुना क्रमेण, System, Administration अपि च Language support इत्यस्य उपरि नुदन्तु।
 
||अधुना क्रमेण, System, Administration अपि च Language support इत्यस्य उपरि नुदन्तु।
|-||01:41
+
 
 +
|-
 +
||01:41
 
||यदि पटलस्योपरि 'Remind me later' अथवा 'Install now' इति दृश्यते तर्हि, 'Remind me later' इत्यस्योपरि नुदन्तु।  
 
||यदि पटलस्योपरि 'Remind me later' अथवा 'Install now' इति दृश्यते तर्हि, 'Remind me later' इत्यस्योपरि नुदन्तु।  
|-||01:51
+
 
 +
|-
 +
||01:51
 
||Keyboard input method system मध्ये scim-immodule इति चिन्वन्तु।  
 
||Keyboard input method system मध्ये scim-immodule इति चिन्वन्तु।  
|-||01:56
+
 
 +
|-
 +
||01:56
 
||अत्र एतावता एव तत् चितमित्यतः अस्माभिः न किमपि कर्तव्यम्।  
 
||अत्र एतावता एव तत् चितमित्यतः अस्माभिः न किमपि कर्तव्यम्।  
|-||02:01
+
 
 +
|-
 +
||02:01
 
||तृतीयस्तरः, SCIM इत्यस्य संरचनाय क्रमेण System, Preferences अपि च SCIM Input Method इत्यस्योपरि नुदन्तु।
 
||तृतीयस्तरः, SCIM इत्यस्य संरचनाय क्रमेण System, Preferences अपि च SCIM Input Method इत्यस्योपरि नुदन्तु।
|-||02:14
+
 
 +
|-
 +
||02:14
 
||भवन्तः इदं पटले दृष्टुं न शक्नुवन्ति, परम् इदं यदि भवन्तः सङ्गणके यत्नं कुर्वन्ति तर्हि भवन्तः दृष्टुं शक्नुवन्ति।  
 
||भवन्तः इदं पटले दृष्टुं न शक्नुवन्ति, परम् इदं यदि भवन्तः सङ्गणके यत्नं कुर्वन्ति तर्हि भवन्तः दृष्टुं शक्नुवन्ति।  
|-||02:22
+
 
 +
|-
 +
||02:22
 
||IMEngine इत्यस्य अधः, Global Setup इत्यस्योपरि नुदन्तु।  
 
||IMEngine इत्यस्य अधः, Global Setup इत्यस्योपरि नुदन्तु।  
|-||02:27
+
 
 +
|-
 +
||02:27
 
||SCIM इति, टेक्स्ट् प्रोसेसर् कृते याः भाषाः सहकुर्वन्ति ताः सर्वाः सूचयति।
 
||SCIM इति, टेक्स्ट् प्रोसेसर् कृते याः भाषाः सहकुर्वन्ति ताः सर्वाः सूचयति।
|-||02:38
+
 
 +
|-
 +
||02:38
 
||अत्र आधिक्येन उपयुज्यमानाः सर्वाः भारतीयभाषाः यथा, हिन्दी, कन्नड, बेंगालि, गुजराति, तलिळ, मळयालम्, उर्दु इत्यादिभाषाः अन्तर्गताः सन्ति।
 
||अत्र आधिक्येन उपयुज्यमानाः सर्वाः भारतीयभाषाः यथा, हिन्दी, कन्नड, बेंगालि, गुजराति, तलिळ, मळयालम्, उर्दु इत्यादिभाषाः अन्तर्गताः सन्ति।
|-||02:48
+
 
 +
|-
 +
||02:48
 
||अस्मदीयपाठार्थं हिन्दी अपि च कन्नडं चिन्वन्तु।
 
||अस्मदीयपाठार्थं हिन्दी अपि च कन्नडं चिन्वन्तु।
|-||02:55
+
 
 +
|-
 +
||02:55
 
||भवतां संरचनां संरक्षितुं OK इत्यत्र नुदन्तु।
 
||भवतां संरचनां संरक्षितुं OK इत्यत्र नुदन्तु।
|-||02:59
+
 
 +
|-
 +
||02:59
 
||SCIM इत्यत्र परिणामः जातः वा इति दृष्टुं वयम् अस्माकं यन्त्रं पुनरारभामहे।
 
||SCIM इत्यत्र परिणामः जातः वा इति दृष्टुं वयम् अस्माकं यन्त्रं पुनरारभामहे।
|-||03:04
+
 
 +
|-
 +
||03:04
 
||कृपया पुनरारभ्य पाठं प्रति पुनरायान्तु।  
 
||कृपया पुनरारभ्य पाठं प्रति पुनरायान्तु।  
|-||03:08
+
 
 +
|-
 +
||03:08
 
||वयमधुना लिब्रे आफीस मध्ये कन्नडस्य प्रोसेसिंग संरचयाम।
 
||वयमधुना लिब्रे आफीस मध्ये कन्नडस्य प्रोसेसिंग संरचयाम।
|-||03:14
+
 
 +
|-
 +
||03:14
 
||Applications इत्यत्र नुत्वा Office अपि च LibreOffice Writer इत्यत्र नुदन्तु।  
 
||Applications इत्यत्र नुत्वा Office अपि च LibreOffice Writer इत्यत्र नुदन्तु।  
|-||03:27
+
 
 +
|-
 +
||03:27
 
||अधुना भवन्तः मुख्यमेन्युमध्ये Tools इत्यत्र नुत्वा तत्र Options इत्यत्र नुदन्तु।
 
||अधुना भवन्तः मुख्यमेन्युमध्ये Tools इत्यत्र नुत्वा तत्र Options इत्यत्र नुदन्तु।
|-||03:33
+
 
 +
|-
 +
||03:33
 
||भवन्तः Options इति संवादपेटिकां पश्यन्ति।  
 
||भवन्तः Options इति संवादपेटिकां पश्यन्ति।  
|-||03:37
+
 
 +
|-
 +
||03:37
 
||तस्यां, Language Settings इत्यत्र नुत्वा तत्र Languages इति विकल्पं चिन्वन्तु।
 
||तस्यां, Language Settings इत्यत्र नुत्वा तत्र Languages इति विकल्पं चिन्वन्तु।
|-||03:46
+
 
 +
|-
 +
||03:46
 
||Enabled for complex text layout इति यदि न चितं वर्तते तर्हि कृपया चिन्वन्तु।
 
||Enabled for complex text layout इति यदि न चितं वर्तते तर्हि कृपया चिन्वन्तु।
|-||03:53
+
 
 +
|-
 +
||03:53
 
||CTL इति ड्राप्डौन् मेन्यु तः Kannada इति चिन्वन्तु।
 
||CTL इति ड्राप्डौन् मेन्यु तः Kannada इति चिन्वन्तु।
|-||04:00
+
 
 +
|-
 +
||04:00
 
||उत्सर्गेन भवतां स्थानियभाषा कन्नडभाषा चिता अस्ति।
 
||उत्सर्गेन भवतां स्थानियभाषा कन्नडभाषा चिता अस्ति।
|-||04:04
+
 
 +
|-
 +
||04:04
 
||OK इत्यत्र नुदन्तु।  
 
||OK इत्यत्र नुदन्तु।  
|-||04:10
+
 
 +
|-
 +
||04:10
 
||अधुना वयं कन्नड अपि च आङ्ग्लभाषायां वाक्यमेकं टङ्कयामः।
 
||अधुना वयं कन्नड अपि च आङ्ग्लभाषायां वाक्यमेकं टङ्कयामः।
|-||04:15
+
 
 +
|-
 +
||04:15
 
||वयं Baraha, Nudi अपि च UNICODE विधानानि उपयुञ्ज्महे। अन्ते च सञ्चिकां रक्षामः।  
 
||वयं Baraha, Nudi अपि च UNICODE विधानानि उपयुञ्ज्महे। अन्ते च सञ्चिकां रक्षामः।  
|-||04:24
+
 
 +
|-
 +
||04:24
 
||अधुना तत् दर्शयामि।  
 
||अधुना तत् दर्शयामि।  
|-||04:27
+
 
 +
|-
 +
||04:27
 
||उद्घाटितायां लेखसञ्चिकायां “Ubuntu GNU/Linux supports multiple languages with LibreOffice." इति टङ्कयन्तु।
 
||उद्घाटितायां लेखसञ्चिकायां “Ubuntu GNU/Linux supports multiple languages with LibreOffice." इति टङ्कयन्तु।
|-||04:45
+
 
 +
|-
 +
||04:45
 
||CONTROL कीलं नुत्वा स्पेस बार अपि नुदन्तु।
 
||CONTROL कीलं नुत्वा स्पेस बार अपि नुदन्तु।
|-||04:52
+
 
 +
|-
 +
||04:52
 
||पटलस्य अधः दक्षिणपार्श्वे किञ्चन विंडो उद्घटते।
 
||पटलस्य अधः दक्षिणपार्श्वे किञ्चन विंडो उद्घटते।
|-||04:56
+
 
 +
|-
 +
||04:56
 
||Baraha विधानेन तुल्यं फोनेटिक्-विधानेन लेखं टङ्कयितुं Kannada KN-ITRANS इति चिन्वन्तु।  
 
||Baraha विधानेन तुल्यं फोनेटिक्-विधानेन लेखं टङ्कयितुं Kannada KN-ITRANS इति चिन्वन्तु।  
|-||05:05
+
 
 +
|-
 +
||05:05
 
||यदि भवन्तः Nudi keyboard layout इच्छन्ति तर्हि Kannada – KN KGP इत्यत्र नुदन्तु।  
 
||यदि भवन्तः Nudi keyboard layout इच्छन्ति तर्हि Kannada – KN KGP इत्यत्र नुदन्तु।  
|-||05:10
+
 
 +
|-
 +
||05:10
 
||अहं KN-ITRANS इति इन्पुट्-विधानं चिनोमि। एतत् सरलम् अपि च आरम्भिकाणां कृते सुलभाय अस्ति।
 
||अहं KN-ITRANS इति इन्पुट्-विधानं चिनोमि। एतत् सरलम् अपि च आरम्भिकाणां कृते सुलभाय अस्ति।
|-||05:16
+
 
 +
|-
 +
||05:16
 
||“Sarvajanika Tantramsha” इति आङ्ग्लभाषायां टङ्कयन्तु।
 
||“Sarvajanika Tantramsha” इति आङ्ग्लभाषायां टङ्कयन्तु।
|-||05:27
+
 
 +
|-
 +
||05:27
 
||भवद्भ्यः पटले कन्नड-लेखः दृश्यते।
 
||भवद्भ्यः पटले कन्नड-लेखः दृश्यते।
|-||05:31
+
 
|| CONTROL नुत्त्वा स्पेसबार नुदन्तु।
+
|-
|-||05:33
+
||05:31
 +
||CONTROL नुत्त्वा स्पेसबार नुदन्तु।
 +
 
 +
|-
 +
||05:33
 
||विंडो अदृश्यतां याति।
 
||विंडो अदृश्यतां याति।
|-||05:35
+
 
 +
|-
 +
||05:35
 
||अधुना वयम् आङ्ग्लभाषायां टङ्कयितुं शक्नुमः।
 
||अधुना वयम् आङ्ग्लभाषायां टङ्कयितुं शक्नुमः।
|-||05:37
+
 
 +
|-
 +
||05:37
 
||अर्थात्, CONTROL कीलम् अपि च स्पेसबार इति, आङ्ग्लभाषा अपि च चिताः अन्यभाषाः अनयोः मध्ये शृङ्खला इव कार्यं करोति।
 
||अर्थात्, CONTROL कीलम् अपि च स्पेसबार इति, आङ्ग्लभाषा अपि च चिताः अन्यभाषाः अनयोः मध्ये शृङ्खला इव कार्यं करोति।
|-||05:48
+
 
 +
|-
 +
||05:48
 
||कन्नड-टेक्स्ट् प्रोसेसिंग् विषये ज्ञातुं, कन्नड-टङ्कन-विषये निखरविवरणं ज्ञातुं तथा च 'arkavathu' इति लिपिमुपयुज्य नुडि-तन्त्रांशे टङ्कनं कर्तुं कृपया www.Public-Software.in/Kannada इति लिंक् मध्ये लभ्यमानां सञ्चिकां परिशीलयन्तु।  
 
||कन्नड-टेक्स्ट् प्रोसेसिंग् विषये ज्ञातुं, कन्नड-टङ्कन-विषये निखरविवरणं ज्ञातुं तथा च 'arkavathu' इति लिपिमुपयुज्य नुडि-तन्त्रांशे टङ्कनं कर्तुं कृपया www.Public-Software.in/Kannada इति लिंक् मध्ये लभ्यमानां सञ्चिकां परिशीलयन्तु।  
|-||06:05
+
 
 +
|-
 +
||06:05
 
||UNICODE इति जागतिकरूपेण अङ्गीकृता लिपिः (Font) इत्यतः वयं भारतीयभाषां यदा टङ्कयामः तदा UNICODE इत्यस्य उपयोगं कुर्मः।
 
||UNICODE इति जागतिकरूपेण अङ्गीकृता लिपिः (Font) इत्यतः वयं भारतीयभाषां यदा टङ्कयामः तदा UNICODE इत्यस्य उपयोगं कुर्मः।
|-||06:13
+
 
 +
|-
 +
||06:13
 
||Lohit Kannada इति काचित् UNICODE लिपिः अस्ति। तामेव अत्राहम् उपयुञ्जे।
 
||Lohit Kannada इति काचित् UNICODE लिपिः अस्ति। तामेव अत्राहम् उपयुञ्जे।
|-||06:16
+
 
 +
|-
 +
||06:16
 
||अहमधुना भवद्भ्यःकन्नडस्य टेक्स्ट् प्रोसेसिंग् दर्शितवान् अस्मि।
 
||अहमधुना भवद्भ्यःकन्नडस्य टेक्स्ट् प्रोसेसिंग् दर्शितवान् अस्मि।
|-||06:20
+
 
 +
|-
 +
||06:20
 
||एवं प्रकारेण वयं लिब्रे आफीस् रैटर् उपयुज्य SCIM इन्पुट् विधानान्तर्गततया विद्यमानां कामपि भाषां टङ्कयितुं शक्नुमः।  
 
||एवं प्रकारेण वयं लिब्रे आफीस् रैटर् उपयुज्य SCIM इन्पुट् विधानान्तर्गततया विद्यमानां कामपि भाषां टङ्कयितुं शक्नुमः।  
|-||06:28
+
 
 +
|-
 +
||06:28
 
||अन्ते भवद्भ्यः किञ्चन नियतकार्यम्।
 
||अन्ते भवद्भ्यः किञ्चन नियतकार्यम्।
|-||06:31
+
 
 +
|-
 +
||06:31
 
||कन्नडस्य पुस्तकत्रयस्य नाम टङ्कयन्तु।
 
||कन्नडस्य पुस्तकत्रयस्य नाम टङ्कयन्तु।
|-||06:33
+
 
 +
|-
 +
||06:33
 
||तेषाम् आङ्ग्ललिप्यनुवादं च लिखन्तु।
 
||तेषाम् आङ्ग्ललिप्यनुवादं च लिखन्तु।
|-||06:37
+
 
 +
|-
 +
||06:37
 
||अहम् एतावता एव अत्र नियतकार्यं सज्जीकृतवान् अस्मि।
 
||अहम् एतावता एव अत्र नियतकार्यं सज्जीकृतवान् अस्मि।
|-||06:42
+
 
 +
|-
 +
||06:42
 
||सारंशरूपेण, पाठेऽस्मिन् वयं,   
 
||सारंशरूपेण, पाठेऽस्मिन् वयं,   
|-||06:46
+
 
 +
|-
 +
||06:46
 
||उबंटु अपि च लिब्रे आफीस् इति तन्त्रांशद्वयमपि भाषाव्यवस्थापनार्थं कथं संरचनीयमिति ज्ञातवन्तः।
 
||उबंटु अपि च लिब्रे आफीस् इति तन्त्रांशद्वयमपि भाषाव्यवस्थापनार्थं कथं संरचनीयमिति ज्ञातवन्तः।
|-||06:51
+
 
 +
|-
 +
||06:51
 
||वयं बरह नुडि इत्यादिविधानैः कथं टङ्कनीयमित्यपि दृष्टवन्तः।
 
||वयं बरह नुडि इत्यादिविधानैः कथं टङ्कनीयमित्यपि दृष्टवन्तः।
|-||06:57
+
 
 +
|-
 +
||06:57
 
||वयं सञ्चिकां भाषाद्वये कथं टङ्कनीयमित्यपि ज्ञातवन्तः।
 
||वयं सञ्चिकां भाषाद्वये कथं टङ्कनीयमित्यपि ज्ञातवन्तः।
|-||07:00
+
 
|| अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।   
+
|-
|-||07:06
+
||07:00
|| यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
+
||अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।   
|-||07:11
+
 
|| अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।  
+
|-
|-||07:19
+
||07:06
|| अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
+
||यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
|-||07:26
+
 
|| स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।  
+
|-
|-||07:35
+
||07:11
|| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
+
||अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।  
|-||07:43
+
 
|| पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।
+
|-
 +
||07:19
 +
||अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
 +
 
 +
|-
 +
||07:26
 +
||स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।  
 +
 
 +
|-
 +
||07:35
 +
||अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 +
 
 +
|-
 +
||07:43
 +
||पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।
 +
|}

Latest revision as of 17:43, 30 March 2017

Time Narration
00:01 सर्वेभ्यः नमस्कारः। लिब्रे आफीस रैटर मध्ये स्थानीयभाषाटङ्कनविषये विद्यमाने अस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:08 अस्मिन् पाठे अहं लिब्रे आफीस मध्ये कन्नडस्य टङ्कनं कथमिति परिचाययामि।
00:15 अत्र अहम् उबंटु लिनक्स 10.04 इत्यस्मिन् लिब्रे आफीस् सूट् 3.3.4 इति तन्त्रांशं उपयुञ्जे।
00:25 अधुना अहं लिब्रे आफीस् मध्ये कन्नडटङ्कनं कथं संरचनीयमिति विवृणोमि। भवन्तः एवं प्रकारेण यस्यकस्याः अपि भाषायाः टङ्कनसंरचनाम् अत्र कर्तुं शक्नुवन्ति।
00:36 प्याकेज इत्येतेषां संस्थापनाय सिनाप्टिक् प्याकेज् मेनेजर् इतीदम् उपयुज्यताम्।
00:40 अधिकविवरणार्थं, स्पोकन् ट्युटोरियल् इत्यस्य जालपत्रे उपलभ्यमानं सिनाप्टिक् प्याकेज् मेनेजर् विषयकं पाठं पश्यन्तु।
00:48 संरचना स्तरचतुष्टये भवति -
00:52 भवतां सङ्गणके SCIM (स्किम्) संस्थापितमस्ति वा इति परिशीलयन्तु।
00:55 नो चेत्, सिनाप्टिक् प्याकेज् मेनेजर् इत्यस्य साहाय्येन प्याकेज् इत्येतान् मार्क् कृत्वा SCIM इत्यस्य संस्थापनं कुर्वन्तु।
01:03 प्रक्रियामेतां यदा कुर्वन्ति तदा पाठमिमं स्थगयित्वा समाप्त्यूर्ध्वम् अग्रे सरन्तु।
01:08 अनन्तरं SCIM-immodule (स्किम्-इमोड्यूल्) इति कीबोर्ड इन्पुट् विधानं चिन्वन्तु।
01:14 कन्नडं टेक्स्ट् इन्पुट् भाषारूपेण चेतुं SCIM इत्येतत् संरचयन्तु।
01:20 Complex Text layout रूपेण कन्नडं चेतुं लिब्रे आफीस् इत्येतेत् संरचयन्तु।
01:26 अहमधुना स्तरान् दर्शयामि।
01:29 अधुना क्रमेण, System, Administration अपि च Language support इत्यस्य उपरि नुदन्तु।
01:41 यदि पटलस्योपरि 'Remind me later' अथवा 'Install now' इति दृश्यते तर्हि, 'Remind me later' इत्यस्योपरि नुदन्तु।
01:51 Keyboard input method system मध्ये scim-immodule इति चिन्वन्तु।
01:56 अत्र एतावता एव तत् चितमित्यतः अस्माभिः न किमपि कर्तव्यम्।
02:01 तृतीयस्तरः, SCIM इत्यस्य संरचनाय क्रमेण System, Preferences अपि च SCIM Input Method इत्यस्योपरि नुदन्तु।
02:14 भवन्तः इदं पटले दृष्टुं न शक्नुवन्ति, परम् इदं यदि भवन्तः सङ्गणके यत्नं कुर्वन्ति तर्हि भवन्तः दृष्टुं शक्नुवन्ति।
02:22 IMEngine इत्यस्य अधः, Global Setup इत्यस्योपरि नुदन्तु।
02:27 SCIM इति, टेक्स्ट् प्रोसेसर् कृते याः भाषाः सहकुर्वन्ति ताः सर्वाः सूचयति।
02:38 अत्र आधिक्येन उपयुज्यमानाः सर्वाः भारतीयभाषाः यथा, हिन्दी, कन्नड, बेंगालि, गुजराति, तलिळ, मळयालम्, उर्दु इत्यादिभाषाः अन्तर्गताः सन्ति।
02:48 अस्मदीयपाठार्थं हिन्दी अपि च कन्नडं चिन्वन्तु।
02:55 भवतां संरचनां संरक्षितुं OK इत्यत्र नुदन्तु।
02:59 SCIM इत्यत्र परिणामः जातः वा इति दृष्टुं वयम् अस्माकं यन्त्रं पुनरारभामहे।
03:04 कृपया पुनरारभ्य पाठं प्रति पुनरायान्तु।
03:08 वयमधुना लिब्रे आफीस मध्ये कन्नडस्य प्रोसेसिंग संरचयाम।
03:14 Applications इत्यत्र नुत्वा Office अपि च LibreOffice Writer इत्यत्र नुदन्तु।
03:27 अधुना भवन्तः मुख्यमेन्युमध्ये Tools इत्यत्र नुत्वा तत्र Options इत्यत्र नुदन्तु।
03:33 भवन्तः Options इति संवादपेटिकां पश्यन्ति।
03:37 तस्यां, Language Settings इत्यत्र नुत्वा तत्र Languages इति विकल्पं चिन्वन्तु।
03:46 Enabled for complex text layout इति यदि न चितं वर्तते तर्हि कृपया चिन्वन्तु।
03:53 CTL इति ड्राप्डौन् मेन्यु तः Kannada इति चिन्वन्तु।
04:00 उत्सर्गेन भवतां स्थानियभाषा कन्नडभाषा चिता अस्ति।
04:04 OK इत्यत्र नुदन्तु।
04:10 अधुना वयं कन्नड अपि च आङ्ग्लभाषायां वाक्यमेकं टङ्कयामः।
04:15 वयं Baraha, Nudi अपि च UNICODE विधानानि उपयुञ्ज्महे। अन्ते च सञ्चिकां रक्षामः।
04:24 अधुना तत् दर्शयामि।
04:27 उद्घाटितायां लेखसञ्चिकायां “Ubuntu GNU/Linux supports multiple languages with LibreOffice." इति टङ्कयन्तु।
04:45 CONTROL कीलं नुत्वा स्पेस बार अपि नुदन्तु।
04:52 पटलस्य अधः दक्षिणपार्श्वे किञ्चन विंडो उद्घटते।
04:56 Baraha विधानेन तुल्यं फोनेटिक्-विधानेन लेखं टङ्कयितुं Kannada KN-ITRANS इति चिन्वन्तु।
05:05 यदि भवन्तः Nudi keyboard layout इच्छन्ति तर्हि Kannada – KN KGP इत्यत्र नुदन्तु।
05:10 अहं KN-ITRANS इति इन्पुट्-विधानं चिनोमि। एतत् सरलम् अपि च आरम्भिकाणां कृते सुलभाय अस्ति।
05:16 “Sarvajanika Tantramsha” इति आङ्ग्लभाषायां टङ्कयन्तु।
05:27 भवद्भ्यः पटले कन्नड-लेखः दृश्यते।
05:31 CONTROL नुत्त्वा स्पेसबार नुदन्तु।
05:33 विंडो अदृश्यतां याति।
05:35 अधुना वयम् आङ्ग्लभाषायां टङ्कयितुं शक्नुमः।
05:37 अर्थात्, CONTROL कीलम् अपि च स्पेसबार इति, आङ्ग्लभाषा अपि च चिताः अन्यभाषाः अनयोः मध्ये शृङ्खला इव कार्यं करोति।
05:48 कन्नड-टेक्स्ट् प्रोसेसिंग् विषये ज्ञातुं, कन्नड-टङ्कन-विषये निखरविवरणं ज्ञातुं तथा च 'arkavathu' इति लिपिमुपयुज्य नुडि-तन्त्रांशे टङ्कनं कर्तुं कृपया www.Public-Software.in/Kannada इति लिंक् मध्ये लभ्यमानां सञ्चिकां परिशीलयन्तु।
06:05 UNICODE इति जागतिकरूपेण अङ्गीकृता लिपिः (Font) इत्यतः वयं भारतीयभाषां यदा टङ्कयामः तदा UNICODE इत्यस्य उपयोगं कुर्मः।
06:13 Lohit Kannada इति काचित् UNICODE लिपिः अस्ति। तामेव अत्राहम् उपयुञ्जे।
06:16 अहमधुना भवद्भ्यःकन्नडस्य टेक्स्ट् प्रोसेसिंग् दर्शितवान् अस्मि।
06:20 एवं प्रकारेण वयं लिब्रे आफीस् रैटर् उपयुज्य SCIM इन्पुट् विधानान्तर्गततया विद्यमानां कामपि भाषां टङ्कयितुं शक्नुमः।
06:28 अन्ते भवद्भ्यः किञ्चन नियतकार्यम्।
06:31 कन्नडस्य पुस्तकत्रयस्य नाम टङ्कयन्तु।
06:33 तेषाम् आङ्ग्ललिप्यनुवादं च लिखन्तु।
06:37 अहम् एतावता एव अत्र नियतकार्यं सज्जीकृतवान् अस्मि।
06:42 सारंशरूपेण, पाठेऽस्मिन् वयं,
06:46 उबंटु अपि च लिब्रे आफीस् इति तन्त्रांशद्वयमपि भाषाव्यवस्थापनार्थं कथं संरचनीयमिति ज्ञातवन्तः।
06:51 वयं बरह नुडि इत्यादिविधानैः कथं टङ्कनीयमित्यपि दृष्टवन्तः।
06:57 वयं सञ्चिकां भाषाद्वये कथं टङ्कनीयमित्यपि ज्ञातवन्तः।
07:00 अधस्थे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल् इत्यस्य सारांशं वदति।
07:06 यदि भवतां समीपे उत्तमं ब्यांड्विड्त् नास्ति तर्हि इदम् अवचित्य पश्यन्तु।
07:11 अयं प्रकल्पः ट्युटोरियल उपयुज्य कार्यशालां चालयति। ये च आनलैन परीक्षायां उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि ददाति।
07:19 अधिकं ज्ञातुं contact@spoken-tutorial.org इति अणुसङ्केताय लिखन्तु।
07:26 स्पोकन ट्युटोरियल प्रकल्पः टाक् टु अ टीचर इति प्रकल्पस्य भागः अस्ति। प्रकल्पमिमं राष्ट्रियसाक्षरतामिषन ICT, MHRD भारतसर्वकारः इति संस्था समर्थितवती अस्ति।
07:35 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
07:43 पाठस्यास्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बेतः वासुदेवः। धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal