Difference between revisions of "LibreOffice-Suite-Impress/C3/Slide-Master-Slide-Design/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 5: Line 5:
 
|| '''Narration'''
 
|| '''Narration'''
 
|-
 
|-
||00.00
+
||00:00
 
||लिब्रे आफ़ीस् इम्प्रेस् इत्यस्य एतत् स्पोकन् ट्युटोरियल् कृते भवद्भ्यः स्वागतम् ।
 
||लिब्रे आफ़ीस् इम्प्रेस् इत्यस्य एतत् स्पोकन् ट्युटोरियल् कृते भवद्भ्यः स्वागतम् ।
 
|-  
 
|-  
||00.08
+
||00:08
 
||अस्मिन् ट्युटोरियल् मध्ये वयम् एकस्याम् अवसर्पिण्यां (Slide) पृष्ठदेशः (Background) तथा लेऔट् च कथं योजनीयम् इति अध्येष्यामः ।
 
||अस्मिन् ट्युटोरियल् मध्ये वयम् एकस्याम् अवसर्पिण्यां (Slide) पृष्ठदेशः (Background) तथा लेऔट् च कथं योजनीयम् इति अध्येष्यामः ।
 
|-
 
|-
||00.15
+
||00:15
 
||वयम् अत्र उबण्टु लिनक्स् 10.04 तथा लिब्रे आफ़ीस् सूट् 3.3.4 इत्येतस्य उपयोगं कुर्मः ।
 
||वयम् अत्र उबण्टु लिनक्स् 10.04 तथा लिब्रे आफ़ीस् सूट् 3.3.4 इत्येतस्य उपयोगं कुर्मः ।
 
|-
 
|-
||00.24
+
||00:24
 
|| पृष्ठदेशः नाम एकस्यामवसर्पिण्यां स्थापिताः सर्वे वर्णाः विशेषप्रभावकाश्च, ये कण्टेण्ट् इत्यस्य पृष्ठतः भवन्ति ।
 
|| पृष्ठदेशः नाम एकस्यामवसर्पिण्यां स्थापिताः सर्वे वर्णाः विशेषप्रभावकाश्च, ये कण्टेण्ट् इत्यस्य पृष्ठतः भवन्ति ।
 
|-
 
|-
||00.32
+
||00:32
 
||लिब्रे आफ़ीस् इम्प्रेस् मध्ये अनेके पृष्ठदेशविकल्पाः सन्ति । एते उत्तमां प्रस्तुतिं (Presentation) सज्जीकर्तुं साहाय्यं कुर्वन्ति।  
 
||लिब्रे आफ़ीस् इम्प्रेस् मध्ये अनेके पृष्ठदेशविकल्पाः सन्ति । एते उत्तमां प्रस्तुतिं (Presentation) सज्जीकर्तुं साहाय्यं कुर्वन्ति।  
 
|-
 
|-
||00.38
+
||00:38
 
||भवन्तः अत्र भवदीयमेव पृष्ठदेशं रचयितुमर्हन्ति ।
 
||भवन्तः अत्र भवदीयमेव पृष्ठदेशं रचयितुमर्हन्ति ।
 
|-
 
|-
||00.42
+
||00:42
 
||अधुना वयं '''Sample-Impress.odp.''' इत्येतां प्रस्तुतिम् उद्घाटयामः ।
 
||अधुना वयं '''Sample-Impress.odp.''' इत्येतां प्रस्तुतिम् उद्घाटयामः ।
 
|-
 
|-
||00.48
+
||00:48
 
||अस्यां प्रस्तुत्यां वयम् अस्माकमेव पृष्ठदेशं रचयामः ।
 
||अस्यां प्रस्तुत्यां वयम् अस्माकमेव पृष्ठदेशं रचयामः ।
 
|-
 
|-
||00.52
+
||00:52
 
||अपि च अस्यां प्रस्तुत्यां सर्वासु अवसर्पिणीष्वपि एतं पृष्ठदेशं योजयामः ।  
 
||अपि च अस्यां प्रस्तुत्यां सर्वासु अवसर्पिणीष्वपि एतं पृष्ठदेशं योजयामः ।  
 
|-
 
|-
||00.57
+
||00:57
 
|| एतं पृष्ठदेशं रचयितुं वयं '''Slide Master ''' इत्येतस्य विकल्पस्य उपयोगं कुर्मः ।
 
|| एतं पृष्ठदेशं रचयितुं वयं '''Slide Master ''' इत्येतस्य विकल्पस्य उपयोगं कुर्मः ।
 
|-
 
|-
||01.02
+
||01:02
 
||'''Master''' इत्येतस्याम् अवसर्पिण्यां कृताः सर्वे व्यत्ययाः अस्याः प्रस्तुत्याः सर्वासु अवसर्पिणीषु भवन्ति ।  
 
||'''Master''' इत्येतस्याम् अवसर्पिण्यां कृताः सर्वे व्यत्ययाः अस्याः प्रस्तुत्याः सर्वासु अवसर्पिणीषु भवन्ति ।  
 
|-
 
|-
||01.08
+
||01:08
 
||मुख्य“मेनु”मध्ये '''View''' इत्यत्र नुत्वा तत्र '''Master''' इत्येतत् स्वीकृत्य तत्र '''Slide Master''' इत्यस्य उपरि नुदन्तु ।
 
||मुख्य“मेनु”मध्ये '''View''' इत्यत्र नुत्वा तत्र '''Master''' इत्येतत् स्वीकृत्य तत्र '''Slide Master''' इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
||01.15
+
||01:15
 
||'''Master Slide''' दृश्यते ।
 
||'''Master Slide''' दृश्यते ।
 
|-
 
|-
||01.17
+
||01:17
 
||अत्र अवधेयम्, '''Master View''' इति ‘टूल् बार्’ अपि दृश्यते । इदं भवद्भिः “मास्टर् पेज्” रचयितुम्, निष्कासयितुम्, पुनः नामकर्तुं च उपयोक्तुं शक्यते ।
 
||अत्र अवधेयम्, '''Master View''' इति ‘टूल् बार्’ अपि दृश्यते । इदं भवद्भिः “मास्टर् पेज्” रचयितुम्, निष्कासयितुम्, पुनः नामकर्तुं च उपयोक्तुं शक्यते ।
 
|-
 
|-
||01.27
+
||01:27
 
||दृश्यताम्, अधुना द्वे स्लैड् दृश्येते ।  
 
||दृश्यताम्, अधुना द्वे स्लैड् दृश्येते ।  
 
|-
 
|-
||01.31
+
||01:31
 
|| एते द्वे अस्यां प्रस्तुत्याम् उपयुक्ते मास्टर् पेज् स्तः ।
 
|| एते द्वे अस्यां प्रस्तुत्याम् उपयुक्ते मास्टर् पेज् स्तः ।
 
|-
 
|-
||01.37  
+
||01:37  
 
||'''Tasks''' पट्टिकायां '''Master Pages''' इत्येतस्य उपरि नुदन्तु ।
 
||'''Tasks''' पट्टिकायां '''Master Pages''' इत्येतस्य उपरि नुदन्तु ।
 
|-
 
|-
||01.41
+
||01:41
 
|| '''Used in This Presentation''' इत्येषः प्रविभागः अस्यां प्रस्तुत्याम् उपयुक्तानि Master Slides प्रदर्शयति ।
 
|| '''Used in This Presentation''' इत्येषः प्रविभागः अस्यां प्रस्तुत्याम् उपयुक्तानि Master Slides प्रदर्शयति ।
 
|-
 
|-
||01.48
+
||01:48
 
||'''Master slide''' इत्येतत् टेम्प्लेट् सदृशम् ।  
 
||'''Master slide''' इत्येतत् टेम्प्लेट् सदृशम् ।  
 
|-
 
|-
||01.51
+
||01:51
 
||अत्र भवद्भिः प्रारूपाणि योजयितुं शक्यन्ते । तेन प्रस्तुत्याः सर्वासु अवसर्पिणीषु तत् प्रारूपं लग्नं भवति ।  
 
||अत्र भवद्भिः प्रारूपाणि योजयितुं शक्यन्ते । तेन प्रस्तुत्याः सर्वासु अवसर्पिणीषु तत् प्रारूपं लग्नं भवति ।  
 
|-
 
|-
||01.58
+
||01:58
 
||आदौ, '''Slides''' पट्टिकातः, '''Slide''' '''1''' इत्येतत् चिनुमः।
 
||आदौ, '''Slides''' पट्टिकातः, '''Slide''' '''1''' इत्येतत् चिनुमः।
 
|-
 
|-
||02.03
+
||02:03
 
||अधुना अस्यै प्रस्तुत्यै श्वेतं पृष्टदेशं योजयामः ।
 
||अधुना अस्यै प्रस्तुत्यै श्वेतं पृष्टदेशं योजयामः ।
 
|-
 
|-
||02.07
+
||02:07
 
||मुख्य‘मेनु’मध्ये '''Format''' इत्यत्र अपि च पश्चात् '''Page''' इत्यत्र नुदन्तु ।
 
||मुख्य‘मेनु’मध्ये '''Format''' इत्यत्र अपि च पश्चात् '''Page''' इत्यत्र नुदन्तु ।
 
|-
 
|-
||02.12
+
||02:12
 
||'''Page Setup''' इति संवादपेटिका दृश्यते ।
 
||'''Page Setup''' इति संवादपेटिका दृश्यते ।
 
|-
 
|-
||02.15
+
||02:15
 
||'''Background ''' इत्येतस्य उपरि नुदन्तु ।
 
||'''Background ''' इत्येतस्य उपरि नुदन्तु ।
 
|-
 
|-
||02.18
+
||02:18
 
||'''Fill''' इति पतत्सूच्यां '''Bitmap''' इतीमं विकल्पं चिन्वन्तु ।
 
||'''Fill''' इति पतत्सूच्यां '''Bitmap''' इतीमं विकल्पं चिन्वन्तु ।
 
|-
 
|-
||02.24
+
||02:24
 
||विकल्पानां पट्टिकातः '''Blank''' इत्येतत् चित्वा '''OK''' इत्येतत् नुदन्तु ।
 
||विकल्पानां पट्टिकातः '''Blank''' इत्येतत् चित्वा '''OK''' इत्येतत् नुदन्तु ।
 
|-
 
|-
||02.29
+
||02:29
 
||अधुना अवसर्पिणी श्वेतवर्णीय-पृष्टदेशसहिता वर्तते ।
 
||अधुना अवसर्पिणी श्वेतवर्णीय-पृष्टदेशसहिता वर्तते ।
 
|-
 
|-
||02.32
+
||02:32
 
||अवधीयताम्, अस्य पृष्टदेशस्य उपरि अधुना विद्यमानस्य लेखस्य वर्णः न स्पष्टतया दृश्यते ।
 
||अवधीयताम्, अस्य पृष्टदेशस्य उपरि अधुना विद्यमानस्य लेखस्य वर्णः न स्पष्टतया दृश्यते ।
 
|-
 
|-
||02.38
+
||02:38
 
||सर्वदा पृष्टदेशस्य संवादिभूतः वर्णः चेतव्यः ।
 
||सर्वदा पृष्टदेशस्य संवादिभूतः वर्णः चेतव्यः ।
 
|-
 
|-
||02.43
+
||02:43
 
||अधुना लेखस्य वर्णं कृष्णं कुर्मः । तदा पृष्टदेशे लेखः सुस्पष्टं दृश्यते ।  
 
||अधुना लेखस्य वर्णं कृष्णं कुर्मः । तदा पृष्टदेशे लेखः सुस्पष्टं दृश्यते ।  
 
|-
 
|-
||02.52  
+
||02:52  
 
||आदौ लेखः चीयताम् ।
 
||आदौ लेखः चीयताम् ।
 
|-
 
|-
||02.55
+
||02:55
 
||मुख्य‘मेनु’मध्ये '''Format''' इत्यस्य उपरि नुत्वा '''Character''' इत्येतत् चीयताम् ।
 
||मुख्य‘मेनु’मध्ये '''Format''' इत्यस्य उपरि नुत्वा '''Character''' इत्येतत् चीयताम् ।
 
|-
 
|-
||02.59
+
||02:59
 
||'''Character''' इति संवादपेटिका दृश्यते ।
 
||'''Character''' इति संवादपेटिका दृश्यते ।
 
|-
 
|-
||03.02
+
||03:02
 
||'''Character''' इति संवादपेटिकायां '''Font Effects''' इत्येतस्य उपरि नुदन्तु।
 
||'''Character''' इति संवादपेटिकायां '''Font Effects''' इत्येतस्य उपरि नुदन्तु।
 
|-
 
|-
||03.08
+
||03:08
 
||'''Font Color''' इति पतत्सूचीतः '''Black''' इत्येतत् चीयताम् ।  
 
||'''Font Color''' इति पतत्सूचीतः '''Black''' इत्येतत् चीयताम् ।  
 
|-
 
|-
||03.12
+
||03:12
 
||'''OK''' नुदन्तु ।
 
||'''OK''' नुदन्तु ।
 
|-
 
|-
||03.15
+
||03:15
 
||लेखः अधुना कृष्णवर्णे वर्तते ।
 
||लेखः अधुना कृष्णवर्णे वर्तते ।
 
|-
 
|-
||03.18
+
||03:18
 
||अधुना वयम् अवसर्पिण्याः कृते वर्णं लेपयामः ।
 
||अधुना वयम् अवसर्पिण्याः कृते वर्णं लेपयामः ।
 
|-
 
|-
||03.21  
+
||03:21  
 
||context menu कृते अवसर्पिण्याः उपरि दक्षिणनोदनं कृत्वा तत्र पुनः '''Slide''' अपि च '''Page Setup''' इत्यस्य उपरि नुदन्तु ।
 
||context menu कृते अवसर्पिण्याः उपरि दक्षिणनोदनं कृत्वा तत्र पुनः '''Slide''' अपि च '''Page Setup''' इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
||03.27
+
||03:27
 
||'''Fill''' इत्यस्य पतत्सूच्यां वर्णविकल्पः चीयताम् । तत्र '''Blue 8''' इत्यस्य चयनं कृत्वा '''OK''' नुदन्तु ।
 
||'''Fill''' इत्यस्य पतत्सूच्यां वर्णविकल्पः चीयताम् । तत्र '''Blue 8''' इत्यस्य चयनं कृत्वा '''OK''' नुदन्तु ।
 
|-
 
|-
||03.36
+
||03:36
 
||अवधीयताम्, अस्माभिः चितः लघुनीलवर्णः अवसर्पिण्याम् अन्वितः वर्तते ।
 
||अवधीयताम्, अस्माभिः चितः लघुनीलवर्णः अवसर्पिण्याम् अन्वितः वर्तते ।
 
|-
 
|-
||03.42
+
||03:42
 
||अधुना एतत् ट्युटोरियल् स्थगयन्तु, तथा एकं नियोजनं कुर्वन्तु । नूतनम् एकं Master Slide निर्माय तत्र पृष्टदेशे रक्तवर्णं लेपयन्तु ।
 
||अधुना एतत् ट्युटोरियल् स्थगयन्तु, तथा एकं नियोजनं कुर्वन्तु । नूतनम् एकं Master Slide निर्माय तत्र पृष्टदेशे रक्तवर्णं लेपयन्तु ।
 
|-
 
|-
||03.52
+
||03:52
 
||अधुना अस्यै प्रस्तुत्यै अन्यानि विन्यासानि कथं योजनीयानि इति अधिगच्छामः ।
 
||अधुना अस्यै प्रस्तुत्यै अन्यानि विन्यासानि कथं योजनीयानि इति अधिगच्छामः ।
 
|-
 
|-
||03.57
+
||03:57
 
||उदाहरणार्थम्, भवद्भिः भवतां प्रस्तुत्यां लोगो (Logo) योजयितुं शक्नुवन्ति ।  
 
||उदाहरणार्थम्, भवद्भिः भवतां प्रस्तुत्यां लोगो (Logo) योजयितुं शक्नुवन्ति ।  
 
|-
 
|-
||04.01
+
||04:01
 
||भवतां पटलस्य अधोभागे '''Basic Shapes''' इति टूल् बार् पश्यन्तु ।
 
||भवतां पटलस्य अधोभागे '''Basic Shapes''' इति टूल् बार् पश्यन्तु ।
 
|-
 
|-
||04.06
+
||04:06
 
||भवन्तः इदं; वृत्तम्, समचतुरस्रम्, आयतं, त्रिकोणम् तथा अण्डाकृतीः आरचयितुम् उपयोक्तुं शक्नुवन्ति ।  
 
||भवन्तः इदं; वृत्तम्, समचतुरस्रम्, आयतं, त्रिकोणम् तथा अण्डाकृतीः आरचयितुम् उपयोक्तुं शक्नुवन्ति ।  
 
|-
 
|-
||04.16
+
||04:16
 
||वयम् इदानीम् अवसर्पिण्याः शीर्षकस्थाने एकम् आयतं रचयामः ।
 
||वयम् इदानीम् अवसर्पिण्याः शीर्षकस्थाने एकम् आयतं रचयामः ।
 
|-
 
|-
||04.21
+
||04:21
 
||'''Basic Shapes''' टूल् बार् मध्ये '''Rectangle''' इत्यस्य उपरि नुदन्तु ।
 
||'''Basic Shapes''' टूल् बार् मध्ये '''Rectangle''' इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
||04.25
+
||04:25
 
||इदानीं शीर्षकस्य समीपे अवसर्पिण्याः उपरितनभागे वामभागे कर्सर् नयामः ।
 
||इदानीं शीर्षकस्य समीपे अवसर्पिण्याः उपरितनभागे वामभागे कर्सर् नयामः ।
 
|-
 
|-
||04.31
+
||04:31
 
||भवन्तः बृहता '''I''' इत्याकृतिना सह प्लस् (+) चिन्हमपि पश्यन्ति ।  
 
||भवन्तः बृहता '''I''' इत्याकृतिना सह प्लस् (+) चिन्हमपि पश्यन्ति ।  
 
|-
 
|-
||04.36
+
||04:36
 
||मौस् इत्यस्य वामपिञ्जं नुत्वा तथैव गृहीत्वा मौस् इत्येतत् आकृश्य च लघु चतुरस्रं रचयन्तु ।
 
||मौस् इत्यस्य वामपिञ्जं नुत्वा तथैव गृहीत्वा मौस् इत्येतत् आकृश्य च लघु चतुरस्रं रचयन्तु ।
 
|-
 
|-
||04.41
+
||04:41
 
||अधुना मौस्-पिञ्जं त्यजन्तु ।
 
||अधुना मौस्-पिञ्जं त्यजन्तु ।
 
|-
 
|-
||04.44
+
||04:44
 
||भवन्तः इदानीं चतुरस्रं रचितवन्तः ।
 
||भवन्तः इदानीं चतुरस्रं रचितवन्तः ।
 
|-
 
|-
||04.47
+
||04:47
 
||चतुरस्रस्य उपरि अष्टौ ग्राह्यस्थानानि (Handles) दृश्यन्ताम् ।
 
||चतुरस्रस्य उपरि अष्टौ ग्राह्यस्थानानि (Handles) दृश्यन्ताम् ।
 
|-
 
|-
||04.50
+
||04:50
 
||ग्राह्यस्थानानि नाम अवसर्पिण्यां चितानां पदार्थानाम् उपरि दृश्यमानानि लघु-नील-समचतुरस्राणि ।
 
||ग्राह्यस्थानानि नाम अवसर्पिण्यां चितानां पदार्थानाम् उपरि दृश्यमानानि लघु-नील-समचतुरस्राणि ।
 
|-
 
|-
||04.58
+
||04:58
 
||वयं एतानि गृह्यस्थानानि आयतस्य परिमाणं योजयितुं उपयोक्तुं शक्नुमः ।
 
||वयं एतानि गृह्यस्थानानि आयतस्य परिमाणं योजयितुं उपयोक्तुं शक्नुमः ।
 
|-
 
|-
||05.03
+
||05:03
 
||यदा भवन्तः गृह्यस्थानानाम् उपरि भवतां Cursor नयन्ति तदा Cursor स्वयं द्विमुख-बाणरूपेण परिवर्तते ।
 
||यदा भवन्तः गृह्यस्थानानाम् उपरि भवतां Cursor नयन्ति तदा Cursor स्वयं द्विमुख-बाणरूपेण परिवर्तते ।
 
|-
 
|-
||05.10
+
||05:10
 
||वयम् एतदनुसारेण आयतस्य परिमाणं व्यत्यस्तीकर्तुं शक्नुमः ।
 
||वयम् एतदनुसारेण आयतस्य परिमाणं व्यत्यस्तीकर्तुं शक्नुमः ।
 
|-
 
|-
||05.17
+
||05:17
 
||अधुना वयम् आयतस्य परिमाणं शीर्षकस्य आवरणार्थं यावदपेक्षितं तावत् कुर्मः । <स्थगयन्तु>
 
||अधुना वयम् आयतस्य परिमाणं शीर्षकस्य आवरणार्थं यावदपेक्षितं तावत् कुर्मः । <स्थगयन्तु>
 
|-
 
|-
||05.25
+
||05:25
 
||अस्माभिः अस्य आकारः अपि परिवर्तयितुं शक्यते ।
 
||अस्माभिः अस्य आकारः अपि परिवर्तयितुं शक्यते ।
 
|-
 
|-
||05.28
+
||05:28
 
|| context menu इत्येतत् द्रष्टुम् आयतस्य उपरि दक्षिणनोदनं कुर्वन्तु ।
 
|| context menu इत्येतत् द्रष्टुम् आयतस्य उपरि दक्षिणनोदनं कुर्वन्तु ।
 
|-
 
|-
||05.32
+
||05:32
 
||अत्र भवद्भिः आयतस्य आकारं परिवर्तयितुं बहवो विकल्पाः द्रष्टुं शक्यन्ते ।
 
||अत्र भवद्भिः आयतस्य आकारं परिवर्तयितुं बहवो विकल्पाः द्रष्टुं शक्यन्ते ।
 
|-
 
|-
||05.37
+
||05:37
 
||'''Area''' उपरि नुदन्तु । '''Area''' इत्येका संवादपेटिका द्रष्टुं शक्यते ।
 
||'''Area''' उपरि नुदन्तु । '''Area''' इत्येका संवादपेटिका द्रष्टुं शक्यते ।
 
|-
 
|-
||05.43
+
||05:43
 
||'''Fill''' इत्यस्यां पतत्सूच्यां '''Color''' इत्येतत् चीयताम् ।
 
||'''Fill''' इत्यस्यां पतत्सूच्यां '''Color''' इत्येतत् चीयताम् ।
 
|-
 
|-
||05.48
+
||05:48
 
||तत्र '''Magenta 4''' इत्येतत् नुत्वा '''OK''' कुर्वन्तु ।
 
||तत्र '''Magenta 4''' इत्येतत् नुत्वा '''OK''' कुर्वन्तु ।
 
|-
 
|-
||05.52
+
||05:52
 
||आयतस्य वर्णः परिवर्तितः अस्ति ।
 
||आयतस्य वर्णः परिवर्तितः अस्ति ।
 
|-
 
|-
||05.56
+
||05:56
 
||अपि च आयतेन लेखः आवृतः अस्ति ।
 
||अपि च आयतेन लेखः आवृतः अस्ति ।
 
|-
 
|-
||05.59
+
||05:59
 
||लेखः यथा दृश्येत तथा कर्तुम् आयतं चिन्वन्तु ।
 
||लेखः यथा दृश्येत तथा कर्तुम् आयतं चिन्वन्तु ।
 
|-
 
|-
||06.03
+
||06:03
 
||इदानीं context menu इत्येतत् उद्घाटयितुं दक्षिणनोदनं कुर्वन्तु ।
 
||इदानीं context menu इत्येतत् उद्घाटयितुं दक्षिणनोदनं कुर्वन्तु ।
 
|-
 
|-
||06.07
+
||06:07
 
||अत्र क्रमशः '''Arrange''' तथा '''Send to back''' इत्यस्य उपरि नुदन्तु ।
 
||अत्र क्रमशः '''Arrange''' तथा '''Send to back''' इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
||06.11
+
||06:11
 
||इदानीं लेखः पुनः दृश्यते ।
 
||इदानीं लेखः पुनः दृश्यते ।
 
|-
 
|-
||06.15
+
||06:15
 
||इत्युक्ते, आयतं लेखस्य पृष्ठतः गतमस्ति ।
 
||इत्युक्ते, आयतं लेखस्य पृष्ठतः गतमस्ति ।
 
|-
 
|-
||06.18  
+
||06:18  
 
||'''Tasks''' पट्टिकायां, '''Master Page''' मध्ये '''preview''' इत्यस्य उपरि नुदन्तु ।
 
||'''Tasks''' पट्टिकायां, '''Master Page''' मध्ये '''preview''' इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
||06.23
+
||06:23
 
||दक्षिणनोदनं कृत्वा '''Apply to All Slides''' इत्येतत् चिन्वन्तु ।
 
||दक्षिणनोदनं कृत्वा '''Apply to All Slides''' इत्येतत् चिन्वन्तु ।
 
|-
 
|-
||06.27
+
||06:27
 
||'''Close Master View ''' पिञ्जं नुत्वा '''Master View''' इत्येतत् Close कुर्वन्तु ।
 
||'''Close Master View ''' पिञ्जं नुत्वा '''Master View''' इत्येतत् Close कुर्वन्तु ।
 
|-
 
|-
||06.32  
+
||06:32  
 
||इदानीं Master Page मध्ये अन्विताः सर्वेऽपि व्यत्यासाः, प्रस्तुत्याः अस्याः सर्वासु अवसर्पिणीषु अन्विताः भवन्ति ।
 
||इदानीं Master Page मध्ये अन्विताः सर्वेऽपि व्यत्यासाः, प्रस्तुत्याः अस्याः सर्वासु अवसर्पिणीषु अन्विताः भवन्ति ।
 
|-
 
|-
||06.39
+
||06:39
 
||अवधीयताम्, आयतमपि सर्वासु अवसर्पिणीषु दृष्यते ।
 
||अवधीयताम्, आयतमपि सर्वासु अवसर्पिणीषु दृष्यते ।
 
|-
 
|-
||06.45
+
||06:45
 
||इदानीं अवसर्पिण्याः विन्यासं व्यत्यस्तीकर्तुम् अधिगच्छामः ।
 
||इदानीं अवसर्पिण्याः विन्यासं व्यत्यस्तीकर्तुम् अधिगच्छामः ।
 
|-
 
|-
||06.49
+
||06:49
 
||विन्यासो नाम कः? विन्यासो नाम अवसर्पिण्याः आकृतयः । अत्र अवसर्पिण्याः पदार्थानां स्थानानि पूर्वमेव निश्चितानि भवन्ति ।
 
||विन्यासो नाम कः? विन्यासो नाम अवसर्पिण्याः आकृतयः । अत्र अवसर्पिण्याः पदार्थानां स्थानानि पूर्वमेव निश्चितानि भवन्ति ।
 
|-
 
|-
||06.58
+
||06:58
 
||अवसर्पिणीविन्यासान् द्रष्टुं दक्षिणपार्श्वस्थ-पट्टिकायां '''Layouts''' इत्येतत् नुदन्तु ।
 
||अवसर्पिणीविन्यासान् द्रष्टुं दक्षिणपार्श्वस्थ-पट्टिकायां '''Layouts''' इत्येतत् नुदन्तु ।
 
|-
 
|-
||07.04
+
||07:04
 
||'''Impress''' मध्ये लभ्यमानाः विन्यासाः द्रष्टुं शक्यन्ते ।
 
||'''Impress''' मध्ये लभ्यमानाः विन्यासाः द्रष्टुं शक्यन्ते ।
 
|-
 
|-
||07.07
+
||07:07
 
||विन्यस्तचित्राणि पश्यन्तु । अनेन विन्यासानाम् अन्वयोत्तरं कथं दृश्यते इति चित्रणं लभ्यते ।
 
||विन्यस्तचित्राणि पश्यन्तु । अनेन विन्यासानाम् अन्वयोत्तरं कथं दृश्यते इति चित्रणं लभ्यते ।
 
|-
 
|-
||7.16
+
||07:16
 
||तत्र अनेके विन्यासाः सन्ति यत्र शीर्षकम्-स्तम्भद्वयम् शीर्षकम्-स्तम्भत्रयम् इत्येवमादीनि रचनानि सन्ति ।
 
||तत्र अनेके विन्यासाः सन्ति यत्र शीर्षकम्-स्तम्भद्वयम् शीर्षकम्-स्तम्भत्रयम् इत्येवमादीनि रचनानि सन्ति ।
 
|-
 
|-
||7.24
+
||07:24
 
||तत्र रिक्तविन्यासाः अपि सन्ति । भवन्तः रिक्तविन्यासमेव एकस्याम् अवसर्पिण्यां संस्थाप्य पश्चात् स्वकीयमेव विन्यासं कर्तुमर्हन्ति ।
 
||तत्र रिक्तविन्यासाः अपि सन्ति । भवन्तः रिक्तविन्यासमेव एकस्याम् अवसर्पिण्यां संस्थाप्य पश्चात् स्वकीयमेव विन्यासं कर्तुमर्हन्ति ।
 
|-
 
|-
||07.32
+
||07:32
 
||अधुना एकस्याम् अवसर्पिण्याम् एकं विन्यासं स्थापयामः ।
 
||अधुना एकस्याम् अवसर्पिण्याम् एकं विन्यासं स्थापयामः ।
 
|-
 
|-
||07.35
+
||07:35
 
|| '''Potential Alternatives''' इतीमाम् अवसर्पिणीं चित्वा तत्र सर्वं लेखं निष्कासयन्तु ।
 
|| '''Potential Alternatives''' इतीमाम् अवसर्पिणीं चित्वा तत्र सर्वं लेखं निष्कासयन्तु ।
 
|-
 
|-
||07.43
+
||07:43
 
||इदानीं दक्षिणपार्श्वस्थात् ‘लेऔट् पेन्’ इत्यस्मात् '''title 2 content over content.''' इत्येतत् चिन्वन्तु ।
 
||इदानीं दक्षिणपार्श्वस्थात् ‘लेऔट् पेन्’ इत्यस्मात् '''title 2 content over content.''' इत्येतत् चिन्वन्तु ।
 
|-
 
|-
||07.51
+
||07:51
 
||इदानीम् अवसर्पिण्यां लघुप्रदेशे त्रिस्रः लेखपेटिकाः (टेक्स्ट् बाक्स्) सन्ति ।
 
||इदानीम् अवसर्पिण्यां लघुप्रदेशे त्रिस्रः लेखपेटिकाः (टेक्स्ट् बाक्स्) सन्ति ।
 
|-
 
|-
||07.56
+
||07:56
 
||अवधीयताम् यत् अस्माभिः Master page उपयुज्य योजितम् आयतम् इतोऽपि दृश्यते इति ।
 
||अवधीयताम् यत् अस्माभिः Master page उपयुज्य योजितम् आयतम् इतोऽपि दृश्यते इति ।
 
|-
 
|-
||08.02
+
||08:02
 
||इदम् आयतं Master page उपयुज्य एव सम्पादयितुं शक्यते ।
 
||इदम् आयतं Master page उपयुज्य एव सम्पादयितुं शक्यते ।
 
|-
 
|-
||08.07
+
||08:07
 
|| Master slide मध्ये कृतं सेट्टिङ्ग्स्, अन्यत्र अवसर्पिणीषु कृतस्य कार्यस्य अथवा विन्यासस्य उपरि भवति ।  
 
|| Master slide मध्ये कृतं सेट्टिङ्ग्स्, अन्यत्र अवसर्पिणीषु कृतस्य कार्यस्य अथवा विन्यासस्य उपरि भवति ।  
 
|-
 
|-
||08.15  
+
||08:15  
 
||अधुना पेटिकासु ‘कण्टेण्ट्’ पूरयामः ।
 
||अधुना पेटिकासु ‘कण्टेण्ट्’ पूरयामः ।
 
|-
 
|-
||08.19
+
||08:19
 
||प्रथम-लेखनपेटिकायाम् एवं लिखामः : '''Strategy 1 PRO: Low cost CON: slow action'''
 
||प्रथम-लेखनपेटिकायाम् एवं लिखामः : '''Strategy 1 PRO: Low cost CON: slow action'''
 
|-
 
|-
||08.28
+
||08:28
 
||द्वितीय-लेखनपेटिकायाम् एवं लिखामः : '''Strategy 2 CON: High cost PRO: Fast Action'''
 
||द्वितीय-लेखनपेटिकायाम् एवं लिखामः : '''Strategy 2 CON: High cost PRO: Fast Action'''
 
|-
 
|-
||08.40
+
||08:40
 
||तृतीय-लेखनपेटिकायाम् एवं लिखामः : '''Due to lack of funds, Strategy 1 is better.'''
 
||तृतीय-लेखनपेटिकायाम् एवं लिखामः : '''Due to lack of funds, Strategy 1 is better.'''
 
|-
 
|-
||08.48  
+
||08:48  
 
||एवमेव भवन्तः भवतां प्रस्तुतेः कृते सूक्तं विन्यासमपि चेतुं शक्नुवन्ति ।
 
||एवमेव भवन्तः भवतां प्रस्तुतेः कृते सूक्तं विन्यासमपि चेतुं शक्नुवन्ति ।
 
|-
 
|-
||08.54
+
||08:54
 
||अत्र असौ पाठः समाप्यते । अत्र अस्माभिः कथम् अवसर्पिणीषु पृष्ठदेशः विन्यासश्च योजनीयः इति अधीतम् ।
 
||अत्र असौ पाठः समाप्यते । अत्र अस्माभिः कथम् अवसर्पिणीषु पृष्ठदेशः विन्यासश्च योजनीयः इति अधीतम् ।
 
|-
 
|-
||09.03
+
||09:03
 
||इदानीं भवतां कृते किञ्चित् कार्यम् ।
 
||इदानीं भवतां कृते किञ्चित् कार्यम् ।
 
|-
 
|-
||09.05  
+
||09:05  
 
||नूतनमेकं Master Slide आरचयन्तु ।
 
||नूतनमेकं Master Slide आरचयन्तु ।
 
|-
 
|-
||09.08
+
||09:08
 
||नूतनं पृष्ठदेशं योजयन्तु ।
 
||नूतनं पृष्ठदेशं योजयन्तु ।
 
|-
 
|-
||09.11
+
||09:11
 
||title, content over content इति लेऔट् योजयन्तु।
 
||title, content over content इति लेऔट् योजयन्तु।
 
|-
 
|-
||09.15
+
||09:15
 
||यदा Master slide मध्ये विन्यासं योजयन्ति तदा किं भवतीति पश्यन्तु ।
 
||यदा Master slide मध्ये विन्यासं योजयन्ति तदा किं भवतीति पश्यन्तु ।
 
|-
 
|-
||09.20
+
||09:20
 
||नूतनाम् अवसर्पिणीं उद्घाट्य रिक्तविन्यासं योजयन्तु ।
 
||नूतनाम् अवसर्पिणीं उद्घाट्य रिक्तविन्यासं योजयन्तु ।
 
|-
 
|-
||09.25
+
||09:25
 
||लेखनपेटिकाः उपयुज्य तत्र columns योजयन्तु ।
 
||लेखनपेटिकाः उपयुज्य तत्र columns योजयन्तु ।
 
|-
 
|-
||09.29
+
||09:29
 
||इमाः लेखनपेटिकाः Format कुर्वन्तु ।
 
||इमाः लेखनपेटिकाः Format कुर्वन्तु ।
 
|-
 
|-
||09.32
+
||09:32
 
||लेखनपेटिकासु लेखनं कुर्वन्तु ।
 
||लेखनपेटिकासु लेखनं कुर्वन्तु ।
 
|-
 
|-
||09.36
+
||09:36
 
|| स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
 
|| स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
 
|-
 
|-
|| 09.42
+
|| 09:42
 
|| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
 
|| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
 
|-
 
|-
||09.47
+
||09:47
 
|| स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।  
 
|| स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।  
 
|-
 
|-
||09.56
+
||09:56
 
|| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 
|| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 
|-
 
|-
||10.02
+
||10:02
 
|| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।  
 
|| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।  
 
|-
 
|-
||10.14
+
||10:14
 
|| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 
|| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 
|-
 
|-
||10.25
+
||10:25
 
|| अस्य पाठस्य अनुवादकः बेंगलूरुतः अनन्तशर्मा प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।
 
|| अस्य पाठस्य अनुवादकः बेंगलूरुतः अनन्तशर्मा प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।
 
|-
 
|-
 
|}
 
|}

Revision as of 17:48, 29 March 2017

Resources for recording Printing a Presentation

Time Narration
00:00 लिब्रे आफ़ीस् इम्प्रेस् इत्यस्य एतत् स्पोकन् ट्युटोरियल् कृते भवद्भ्यः स्वागतम् ।
00:08 अस्मिन् ट्युटोरियल् मध्ये वयम् एकस्याम् अवसर्पिण्यां (Slide) पृष्ठदेशः (Background) तथा लेऔट् च कथं योजनीयम् इति अध्येष्यामः ।
00:15 वयम् अत्र उबण्टु लिनक्स् 10.04 तथा लिब्रे आफ़ीस् सूट् 3.3.4 इत्येतस्य उपयोगं कुर्मः ।
00:24 पृष्ठदेशः नाम एकस्यामवसर्पिण्यां स्थापिताः सर्वे वर्णाः विशेषप्रभावकाश्च, ये कण्टेण्ट् इत्यस्य पृष्ठतः भवन्ति ।
00:32 लिब्रे आफ़ीस् इम्प्रेस् मध्ये अनेके पृष्ठदेशविकल्पाः सन्ति । एते उत्तमां प्रस्तुतिं (Presentation) सज्जीकर्तुं साहाय्यं कुर्वन्ति।
00:38 भवन्तः अत्र भवदीयमेव पृष्ठदेशं रचयितुमर्हन्ति ।
00:42 अधुना वयं Sample-Impress.odp. इत्येतां प्रस्तुतिम् उद्घाटयामः ।
00:48 अस्यां प्रस्तुत्यां वयम् अस्माकमेव पृष्ठदेशं रचयामः ।
00:52 अपि च अस्यां प्रस्तुत्यां सर्वासु अवसर्पिणीष्वपि एतं पृष्ठदेशं योजयामः ।
00:57 एतं पृष्ठदेशं रचयितुं वयं Slide Master इत्येतस्य विकल्पस्य उपयोगं कुर्मः ।
01:02 Master इत्येतस्याम् अवसर्पिण्यां कृताः सर्वे व्यत्ययाः अस्याः प्रस्तुत्याः सर्वासु अवसर्पिणीषु भवन्ति ।
01:08 मुख्य“मेनु”मध्ये View इत्यत्र नुत्वा तत्र Master इत्येतत् स्वीकृत्य तत्र Slide Master इत्यस्य उपरि नुदन्तु ।
01:15 Master Slide दृश्यते ।
01:17 अत्र अवधेयम्, Master View इति ‘टूल् बार्’ अपि दृश्यते । इदं भवद्भिः “मास्टर् पेज्” रचयितुम्, निष्कासयितुम्, पुनः नामकर्तुं च उपयोक्तुं शक्यते ।
01:27 दृश्यताम्, अधुना द्वे स्लैड् दृश्येते ।
01:31 एते द्वे अस्यां प्रस्तुत्याम् उपयुक्ते मास्टर् पेज् स्तः ।
01:37 Tasks पट्टिकायां Master Pages इत्येतस्य उपरि नुदन्तु ।
01:41 Used in This Presentation इत्येषः प्रविभागः अस्यां प्रस्तुत्याम् उपयुक्तानि Master Slides प्रदर्शयति ।
01:48 Master slide इत्येतत् टेम्प्लेट् सदृशम् ।
01:51 अत्र भवद्भिः प्रारूपाणि योजयितुं शक्यन्ते । तेन प्रस्तुत्याः सर्वासु अवसर्पिणीषु तत् प्रारूपं लग्नं भवति ।
01:58 आदौ, Slides पट्टिकातः, Slide 1 इत्येतत् चिनुमः।
02:03 अधुना अस्यै प्रस्तुत्यै श्वेतं पृष्टदेशं योजयामः ।
02:07 मुख्य‘मेनु’मध्ये Format इत्यत्र अपि च पश्चात् Page इत्यत्र नुदन्तु ।
02:12 Page Setup इति संवादपेटिका दृश्यते ।
02:15 Background इत्येतस्य उपरि नुदन्तु ।
02:18 Fill इति पतत्सूच्यां Bitmap इतीमं विकल्पं चिन्वन्तु ।
02:24 विकल्पानां पट्टिकातः Blank इत्येतत् चित्वा OK इत्येतत् नुदन्तु ।
02:29 अधुना अवसर्पिणी श्वेतवर्णीय-पृष्टदेशसहिता वर्तते ।
02:32 अवधीयताम्, अस्य पृष्टदेशस्य उपरि अधुना विद्यमानस्य लेखस्य वर्णः न स्पष्टतया दृश्यते ।
02:38 सर्वदा पृष्टदेशस्य संवादिभूतः वर्णः चेतव्यः ।
02:43 अधुना लेखस्य वर्णं कृष्णं कुर्मः । तदा पृष्टदेशे लेखः सुस्पष्टं दृश्यते ।
02:52 आदौ लेखः चीयताम् ।
02:55 मुख्य‘मेनु’मध्ये Format इत्यस्य उपरि नुत्वा Character इत्येतत् चीयताम् ।
02:59 Character इति संवादपेटिका दृश्यते ।
03:02 Character इति संवादपेटिकायां Font Effects इत्येतस्य उपरि नुदन्तु।
03:08 Font Color इति पतत्सूचीतः Black इत्येतत् चीयताम् ।
03:12 OK नुदन्तु ।
03:15 लेखः अधुना कृष्णवर्णे वर्तते ।
03:18 अधुना वयम् अवसर्पिण्याः कृते वर्णं लेपयामः ।
03:21 context menu कृते अवसर्पिण्याः उपरि दक्षिणनोदनं कृत्वा तत्र पुनः Slide अपि च Page Setup इत्यस्य उपरि नुदन्तु ।
03:27 Fill इत्यस्य पतत्सूच्यां वर्णविकल्पः चीयताम् । तत्र Blue 8 इत्यस्य चयनं कृत्वा OK नुदन्तु ।
03:36 अवधीयताम्, अस्माभिः चितः लघुनीलवर्णः अवसर्पिण्याम् अन्वितः वर्तते ।
03:42 अधुना एतत् ट्युटोरियल् स्थगयन्तु, तथा एकं नियोजनं कुर्वन्तु । नूतनम् एकं Master Slide निर्माय तत्र पृष्टदेशे रक्तवर्णं लेपयन्तु ।
03:52 अधुना अस्यै प्रस्तुत्यै अन्यानि विन्यासानि कथं योजनीयानि इति अधिगच्छामः ।
03:57 उदाहरणार्थम्, भवद्भिः भवतां प्रस्तुत्यां लोगो (Logo) योजयितुं शक्नुवन्ति ।
04:01 भवतां पटलस्य अधोभागे Basic Shapes इति टूल् बार् पश्यन्तु ।
04:06 भवन्तः इदं; वृत्तम्, समचतुरस्रम्, आयतं, त्रिकोणम् तथा अण्डाकृतीः आरचयितुम् उपयोक्तुं शक्नुवन्ति ।
04:16 वयम् इदानीम् अवसर्पिण्याः शीर्षकस्थाने एकम् आयतं रचयामः ।
04:21 Basic Shapes टूल् बार् मध्ये Rectangle इत्यस्य उपरि नुदन्तु ।
04:25 इदानीं शीर्षकस्य समीपे अवसर्पिण्याः उपरितनभागे वामभागे कर्सर् नयामः ।
04:31 भवन्तः बृहता I इत्याकृतिना सह प्लस् (+) चिन्हमपि पश्यन्ति ।
04:36 मौस् इत्यस्य वामपिञ्जं नुत्वा तथैव गृहीत्वा मौस् इत्येतत् आकृश्य च लघु चतुरस्रं रचयन्तु ।
04:41 अधुना मौस्-पिञ्जं त्यजन्तु ।
04:44 भवन्तः इदानीं चतुरस्रं रचितवन्तः ।
04:47 चतुरस्रस्य उपरि अष्टौ ग्राह्यस्थानानि (Handles) दृश्यन्ताम् ।
04:50 ग्राह्यस्थानानि नाम अवसर्पिण्यां चितानां पदार्थानाम् उपरि दृश्यमानानि लघु-नील-समचतुरस्राणि ।
04:58 वयं एतानि गृह्यस्थानानि आयतस्य परिमाणं योजयितुं उपयोक्तुं शक्नुमः ।
05:03 यदा भवन्तः गृह्यस्थानानाम् उपरि भवतां Cursor नयन्ति तदा Cursor स्वयं द्विमुख-बाणरूपेण परिवर्तते ।
05:10 वयम् एतदनुसारेण आयतस्य परिमाणं व्यत्यस्तीकर्तुं शक्नुमः ।
05:17 अधुना वयम् आयतस्य परिमाणं शीर्षकस्य आवरणार्थं यावदपेक्षितं तावत् कुर्मः । <स्थगयन्तु>
05:25 अस्माभिः अस्य आकारः अपि परिवर्तयितुं शक्यते ।
05:28 context menu इत्येतत् द्रष्टुम् आयतस्य उपरि दक्षिणनोदनं कुर्वन्तु ।
05:32 अत्र भवद्भिः आयतस्य आकारं परिवर्तयितुं बहवो विकल्पाः द्रष्टुं शक्यन्ते ।
05:37 Area उपरि नुदन्तु । Area इत्येका संवादपेटिका द्रष्टुं शक्यते ।
05:43 Fill इत्यस्यां पतत्सूच्यां Color इत्येतत् चीयताम् ।
05:48 तत्र Magenta 4 इत्येतत् नुत्वा OK कुर्वन्तु ।
05:52 आयतस्य वर्णः परिवर्तितः अस्ति ।
05:56 अपि च आयतेन लेखः आवृतः अस्ति ।
05:59 लेखः यथा दृश्येत तथा कर्तुम् आयतं चिन्वन्तु ।
06:03 इदानीं context menu इत्येतत् उद्घाटयितुं दक्षिणनोदनं कुर्वन्तु ।
06:07 अत्र क्रमशः Arrange तथा Send to back इत्यस्य उपरि नुदन्तु ।
06:11 इदानीं लेखः पुनः दृश्यते ।
06:15 इत्युक्ते, आयतं लेखस्य पृष्ठतः गतमस्ति ।
06:18 Tasks पट्टिकायां, Master Page मध्ये preview इत्यस्य उपरि नुदन्तु ।
06:23 दक्षिणनोदनं कृत्वा Apply to All Slides इत्येतत् चिन्वन्तु ।
06:27 Close Master View पिञ्जं नुत्वा Master View इत्येतत् Close कुर्वन्तु ।
06:32 इदानीं Master Page मध्ये अन्विताः सर्वेऽपि व्यत्यासाः, प्रस्तुत्याः अस्याः सर्वासु अवसर्पिणीषु अन्विताः भवन्ति ।
06:39 अवधीयताम्, आयतमपि सर्वासु अवसर्पिणीषु दृष्यते ।
06:45 इदानीं अवसर्पिण्याः विन्यासं व्यत्यस्तीकर्तुम् अधिगच्छामः ।
06:49 विन्यासो नाम कः? विन्यासो नाम अवसर्पिण्याः आकृतयः । अत्र अवसर्पिण्याः पदार्थानां स्थानानि पूर्वमेव निश्चितानि भवन्ति ।
06:58 अवसर्पिणीविन्यासान् द्रष्टुं दक्षिणपार्श्वस्थ-पट्टिकायां Layouts इत्येतत् नुदन्तु ।
07:04 Impress मध्ये लभ्यमानाः विन्यासाः द्रष्टुं शक्यन्ते ।
07:07 विन्यस्तचित्राणि पश्यन्तु । अनेन विन्यासानाम् अन्वयोत्तरं कथं दृश्यते इति चित्रणं लभ्यते ।
07:16 तत्र अनेके विन्यासाः सन्ति यत्र शीर्षकम्-स्तम्भद्वयम् शीर्षकम्-स्तम्भत्रयम् इत्येवमादीनि रचनानि सन्ति ।
07:24 तत्र रिक्तविन्यासाः अपि सन्ति । भवन्तः रिक्तविन्यासमेव एकस्याम् अवसर्पिण्यां संस्थाप्य पश्चात् स्वकीयमेव विन्यासं कर्तुमर्हन्ति ।
07:32 अधुना एकस्याम् अवसर्पिण्याम् एकं विन्यासं स्थापयामः ।
07:35 Potential Alternatives इतीमाम् अवसर्पिणीं चित्वा तत्र सर्वं लेखं निष्कासयन्तु ।
07:43 इदानीं दक्षिणपार्श्वस्थात् ‘लेऔट् पेन्’ इत्यस्मात् title 2 content over content. इत्येतत् चिन्वन्तु ।
07:51 इदानीम् अवसर्पिण्यां लघुप्रदेशे त्रिस्रः लेखपेटिकाः (टेक्स्ट् बाक्स्) सन्ति ।
07:56 अवधीयताम् यत् अस्माभिः Master page उपयुज्य योजितम् आयतम् इतोऽपि दृश्यते इति ।
08:02 इदम् आयतं Master page उपयुज्य एव सम्पादयितुं शक्यते ।
08:07 Master slide मध्ये कृतं सेट्टिङ्ग्स्, अन्यत्र अवसर्पिणीषु कृतस्य कार्यस्य अथवा विन्यासस्य उपरि भवति ।
08:15 अधुना पेटिकासु ‘कण्टेण्ट्’ पूरयामः ।
08:19 प्रथम-लेखनपेटिकायाम् एवं लिखामः : Strategy 1 PRO: Low cost CON: slow action
08:28 द्वितीय-लेखनपेटिकायाम् एवं लिखामः : Strategy 2 CON: High cost PRO: Fast Action
08:40 तृतीय-लेखनपेटिकायाम् एवं लिखामः : Due to lack of funds, Strategy 1 is better.
08:48 एवमेव भवन्तः भवतां प्रस्तुतेः कृते सूक्तं विन्यासमपि चेतुं शक्नुवन्ति ।
08:54 अत्र असौ पाठः समाप्यते । अत्र अस्माभिः कथम् अवसर्पिणीषु पृष्ठदेशः विन्यासश्च योजनीयः इति अधीतम् ।
09:03 इदानीं भवतां कृते किञ्चित् कार्यम् ।
09:05 नूतनमेकं Master Slide आरचयन्तु ।
09:08 नूतनं पृष्ठदेशं योजयन्तु ।
09:11 title, content over content इति लेऔट् योजयन्तु।
09:15 यदा Master slide मध्ये विन्यासं योजयन्ति तदा किं भवतीति पश्यन्तु ।
09:20 नूतनाम् अवसर्पिणीं उद्घाट्य रिक्तविन्यासं योजयन्तु ।
09:25 लेखनपेटिकाः उपयुज्य तत्र columns योजयन्तु ।
09:29 इमाः लेखनपेटिकाः Format कुर्वन्तु ।
09:32 लेखनपेटिकासु लेखनं कुर्वन्तु ।
09:36 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
09:42 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
09:47 स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
09:56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:02 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:14 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:25 अस्य पाठस्य अनुवादकः बेंगलूरुतः अनन्तशर्मा प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal