LibreOffice-Suite-Impress/C2/Creating-a-presentation-document/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:31, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording

Creatingapresentation

Visual Cues Narration
00:00 LibreOffice Impress - प्रस्तुति - प्रलेख- निर्माणं , मूल - प्रारूपणं च इत्यस्मिन् spoken tutorial - मध्ये स्वागतम् |
00:08 अस्मिन् पाठे वयं पठाम: Impress - गवाक्षस्य विभागान् , अवसर्पिणी-निवेशनं , तत्-प्रतिकृति-करणं , font , font - प्रारूपणं च |
00:21 अत्र वयं Ubuntu Linux 10.04 , LibreOffice - सम्पुट- संस्करणं 3.3.4 च उपयुञ्ज्महे |
00:29 अस्माकं “Sample Impress” -प्रस्तुतिम् उद्घाटयाम: या अस्माभि: पूर्वस्मिन् पाठे या निर्मितास्ति |
00:35 पटले किं किम् अस्ति तद् पश्याम: |
00:39 मध्यभागे वयं ‘Workspace’ पश्याम: यत् अस्माकं कार्य-स्थानमस्ति |
00:44 यथा भवान् पश्यति यत् “Workspace” मध्ये “View buttons” - इति उच्यमानानि पञ्च tabs सन्ति
00:49 साम्प्रतं , “Normal” tab चितमस्ति |
00:52 प्रत्येकम् अवसर्पिणीं निर्मातुम् इदं मुख्य - view अस्ति |
00:55 “Outline” view , outline - प्रारूपे प्रत्येकम् अवसर्पिण्यर्थं चिह्नाङ्कितानि क्रमाङ्कितानि च विषय-शीर्षकाणि दर्शयति |
01:03 “Notes” view प्रत्येकम् अवसर्पिण्यां टीपा: योक्तुम् अनुमतिं करोति या: प्रस्तुति-समये न दृश्यन्ते |
01:10 “Handout” view अवसर्पिणीनां मुद्रणार्थम् अनुमतिं करोति |
01:14 अत्र वयं अवसर्पिणीनां क्रमाङ्कं चेतुं शक्नुम: या: वयं प्रतिपर्णं मुद्रयितुम् इच्छाम: |
01:19 “Slide Sorter” view अवसर्पिणीनां लघुचित्रं (thumbnail ) दर्शयति |
01:23 पुन: “Normal” view - पिञ्जं नुदाम: |
01:26 पटलस्य वामभागे , भवान् “Slides” - फलकं पश्यति | स: प्रस्तुतौ अवसर्पिणीनां लघुचित्राणि समाविशति |
01:34 दक्षिणे , भवान् “Tasks” - फलकं पश्यति यस्मिन् पञ्च विभागा: सन्ति |
01:40 Layouts section मध्ये सम्पुटित-पूर्वा: रचना: सन्ति |
01:43 वयं ता: साक्षात् उपयोक्तुम् अथवा यथावश्यकं परिवर्तयितुं शक्नुम: |
01:48 एतद् - पाठ - मालिकाया: प्रगतिगुणं एषु प्रत्येकं विभागं वयं सविस्तरं पठाम: |
01:53 अधुना , अवसर्पिणी कथं निवेशनीयेति पठाम: | “Slides” - फलके द्वितीय- अवसर्पिणीं चित्वा तां चिनोतु |
02:02 अधुना वयं “Insert” , “Slide” च नुदाम: |
02:05 वयं पश्याम: यत् द्वितीय - अवसर्पिण्या: अनन्तरं नूतना रिक्ता अवसर्पिणी निविष्टा |
02:10 अवसर्पिण्यै शीर्षकं दातुं, यत् ‘Click to add Title’ इति वदति तत् text bar नुदतु |
02:17 अधुना ‘Short Term Strategy’ टङ्कयतु , लेखन-पिटकात् बहिर् नुदतु च |
02:23 तर्हि इत्थं शीर्षकं दातुं शक्यम् |
02:26 अवसर्पिण्या: प्रतिकृतिं कर्तुं मार्गद्वयमस्ति|
02:30 प्रथम-मार्गं पश्यतु , “Insert” “Duplicate Slide” च नुदतु |
02:35 वयं पश्याम: यत् पूर्वस्मिन् सोपाने अस्माभि: निर्मिताया: अवसर्पिण्या: अनन्तरं नूतना प्रतिकृति: निविष्टा |
02:42 अथवा “Workspace” - फलके “Slide Sorter” tab नुदित्वा slide sorter view प्रति गच्छतु |
02:50 अधुना सप्तमीम् अवसर्पिणीं दक्षिणेन नुदित्वा , context menu - त: “Copy” - चित्वा ताम् अनुकरोतु |
02:58 अन्तिम-अवसर्पिण्यां दक्षिणेन नुदतु >> Paste नुदतु >>
03:01 ‘After’ चिनोतु , ‘OK’ नुदतु च |
03:04 भवता अधुना प्रस्तुते: अन्ते अवसर्पिण्या: प्रतिकृति: निर्मितास्ति !
03:10 अधुना fonts तथा च तत्-प्रारूपणस्य कतिपय-मार्गान् पश्याम: |
03:15 ‘Long term goal’ - नाम्न: अवसर्पिणीं द्विवारं नुदित्वा चिनोतु
03:20 “Body” - लेखनपिटकं नुदतु , सर्वं लेख्यं चिनोतु च | अधुना तत् उच्छिनत्तु |
03:26 अधुना इदं टङ्कयतु - Now type the following : reduce costs , reduce dependence on few vendors, develop customized applications
03:37 font - शैली , font- आकार: चेत्यनयो: परिवर्तनं , LibreOffice Writer -इत्यनेन समम् |
03:43 लेख्ये एकां पङ्क्तिं चिनोतु | “Text Format” tool bar - मध्ये , “Albany” -स्थाने “Arial Black” इति Font - शैलीं करोतु |
03:52 तथा च font-आकारं “32” स्थाने “40” इति करोतु |
03:56 लेखन-पिटकात् बहि: कुत्रचित् नुदतु |
03:59 लक्षयतु यत् , font परिवर्तितम् |
04:02 मुख्ये menu - मध्ये "Format " तथा च "Character " पर्यायौ नुदित्वा अपि वयं font परिवर्तयितुं शक्नुम: |
04:09 अनेन संवाद-पिटकम् उद्घटेत् यस्मिन् वयं Font , शैलीं , आकारं च यथावश्यकं विन्यासयितुं शक्नुम: |
04:16 एतं संवाद-पिटकं पिदधाम: |
04:19 font - वर्णं परिवर्तयितुं , वयं ‘Development up to present’ - नाम्न: अवसर्पिणीं चिनुम: |
04:25 body text box नुदतु , सर्वं लेख्यं ( text )चिनोतु च |
04:30 font color - चित्रकस्य पार्श्वस्थम् अधोगमं बाणं नुदतु , इष्टं वर्णं चिनोतु च |
04:37 लेखन-पिटकात् बहि: कुत्रचित् नुदतु |
04:40 वर्णे परिवर्तनं लक्षयतु |
04:43 Bold, Italics , Underline च इति प्रारूपणं , LibreOffice Writer - प्रलेखेन समम् |
04:50 ‘Recommendations’ - नाम्न: अवसर्पिणीं चिनोतु |
04:53 “Body” - लेखनपिटकं नुदतु , एकां पङ्क्तिं चिनोतु च |
04:58 अधुना Bold ,Italics , Underline चेति चित्रकेषु नुदतु |
05:03 लेखन-पिटकात् बहि: कुत्रापि नुदतु |
05:06 लेख्ये परिवर्तनं लक्षयतु |
05:08 अत्र असौ पाठ: समाप्यते |
05:11 पाठे अस्मिन् अस्माभि: पठितं संक्षेपेण -Impress - गवाक्षस्य विभागा:, अवसर्पिणी-निवेशनं , तत्-प्रतिकृति-करणं , font , font - प्रारूपणं च |
05:24 व्यापक-परीक्षा |
05:28 नूतनां प्रस्तुतिं निर्मातु |
05:30 तृतीय -चतुर्थ्यो: अवसर्पिण्यो: मध्ये एकाम् अवसर्पिणीं निवेशयतु |
05:35 प्रस्तुते: अन्ते चतुर्थ - अवसर्पिण्या: प्रतिकृतिं निर्मातु |
05:40 द्वितीय- अवसर्पिण्यां लेखनपिटकं निर्मातु | तस्मिन् किमपि लिखतु |
05:45 लेख्यस्य प्रारूपणं 32 font -आकारे परिवर्तयतु |
05:49 लेख्यं bold, italic, underlined , नीलं च करोतु |
05:56 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
05:59 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
06:02 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |


06:07 spoken tutorial -प्रकल्पगण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
06:12 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
06:16 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
06:23 Spoken Tutorial प्रकल्प: , Talk to a Teacher - प्रकल्पभाग:
06:27 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
06:35 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro (http://spoken-tutorial.org/NMEICT-Intro) इत्यत्र उपलभ्यते |
06:46 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
06:51 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Sneha