Difference between revisions of "LibreOffice-Suite-Calc/C2/Working-with-data/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| Time
+
|| '''Time'''
|| Narration
+
||'''Narration'''
  
 
|-
 
|-
|| 00:00
+
||00:00
 
||LibreOffice Calc –  सामग्र्या  सह कार्यम्  इत्यस्मिन् Spoken tutorial  मध्ये स्वागतम् |
 
||LibreOffice Calc –  सामग्र्या  सह कार्यम्  इत्यस्मिन् Spoken tutorial  मध्ये स्वागतम् |
  
 
|-
 
|-
|| 00:06
+
||00:06
 
||अस्मिन् पाठे वयं पठिष्याम: -  
 
||अस्मिन् पाठे वयं पठिष्याम: -  
  
 
|-
 
|-
|| 00:09
+
||00:09
 
||selection lists,  Fill tools  च  उपयुज्य गति - वर्धनम् |
 
||selection lists,  Fill tools  च  उपयुज्य गति - वर्धनम् |
  
 
|-
 
|-
|| 00:13
+
||00:13
 
||sheets - इत्येतेषु विषय - विभाजनम् |
 
||sheets - इत्येतेषु विषय - विभाजनम् |
  
 
|-
 
|-
|| 00:16
+
||00:16
 
||सामग्री - निष्कासनं , सामग्री -परिवर्तनं , सामग्री - भाग - परिवर्तनम् |
 
||सामग्री - निष्कासनं , सामग्री -परिवर्तनं , सामग्री - भाग - परिवर्तनम् |
  
 
|-
 
|-
|| 00:23
+
||00:23
 
||वयमत्र operating system - त्वेन Ubuntu Linux 10.04 ,  LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
 
||वयमत्र operating system - त्वेन Ubuntu Linux 10.04 ,  LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
  
Line 32: Line 32:
  
 
|-
 
|-
|| 00:42
+
||00:42
 
||अतीव - मूलभूत - क्षमता नाम मूषकेण एकस्मात् अन्य - कक्षे सामग्रे:  कर्षण- मोचनम् |   
 
||अतीव - मूलभूत - क्षमता नाम मूषकेण एकस्मात् अन्य - कक्षे सामग्रे:  कर्षण- मोचनम् |   
  
 
|-
 
|-
|| 00:49
+
||00:49
 
||किन्तु , Calc  , स्वयञ्चालित - निवेशार्थं इतोऽपि अन्य - विविध - tools  समाविशति विशेषत: आम्रेडित (repetitive) - सामग्रे: कृते |
 
||किन्तु , Calc  , स्वयञ्चालित - निवेशार्थं इतोऽपि अन्य - विविध - tools  समाविशति विशेषत: आम्रेडित (repetitive) - सामग्रे: कृते |
  
 
|-
 
|-
|| 00:57
+
||00:57
 
||ते नामत: “Fill tool”,  “Selection lists” च |
 
||ते नामत: “Fill tool”,  “Selection lists” च |
  
 
|-
 
|-
|| 01:01
+
||01:01
 
||एते समान - प्रलेखस्य अनेकेषु sheets-- इत्येषु सूच्यांशं निवेशयितुं शक्नुत: |
 
||एते समान - प्रलेखस्य अनेकेषु sheets-- इत्येषु सूच्यांशं निवेशयितुं शक्नुत: |
  
 
|-
 
|-
|| 01:06
+
||01:06
 
||अनयो: प्रत्येकं वयं एकैकश: पठिष्याम: |
 
||अनयो: प्रत्येकं वयं एकैकश: पठिष्याम: |
  
 
|-
 
|-
|| 01:09
+
||01:09
 
||अस्माकं  “Personal-Finance-Tracker.ods” - सञ्चिकाम् उद्घाटयाम: |
 
||अस्माकं  “Personal-Finance-Tracker.ods” - सञ्चिकाम् उद्घाटयाम: |
  
 
|-
 
|-
|| 01:14
+
||01:14
 
||sheet  - मध्ये सामग्रे: प्रतिलिपिं कर्तुं  Fill tool  इति उपयुक्त - पद्धति: अस्ति |
 
||sheet  - मध्ये सामग्रे: प्रतिलिपिं कर्तुं  Fill tool  इति उपयुक्त - पद्धति: अस्ति |
  
 
|-
 
|-
|| 01:19
+
||01:19
 
||अस्माकं  “Personal-Finance-Tracker.ods” - सञ्चिकायां , चिन्तयन्तु  वयं  “Cost”  - शीर्षकस्थां सामग्रीं समीपस्थ - कक्षेषु अनुकर्तुं  ( copy ) इच्छाम: |  
 
||अस्माकं  “Personal-Finance-Tracker.ods” - सञ्चिकायां , चिन्तयन्तु  वयं  “Cost”  - शीर्षकस्थां सामग्रीं समीपस्थ - कक्षेषु अनुकर्तुं  ( copy ) इच्छाम: |  
  
 
|-
 
|-
|| 01:30
+
||01:30
 
||प्रथमं  “6000”  - निवेशं समाविशन्तं कक्षं नुदित्वा अनुकर्तव्यां समग्रां सामग्रीं चिनोतु |
 
||प्रथमं  “6000”  - निवेशं समाविशन्तं कक्षं नुदित्वा अनुकर्तव्यां समग्रां सामग्रीं चिनोतु |
  
 
|-
 
|-
|| 01:38
+
||01:38
 
||अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव मूल्य - निवेश: “2000” इति समाविशत: कक्षस्य अन्त - पर्यन्तं मूषकं कर्षतु |
 
||अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव मूल्य - निवेश: “2000” इति समाविशत: कक्षस्य अन्त - पर्यन्तं मूषकं कर्षतु |
  
 
|-
 
|-
|| 01:46
+
||01:46
 
||यत्र वयं सामग्रीम् अनुकर्तुम्  इच्छाम: तान्  कक्षान् अपि  चिनोतु |
 
||यत्र वयं सामग्रीम् अनुकर्तुम्  इच्छाम: तान्  कक्षान् अपि  चिनोतु |
  
 
|-
 
|-
|| 01:51
+
||01:51
 
||अधुना मूषकस्य वाम-पिञ्जं त्यजतु |
 
||अधुना मूषकस्य वाम-पिञ्जं त्यजतु |
  
 
|-
 
|-
|| 01:53
+
||01:53
 
||menu bar - मध्ये  “Edit”  - पर्यायं नुदतु तत: च  “Fill”  - पर्यायं नुदतु |
 
||menu bar - मध्ये  “Edit”  - पर्यायं नुदतु तत: च  “Fill”  - पर्यायं नुदतु |
  
 
|-
 
|-
|| 01:59
+
||01:59
 
||pop up मेनु - मध्ये “Right” - पर्यायं नुदतु |
 
||pop up मेनु - मध्ये “Right” - पर्यायं नुदतु |
  
 
|-
 
|-
|| 02:03
+
||02:03
 
||भवान् पश्यति यत्  “Cost” -  शीर्षकस्था सामग्री समीपस्थ - कक्षेषु आगता |
 
||भवान् पश्यति यत्  “Cost” -  शीर्षकस्था सामग्री समीपस्थ - कक्षेषु आगता |
  
 
|-
 
|-
|| 02:09
+
||02:09
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 02:12
+
||02:12
 
||Fill tool  इत्यस्य बहु - जटिल - उपयोग: नाम कतिपय - मालिकानां सामग्रीत्वेन  sheets- मध्ये पूरणम् |
 
||Fill tool  इत्यस्य बहु - जटिल - उपयोग: नाम कतिपय - मालिकानां सामग्रीत्वेन  sheets- मध्ये पूरणम् |
  
 
|-
 
|-
|| 02:20
+
||02:20
 
||Calc  सप्ताहस्य पूर्णानां संक्षिप्तानां च दिनानां कृते वर्षस्य मासानां कृते च उत्सर्ग - आवली: प्रददाति |
 
||Calc  सप्ताहस्य पूर्णानां संक्षिप्तानां च दिनानां कृते वर्षस्य मासानां कृते च उत्सर्ग - आवली: प्रददाति |
  
 
|-
 
|-
|| 02:27
+
||02:27
 
||अस्मिन् उपयोक्ता स्व - आवली: अपि निर्मातुं शक्नोति |
 
||अस्मिन् उपयोक्ता स्व - आवली: अपि निर्मातुं शक्नोति |
  
 
|-
 
|-
|| 02:34
+
||02:34
 
||अधुना अस्माकं  sheet - मध्ये “Days” - नाम्ना नूतनं शीर्षकं योजयाम: |   
 
||अधुना अस्माकं  sheet - मध्ये “Days” - नाम्ना नूतनं शीर्षकं योजयाम: |   
  
 
|-
 
|-
|| 02:38
+
||02:38
 
||अस्मिन् वयं स्वयङ्कारितया सप्ताहस्य सप्त - दिनानि दर्शयाम: |
 
||अस्मिन् वयं स्वयङ्कारितया सप्ताहस्य सप्त - दिनानि दर्शयाम: |
  
 
|-
 
|-
|| 02:43
+
||02:43
 
||“Days” - शीर्षकस्य अध: प्रथम - सप्त - कक्षान् चिनोतु |
 
||“Days” - शीर्षकस्य अध: प्रथम - सप्त - कक्षान् चिनोतु |
  
 
|-
 
|-
|| 02:48
+
||02:48
 
||अधुना menu bar - मध्ये  “Edit” - पर्यायं  नुदतु  , “Fill” -  पर्यायं प्रति गच्छतु च |
 
||अधुना menu bar - मध्ये  “Edit” - पर्यायं  नुदतु  , “Fill” -  पर्यायं प्रति गच्छतु च |
  
 
|-
 
|-
|| 02:53
+
||02:53
 
||मेनु - मध्ये  “Series”-  पर्यायं नुदतु |
 
||मेनु - मध्ये  “Series”-  पर्यायं नुदतु |
  
 
|-
 
|-
|| 02:57
+
||02:57
 
||भवान् पश्यति यत्  “Fill Series” - शीर्षकेण सह संवाद - पिटक: आविर्भवति |
 
||भवान् पश्यति यत्  “Fill Series” - शीर्षकेण सह संवाद - पिटक: आविर्भवति |
  
 
|-
 
|-
|| 03:02
+
||03:02
 
||अधुना  “Series type” - शीर्षकस्य अध: “AutoFill” - पर्यायं नुदतु |
 
||अधुना  “Series type” - शीर्षकस्य अध: “AutoFill” - पर्यायं नुदतु |
  
 
|-
 
|-
|| 03:07
+
||03:07
 
||“Start value”  - क्षेत्रे वयम् अस्माकं सप्ताहस्य प्रथम - दिनं टङ्कयाम: नाम रविवासर: इति |  
 
||“Start value”  - क्षेत्रे वयम् अस्माकं सप्ताहस्य प्रथम - दिनं टङ्कयाम: नाम रविवासर: इति |  
  
 
|-
 
|-
|| 03:13
+
||03:13
||आदावेव  “1” इति वृद्धि: विन्यस्ता अस्ति |
+
||आदावेव  “1” इति वृद्धि: विन्यस्ता अस्ति |अधुना  “OK” - पिञ्जं नुदतु |
 
+
अधुना  “OK” - पिञ्जं नुदतु |
+
  
 
|-
 
|-
|| 03:18
+
||03:18
 
||भवान् पश्यति यत् कक्षेषु दिनानि स्वयङ्कारितया(automatically) निविष्टानि |
 
||भवान् पश्यति यत् कक्षेषु दिनानि स्वयङ्कारितया(automatically) निविष्टानि |
  
 
|-
 
|-
|| 03:23
+
||03:23
 
||भवान् समान - पद्धत्या  केवलं सप्ताह - दिनानि, मासं वर्षं वा  निवेशयितुं शक्नोति यतो हि तानि  Calc  - मध्ये  पूर्व-परिभाषितानि सन्ति |  
 
||भवान् समान - पद्धत्या  केवलं सप्ताह - दिनानि, मासं वर्षं वा  निवेशयितुं शक्नोति यतो हि तानि  Calc  - मध्ये  पूर्व-परिभाषितानि सन्ति |  
  
 
|-
 
|-
|| 03:32
+
||03:32
 
||अनुक्रमिक - सामग्रे: स्वयं  - पूरणार्थं  अन्या  - पद्धति: इत्थमस्ति -
 
||अनुक्रमिक - सामग्रे: स्वयं  - पूरणार्थं  अन्या  - पद्धति: इत्थमस्ति -
  
 
|-
 
|-
|| 03:37
+
||03:37
 
||कक्षे  “Sunday” इति टङ्कयतु ,  "Enter " नुदतु च | एतद् स्तम्भस्य अग्रिम-कक्षं प्रति ध्यानं नेष्यति |
 
||कक्षे  “Sunday” इति टङ्कयतु ,  "Enter " नुदतु च | एतद् स्तम्भस्य अग्रिम-कक्षं प्रति ध्यानं नेष्यति |
  
 
|-
 
|-
|| 03:46
+
||03:46
 
||यत्र “Sunday” इति टङ्कितं तत्र गच्छतु | अधुना भवान् कक्षस्य अधस्तन-दक्षिण-कोणे  लघु - कृष्ण -पिटकं द्रक्ष्यति |  
 
||यत्र “Sunday” इति टङ्कितं तत्र गच्छतु | अधुना भवान् कक्षस्य अधस्तन-दक्षिण-कोणे  लघु - कृष्ण -पिटकं द्रक्ष्यति |  
  
 
|-
 
|-
|| 03:55
+
||03:55
 
||मूषकेण एतं पिटकं नुदतु |
 
||मूषकेण एतं पिटकं नुदतु |
  
 
|-
 
|-
|| 03:57
+
||03:57
 
||एतम् अधस्तात् तावत् कर्षतु यावत् दक्षिणे भवान्  आविर्भवति पिटके  saturday न पश्यति |  
 
||एतम् अधस्तात् तावत् कर्षतु यावत् दक्षिणे भवान्  आविर्भवति पिटके  saturday न पश्यति |  
  
 
|-
 
|-
|| 04:04
+
||04:04
 
||मूषकस्य पिञ्जं त्यजतु |
 
||मूषकस्य पिञ्जं त्यजतु |
  
 
|-
 
|-
|| 04:06
+
||04:06
 
||कक्षा: स्वत: एव  दिनै: पूर्णा: |
 
||कक्षा: स्वत: एव  दिनै: पूर्णा: |
  
 
|-
 
|-
|| 04:10
+
||04:10
||एषा युक्ति: सर्व-अनुक्रमिक (sequential)-सामग्रे: कृते उपकरोति |
+
||एषा युक्ति: सर्व-अनुक्रमिक (sequential)-सामग्रे: कृते उपकरोति |परिवर्तनानि अपाकुर्म: |
परिवर्तनानि अपाकुर्म: |
+
  
 
|-
 
|-
 
||04:17
 
||04:17
||भवान्   start, end   , वृद्धि-मूल्यं च  निवेश्य संख्यानां कृते सकृत्- उपादेया:(one-time fill) पूरण-मालिका: अपि निर्मातुं शक्नोति |  
+
||भवान् start, end , वृद्धि-मूल्यं च  निवेश्य संख्यानां कृते सकृत्- उपादेया:(one-time fill) पूरण-मालिका: अपि निर्मातुं शक्नोति |  
  
 
|-
 
|-
|| 04:24
+
||04:24
 
||एतद् प्रमाणयितुं वयं प्रथमं  “A1”  त:  “ A7” कक्षेषु आदौ  निवेशितान्  क्रमाङ्कान् उच्छेत्स्याम: |
 
||एतद् प्रमाणयितुं वयं प्रथमं  “A1”  त:  “ A7” कक्षेषु आदौ  निवेशितान्  क्रमाङ्कान् उच्छेत्स्याम: |
  
 
|-
 
|-
|| 04:33
+
||04:33
 
||क्रमाङ्क -उच्छेदनानन्तरं पुन: “A2” त:  “A7” - पर्यन्तं  सङ्केतितान्  कक्षान् चिनोतु |  
 
||क्रमाङ्क -उच्छेदनानन्तरं पुन: “A2” त:  “A7” - पर्यन्तं  सङ्केतितान्  कक्षान् चिनोतु |  
  
 
|-
 
|-
|| 04:40
+
||04:40
 
||अधुना    menu bar- मध्ये  “Edit”  तत:  “Fill”  तथा च  “Series”  पर्यायं  नुदतु  |
 
||अधुना    menu bar- मध्ये  “Edit”  तत:  “Fill”  तथा च  “Series”  पर्यायं  नुदतु  |
  
 
|-
 
|-
|| 04:46
+
||04:46
||अस्मत्-पुरत: संवाद-पिटक: आविर्भवति |
+
||अस्मत्-पुरत: संवाद-पिटक: आविर्भवति |अधुना  “Series type” - शीर्षकस्य अध:  “Linear” - पर्यायं नुदतु , स: उत्सर्गेण चित: नास्ति चेत् |
 
+
अधुना  “Series type” - शीर्षकस्य अध:  “Linear” - पर्यायं नुदतु , स: उत्सर्गेण चित: नास्ति चेत् |
+
  
 
|-
 
|-
|| 04:57
+
||04:57
 
||“Start value” - क्षेत्रे वयं प्रथमं  क्रमाङ्कं टङ्कयाम: नाम एकम् |
 
||“Start value” - क्षेत्रे वयं प्रथमं  क्रमाङ्कं टङ्कयाम: नाम एकम् |
  
 
|-
 
|-
|| 05:03
+
||05:03
 
||“End value” - क्षेत्रे वयं निवेशनीयम् अन्तिमं  मूल्यं षडिति टङ्कयाम: |  
 
||“End value” - क्षेत्रे वयं निवेशनीयम् अन्तिमं  मूल्यं षडिति टङ्कयाम: |  
  
 
|-
 
|-
|| 05:08
+
||05:08
 
||अधुना वयं  “Increment” - मूल्यं एकं स्थापयाम: अन्ते च  “OK” - पिञ्जं नुदाम: |
 
||अधुना वयं  “Increment” - मूल्यं एकं स्थापयाम: अन्ते च  “OK” - पिञ्जं नुदाम: |
  
 
|-
 
|-
|| 05:14
+
||05:14
 
||वयं पश्याम: यत् कक्षा: स्वत: एव आनुक्रमिक-संख्याभि: पूरिता: |
 
||वयं पश्याम: यत् कक्षा: स्वत: एव आनुक्रमिक-संख्याभि: पूरिता: |
  
 
|-
 
|-
|| 05:21
+
||05:21
 
||आसु सर्वासु स्थितिषु,  Fill tool  कक्षेषु केवलं क्षणिकं संबन्धं  निर्माति | तेषु पूरितेषु , कक्षाणाम् परस्पराभ्यां सह कोऽपि  संबन्ध:  अग्रे न  भवति |
 
||आसु सर्वासु स्थितिषु,  Fill tool  कक्षेषु केवलं क्षणिकं संबन्धं  निर्माति | तेषु पूरितेषु , कक्षाणाम् परस्पराभ्यां सह कोऽपि  संबन्ध:  अग्रे न  भवति |
  
Line 233: Line 228:
  
 
|-
 
|-
|| 05:40
+
||05:40
 
||वयं इदम् एतद् - मालिकाया: उत्तर -पाठेषु चर्चयिष्याम: |
 
||वयं इदम् एतद् - मालिकाया: उत्तर -पाठेषु चर्चयिष्याम: |
  
 
|-
 
|-
|| 05:45
+
||05:45
 
||“Fill tools” ,  “Selection lists”  चेत्यनयो: पठनानन्तरं वयमधुना कक्षेषु सामग्री कथं विभाज्या इति पठिष्याम: |
 
||“Fill tools” ,  “Selection lists”  चेत्यनयो: पठनानन्तरं वयमधुना कक्षेषु सामग्री कथं विभाज्या इति पठिष्याम: |
  
 
|-
 
|-
|| 05:52
+
||05:52
 
||अनेकेषु  sheets  इत्येषु समान-कक्षे समानं सूच्यांशं निवेशयितुं  Calc  उपयोक्तारं समर्थीकरोति  |
 
||अनेकेषु  sheets  इत्येषु समान-कक्षे समानं सूच्यांशं निवेशयितुं  Calc  उपयोक्तारं समर्थीकरोति  |
  
 
|-
 
|-
|| 05:58
+
||05:58
 
||इत्युक्ते व्यक्तिश: प्रत्येकं  sheet  उपरि समान -आवले: निवेशनापेक्षया भवान् तां सर्वेषु sheet  - इत्येषु युगपत् निवेशयितुं शक्नोति |
 
||इत्युक्ते व्यक्तिश: प्रत्येकं  sheet  उपरि समान -आवले: निवेशनापेक्षया भवान् तां सर्वेषु sheet  - इत्येषु युगपत् निवेशयितुं शक्नोति |
 
   
 
   
 
|-
 
|-
|| 06:07
+
||06:07
 
||“Personal-Finance-Tracker.ods” - सञ्चिकायां  अस्माकं सम्पूर्णा सामग्री  “Sheet 1” उपरि अस्ति |
 
||“Personal-Finance-Tracker.ods” - सञ्चिकायां  अस्माकं सम्पूर्णा सामग्री  “Sheet 1” उपरि अस्ति |
  
 
|-
 
|-
|| 06:14
+
||06:14
 
||अधुना वयं “Sheet 1”  - स्थां सामग्रीं  “Sheet 2”  तथा च  “Sheet 3”मध्ये दर्शयितुम् इच्छाम: |  
 
||अधुना वयं “Sheet 1”  - स्थां सामग्रीं  “Sheet 2”  तथा च  “Sheet 3”मध्ये दर्शयितुम् इच्छाम: |  
  
 
|-
 
|-
|| 06:21
+
||06:21
 
||अथ  वयं  menu bar  मध्ये  “Edit” - पर्यायं  नुदाम: तत: च  “Sheet” - पर्यायं नुदाम: |
 
||अथ  वयं  menu bar  मध्ये  “Edit” - पर्यायं  नुदाम: तत: च  “Sheet” - पर्यायं नुदाम: |
  
 
|-
 
|-
|| 06:27
+
||06:27
 
||अधुना  “Select” इत्यत्र नुदतु |
 
||अधुना  “Select” इत्यत्र नुदतु |
  
 
|-
 
|-
|| 06:30
+
||06:30
 
||अधुना आविर्भवति संवाद - पिटके  "shift " - कीलम् उपयुज्य वयं  “Sheet 1”, “Sheet 2”, , “Sheet 3”  चेति पर्यायान् चिनुम: |
 
||अधुना आविर्भवति संवाद - पिटके  "shift " - कीलम् उपयुज्य वयं  “Sheet 1”, “Sheet 2”, , “Sheet 3”  चेति पर्यायान् चिनुम: |
  
 
|-
 
|-
|| 06:40
+
||06:40
 
||तत: च  “OK” - पिञ्जं नुदतु |
 
||तत: च  “OK” - पिञ्जं नुदतु |
  
 
|-
 
|-
|| 06:42
+
||06:42
 
||एतद् अस्मान्  “Sheet 1”  प्रति नयेत् |  
 
||एतद् अस्मान्  “Sheet 1”  प्रति नयेत् |  
  
 
|-
 
|-
|| 06:45
+
||06:45
 
||अधुना काञ्चित् सामग्रीं  “Sheet 1” मध्ये निवेशयेम |   
 
||अधुना काञ्चित् सामग्रीं  “Sheet 1” मध्ये निवेशयेम |   
  
 
|-
 
|-
|| 06:49
+
||06:49
 
||यथा, “F12” - त्वेन सङ्केतिते कक्षे वयं  “This will be displayed on multiple sheets”  इति टङ्कयाम: |  
 
||यथा, “F12” - त्वेन सङ्केतिते कक्षे वयं  “This will be displayed on multiple sheets”  इति टङ्कयाम: |  
  
 
|-
 
|-
|| 06:57
+
||06:57
 
||अधुना  एकस्मात्  अनन्तरं  एकं  “Sheet 2”  तथा च  “Sheet 3” tab  नुदतु |
 
||अधुना  एकस्मात्  अनन्तरं  एकं  “Sheet 2”  तथा च  “Sheet 3” tab  नुदतु |
  
 
|-
 
|-
|| 07:02
+
||07:02
 
||वयं पश्याम: यत् एषु प्रत्येकं sheet - मध्ये , “F12” -त्वेन  सङ्केतित: कक्ष: समान - सामग्रीं  समाविशति |
 
||वयं पश्याम: यत् एषु प्रत्येकं sheet - मध्ये , “F12” -त्वेन  सङ्केतित: कक्ष: समान - सामग्रीं  समाविशति |
  
 
|-
 
|-
|| 07:09
+
||07:09
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 07:12
+
||07:12
 
||अग्रे वयं भिन्न - मार्गान् पठिष्याम: यै: वयं कक्षेषु सामग्रीं संपादयितुम् उच्छेत्तुं च शक्नुम: |
 
||अग्रे वयं भिन्न - मार्गान् पठिष्याम: यै: वयं कक्षेषु सामग्रीं संपादयितुम् उच्छेत्तुं च शक्नुम: |
  
 
|-
 
|-
|| 07:18
+
||07:18
 
||कक्षस्य किमपि प्रारूपणं न  निष्कास्य सामग्रीम् उच्छेत्तुं , केवलं कक्षं चिनोतु |  
 
||कक्षस्य किमपि प्रारूपणं न  निष्कास्य सामग्रीम् उच्छेत्तुं , केवलं कक्षं चिनोतु |  
  
 
|-
 
|-
|| 07:25
+
||07:25
 
||भवान् पश्यति यत् कक्षस्थ - सामग्री  “Input line”  -क्षेत्रे आविर्भवति |
 
||भवान् पश्यति यत् कक्षस्थ - सामग्री  “Input line”  -क्षेत्रे आविर्भवति |
  
 
|-
 
|-
|| 07:30
+
||07:30
 
||अधुना कील - फलके  “Backspace”- पिञ्जं नुदतु |
 
||अधुना कील - फलके  “Backspace”- पिञ्जं नुदतु |
  
 
|-
 
|-
|| 07:35
+
||07:35
 
||भवान् पश्यति यत् सामग्री उच्छिन्ना |
 
||भवान् पश्यति यत् सामग्री उच्छिन्ना |
  
 
|-
 
|-
|| 07:37
+
||07:37
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 07:39
+
||07:39
 
||कक्षस्थ - सामग्रीं परिवर्तयितुं  ,कक्षं चिनोतु , पुरातन - सामग्रे: उपरि टङ्कयतु च |  
 
||कक्षस्थ - सामग्रीं परिवर्तयितुं  ,कक्षं चिनोतु , पुरातन - सामग्रे: उपरि टङ्कयतु च |  
  
 
|-
 
|-
|| 07:46
+
||07:46
||नूतना सामग्री मूल- प्रारूपणं निधास्यति |
+
||नूतना सामग्री मूल- प्रारूपणं निधास्यति |परिवर्तनानि अपाकुर्म: |
परिवर्तनानि अपाकुर्म: |
+
  
 
|-
 
|-
|| 07:52
+
||07:52
 
||कक्षे सामग्रे: कञ्चित्  भागं परिवर्तयितुं ,सर्व - सामग्रे: निष्कासनेन विना  कक्षं  केवलं  द्विवारं नुदतु |
 
||कक्षे सामग्रे: कञ्चित्  भागं परिवर्तयितुं ,सर्व - सामग्रे: निष्कासनेन विना  कक्षं  केवलं  द्विवारं नुदतु |
  
 
|-
 
|-
|| 08:01
+
||08:01
 
||अधुना  cursor  - संचारणेन भवान् आवश्यकतानुसारं कक्षं सम्पादयितुं शक्नोति |  
 
||अधुना  cursor  - संचारणेन भवान् आवश्यकतानुसारं कक्षं सम्पादयितुं शक्नोति |  
  
 
|-
 
|-
|| 08:07
+
||08:07
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 08:09
+
||08:09
|| अत्र  LibreOffice Calc - विषयकं  Spoken Tutorial  समाप्यते |
+
||अत्र  LibreOffice Calc - विषयकं  Spoken Tutorial  समाप्यते |
  
 
|-
 
|-
|| 08:15
+
||08:15
 
||अस्माभि: पठितं संक्षेपेण -
 
||अस्माभि: पठितं संक्षेपेण -
  
 
|-
 
|-
|| 08:17
+
||08:17
 
||चयन - आवलिं , Fill tools च उपयुज्य गति - वर्धनम् |  
 
||चयन - आवलिं , Fill tools च उपयुज्य गति - वर्धनम् |  
  
 
|-
 
|-
|| 08:20
+
||08:20
 
||sheets - इत्येतेषु विषय - विभाजनम् |  
 
||sheets - इत्येतेषु विषय - विभाजनम् |  
  
 
|-
 
|-
|| 08:23
+
||08:23
 
||सामग्री - निष्कासनं , सामग्री - परिवर्तनं  , सामग्री - भाग - परिवर्तनम् |  
 
||सामग्री - निष्कासनं , सामग्री - परिवर्तनं  , सामग्री - भाग - परिवर्तनम् |  
  
 
|-
 
|-
|| 08:29
+
||08:29
 
||अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
 
||अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
  
 
|-
 
|-
|| 08:32
+
||08:32
 
||इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
 
||इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
  
 
|-
 
|-
|| 08:35
+
||08:35
 
||यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम् |
 
||यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम् |
  
Line 378: Line 372:
  
 
|-
 
|-
|| 08:43
+
||08:43
 
||spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
 
||spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
  
 
|-
 
|-
|| 08:46
+
||08:46
 
||online -  परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
 
||online -  परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
  
 
|-
 
|-
|| 08:49
+
||08:49
 
||कृपया अधिकज्ञानार्थं  contact at spoken hyphen tutorial dot org  संपर्कं करोतु |
 
||कृपया अधिकज्ञानार्थं  contact at spoken hyphen tutorial dot org  संपर्कं करोतु |
  
 
|-
 
|-
|| 08:55
+
||08:55
 
||Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:  
 
||Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:  
  
 
|-
 
|-
|| 09:00
+
||09:00
 
||असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |  
 
||असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |  
  
 
|-
 
|-
|| 09:07
+
||09:07
 
||अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org
 
||अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org
  
 
|-
 
|-
|| 09:11
+
||09:11
 
||slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते |
 
||slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते |
  
 
|-
 
|-
|| 09:18
+
||09:18
 
||एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
 
||एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
  
 
|-
 
|-
|| 09:23
+
||09:23
 
||संपर्कार्थं धन्यवादा:|
 
||संपर्कार्थं धन्यवादा:|
 
|-
 
|-
 
 
|}
 
|}

Latest revision as of 12:52, 31 March 2017

Time Narration
00:00 LibreOffice Calc – सामग्र्या सह कार्यम् इत्यस्मिन् Spoken tutorial मध्ये स्वागतम् |
00:06 अस्मिन् पाठे वयं पठिष्याम: -
00:09 selection lists, Fill tools च उपयुज्य गति - वर्धनम् |
00:13 sheets - इत्येतेषु विषय - विभाजनम् |
00:16 सामग्री - निष्कासनं , सामग्री -परिवर्तनं , सामग्री - भाग - परिवर्तनम् |
00:23 वयमत्र operating system - त्वेन Ubuntu Linux 10.04 , LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:32 spreadsheet - मध्ये सामग्री - निवेशनं बहु श्रम - परकं किन्तु , इदं पर्याप्त - रूपेण सुकरं कर्तुं Calc - विविध - tools प्रददाति |
00:42 अतीव - मूलभूत - क्षमता नाम मूषकेण एकस्मात् अन्य - कक्षे सामग्रे: कर्षण- मोचनम् |
00:49 किन्तु , Calc , स्वयञ्चालित - निवेशार्थं इतोऽपि अन्य - विविध - tools समाविशति विशेषत: आम्रेडित (repetitive) - सामग्रे: कृते |
00:57 ते नामत: “Fill tool”, “Selection lists” च |
01:01 एते समान - प्रलेखस्य अनेकेषु sheets-- इत्येषु सूच्यांशं निवेशयितुं शक्नुत: |
01:06 अनयो: प्रत्येकं वयं एकैकश: पठिष्याम: |
01:09 अस्माकं “Personal-Finance-Tracker.ods” - सञ्चिकाम् उद्घाटयाम: |
01:14 sheet - मध्ये सामग्रे: प्रतिलिपिं कर्तुं Fill tool इति उपयुक्त - पद्धति: अस्ति |
01:19 अस्माकं “Personal-Finance-Tracker.ods” - सञ्चिकायां , चिन्तयन्तु वयं “Cost” - शीर्षकस्थां सामग्रीं समीपस्थ - कक्षेषु अनुकर्तुं ( copy ) इच्छाम: |
01:30 प्रथमं “6000” - निवेशं समाविशन्तं कक्षं नुदित्वा अनुकर्तव्यां समग्रां सामग्रीं चिनोतु |
01:38 अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव मूल्य - निवेश: “2000” इति समाविशत: कक्षस्य अन्त - पर्यन्तं मूषकं कर्षतु |
01:46 यत्र वयं सामग्रीम् अनुकर्तुम् इच्छाम: तान् कक्षान् अपि चिनोतु |
01:51 अधुना मूषकस्य वाम-पिञ्जं त्यजतु |
01:53 menu bar - मध्ये “Edit” - पर्यायं नुदतु तत: च “Fill” - पर्यायं नुदतु |
01:59 pop up मेनु - मध्ये “Right” - पर्यायं नुदतु |
02:03 भवान् पश्यति यत् “Cost” - शीर्षकस्था सामग्री समीपस्थ - कक्षेषु आगता |
02:09 परिवर्तनानि अपाकुर्म: |
02:12 Fill tool इत्यस्य बहु - जटिल - उपयोग: नाम कतिपय - मालिकानां सामग्रीत्वेन sheets- मध्ये पूरणम् |
02:20 Calc सप्ताहस्य पूर्णानां संक्षिप्तानां च दिनानां कृते वर्षस्य मासानां कृते च उत्सर्ग - आवली: प्रददाति |
02:27 अस्मिन् उपयोक्ता स्व - आवली: अपि निर्मातुं शक्नोति |
02:34 अधुना अस्माकं sheet - मध्ये “Days” - नाम्ना नूतनं शीर्षकं योजयाम: |
02:38 अस्मिन् वयं स्वयङ्कारितया सप्ताहस्य सप्त - दिनानि दर्शयाम: |
02:43 “Days” - शीर्षकस्य अध: प्रथम - सप्त - कक्षान् चिनोतु |
02:48 अधुना menu bar - मध्ये “Edit” - पर्यायं नुदतु , “Fill” - पर्यायं प्रति गच्छतु च |
02:53 मेनु - मध्ये “Series”- पर्यायं नुदतु |
02:57 भवान् पश्यति यत् “Fill Series” - शीर्षकेण सह संवाद - पिटक: आविर्भवति |
03:02 अधुना “Series type” - शीर्षकस्य अध: “AutoFill” - पर्यायं नुदतु |
03:07 “Start value” - क्षेत्रे वयम् अस्माकं सप्ताहस्य प्रथम - दिनं टङ्कयाम: नाम रविवासर: इति |
03:13 आदावेव “1” इति वृद्धि: विन्यस्ता अस्ति |अधुना “OK” - पिञ्जं नुदतु |
03:18 भवान् पश्यति यत् कक्षेषु दिनानि स्वयङ्कारितया(automatically) निविष्टानि |
03:23 भवान् समान - पद्धत्या केवलं सप्ताह - दिनानि, मासं वर्षं वा निवेशयितुं शक्नोति यतो हि तानि Calc - मध्ये पूर्व-परिभाषितानि सन्ति |
03:32 अनुक्रमिक - सामग्रे: स्वयं - पूरणार्थं अन्या - पद्धति: इत्थमस्ति -
03:37 कक्षे “Sunday” इति टङ्कयतु , "Enter " नुदतु च | एतद् स्तम्भस्य अग्रिम-कक्षं प्रति ध्यानं नेष्यति |
03:46 यत्र “Sunday” इति टङ्कितं तत्र गच्छतु | अधुना भवान् कक्षस्य अधस्तन-दक्षिण-कोणे लघु - कृष्ण -पिटकं द्रक्ष्यति |
03:55 मूषकेण एतं पिटकं नुदतु |
03:57 एतम् अधस्तात् तावत् कर्षतु यावत् दक्षिणे भवान् आविर्भवति पिटके saturday न पश्यति |
04:04 मूषकस्य पिञ्जं त्यजतु |
04:06 कक्षा: स्वत: एव दिनै: पूर्णा: |
04:10 एषा युक्ति: सर्व-अनुक्रमिक (sequential)-सामग्रे: कृते उपकरोति |परिवर्तनानि अपाकुर्म: |
04:17 भवान् start, end , वृद्धि-मूल्यं च निवेश्य संख्यानां कृते सकृत्- उपादेया:(one-time fill) पूरण-मालिका: अपि निर्मातुं शक्नोति |
04:24 एतद् प्रमाणयितुं वयं प्रथमं “A1” त: “ A7” कक्षेषु आदौ निवेशितान् क्रमाङ्कान् उच्छेत्स्याम: |
04:33 क्रमाङ्क -उच्छेदनानन्तरं पुन: “A2” त: “A7” - पर्यन्तं सङ्केतितान् कक्षान् चिनोतु |
04:40 अधुना menu bar- मध्ये “Edit” तत: “Fill” तथा च “Series” पर्यायं नुदतु |
04:46 अस्मत्-पुरत: संवाद-पिटक: आविर्भवति |अधुना “Series type” - शीर्षकस्य अध: “Linear” - पर्यायं नुदतु , स: उत्सर्गेण चित: नास्ति चेत् |
04:57 “Start value” - क्षेत्रे वयं प्रथमं क्रमाङ्कं टङ्कयाम: नाम एकम् |
05:03 “End value” - क्षेत्रे वयं निवेशनीयम् अन्तिमं मूल्यं षडिति टङ्कयाम: |
05:08 अधुना वयं “Increment” - मूल्यं एकं स्थापयाम: अन्ते च “OK” - पिञ्जं नुदाम: |
05:14 वयं पश्याम: यत् कक्षा: स्वत: एव आनुक्रमिक-संख्याभि: पूरिता: |
05:21 आसु सर्वासु स्थितिषु, Fill tool कक्षेषु केवलं क्षणिकं संबन्धं निर्माति | तेषु पूरितेषु , कक्षाणाम् परस्पराभ्यां सह कोऽपि संबन्ध: अग्रे न भवति |
05:32 Fill tool विहाय , “Selection lists” इति उच्यमानम् इतोऽपि एकं गति-वर्धकं tool अस्ति यत् केवलं लेख्यनिमित्तमेव अस्ति |
05:40 वयं इदम् एतद् - मालिकाया: उत्तर -पाठेषु चर्चयिष्याम: |
05:45 “Fill tools” , “Selection lists” चेत्यनयो: पठनानन्तरं वयमधुना कक्षेषु सामग्री कथं विभाज्या इति पठिष्याम: |
05:52 अनेकेषु sheets इत्येषु समान-कक्षे समानं सूच्यांशं निवेशयितुं Calc उपयोक्तारं समर्थीकरोति |
05:58 इत्युक्ते व्यक्तिश: प्रत्येकं sheet उपरि समान -आवले: निवेशनापेक्षया भवान् तां सर्वेषु sheet - इत्येषु युगपत् निवेशयितुं शक्नोति |
06:07 “Personal-Finance-Tracker.ods” - सञ्चिकायां अस्माकं सम्पूर्णा सामग्री “Sheet 1” उपरि अस्ति |
06:14 अधुना वयं “Sheet 1” - स्थां सामग्रीं “Sheet 2” तथा च “Sheet 3”मध्ये दर्शयितुम् इच्छाम: |
06:21 अथ वयं menu bar मध्ये “Edit” - पर्यायं नुदाम: तत: च “Sheet” - पर्यायं नुदाम: |
06:27 अधुना “Select” इत्यत्र नुदतु |
06:30 अधुना आविर्भवति संवाद - पिटके "shift " - कीलम् उपयुज्य वयं “Sheet 1”, “Sheet 2”, , “Sheet 3” चेति पर्यायान् चिनुम: |
06:40 तत: च “OK” - पिञ्जं नुदतु |
06:42 एतद् अस्मान् “Sheet 1” प्रति नयेत् |
06:45 अधुना काञ्चित् सामग्रीं “Sheet 1” मध्ये निवेशयेम |
06:49 यथा, “F12” - त्वेन सङ्केतिते कक्षे वयं “This will be displayed on multiple sheets” इति टङ्कयाम: |
06:57 अधुना एकस्मात् अनन्तरं एकं “Sheet 2” तथा च “Sheet 3” tab नुदतु |
07:02 वयं पश्याम: यत् एषु प्रत्येकं sheet - मध्ये , “F12” -त्वेन सङ्केतित: कक्ष: समान - सामग्रीं समाविशति |
07:09 परिवर्तनानि अपाकुर्म: |
07:12 अग्रे वयं भिन्न - मार्गान् पठिष्याम: यै: वयं कक्षेषु सामग्रीं संपादयितुम् उच्छेत्तुं च शक्नुम: |
07:18 कक्षस्य किमपि प्रारूपणं न निष्कास्य सामग्रीम् उच्छेत्तुं , केवलं कक्षं चिनोतु |
07:25 भवान् पश्यति यत् कक्षस्थ - सामग्री “Input line” -क्षेत्रे आविर्भवति |
07:30 अधुना कील - फलके “Backspace”- पिञ्जं नुदतु |
07:35 भवान् पश्यति यत् सामग्री उच्छिन्ना |
07:37 परिवर्तनानि अपाकुर्म: |
07:39 कक्षस्थ - सामग्रीं परिवर्तयितुं ,कक्षं चिनोतु , पुरातन - सामग्रे: उपरि टङ्कयतु च |
07:46 नूतना सामग्री मूल- प्रारूपणं निधास्यति |परिवर्तनानि अपाकुर्म: |
07:52 कक्षे सामग्रे: कञ्चित् भागं परिवर्तयितुं ,सर्व - सामग्रे: निष्कासनेन विना कक्षं केवलं द्विवारं नुदतु |
08:01 अधुना cursor - संचारणेन भवान् आवश्यकतानुसारं कक्षं सम्पादयितुं शक्नोति |
08:07 परिवर्तनानि अपाकुर्म: |
08:09 अत्र LibreOffice Calc - विषयकं Spoken Tutorial समाप्यते |
08:15 अस्माभि: पठितं संक्षेपेण -
08:17 चयन - आवलिं , Fill tools च उपयुज्य गति - वर्धनम् |
08:20 sheets - इत्येतेषु विषय - विभाजनम् |
08:23 सामग्री - निष्कासनं , सामग्री - परिवर्तनं , सामग्री - भाग - परिवर्तनम् |
08:29 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
08:32 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
08:35 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
08:40 spoken tutorial गण:
08:43 spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
08:46 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
08:49 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
08:55 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
09:00 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
09:07 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
09:11 slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
09:18 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
09:23 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha