LibreOffice-Suite-Calc/C2/Basic-Data-Manipulation/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:26, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording

Basic Data Manipulation


VISUAL CUE NARRATION
00:00 LibreOffice Calc - सामग्री - परिवर्तने मूलांशा: इत्यस्मिन् Spoken tutorial -मध्ये स्वागतम् |
00:07 अस्मिन् पाठे वयं पठिष्याम: -
00:09 सूत्रस्य मूलांशानां परिचय: |
00:12 स्तम्भानां वर्गीकरणम्
00:15 सामग्रे: निर्गलनस्य मूलांशा: |
00:17 वयमत्र operating system - त्वेन Ubuntu Linux 10.04 , LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:27 LibreOffice Calc - मध्ये उपयुज्यमानानां मूलभूत-सूत्राणां शिक्षणेन tutorial आरभामहे |
00:35 सूत्राणि नाम समीकरणानि यानि संख्या: विकारीन् (variables ) च परिणामार्थं उपयुञ्जते |
00:41 spreadsheet -मध्ये विकारिण: इति कक्ष-स्थानानि सन्ति यानि समीकरणानि पूर्णीकर्तुम् आवश्यकीं सामग्रीं निगृह्णन्ति |
00:47 गणनं , वर्जनं , गुणनं , विभाजनं च इति बहुश: प्रयुज्यमाना: मूलभूत - अङ्कगणित - क्रिया: सन्ति |
00:56 अस्माकं “Personal-Finance-Tracker.ods” सञ्चिकाम् उद्घाटयाम: |
01:02 अस्मत् - “personal finance tracker.ods” - सञ्चिकायां ,“Cost” - शीर्षकस्य अध: उल्लिखितानां सर्वव्ययानां मूल्यं कथं योजनीयम् इति पश्याम: |
01:13 “Miscellaneous" इत्यस्य अध: “SUM TOTAL” इति इतोऽपि एकं शीर्षकं दद्म: |
01:19 तथा च वयं A8-कक्षं नुदाम: , “7” इति क्रमाङ्कं दद्म: च |
01:25 अधुना कक्ष- क्रमाङ्कं “C8”नुदाम: यत्र वयं मूल्यस्य आहत्य गणनं दर्शयितुम् इच्छाम: |
01:32 सर्वाणि मूल्यानि योजयितुं वयं टङ्कयाम: “is equal to SUM” , धनुरावरणे च स्तम्भसंख्यां ”C3 colon C7” इति |
01:44 अधुना कीलफ़लके “Enter” नुदतु |
01:47 भवान् पश्यति यत् सर्व-पदानि “Cost” इत्यस्य अध: आगतानि |
01:51 अधुना Calc - मध्ये वर्जन - विषये पठाम: |
01:55 यदि वयं “House Rent” ,“ Electricity Bill” च इति अनयो: मूल्यवर्जनं कर्तुम् अपि च तद् A9 - इति सङ्केतिते कक्षे दर्शयितुम् इच्छाम: तर्हि प्रथमं A9 - कक्षं नुदतु |
02:06 अधुना अस्मिन् कक्षे "समचिह्नं " (“is equal to”) , धनुरावरणे तदनुगुणं "C3 न्यूनं C4" (“C3 minus C4”) इति कक्ष -सङ्केतौ च टङ्कयतु |
02:17 कीलफलके “Enter”- कीलं नुदतु |
02:20 वयं पश्याम: यत् कक्ष - द्वयस्थ - मूल्यं वर्जितं तत् - परिणाम: च A9 - क्रमाङ्क - कक्षे दृश्यते |
02:29 परिवर्तनानि अपाकुर्म: |
02:32 तथैव भिन्न-कक्षेषु विभाजनं गुणनं च कर्तुं शक्यम् |
02:37 spreadsheet- मध्ये अन्या मूल-क्रिया नाम,संख्यानां माध्य(“Average”) - शोधनम् |


02:43 पश्याम: कथमिदं प्रवर्तते |
02:45 “SUM TOTAL”- कक्षस्य अध: “Average” इति शीर्षकं दद्म: |
02:50 अत्र वयं मूल्यस्य आहत्य माध्यं दर्शयितुम् इच्छाम: |
02:55 अथ “C9”- कक्षं नुदाम: |
02:58 अधुना वयं “is equal to” माध्यं (Average ) ,धनुरावरणे च मूल्यं टङ्कयाम: |
03:04 कील-फलके “Enter” - कीलं नुदतु |
03:07 भवान् पश्यति यत् “Cost”- स्तम्भस्य माध्यं कक्षे आविर्भवति |
03:11 परिवर्तनानि अपाकुर्म: |
03:15 तथैव , पङ्क्तौ वस्तूनां माध्यं भवान् द्रष्टुं शक्नोति |
03:20 वयं प्रगत-पाठेषु सूत्राणां कारकाणां (operators)च विषये अधिकं पठिष्याम: |
03:25 अधुना पठाम: , Calc spreadsheet - मध्ये सामग्रे: वर्गीकरणं कथमिति |
03:30 वर्गीकरणेन यथा आवश्यकं तथा कक्षा: समीभवन्ति |
03:35 Calc - मध्ये भवान् निकष- त्रयम् उपयुज्य सामग्रे: वर्गीकरणं कर्तुं शक्नोति यत् एकस्मात् एकमिति अन्वितं भवति |
03:43 तस्मात् विशिष्ट - पदस्य शोधनं सुकरं भवति , किंबहुना , सामग्री-निर्गलनात् अनन्तरं तद् निकष-त्रयं बहु सामर्थ्य-युतं भवति |
03:51 चिन्तयतु , “Costs” - शीर्षकस्य अधस्थ -सामग्रे: वर्गीकरणं वयं आरोहण-क्रमेण कर्तुम् इच्छाम: |
03:57 तर्हि प्रथमं वयं “Cost” -कक्षं नुदित्वा वर्गीकर्तव्यान् कक्षान् प्रकाशयाम: |
04:03 अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव तं संपूर्णे स्तम्भे आन्तं यावत् , “2000” - कथयन्तं कक्ष-पर्यन्तं कर्षतु |
04:12 इदं वर्गीकर्तव्यं कक्षं चिनोति |
04:15 अधुना menu bar - मध्ये “Data” - पर्यायं नुदतु ,तत: “Sort” इत्यत्र नुदतु |
04:21 अग्रे “Current Selection” चिनोतु |
04:24 भवान् पश्यति यत् “Sort criteria” , “Options” च इति tab - द्वय - युत: संवाद - पिटक : आविर्भवति |
04:31 “Sort criteria” -tab मध्ये , “Sort by” - क्षेत्रे “Cost” चिनोतु |
04:37 आरोहण-क्रमेण “Cost” वर्गीकर्तुं , तस्मात् अग्रिमं “Ascending” - पर्यायं नुदतु |
04:44 अधुना “OK” - पिञ्जं नुदतु |
04:47 भवान् पश्यति यत् आरोहण-क्रमेण स्तम्भ: वर्गीभूत: |
04:51 तथैव , अवरोहण-क्रमेण वर्गीकर्तुं “Descending” इत्यत्र नुदतु तत: च “OK” पिञ्जं नुदतु |


04:59 परिवर्तनानि अपाकुर्म: |
05:02 आदौ सर्व-स्तम्भानां चयनानन्तरं तत: च " sort " - पर्यायस्य नोदने सति अनेका: स्तम्भा: वर्गीकर्तुं शक्या:|
05:09 चिन्तयतु , वयं क्रमाङ्कान् मूल्यं च वर्गीकर्तुम् इच्छाम: |
05:14 अत: प्रथमं एतान् स्तम्भान् चिनोतु यथा पूर्वं कृतम् |
05:18 अधुना menu bar - स्थं “Data” - पर्यायं नुदतु तत: च “Sort” नुदतु |
05:24 आविर्भवति संवाद-पिटके , प्रथमं “Sort by” - क्षेत्रे “Cost” चिनोतु |
05:30 तत: “Then by”- क्षेत्रे “SN” चिनोतु |
05:35 तत् - समीपस्थे पर्याय- द्वये “ Descending” इत्यत्र नुदतु तत: च “OK” - पिञ्जं नुदतु |
05:43 भवान् पश्यति यत् शीर्षक - द्वयमपि अवरोहण - क्रमेण वर्गीभूतम् |
05:47 परिवर्तनानि अपाकुर्म: |
05:49 अधुना LibreOffice Calc - मध्ये सामग्री-निर्गलनं कथमिति पठाम: |
05:53 निर्गालकः नाम समयानामावालिः या प्रत्येकं निवेशेन (entry ) आविर्भवनार्थं पूरणीया भवति.
06:00 spreadsheet - मध्ये निर्गालकम् अन्वेतुं , “Item” - नाम्न: कक्षं नुदाम: |
06:07 अधुना menu bar - मध्ये “Data” - पर्यायं नुदतु तत: च “Filter” इत्यत्र नुदतु |
06:12 pop up मेनु - मध्ये “AutoFilter” - पर्यायं नुदतु |
06:16 भवान् पश्यति यत् शीर्षकेषु बाण- चिह्नम् आविर्भवति |
06:20 “Item”- कक्षस्थम् अधोगमं नुदतु |
06:24 अधुना चिन्तयतु , यदि भवान् “Electricity Bill” - संबद्धां सामग्रीम् एव दर्शयितुम् इच्छति |
06:29 तर्हि “Electricity Bill” - पर्यायं नुदतु |
06:34 भवान् पश्यति यत् “Electricity Bill” - संबद्धा सामग्री एव sheet - उपरि आविर्भवति |
06:40 अवशिष्टा: पर्याया: निर्गलन्ति |
06:43 संपूर्ण - सामग्रीं दर्शयितुं , पुन: ”Item” - कक्षस्थम् अधोगम - बाणं नुदतु , “All” इत्यत्र नुदतु च |
06:52 वयं पश्याम: यत् अधुना वयं संपूर्ण - सामग्रीं दर्शयितुं शक्नुम: या अस्मत् - समीपे मूलत: लिखिता आसीत् |
06:59 “AutoFilter” - विहाय , अत्र इतोऽपि निर्गलन - पर्याय -द्वयम् अस्ति “Standard Filter” , “Advanced Filter” च तद् वयम् एतद् - मालिकाया: अग्रिम - सोपानेषु पठिष्याम: |
07:11 LibreOffice Calc - विषयकं Spoken Tutorial अत्र समाप्यते |
07:15 अस्माभि: पठितं संक्षेपेण -
07:18 सूत्रस्य मूलांशानां परिचय: |
07:21 स्तम्भानां वर्गीकरणम्
07:23 सामग्रे: निर्गलनस्य मूलांशा: |
07:26 *अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
07:30 *इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
07:33 *यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
07:37 spoken tutorial गण:
07:40 *spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
07:43 *online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
07:47 *कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
07:53 *Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
07:58 *असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
08:06 *अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
08:08 *slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
08:16 *एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
08:20 *संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha