Difference between revisions of "LibreOffice-Suite-Calc/C2/Basic-Data-Manipulation/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with ' __TOC__ =Resources for recording= Basic Data Manipulation {| border=1 || VISUAL CUE || NARRATION |- || 00:00 ||LibreOffice Calc - सा…')
 
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
    __TOC__
+
{| Border = 1
=Resources for recording=
+
|| '''Time'''
[[Media:Basicmanipulation.zip |Basic Data Manipulation]]
+
||'''Narration'''
 
+
 
+
{| border=1
+
|| VISUAL CUE
+
|| NARRATION
+
  
 
|-
 
|-
|| 00:00
+
||00:00
 
||LibreOffice Calc - सामग्री - परिवर्तने  मूलांशा:  इत्यस्मिन् Spoken tutorial  -मध्ये स्वागतम् |
 
||LibreOffice Calc - सामग्री - परिवर्तने  मूलांशा:  इत्यस्मिन् Spoken tutorial  -मध्ये स्वागतम् |
  
 
|-
 
|-
|| 00:07
+
||00:07
 
||अस्मिन् पाठे वयं पठिष्याम: -  
 
||अस्मिन् पाठे वयं पठिष्याम: -  
  
 
|-
 
|-
|| 00:09
+
||00:09
 
||सूत्रस्य मूलांशानां परिचय: |
 
||सूत्रस्य मूलांशानां परिचय: |
  
 
|-
 
|-
|| 00:12
+
||00:12
 
||स्तम्भानां वर्गीकरणम्
 
||स्तम्भानां वर्गीकरणम्
  
 
|-
 
|-
|| 00:15
+
||00:15
 
||सामग्रे: निर्गलनस्य मूलांशा: |
 
||सामग्रे: निर्गलनस्य मूलांशा: |
  
 
|-
 
|-
|| 00:17
+
||00:17
 
||वयमत्र operating system - त्वेन Ubuntu Linux 10.04 ,  LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
 
||वयमत्र operating system - त्वेन Ubuntu Linux 10.04 ,  LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
  
 
|-
 
|-
|| 00:27
+
||00:27
 
||LibreOffice Calc - मध्ये उपयुज्यमानानां मूलभूत-सूत्राणां शिक्षणेन tutorial आरभामहे |
 
||LibreOffice Calc - मध्ये उपयुज्यमानानां मूलभूत-सूत्राणां शिक्षणेन tutorial आरभामहे |
  
 
|-
 
|-
|| 00:35
+
||00:35
 
||सूत्राणि नाम समीकरणानि यानि संख्या: विकारीन् (variables ) च परिणामार्थं  उपयुञ्जते |
 
||सूत्राणि नाम समीकरणानि यानि संख्या: विकारीन् (variables ) च परिणामार्थं  उपयुञ्जते |
  
 
|-
 
|-
|| 00:41
+
||00:41
 
||spreadsheet -मध्ये विकारिण: इति  कक्ष-स्थानानि सन्ति  यानि समीकरणानि पूर्णीकर्तुम्  आवश्यकीं सामग्रीं निगृह्णन्ति |
 
||spreadsheet -मध्ये विकारिण: इति  कक्ष-स्थानानि सन्ति  यानि समीकरणानि पूर्णीकर्तुम्  आवश्यकीं सामग्रीं निगृह्णन्ति |
  
 
|-
 
|-
|| 00:47
+
||00:47
 
||गणनं , वर्जनं , गुणनं , विभाजनं  च इति  बहुश: प्रयुज्यमाना: मूलभूत - अङ्कगणित - क्रिया: सन्ति |  
 
||गणनं , वर्जनं , गुणनं , विभाजनं  च इति  बहुश: प्रयुज्यमाना: मूलभूत - अङ्कगणित - क्रिया: सन्ति |  
  
 
|-
 
|-
|| 00:56
+
||00:56
 
||अस्माकं  “Personal-Finance-Tracker.ods”  सञ्चिकाम् उद्घाटयाम: |
 
||अस्माकं  “Personal-Finance-Tracker.ods”  सञ्चिकाम् उद्घाटयाम: |
  
Line 57: Line 52:
  
 
|-
 
|-
|| 01:13
+
||01:13
 
||“Miscellaneous"  इत्यस्य अध:  “SUM TOTAL” इति इतोऽपि एकं शीर्षकं दद्म: |
 
||“Miscellaneous"  इत्यस्य अध:  “SUM TOTAL” इति इतोऽपि एकं शीर्षकं दद्म: |
  
 
|-
 
|-
|| 01:19
+
||01:19
 
||तथा च वयं A8-कक्षं नुदाम: , “7”  इति क्रमाङ्कं दद्म: च |
 
||तथा च वयं A8-कक्षं नुदाम: , “7”  इति क्रमाङ्कं दद्म: च |
  
 
|-
 
|-
|| 01:25
+
||01:25
 
||अधुना कक्ष- क्रमाङ्कं “C8”नुदाम: यत्र वयं मूल्यस्य आहत्य गणनं  दर्शयितुम् इच्छाम: |
 
||अधुना कक्ष- क्रमाङ्कं “C8”नुदाम: यत्र वयं मूल्यस्य आहत्य गणनं  दर्शयितुम् इच्छाम: |
  
 
|-
 
|-
|| 01:32
+
||01:32
 
||सर्वाणि मूल्यानि योजयितुं वयं टङ्कयाम: “is equal to SUM” , धनुरावरणे च स्तम्भसंख्यां ”C3 colon C7” इति |
 
||सर्वाणि मूल्यानि योजयितुं वयं टङ्कयाम: “is equal to SUM” , धनुरावरणे च स्तम्भसंख्यां ”C3 colon C7” इति |
  
 
|-
 
|-
|| 01:44
+
||01:44
 
||अधुना कीलफ़लके “Enter”  नुदतु |
 
||अधुना कीलफ़लके “Enter”  नुदतु |
  
 
|-
 
|-
|| 01:47
+
||01:47
 
||भवान् पश्यति यत् सर्व-पदानि  “Cost”  इत्यस्य अध: आगतानि |
 
||भवान् पश्यति यत् सर्व-पदानि  “Cost”  इत्यस्य अध: आगतानि |
  
 
|-
 
|-
|| 01:51
+
||01:51
 
||अधुना Calc - मध्ये वर्जन  - विषये  पठाम: |
 
||अधुना Calc - मध्ये वर्जन  - विषये  पठाम: |
  
 
|-
 
|-
|| 01:55
+
||01:55
 
||यदि वयं “House Rent” ,“ Electricity Bill”  च इति अनयो: मूल्यवर्जनं कर्तुम्  अपि च तद्  A9  - इति सङ्केतिते कक्षे दर्शयितुम् इच्छाम: तर्हि प्रथमं A9 - कक्षं नुदतु |
 
||यदि वयं “House Rent” ,“ Electricity Bill”  च इति अनयो: मूल्यवर्जनं कर्तुम्  अपि च तद्  A9  - इति सङ्केतिते कक्षे दर्शयितुम् इच्छाम: तर्हि प्रथमं A9 - कक्षं नुदतु |
  
 
|-
 
|-
|| 02:06
+
||02:06
 
||अधुना अस्मिन् कक्षे "समचिह्नं " (“is equal to”)  , धनुरावरणे  तदनुगुणं "C3 न्यूनं C4"  (“C3 minus C4”)  इति  कक्ष -सङ्केतौ च टङ्कयतु |   
 
||अधुना अस्मिन् कक्षे "समचिह्नं " (“is equal to”)  , धनुरावरणे  तदनुगुणं "C3 न्यूनं C4"  (“C3 minus C4”)  इति  कक्ष -सङ्केतौ च टङ्कयतु |   
  
 
|-
 
|-
|| 02:17
+
||02:17
 
||कीलफलके  “Enter”- कीलं नुदतु |
 
||कीलफलके  “Enter”- कीलं नुदतु |
  
 
|-
 
|-
|| 02:20
+
||02:20
 
||वयं पश्याम: यत् कक्ष - द्वयस्थ - मूल्यं वर्जितं तत् - परिणाम: च  A9 - क्रमाङ्क - कक्षे दृश्यते |
 
||वयं पश्याम: यत् कक्ष - द्वयस्थ - मूल्यं वर्जितं तत् - परिणाम: च  A9 - क्रमाङ्क - कक्षे दृश्यते |
  
 
|-
 
|-
|| 02:29
+
||02:29
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 02:32
+
||02:32
 
||तथैव भिन्न-कक्षेषु विभाजनं गुणनं च कर्तुं शक्यम् |
 
||तथैव भिन्न-कक्षेषु विभाजनं गुणनं च कर्तुं शक्यम् |
  
 
|-
 
|-
|| 02:37
+
||02:37
 
||spreadsheet- मध्ये अन्या मूल-क्रिया नाम,संख्यानां माध्य(“Average”) -  शोधनम् |
 
||spreadsheet- मध्ये अन्या मूल-क्रिया नाम,संख्यानां माध्य(“Average”) -  शोधनम् |
 
 
  
 
|-
 
|-
|| 02:43
+
||02:43
 
||पश्याम: कथमिदं प्रवर्तते |
 
||पश्याम: कथमिदं प्रवर्तते |
  
 
|-
 
|-
|| 02:45
+
||02:45
 
||“SUM TOTAL”- कक्षस्य अध: “Average” इति शीर्षकं दद्म: |
 
||“SUM TOTAL”- कक्षस्य अध: “Average” इति शीर्षकं दद्म: |
  
 
|-
 
|-
|| 02:50
+
||02:50
 
||अत्र वयं मूल्यस्य आहत्य माध्यं दर्शयितुम् इच्छाम: |   
 
||अत्र वयं मूल्यस्य आहत्य माध्यं दर्शयितुम् इच्छाम: |   
  
 
|-
 
|-
|| 02:55
+
||02:55
 
||अथ  “C9”- कक्षं नुदाम: |
 
||अथ  “C9”- कक्षं नुदाम: |
  
 
|-
 
|-
|| 02:58
+
||02:58
 
||अधुना वयं  “is equal to” माध्यं (Average ) ,धनुरावरणे च मूल्यं  टङ्कयाम: |
 
||अधुना वयं  “is equal to” माध्यं (Average ) ,धनुरावरणे च मूल्यं  टङ्कयाम: |
  
 
|-
 
|-
|| 03:04
+
||03:04
 
||कील-फलके  “Enter” - कीलं नुदतु |
 
||कील-फलके  “Enter” - कीलं नुदतु |
  
 
|-
 
|-
|| 03:07
+
||03:07
 
||भवान् पश्यति यत्  “Cost”- स्तम्भस्य माध्यं कक्षे आविर्भवति |
 
||भवान् पश्यति यत्  “Cost”- स्तम्भस्य माध्यं कक्षे आविर्भवति |
  
 
|-
 
|-
|| 03:11
+
||03:11
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 03:15
+
||03:15
 
||तथैव , पङ्क्तौ वस्तूनां माध्यं भवान् द्रष्टुं शक्नोति |
 
||तथैव , पङ्क्तौ वस्तूनां माध्यं भवान् द्रष्टुं शक्नोति |
  
 
|-
 
|-
|| 03:20
+
||03:20
 
||वयं  प्रगत-पाठेषु  सूत्राणां कारकाणां (operators)च विषये अधिकं पठिष्याम: |
 
||वयं  प्रगत-पाठेषु  सूत्राणां कारकाणां (operators)च विषये अधिकं पठिष्याम: |
  
 
|-
 
|-
|| 03:25
+
||03:25
 
||अधुना पठाम: , Calc spreadsheet  - मध्ये सामग्रे: वर्गीकरणं कथमिति |
 
||अधुना पठाम: , Calc spreadsheet  - मध्ये सामग्रे: वर्गीकरणं कथमिति |
  
 
|-
 
|-
|| 03:30
+
||03:30
 
||वर्गीकरणेन यथा आवश्यकं तथा कक्षा: समीभवन्ति |
 
||वर्गीकरणेन यथा आवश्यकं तथा कक्षा: समीभवन्ति |
  
 
|-
 
|-
|| 03:35
+
||03:35
 
||Calc  - मध्ये भवान् निकष- त्रयम् उपयुज्य सामग्रे: वर्गीकरणं कर्तुं शक्नोति यत् एकस्मात् एकमिति अन्वितं भवति |
 
||Calc  - मध्ये भवान् निकष- त्रयम् उपयुज्य सामग्रे: वर्गीकरणं कर्तुं शक्नोति यत् एकस्मात् एकमिति अन्वितं भवति |
 
   
 
   
 
|-
 
|-
|| 03:43
+
||03:43
 
||तस्मात् विशिष्ट - पदस्य शोधनं सुकरं  भवति , किंबहुना , सामग्री-निर्गलनात् अनन्तरं तद् निकष-त्रयं बहु सामर्थ्य-युतं भवति |
 
||तस्मात् विशिष्ट - पदस्य शोधनं सुकरं  भवति , किंबहुना , सामग्री-निर्गलनात् अनन्तरं तद् निकष-त्रयं बहु सामर्थ्य-युतं भवति |
  
 
|-
 
|-
|| 03:51
+
||03:51
 
||चिन्तयतु , “Costs” - शीर्षकस्य अधस्थ -सामग्रे: वर्गीकरणं वयं  आरोहण-क्रमेण कर्तुम् इच्छाम: |   
 
||चिन्तयतु , “Costs” - शीर्षकस्य अधस्थ -सामग्रे: वर्गीकरणं वयं  आरोहण-क्रमेण कर्तुम् इच्छाम: |   
  
 
|-
 
|-
|| 03:57
+
||03:57
 
||तर्हि प्रथमं वयं “Cost” -कक्षं नुदित्वा  वर्गीकर्तव्यान् कक्षान्  प्रकाशयाम: |
 
||तर्हि प्रथमं वयं “Cost” -कक्षं नुदित्वा  वर्गीकर्तव्यान् कक्षान्  प्रकाशयाम: |
  
 
|-
 
|-
|| 04:03
+
||04:03
|| अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव तं  संपूर्णे स्तम्भे आन्तं यावत्  , “2000” - कथयन्तं कक्ष-पर्यन्तं कर्षतु |
+
||अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव तं  संपूर्णे स्तम्भे आन्तं यावत्  , “2000” - कथयन्तं कक्ष-पर्यन्तं कर्षतु |
  
 
|-
 
|-
|| 04:12
+
||04:12
 
||इदं वर्गीकर्तव्यं कक्षं चिनोति |
 
||इदं वर्गीकर्तव्यं कक्षं चिनोति |
  
 
|-
 
|-
|| 04:15
+
||04:15
 
||अधुना menu bar - मध्ये “Data” - पर्यायं  नुदतु  ,तत: “Sort”  इत्यत्र  नुदतु  |
 
||अधुना menu bar - मध्ये “Data” - पर्यायं  नुदतु  ,तत: “Sort”  इत्यत्र  नुदतु  |
  
 
|-
 
|-
|| 04:21
+
||04:21
 
||अग्रे “Current Selection” चिनोतु |
 
||अग्रे “Current Selection” चिनोतु |
  
 
|-
 
|-
|| 04:24
+
||04:24
 
||भवान् पश्यति यत्  “Sort criteria”  , “Options”  च इति  tab - द्वय  - युत: संवाद - पिटक : आविर्भवति |
 
||भवान् पश्यति यत्  “Sort criteria”  , “Options”  च इति  tab - द्वय  - युत: संवाद - पिटक : आविर्भवति |
  
 
|-
 
|-
|| 04:31
+
||04:31
 
||“Sort criteria” -tab मध्ये ,  “Sort by” - क्षेत्रे  “Cost”  चिनोतु |
 
||“Sort criteria” -tab मध्ये ,  “Sort by” - क्षेत्रे  “Cost”  चिनोतु |
  
 
|-
 
|-
|| 04:37
+
||04:37
 
||आरोहण-क्रमेण  “Cost”  वर्गीकर्तुं , तस्मात् अग्रिमं  “Ascending” - पर्यायं नुदतु |
 
||आरोहण-क्रमेण  “Cost”  वर्गीकर्तुं , तस्मात् अग्रिमं  “Ascending” - पर्यायं नुदतु |
  
 
|-
 
|-
|| 04:44
+
||04:44
 
||अधुना  “OK”  - पिञ्जं नुदतु |
 
||अधुना  “OK”  - पिञ्जं नुदतु |
  
 
|-
 
|-
|| 04:47
+
||04:47
 
||भवान् पश्यति यत् आरोहण-क्रमेण स्तम्भ: वर्गीभूत: |
 
||भवान् पश्यति यत् आरोहण-क्रमेण स्तम्भ: वर्गीभूत: |
  
 
|-
 
|-
|| 04:51
+
||04:51
 
||तथैव , अवरोहण-क्रमेण वर्गीकर्तुं  “Descending” इत्यत्र नुदतु तत: च  “OK”  पिञ्जं नुदतु |
 
||तथैव , अवरोहण-क्रमेण वर्गीकर्तुं  “Descending” इत्यत्र नुदतु तत: च  “OK”  पिञ्जं नुदतु |
 
  
 
|-
 
|-
|| 04:59
+
||04:59
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 05:02
+
||05:02
 
||आदौ सर्व-स्तम्भानां चयनानन्तरं तत: च  " sort " - पर्यायस्य नोदने सति अनेका: स्तम्भा: वर्गीकर्तुं शक्या:|
 
||आदौ सर्व-स्तम्भानां चयनानन्तरं तत: च  " sort " - पर्यायस्य नोदने सति अनेका: स्तम्भा: वर्गीकर्तुं शक्या:|
  
 
|-
 
|-
|| 05:09
+
||05:09
 
||चिन्तयतु , वयं क्रमाङ्कान्  मूल्यं च वर्गीकर्तुम् इच्छाम: |   
 
||चिन्तयतु , वयं क्रमाङ्कान्  मूल्यं च वर्गीकर्तुम् इच्छाम: |   
  
 
|-
 
|-
|| 05:14
+
||05:14
 
||अत: प्रथमं एतान् स्तम्भान् चिनोतु यथा पूर्वं कृतम् |
 
||अत: प्रथमं एतान् स्तम्भान् चिनोतु यथा पूर्वं कृतम् |
  
 
|-
 
|-
|| 05:18
+
||05:18
 
||अधुना  menu bar - स्थं  “Data” - पर्यायं नुदतु तत: च  “Sort”  नुदतु |
 
||अधुना  menu bar - स्थं  “Data” - पर्यायं नुदतु तत: च  “Sort”  नुदतु |
  
 
|-
 
|-
|| 05:24
+
||05:24
 
||आविर्भवति संवाद-पिटके , प्रथमं  “Sort by” - क्षेत्रे “Cost” चिनोतु |
 
||आविर्भवति संवाद-पिटके , प्रथमं  “Sort by” - क्षेत्रे “Cost” चिनोतु |
  
 
|-
 
|-
|| 05:30
+
||05:30
 
||तत: “Then by”- क्षेत्रे  “SN”  चिनोतु |
 
||तत: “Then by”- क्षेत्रे  “SN”  चिनोतु |
  
 
|-
 
|-
|| 05:35
+
||05:35
 
||तत् - समीपस्थे पर्याय- द्वये  “ Descending” इत्यत्र नुदतु  तत: च  “OK” - पिञ्जं नुदतु |
 
||तत् - समीपस्थे पर्याय- द्वये  “ Descending” इत्यत्र नुदतु  तत: च  “OK” - पिञ्जं नुदतु |
  
 
|-
 
|-
|| 05:43
+
||05:43
 
||भवान् पश्यति यत् शीर्षक - द्वयमपि अवरोहण - क्रमेण वर्गीभूतम् |  
 
||भवान् पश्यति यत् शीर्षक - द्वयमपि अवरोहण - क्रमेण वर्गीभूतम् |  
  
 
|-
 
|-
|| 05:47
+
||05:47
 
||परिवर्तनानि अपाकुर्म: |
 
||परिवर्तनानि अपाकुर्म: |
  
 
|-
 
|-
|| 05:49
+
||05:49
 
||अधुना LibreOffice Calc - मध्ये सामग्री-निर्गलनं कथमिति पठाम: |
 
||अधुना LibreOffice Calc - मध्ये सामग्री-निर्गलनं कथमिति पठाम: |
  
 
|-
 
|-
|| 05:53
+
||05:53
 
||निर्गालकः नाम समयानामावालिः या प्रत्येकं निवेशेन (entry ) आविर्भवनार्थं  पूरणीया भवति.   
 
||निर्गालकः नाम समयानामावालिः या प्रत्येकं निवेशेन (entry ) आविर्भवनार्थं  पूरणीया भवति.   
  
 
|-
 
|-
|| 06:00
+
||06:00
 
||spreadsheet  - मध्ये निर्गालकम् अन्वेतुं , “Item” - नाम्न: कक्षं नुदाम: |
 
||spreadsheet  - मध्ये निर्गालकम् अन्वेतुं , “Item” - नाम्न: कक्षं नुदाम: |
  
 
|-
 
|-
|| 06:07
+
||06:07
 
||अधुना  menu bar - मध्ये  “Data” - पर्यायं नुदतु तत: च “Filter”  इत्यत्र नुदतु |
 
||अधुना  menu bar - मध्ये  “Data” - पर्यायं नुदतु तत: च “Filter”  इत्यत्र नुदतु |
  
Line 280: Line 272:
  
 
|-
 
|-
|| 06:16
+
||06:16
 
||भवान् पश्यति यत् शीर्षकेषु बाण- चिह्नम् आविर्भवति |
 
||भवान् पश्यति यत् शीर्षकेषु बाण- चिह्नम् आविर्भवति |
  
 
|-
 
|-
|| 06:20
+
||06:20
 
||“Item”- कक्षस्थम् अधोगमं नुदतु |
 
||“Item”- कक्षस्थम् अधोगमं नुदतु |
  
 
|-
 
|-
|| 06:24
+
||06:24
 
||अधुना चिन्तयतु , यदि भवान्  “Electricity Bill” - संबद्धां सामग्रीम् एव दर्शयितुम् इच्छति  |
 
||अधुना चिन्तयतु , यदि भवान्  “Electricity Bill” - संबद्धां सामग्रीम् एव दर्शयितुम् इच्छति  |
  
 
|-
 
|-
|| 06:29
+
||06:29
 
||तर्हि  “Electricity Bill”  - पर्यायं नुदतु |
 
||तर्हि  “Electricity Bill”  - पर्यायं नुदतु |
  
 
|-
 
|-
|| 06:34
+
||06:34
 
||भवान् पश्यति यत् “Electricity Bill” - संबद्धा  सामग्री एव  sheet  - उपरि आविर्भवति |
 
||भवान् पश्यति यत् “Electricity Bill” - संबद्धा  सामग्री एव  sheet  - उपरि आविर्भवति |
  
 
|-
 
|-
|| 06:40
+
||06:40
 
||अवशिष्टा: पर्याया: निर्गलन्ति |
 
||अवशिष्टा: पर्याया: निर्गलन्ति |
  
 
|-
 
|-
|| 06:43
+
||06:43
 
||संपूर्ण - सामग्रीं दर्शयितुं , पुन:  ”Item” - कक्षस्थम् अधोगम - बाणं  नुदतु , “All” इत्यत्र नुदतु च |
 
||संपूर्ण - सामग्रीं दर्शयितुं , पुन:  ”Item” - कक्षस्थम् अधोगम - बाणं  नुदतु , “All” इत्यत्र नुदतु च |
  
 
|-
 
|-
|| 06:52
+
||06:52
 
||वयं पश्याम: यत् अधुना वयं संपूर्ण - सामग्रीं दर्शयितुं शक्नुम: या  अस्मत् - समीपे मूलत: लिखिता आसीत् |
 
||वयं पश्याम: यत् अधुना वयं संपूर्ण - सामग्रीं दर्शयितुं शक्नुम: या  अस्मत् - समीपे मूलत: लिखिता आसीत् |
  
 
|-
 
|-
|| 06:59
+
||06:59
 
||“AutoFilter” - विहाय , अत्र इतोऽपि निर्गलन - पर्याय -द्वयम् अस्ति  “Standard Filter”  ,  “Advanced Filter”  च  तद्  वयम् एतद् - मालिकाया: अग्रिम - सोपानेषु पठिष्याम: |
 
||“AutoFilter” - विहाय , अत्र इतोऽपि निर्गलन - पर्याय -द्वयम् अस्ति  “Standard Filter”  ,  “Advanced Filter”  च  तद्  वयम् एतद् - मालिकाया: अग्रिम - सोपानेषु पठिष्याम: |
  
 
|-
 
|-
|| 07:11
+
||07:11
 
||LibreOffice Calc - विषयकं  Spoken Tutorial  अत्र समाप्यते |
 
||LibreOffice Calc - विषयकं  Spoken Tutorial  अत्र समाप्यते |
  
 
|-
 
|-
|| 07:15
+
||07:15
 
||अस्माभि: पठितं संक्षेपेण -  
 
||अस्माभि: पठितं संक्षेपेण -  
  
 
|-
 
|-
|| 07:18
+
||07:18
 
||सूत्रस्य मूलांशानां परिचय: |  
 
||सूत्रस्य मूलांशानां परिचय: |  
  
 
|-
 
|-
|| 07:21
+
||07:21
 
||स्तम्भानां वर्गीकरणम्
 
||स्तम्भानां वर्गीकरणम्
  
 
|-
 
|-
|| 07:23
+
||07:23
 
||सामग्रे: निर्गलनस्य मूलांशा: |
 
||सामग्रे: निर्गलनस्य मूलांशा: |
  
 
|-
 
|-
|| 07:26
+
||07:26
||*अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
+
||अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
  
 
|-
 
|-
|| 07:30
+
||07:30
||*इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
+
||इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
  
 
|-
 
|-
|| 07:33
+
||07:33
||*यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम् |
+
||यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम् |
  
 
|-
 
|-
|| 07:37
+
||07:37
 
||spoken tutorial गण:  
 
||spoken tutorial गण:  
  
 
|-
 
|-
|| 07:40
+
||07:40
||*spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
+
||spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
  
 
|-
 
|-
|| 07:43
+
||07:43
||*online -  परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |  
+
||online -  परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |  
  
 
|-
 
|-
|| 07:47
+
||07:47
||*कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org  संपर्कं करोतु |  
+
||कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org  संपर्कं करोतु |  
  
 
|-
 
|-
|| 07:53
+
||07:53
||*Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:  
+
||Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:  
  
 
|-
 
|-
|| 07:58
+
||07:58
||*असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |  
+
||असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |  
  
 
|-
 
|-
|| 08:06
+
||08:06
||*अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org  
+
||अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org  
  
 
|-
 
|-
|| 08:08
+
||08:08
||*slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते |
+
||slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते |
  
 
|-
 
|-
|| 08:16
+
||08:16
||*एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
+
||एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
  
 
|-
 
|-
|| 08:20
+
||08:20
||*संपर्कार्थं धन्यवादा:|  
+
||संपर्कार्थं धन्यवादा:|  
 
+
 
|-
 
|-
 
 
|}
 
|}

Latest revision as of 12:43, 31 March 2017

Time Narration
00:00 LibreOffice Calc - सामग्री - परिवर्तने मूलांशा: इत्यस्मिन् Spoken tutorial -मध्ये स्वागतम् |
00:07 अस्मिन् पाठे वयं पठिष्याम: -
00:09 सूत्रस्य मूलांशानां परिचय: |
00:12 स्तम्भानां वर्गीकरणम्
00:15 सामग्रे: निर्गलनस्य मूलांशा: |
00:17 वयमत्र operating system - त्वेन Ubuntu Linux 10.04 , LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:27 LibreOffice Calc - मध्ये उपयुज्यमानानां मूलभूत-सूत्राणां शिक्षणेन tutorial आरभामहे |
00:35 सूत्राणि नाम समीकरणानि यानि संख्या: विकारीन् (variables ) च परिणामार्थं उपयुञ्जते |
00:41 spreadsheet -मध्ये विकारिण: इति कक्ष-स्थानानि सन्ति यानि समीकरणानि पूर्णीकर्तुम् आवश्यकीं सामग्रीं निगृह्णन्ति |
00:47 गणनं , वर्जनं , गुणनं , विभाजनं च इति बहुश: प्रयुज्यमाना: मूलभूत - अङ्कगणित - क्रिया: सन्ति |
00:56 अस्माकं “Personal-Finance-Tracker.ods” सञ्चिकाम् उद्घाटयाम: |
01:02 अस्मत् - “personal finance tracker.ods” - सञ्चिकायां ,“Cost” - शीर्षकस्य अध: उल्लिखितानां सर्वव्ययानां मूल्यं कथं योजनीयम् इति पश्याम: |
01:13 “Miscellaneous" इत्यस्य अध: “SUM TOTAL” इति इतोऽपि एकं शीर्षकं दद्म: |
01:19 तथा च वयं A8-कक्षं नुदाम: , “7” इति क्रमाङ्कं दद्म: च |
01:25 अधुना कक्ष- क्रमाङ्कं “C8”नुदाम: यत्र वयं मूल्यस्य आहत्य गणनं दर्शयितुम् इच्छाम: |
01:32 सर्वाणि मूल्यानि योजयितुं वयं टङ्कयाम: “is equal to SUM” , धनुरावरणे च स्तम्भसंख्यां ”C3 colon C7” इति |
01:44 अधुना कीलफ़लके “Enter” नुदतु |
01:47 भवान् पश्यति यत् सर्व-पदानि “Cost” इत्यस्य अध: आगतानि |
01:51 अधुना Calc - मध्ये वर्जन - विषये पठाम: |
01:55 यदि वयं “House Rent” ,“ Electricity Bill” च इति अनयो: मूल्यवर्जनं कर्तुम् अपि च तद् A9 - इति सङ्केतिते कक्षे दर्शयितुम् इच्छाम: तर्हि प्रथमं A9 - कक्षं नुदतु |
02:06 अधुना अस्मिन् कक्षे "समचिह्नं " (“is equal to”) , धनुरावरणे तदनुगुणं "C3 न्यूनं C4" (“C3 minus C4”) इति कक्ष -सङ्केतौ च टङ्कयतु |
02:17 कीलफलके “Enter”- कीलं नुदतु |
02:20 वयं पश्याम: यत् कक्ष - द्वयस्थ - मूल्यं वर्जितं तत् - परिणाम: च A9 - क्रमाङ्क - कक्षे दृश्यते |
02:29 परिवर्तनानि अपाकुर्म: |
02:32 तथैव भिन्न-कक्षेषु विभाजनं गुणनं च कर्तुं शक्यम् |
02:37 spreadsheet- मध्ये अन्या मूल-क्रिया नाम,संख्यानां माध्य(“Average”) - शोधनम् |
02:43 पश्याम: कथमिदं प्रवर्तते |
02:45 “SUM TOTAL”- कक्षस्य अध: “Average” इति शीर्षकं दद्म: |
02:50 अत्र वयं मूल्यस्य आहत्य माध्यं दर्शयितुम् इच्छाम: |
02:55 अथ “C9”- कक्षं नुदाम: |
02:58 अधुना वयं “is equal to” माध्यं (Average ) ,धनुरावरणे च मूल्यं टङ्कयाम: |
03:04 कील-फलके “Enter” - कीलं नुदतु |
03:07 भवान् पश्यति यत् “Cost”- स्तम्भस्य माध्यं कक्षे आविर्भवति |
03:11 परिवर्तनानि अपाकुर्म: |
03:15 तथैव , पङ्क्तौ वस्तूनां माध्यं भवान् द्रष्टुं शक्नोति |
03:20 वयं प्रगत-पाठेषु सूत्राणां कारकाणां (operators)च विषये अधिकं पठिष्याम: |
03:25 अधुना पठाम: , Calc spreadsheet - मध्ये सामग्रे: वर्गीकरणं कथमिति |
03:30 वर्गीकरणेन यथा आवश्यकं तथा कक्षा: समीभवन्ति |
03:35 Calc - मध्ये भवान् निकष- त्रयम् उपयुज्य सामग्रे: वर्गीकरणं कर्तुं शक्नोति यत् एकस्मात् एकमिति अन्वितं भवति |
03:43 तस्मात् विशिष्ट - पदस्य शोधनं सुकरं भवति , किंबहुना , सामग्री-निर्गलनात् अनन्तरं तद् निकष-त्रयं बहु सामर्थ्य-युतं भवति |
03:51 चिन्तयतु , “Costs” - शीर्षकस्य अधस्थ -सामग्रे: वर्गीकरणं वयं आरोहण-क्रमेण कर्तुम् इच्छाम: |
03:57 तर्हि प्रथमं वयं “Cost” -कक्षं नुदित्वा वर्गीकर्तव्यान् कक्षान् प्रकाशयाम: |
04:03 अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव तं संपूर्णे स्तम्भे आन्तं यावत् , “2000” - कथयन्तं कक्ष-पर्यन्तं कर्षतु |
04:12 इदं वर्गीकर्तव्यं कक्षं चिनोति |
04:15 अधुना menu bar - मध्ये “Data” - पर्यायं नुदतु ,तत: “Sort” इत्यत्र नुदतु |
04:21 अग्रे “Current Selection” चिनोतु |
04:24 भवान् पश्यति यत् “Sort criteria” , “Options” च इति tab - द्वय - युत: संवाद - पिटक : आविर्भवति |
04:31 “Sort criteria” -tab मध्ये , “Sort by” - क्षेत्रे “Cost” चिनोतु |
04:37 आरोहण-क्रमेण “Cost” वर्गीकर्तुं , तस्मात् अग्रिमं “Ascending” - पर्यायं नुदतु |
04:44 अधुना “OK” - पिञ्जं नुदतु |
04:47 भवान् पश्यति यत् आरोहण-क्रमेण स्तम्भ: वर्गीभूत: |
04:51 तथैव , अवरोहण-क्रमेण वर्गीकर्तुं “Descending” इत्यत्र नुदतु तत: च “OK” पिञ्जं नुदतु |
04:59 परिवर्तनानि अपाकुर्म: |
05:02 आदौ सर्व-स्तम्भानां चयनानन्तरं तत: च " sort " - पर्यायस्य नोदने सति अनेका: स्तम्भा: वर्गीकर्तुं शक्या:|
05:09 चिन्तयतु , वयं क्रमाङ्कान् मूल्यं च वर्गीकर्तुम् इच्छाम: |
05:14 अत: प्रथमं एतान् स्तम्भान् चिनोतु यथा पूर्वं कृतम् |
05:18 अधुना menu bar - स्थं “Data” - पर्यायं नुदतु तत: च “Sort” नुदतु |
05:24 आविर्भवति संवाद-पिटके , प्रथमं “Sort by” - क्षेत्रे “Cost” चिनोतु |
05:30 तत: “Then by”- क्षेत्रे “SN” चिनोतु |
05:35 तत् - समीपस्थे पर्याय- द्वये “ Descending” इत्यत्र नुदतु तत: च “OK” - पिञ्जं नुदतु |
05:43 भवान् पश्यति यत् शीर्षक - द्वयमपि अवरोहण - क्रमेण वर्गीभूतम् |
05:47 परिवर्तनानि अपाकुर्म: |
05:49 अधुना LibreOffice Calc - मध्ये सामग्री-निर्गलनं कथमिति पठाम: |
05:53 निर्गालकः नाम समयानामावालिः या प्रत्येकं निवेशेन (entry ) आविर्भवनार्थं पूरणीया भवति.
06:00 spreadsheet - मध्ये निर्गालकम् अन्वेतुं , “Item” - नाम्न: कक्षं नुदाम: |
06:07 अधुना menu bar - मध्ये “Data” - पर्यायं नुदतु तत: च “Filter” इत्यत्र नुदतु |
06:12 pop up मेनु - मध्ये “AutoFilter” - पर्यायं नुदतु |
06:16 भवान् पश्यति यत् शीर्षकेषु बाण- चिह्नम् आविर्भवति |
06:20 “Item”- कक्षस्थम् अधोगमं नुदतु |
06:24 अधुना चिन्तयतु , यदि भवान् “Electricity Bill” - संबद्धां सामग्रीम् एव दर्शयितुम् इच्छति |
06:29 तर्हि “Electricity Bill” - पर्यायं नुदतु |
06:34 भवान् पश्यति यत् “Electricity Bill” - संबद्धा सामग्री एव sheet - उपरि आविर्भवति |
06:40 अवशिष्टा: पर्याया: निर्गलन्ति |
06:43 संपूर्ण - सामग्रीं दर्शयितुं , पुन: ”Item” - कक्षस्थम् अधोगम - बाणं नुदतु , “All” इत्यत्र नुदतु च |
06:52 वयं पश्याम: यत् अधुना वयं संपूर्ण - सामग्रीं दर्शयितुं शक्नुम: या अस्मत् - समीपे मूलत: लिखिता आसीत् |
06:59 “AutoFilter” - विहाय , अत्र इतोऽपि निर्गलन - पर्याय -द्वयम् अस्ति “Standard Filter” , “Advanced Filter” च तद् वयम् एतद् - मालिकाया: अग्रिम - सोपानेषु पठिष्याम: |
07:11 LibreOffice Calc - विषयकं Spoken Tutorial अत्र समाप्यते |
07:15 अस्माभि: पठितं संक्षेपेण -
07:18 सूत्रस्य मूलांशानां परिचय: |
07:21 स्तम्भानां वर्गीकरणम्
07:23 सामग्रे: निर्गलनस्य मूलांशा: |
07:26 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
07:30 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
07:33 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
07:37 spoken tutorial गण:
07:40 spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
07:43 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
07:47 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
07:53 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
07:58 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
08:06 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
08:08 slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
08:16 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
08:20 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha