Difference between revisions of "LaTeX-Old-Version/C2/Mathematical-Typesetting/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(4 intermediate revisions by 3 users not shown)
Line 2: Line 2:
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
 +
 
|-
 
|-
 
|00:00
 
|00:00
| लेटेक्स् उपयुज्य बेसिक् मेथामेटिक्स् टैप् सेट्टिङ्ग्  करणे स्वागतम्। test te st
+
|लेटेक्स् उपयुज्य बेसिक् मेथामेटिक्स् टैप् सेट्टिङ्ग्  करणे स्वागतम्।  
 +
 
 
|-
 
|-
 
|00:08
 
|00:08
| गवाक्षत्रयं पश्यताम्, maths.tec इति सौर्स् फैल् अस्ति।
+
|गवाक्षत्रयं पश्यताम्, maths.tec इति सौर्स् फैल् अस्ति।
 +
 
 
|-
 
|-
 
|00:13
 
|00:13
| द्वितीय गवाक्षं फैल् कम्पैल् करणे उपयुज्यते।
+
|द्वितीय गवाक्षं फैल् कम्पैल् करणे उपयुज्यते।
 +
 
 
|-
 
|-
 
|00:16
 
|00:16
| औट्पुट् फायिल् Maths.pdf तु pdf ब्रौसर् मध्ये अस्ति।
+
|औट्पुट् फायिल् Maths.pdf तु pdf ब्रौसर् मध्ये अस्ति।
 +
 
 
|-
 
|-
 
|00:22
 
|00:22
| इदं ब्रौसर् तु pdf  सञ्चिकायाः नवीनतमं वर्शन् अस्ति।
+
|इदं ब्रौसर् तु pdf  सञ्चिकायाः नवीनतमं वर्शन् अस्ति।
 +
 
 
|-
 
|-
 
|00:28
 
|00:28
| गणितशास्त्रे उपयुज्यमानैः ग्रीक् चिह्नैः सह प्रारम्भं कुर्मः ।
+
|गणितशास्त्रे उपयुज्यमानैः ग्रीक् चिह्नैः सह प्रारम्भं कुर्मः ।
 +
 
 
|-
 
|-
 
|00:32
 
|00:32
| वयं मेथामेटिकल् एक्स्प्रेश्शन् इमानि उपयुज्य डोलार् चिह्नं लिखन्तः स्मः इति लेटेक्स् प्रति वक्तव्यम्।  
+
|वयं मेथामेटिकल् एक्स्प्रेश्शन् इमानि उपयुज्य डोलार् चिह्नं लिखन्तः स्मः इति लेटेक्स् प्रति वक्तव्यम्।  
 +
 
 
|-
 
|-
 
|00:38
 
|00:38
| उदाहरणार्थं वयं डोलार् आल्फा  इमे उपयुज्य आल्फा इदं कुर्मः ।
+
|उदाहरणार्थं वयं डोलार् आल्फा  इमे उपयुज्य आल्फा इदं कुर्मः ।
 +
 
 
|-
 
|-
 
|00:52
 
|00:52
 
|कंपैल् कृते आल्फा इति प्राप्तम् ।  
 
|कंपैल् कृते आल्फा इति प्राप्तम् ।  
 +
 
|-
 
|-
 
|01:02
 
|01:02
| तथैव बीटा, गामा, डेल्टा आदीन् अपि लिखामः । कंपैल् कृते किं भविष्यतीति पश्यामः ।
+
|तथैव बीटा, गामा, डेल्टा आदीन् अपि लिखामः । कंपैल् कृते किं भविष्यतीति पश्यामः ।
 +
 
 
|-
 
|-
 
|01:25
 
|01:25
| प्रमाणभूतग्रन्थे वा , लेटेक्स् मध्ये वा, अन्तर्जाले वा एतेषां चिह्नानां सम्पूर्णसूचिः मिलिष्यति ।
+
|प्रमाणभूतग्रन्थे वा , लेटेक्स् मध्ये वा, अन्तर्जाले वा एतेषां चिह्नानां सम्पूर्णसूचिः मिलिष्यति ।
 +
 
 
|-
 
|-
 
|01:34
 
|01:34
| मेथामेटिकल् एक्स्प्रेश्शन्-मध्ये रिक्तस्थानं कथं करणीयं इति पश्यामः ।
+
|मेथामेटिकल् एक्स्प्रेश्शन्-मध्ये रिक्तस्थानं कथं करणीयं इति पश्यामः ।
 +
 
 
|-
 
|-
 
|01:41
 
|01:41
| तत्पूर्वे एतान् निष्कासयामः । व्यवस्थां कम्पैल् कुर्मः।
+
|तत्पूर्वे एतान् निष्कासयामः । व्यवस्थां कम्पैल् कुर्मः।
 +
 
 
|-
 
|-
 
|01:58
 
|01:58
| Alpha-a इदं कथं करणीयम् ?
+
|Alpha-a इदं कथं करणीयम् ?
 +
 
 
|-
 
|-
 
|02:03
 
|02:03
| Alpha-a इदं कर्तुं यत्नं कुर्मः, तत्तु alpha , a इत्यनयोः सम्मेलनं अस्ति ।तत् वयं कुर्वन्तः स्मः ।  
+
|Alpha-a इदं कर्तुं यत्नं कुर्मः, तत्तु alpha , a इत्यनयोः सम्मेलनं अस्ति ।तत् वयं कुर्वन्तः स्मः ।  
 +
 
 
|-
 
|-
 
|02:25
 
|02:25
| लेटेक्स् वदत् अस्ति यत् alpha-a इदं undefined control sequence (अन् डिफैनेड् कण्ट्रोल् सीक्वेन्स्) इति ।
+
|लेटेक्स् वदत् अस्ति यत् alpha-a इदं undefined control sequence (अन् डिफैनेड् कण्ट्रोल् सीक्वेन्स्) इति ।
 +
 
 
|-
 
|-
 
|02:36
 
|02:36
 
|इदम् आदेशं तु अज्ञातम् इति लेटेक्स् वदति। सौर्स् फयिल् मध्ये रिक्तस्थानं दत्वा  फलितांशे इदम् अवगणय्य एषा समस्या परिहृता। अधुना एक्सिट् कुर्मः । पुनः कंपायिल् कुर्मः । आल्फा, a इत्यनयोः सम्मेलनम्  अल्फा-a इति वदन् अस्ति ।  
 
|इदम् आदेशं तु अज्ञातम् इति लेटेक्स् वदति। सौर्स् फयिल् मध्ये रिक्तस्थानं दत्वा  फलितांशे इदम् अवगणय्य एषा समस्या परिहृता। अधुना एक्सिट् कुर्मः । पुनः कंपायिल् कुर्मः । आल्फा, a इत्यनयोः सम्मेलनम्  अल्फा-a इति वदन् अस्ति ।  
 +
 
|-
 
|-
 
|03:03
 
|03:03
| अतः सौर्स् फायिल् मध्ये रिक्तस्थानानि आदेशान् विभाजयन्ति इति वयं ज्ञातवन्तः । एतानि रिक्तस्थानानि फलितांशे न दृश्यन्ते ।
+
|अतः सौर्स् फायिल् मध्ये रिक्तस्थानानि आदेशान् विभाजयन्ति इति वयं ज्ञातवन्तः । एतानि रिक्तस्थानानि फलितांशे न दृश्यन्ते ।
 +
 
 
|-
 
|-
 
|03:14
 
|03:14
| फलितांशे रिक्तस्थानानि कल्पनीयानि चेत् किं करणीयम् ?
+
|फलितांशे रिक्तस्थानानि कल्पनीयानि चेत् किं करणीयम् ?
 +
 
 
|-
 
|-
 
|03:19
 
|03:19
 
|लेटेक्स् प्रति वक्तव्यम् । उदाहरणार्थं आल्फा रिवर्स् स्लाश् A इति, कंपायिल् कृते रिक्तस्थानं कृतं अत्र ।
 
|लेटेक्स् प्रति वक्तव्यम् । उदाहरणार्थं आल्फा रिवर्स् स्लाश् A इति, कंपायिल् कृते रिक्तस्थानं कृतं अत्र ।
 +
 
|-
 
|-
 
|03:50
 
|03:50
| विभिन्नदीर्घानां रिक्तस्थानं कर्तुं शक्यते । उदाहरणार्थं आगामि पङ्क्तिं गच्छामः ।
+
|विभिन्नदीर्घानां रिक्तस्थानं कर्तुं शक्यते । उदाहरणार्थं आगामि पङ्क्तिं गच्छामः ।
 +
 
 
|-
 
|-
 
|04:08
 
|04:08
| Quad-A , अत्र रिक्तस्थानम् अस्ति ।
+
|Quad-A , अत्र रिक्तस्थानम् अस्ति ।
 +
 
 
|-
 
|-
 
|04:20
 
|04:20
 
|alpha-q-qad-A (आल्फा q क्वाड् a) इदं तु दीर्घं रिक्तस्थानं करोति ।  
 
|alpha-q-qad-A (आल्फा q क्वाड् a) इदं तु दीर्घं रिक्तस्थानं करोति ।  
 +
 
|-
 
|-
 
|04:32
 
|04:32
| इमान् आदेशान् संयोक्तुं शक्यते ।
+
|इमान् आदेशान् संयोक्तुं शक्यते ।
 +
 
 
|-
 
|-
 
|04:45
 
|04:45
| पश्यन्तु, इदं तु बृहत्तरम्।  
+
|पश्यन्तु, इदं तु बृहत्तरम्।  
 +
 
 
|-
 
|-
 
|04:52
 
|04:52
| hspace (h स्पेस्) आदेशम् उपयुज्यते चेत् इतोऽपि दीर्घं रिक्तस्थानं भविष्यति ।  
+
|hspace (h स्पेस्) आदेशम् उपयुज्यते चेत् इतोऽपि दीर्घं रिक्तस्थानं भविष्यति ।  
 +
 
 
|-
 
|-
 
|05:15
 
|05:15
| प्रथमा पङ्क्तिः किमर्थं इंडेण्टेड् कृतमत्र? तत्तु प्याराग्राफ् इत्यस्य प्रारम्भार्थम् ।  
+
|प्रथमा पङ्क्तिः किमर्थं इंडेण्टेड् कृतमत्र? तत्तु प्याराग्राफ् इत्यस्य प्रारम्भार्थम् ।  
 +
 
 
|-
 
|-
 
|05:23
 
|05:23
| अधुना अत्र इदं स्थानान्तरं कुर्मः ।
+
|अधुना अत्र इदं स्थानान्तरं कुर्मः ।
 +
 
 
|-
 
|-
 
|05:40
 
|05:40
| कृतम्, अधुना अहं हृस्वं रिक्तस्थानं कथं करणीयमिति दर्शयामि।
+
|कृतम्, अधुना अहं हृस्वं रिक्तस्थानं कथं करणीयमिति दर्शयामि।
 +
 
 
|-
 
|-
 
|05:50
 
|05:50
 
|एतत्तु स्लाश् कोमा-A द्वारा कृतम्।  
 
|एतत्तु स्लाश् कोमा-A द्वारा कृतम्।  
 +
 
|-
 
|-
 
|06:02
 
|06:02
| अत्र इदं पश्यन्तु, पूर्वोदाहरणे हृस्वं रिक्तस्थानं स्लाश् कोमा आदेशद्वारा कृतम्।
+
|अत्र इदं पश्यन्तु, पूर्वोदाहरणे हृस्वं रिक्तस्थानं स्लाश् कोमा आदेशद्वारा कृतम्।
 +
 
 
|-
 
|-
 
|06:18
 
|06:18
| अधुना वयं टेक्स्ट् मोड्  तः मेथामॆटिकल् मोड् प्रति गत्वा वर्णलेखे किं परिवर्तनं भवतीति पश्यामः।
+
|अधुना वयं टेक्स्ट् मोड्  तः मेथामॆटिकल् मोड् प्रति गत्वा वर्णलेखे किं परिवर्तनं भवतीति पश्यामः।
 +
 
 
|-
 
|-
 
|06:24
 
|06:24
 
|अत्र ज्ञातव्यं यत्, अत्रापि A अस्ति तथा फलितांशे अपि A अस्ति । परन्तु अत्रत्यः A तथा अत्रत्यः A अनयोः मध्ये वर्णलेखे व्यत्यासः दृश्यते।
 
|अत्र ज्ञातव्यं यत्, अत्रापि A अस्ति तथा फलितांशे अपि A अस्ति । परन्तु अत्रत्यः A तथा अत्रत्यः A अनयोः मध्ये वर्णलेखे व्यत्यासः दृश्यते।
 +
 
|-
 
|-
 
|06:44
 
|06:44
| डालर् चिह्ने A इति लेखनद्वारा इदं परिहृतम् ।  
+
|डालर् चिह्ने A इति लेखनद्वारा इदं परिहृतम् ।  
 +
 
 
|-
 
|-
 
|06:59
 
|06:59
| पश्यत इदानीम्, अयं वर्णलेखः तथा अयं वर्णलेखः च समानम्।
+
|पश्यत इदानीम्, अयं वर्णलेखः तथा अयं वर्णलेखः च समानम्।
 +
 
 
|-
 
|-
 
|07:05
 
|07:05
| वेरियेबल्स् एषां वर्णलेखं भिन्नतया स्थापनं तु सामान्यः अपराधः लेटेक्स् आरम्भिकाणाम्।  
+
|वेरियेबल्स् एषां वर्णलेखं भिन्नतया स्थापनं तु सामान्यः अपराधः लेटेक्स् आरम्भिकाणाम्।  
 +
 
 
|-
 
|-
 
|07:14
 
|07:14
| डालर् चिह्नं तु् ऋणचिह्नार्थमपि अवश्यम्।  
+
|डालर् चिह्नं तु् ऋणचिह्नार्थमपि अवश्यम्।  
 +
 
 
|-
 
|-
 
|07:19
 
|07:19
 
|तदर्थं इतः मोचयामः। तथा कम्पयिल् कुर्मः।
 
|तदर्थं इतः मोचयामः। तथा कम्पयिल् कुर्मः।
 +
 
|-
 
|-
 
|07:34
 
|07:34
|समीचीनं, इदानीं लिखामः negative of alpha-a is minus-alpha-a.(नेगेटिव् ओफ् अल्फा a
+
|समीचीनं, इदानीं लिखामः negative of alpha-a is minus-alpha-a.(नेगेटिव् ओफ् अल्फा a ईस् मैनुस् अल्फा a)  
ईस् मैनुस् अल्फा a)  
+
 
 
|-
 
|-
 
|07:51
 
|07:51
 
|एवं टङ्कणकरणे किं भविष्यतीति पश्यामः। कम्पायिल् कुर्मः ।
 
|एवं टङ्कणकरणे किं भविष्यतीति पश्यामः। कम्पायिल् कुर्मः ।
 +
 
|-
 
|-
 
|07:57
 
|07:57
 
|अवलोकयन्तु, ऋणचिह्नं हृस्वरेखा इव दृश्यते !  हृस्वरेखा इव दृश्यते ।
 
|अवलोकयन्तु, ऋणचिह्नं हृस्वरेखा इव दृश्यते !  हृस्वरेखा इव दृश्यते ।
 +
 
|-
 
|-
 
|08:07
 
|08:07
 
|डालर् चिह्नमध्ये ऋणचिह्नानयनेन इयं समस्या परिहृता।
 
|डालर् चिह्नमध्ये ऋणचिह्नानयनेन इयं समस्या परिहृता।
 +
 
|-
 
|-
 
|08:13
 
|08:13
| अस्मिन् सन्दर्भे अस्माभिः ऋणचिह्नं डालर् चिह्नान्तर्गतं कर्तव्यम् ।
+
|अस्मिन् सन्दर्भे अस्माभिः ऋणचिह्नं डालर् चिह्नान्तर्गतं कर्तव्यम् ।
 +
 
 
|-
 
|-
 
|08:22
 
|08:22
 
|परमार्थतः तुलनार्थं इदम् अत्रैव स्थापयामः । अन्यमेकं प्रतिकृतिं कृत्वा अत्र स्थापयामः । किन्तु ऋणचिह्नम् अत्र भविष्यति।  
 
|परमार्थतः तुलनार्थं इदम् अत्रैव स्थापयामः । अन्यमेकं प्रतिकृतिं कृत्वा अत्र स्थापयामः । किन्तु ऋणचिह्नम् अत्र भविष्यति।  
 +
 
|-
 
|-
 
|08:42
 
|08:42
 
|किं अभवदिति पश्यन्तु. अनयोः ऋणचिह्नयोः व्यत्यासं पश्यन्तु. इदं ऋणचिह्नं डालर् चिह्नान्तर्गतम्, अन्यं तु लेटेक्स् प्रारम्भिकाणां समान्यदोषेण भवितम्।
 
|किं अभवदिति पश्यन्तु. अनयोः ऋणचिह्नयोः व्यत्यासं पश्यन्तु. इदं ऋणचिह्नं डालर् चिह्नान्तर्गतम्, अन्यं तु लेटेक्स् प्रारम्भिकाणां समान्यदोषेण भवितम्।
 +
 
|-
 
|-
 
|08:59
 
|08:59
| गणितीयचिह्नेषु (mathematical symbols) इदमेव अवश्यकम्. इदं डेश् तु न उपयोक्तव्यम्।  
+
|गणितीयचिह्नेषु (mathematical symbols) इदमेव अवश्यकम्. इदं डेश् तु न उपयोक्तव्यम्।  
 +
 
 
|-
 
|-
 
|09:07
 
|09:07
| तदनन्तरं frac आदेशं वदामः, तत्तु फ़्राक्शन् (विभाग) करणे उपयोक्तम्।  
+
|तदनन्तरं frac आदेशं वदामः, तत्तु फ़्राक्शन् (विभाग) करणे उपयोक्तम्।  
 +
 
 
|-
 
|-
 
|09:18
 
|09:18
 
|कम्पैल् कुर्मः ।  
 
|कम्पैल् कुर्मः ।  
 +
 
|-
 
|-
 
|09:29
 
|09:29
 
|Frac a b, इदम् उत्पादयति. A by B(a बै b).
 
|Frac a b, इदम् उत्पादयति. A by B(a बै b).
 +
 
|-
 
|-
 
|09:44
 
|09:44
 
|पश्यतां A B च सूक्ष्मतया विभाति, उदाहरणार्थं, A by B is created by(A बै B ईस् क्रियेटेड् बै) ।  
 
|पश्यतां A B च सूक्ष्मतया विभाति, उदाहरणार्थं, A by B is created by(A बै B ईस् क्रियेटेड् बै) ।  
 +
 
|-
 
|-
 
|10:08
 
|10:08
 
|A तथा B अक्षराणां गात्रम् अत्र पश्यत. तथा अत्रापि पश्यत।
 
|A तथा B अक्षराणां गात्रम् अत्र पश्यत. तथा अत्रापि पश्यत।
 +
 
|-
 
|-
 
|10:13
 
|10:13
| frac (फ्राक्) आदेशः  रिक्तस्थानद्वारा समाप्तः . इदं तु द्वे निरूपके अपेक्षते।
+
|frac (फ्राक्) आदेशः  रिक्तस्थानद्वारा समाप्तः . इदं तु द्वे निरूपके अपेक्षते।
 +
 
 
|-
 
|-
 
|10:24
 
|10:24
| A इत्यस्य प्रथमं निरूपकं न्युमेरटर् अर्थम्, द्वितीयं B इत्यस्य निरूपकं डिनोमिनटर् अर्थम्।  
+
|A इत्यस्य प्रथमं निरूपकं न्युमेरटर् अर्थम्, द्वितीयं B इत्यस्य निरूपकं डिनोमिनटर् अर्थम्।  
 +
 
 
|-
 
|-
 
|10:32
 
|10:32
 
|frac A B (फ्राक् A B) इतीदम् अनुगम्यते, रिक्तस्थानं विना अत्र, तत् उत्तरमेव ददाति ।
 
|frac A B (फ्राक् A B) इतीदम् अनुगम्यते, रिक्तस्थानं विना अत्र, तत् उत्तरमेव ददाति ।
 +
 
|-
 
|-
 
|10:45
 
|10:45
| तदेवोत्तरं दत्तम् ।
+
|तदेवोत्तरं दत्तम् ।
 +
 
 
|-
 
|-
 
|10:50
 
|10:50
| A तथा B अनयोः मध्यगतं रिक्तस्थानं व्यत्यासं न करोति।  
+
|A तथा B अनयोः मध्यगतं रिक्तस्थानं व्यत्यासं न करोति।  
 +
 
 
|-
 
|-
 
|10:54
 
|10:54
| A B इत्यनयोः C D द्वारा करणीयं चेत् कथम् ?
+
|A B इत्यनयोः C D द्वारा करणीयं चेत् कथम् ?
 +
 
 
|-
 
|-
 
|11:01
 
|11:01
| लेटेक्स् मध्ये निरूपकानि ब्रेसस्-द्वारा आवृतम्, उदाहरणार्थं  डालर् frac A  B by C D (फ्राक् AB बै CD) इति कुर्मः ।
+
|लेटेक्स् मध्ये निरूपकानि ब्रेसस्-द्वारा आवृतम्, उदाहरणार्थं  डालर् frac A  B by C D (फ्राक् AB बै CD) इति कुर्मः ।
 +
 
 
|-
 
|-
 
|11:19
 
|11:19
| अत्र अस्ति AB by CD इति।
+
|अत्र अस्ति AB by CD इति।
 +
 
 
|-
 
|-
 
|11:25
 
|11:25
 
|ब्रेसस् मध्ये स्थिताः सर्वाः अंशाः एकं निरूपकमिति गृहीतम्, परिणामतया ब्रेसस् मध्ये कीयन्ति अपि कम्पैल्ड् एक्स्प्रेश्शन् इमानि स्थापयितुं शक्यते ।
 
|ब्रेसस् मध्ये स्थिताः सर्वाः अंशाः एकं निरूपकमिति गृहीतम्, परिणामतया ब्रेसस् मध्ये कीयन्ति अपि कम्पैल्ड् एक्स्प्रेश्शन् इमानि स्थापयितुं शक्यते ।
 +
 
|-
 
|-
 
|11:34
 
|11:34
 
|उदाहरणार्थं , frac AB तथा अत्र 1+frac CD by EF इति। इदं समाप्यताम् ।
 
|उदाहरणार्थं , frac AB तथा अत्र 1+frac CD by EF इति। इदं समाप्यताम् ।
 +
 
|-
 
|-
 
|12:02
 
|12:02
 
|अत्र इदं पश्यताम्।  
 
|अत्र इदं पश्यताम्।  
 +
 
|-
 
|-
 
|12:07
 
|12:07
| AB divided by 1+CD by EF (AB डिवैडेड् बै 1+CD बै EF) इति क्लिष्टतरं एक्स्प्रेश्शन् अर्थं अपि वयं कृतवन्तः ।
+
|AB divided by 1+CD by EF (AB डिवैडेड् बै 1+CD बै EF) इति क्लिष्टतरं एक्स्प्रेश्शन् अर्थं अपि वयं कृतवन्तः ।
 +
 
 
|-
 
|-
 
|12:15
 
|12:15
| अयम् आदेशः  एवं वदति यत् AB इत्यस्य प्रथमं निरूपकं न्युमेरेटोर् स्थाने आगन्तव्यम् इति. द्वितीयम् निरूपकं डिनोमिनेटोर् स्थाने गमिश्यति 1+CD by EF इति।  
+
|अयम् आदेशः  एवं वदति यत् AB इत्यस्य प्रथमं निरूपकं न्युमेरेटोर् स्थाने आगन्तव्यम् इति. द्वितीयम् निरूपकं डिनोमिनेटोर् स्थाने गमिश्यति 1+CD by EF इति।  
 +
 
 
|-
 
|-
 
|12:28
 
|12:28
| अनया सुविधा द्वारा क्लिष्टतराणि एक्स्प्रेश्शन् इमानि अपि अनायासेन टयिप् सेटिङ्ग् कर्तुं शक्नुमः।
+
|अनया सुविधा द्वारा क्लिष्टतराणि एक्स्प्रेश्शन् इमानि अपि अनायासेन टयिप् सेटिङ्ग् कर्तुं शक्नुमः।
 +
 
 
|-
 
|-
 
|12:36
 
|12:36
| अधुना अहं सब्-स्क्रिफ्ट्स्  तथा सुपर्-स्क्रिफ्ट्स् प्रति अवलोकयामि । इदं निष्कासयामः ।  
+
|अधुना अहं सब्-स्क्रिफ्ट्स्  तथा सुपर्-स्क्रिफ्ट्स् प्रति अवलोकयामि । इदं निष्कासयामः ।  
 +
 
 
|-
 
|-
 
|12:46
 
|12:46
 
|X अण्डर्-स्कोर् A तु  X ओफ् A इदम् उत्पादयति।
 
|X अण्डर्-स्कोर् A तु  X ओफ् A इदम् उत्पादयति।
 +
 
|-
 
|-
 
|12:59
 
|12:59
| A अस्य गात्रम् अवश्यकगात्राय स्वयमेव क्षीणं भवति  
+
|A अस्य गात्रम् अवश्यकगात्राय स्वयमेव क्षीणं भवति  
 +
 
 
|-
 
|-
 
|13:04
 
|13:04
| A अण्डर्-स्कोर् AB इत्यस्य किम्? अधुना तत् कुर्मः। A, AB डालर् चिह्नं लिखतु।
+
|A अण्डर्-स्कोर् AB इत्यस्य किम्? अधुना तत् कुर्मः। A, AB डालर् चिह्नं लिखतु।
 +
 
 
|-
 
|-
 
|13:21
 
|13:21
|X सब् AB इति निरीक्षयन् वयम् अधुना निराशाः, वयं  X सब् A B इति प्राप्तवन्तः। तस्य कारणं तु सब्स्क्रिफ्ट् आदेशः एकमेव निरूपकं निरीक्षति। A अत्र निरूपकम्-इति गृहीतम्। AB इति सब्स्क्रिफ्ट् करणीयं चेत्  ब्रेसस्-मध्ये इदं स्थापनीयम् । उदाहरणार्थं एतत् सर्वं ब्रेसस्-मध्ये स्थापनीयम्।
+
|X सब् AB इति निरीक्षयन् वयम् अधुना निराशाः, वयं  X सब् A B इति प्राप्तवन्तः। तस्य कारणं तु सब्स्क्रिफ्ट् आदेशः एकमेव निरूपकं निरीक्षति। A अत्र निरूपकम्-इति गृहीतम्।  
 +
AB इति सब्स्क्रिफ्ट् करणीयं चेत्  ब्रेसस्-मध्ये इदं स्थापनीयम् । उदाहरणार्थं एतत् सर्वं ब्रेसस्-मध्ये स्थापनीयम्।
 +
 
 
|-
 
|-
 
|14:00
 
|14:00
 
|सुपर्-स्क्रिफ्ट् तु केर्रोट् अथवा अप् एर्रौ चिह्नद्वारा क्रियते। उदाहरणार्थं X टु द पवर् 3 क्रियमाणं चेत् x  अप्-एरौ 3 इति लेखनीयम्।
 
|सुपर्-स्क्रिफ्ट् तु केर्रोट् अथवा अप् एर्रौ चिह्नद्वारा क्रियते। उदाहरणार्थं X टु द पवर् 3 क्रियमाणं चेत् x  अप्-एरौ 3 इति लेखनीयम्।
 +
 
|-
 
|-
 
|14:22
 
|14:22
 
|सामान्य एडिटोर्स्  मध्ये इदं एवं दृश्यते, X अप् एरौ 3 इति। डालर् चिह्नेन सह स्थापयामः, X टु द पवर् 3 इति प्राप्तुं कम्पैल् कुर्मः।
 
|सामान्य एडिटोर्स्  मध्ये इदं एवं दृश्यते, X अप् एरौ 3 इति। डालर् चिह्नेन सह स्थापयामः, X टु द पवर् 3 इति प्राप्तुं कम्पैल् कुर्मः।
 +
 
|-
 
|-
 
|14:43
 
|14:43
| पुनः एकवारं ब्रेसस् उपयुज्य क्लिष्टराणि एक्स्प्रेश्शन्स् इमानि , सब्स्क्रिफ्ट्स् तथा सुपर्स्क्रिफ्ट्स् सहितम् उत्पादितुं शक्नुमः ।
+
|पुनः एकवारं ब्रेसस् उपयुज्य क्लिष्टराणि एक्स्प्रेश्शन्स् इमानि , सब्स्क्रिफ्ट्स् तथा सुपर्स्क्रिफ्ट्स् सहितम् उत्पादितुं शक्नुमः ।
 +
 
 
|-
 
|-
 
|14:50
 
|14:50
 
|उदाहरणार्थं , X टु द पवर् 3, टु द पवर् A, टु द पवर् 2.5.  
 
|उदाहरणार्थं , X टु द पवर् 3, टु द पवर् A, टु द पवर् 2.5.  
 +
 
|-
 
|-
| 15:12
+
|15:12
| एवमुत्पादयति, X टु द पवर् 3 वारं सम्पूर्णम्।
+
|एवमुत्पादयति, X टु द पवर् 3 वारं सम्पूर्णम्।
 +
 
 
|-
 
|-
| 15:21
+
|15:21
| भवतु, अधुना इमानि त्रीणि अपि न अपेक्षितम्। अतः अस्माभिः इदं निष्कासनीयं भवति।  
+
|भवतु, अधुना इमानि त्रीणि अपि न अपेक्षितम् । अतः अस्माभिः इदं निष्कासनीयं भवति।  
 +
 
 
|-
 
|-
 
|15:35
 
|15:35
| समीचीनं, वयं पश्यन्तः स्मः ,X टु द पवर्, A टु द पवर् 2.5 , तथा अत्रैव सब्स्क्रिफ्ट्स् अपि स्थापितुं शक्यते। सब्स्क्रिफ्ट्स्, beta, को-सब्स्क्रिफ्ट्स् तु “ce” इति . पिदधातु।
+
|समीचीनं, वयं पश्यन्तः स्मः ,X टु द पवर्, A टु द पवर् 2.5 , तथा अत्रैव सब्स्क्रिफ्ट्स् अपि स्थापितुं शक्यते। सब्स्क्रिफ्ट्स्, beta, को-सब्स्क्रिफ्ट्स् तु “ce” इति . पिदधातु ।
 +
 
 
|-
 
|-
 
|15:58
 
|15:58
| आग्रे, डोलार् चिह्नम् ।
+
|आग्रे, डोलार् चिह्नम् ।
 +
 
 
|-
 
|-
 
|16:06
 
|16:06
| इदं तु अत्र आगतम्।  
+
|इदं तु अत्र आगतम्।  
 +
 
 
|-
 
|-
 
|16:09
 
|16:09
 
|X टु द पवर्, A टु द पवर् 2.5, सब्स्क्रिफ्ट्स् बीटा, को- सब्स्क्रिफ्ट्स् तु ce इति.  
 
|X टु द पवर्, A टु द पवर् 2.5, सब्स्क्रिफ्ट्स् बीटा, को- सब्स्क्रिफ्ट्स् तु ce इति.  
 +
 
|-
 
|-
 
|16:18
 
|16:18
| अधुना कानिचित् सामान्यानि चिह्नानि पश्यामः ।  
+
|अधुना कानिचित् सामान्यानि चिह्नानि पश्यामः ।  
 +
 
 
|-
 
|-
 
|16:23
 
|16:23
| इदं कम्पैल् कुर्मः, विमले स्थले प्रारम्भं कुर्मः।
+
|इदं कम्पैल् कुर्मः, विमले स्थले प्रारम्भं कुर्मः।
 +
 
 
|-
 
|-
 
|16:28
 
|16:28
| A इक्वल्स् B, A नोट् इक्वल् टु B, इदं पश्यताम्. नोट् इक्वल् टु B.
+
|A इक्वल्स् B, A नोट् इक्वल् टु B, इदं पश्यताम्. नोट् इक्वल् टु B.
 +
 
 
|-
 
|-
 
|16:43
 
|16:43
| आगामिपंक्तिं गच्छामः A ग्रेटर् देन् B, A ग्रेटर् देन् ओर् इक्वल् टु B, A ग्रेटर् ग्रेटर् देन् B.  
+
|आगामिपंक्तिं गच्छामः A ग्रेटर् देन् B, A ग्रेटर् देन् ओर् इक्वल् टु B, A ग्रेटर् ग्रेटर् देन् B.  
 +
 
 
|-
 
|-
 
|17:01
 
|17:01
 
|किमिति पश्यन्तु. A ग्रेटर् देन् B, ग्रेटर् देन् ओर् इक्वल् टु B मच् ग्रेटर् देन् B.
 
|किमिति पश्यन्तु. A ग्रेटर् देन् B, ग्रेटर् देन् ओर् इक्वल् टु B मच् ग्रेटर् देन् B.
 +
 
|-
 
|-
 
|17:12
 
|17:12
| तथैव  लेस् देन् इत्यत्रापि. लेस् देन् B. A लेस् देन् ओर् इक्वल् टु B, A लेस् देन् लेस् देन् B.  
+
|तथैव  लेस् देन् इत्यत्रापि. लेस् देन् B. A लेस् देन् ओर् इक्वल् टु B, A लेस् देन् लेस् देन् B.  
 +
 
 
|-
 
|-
 
|17:31
 
|17:31
 
|इदं पश्यताम्, लेस् देन् ओर् इक्वल् टु, मच् लेस् देन् B.  
 
|इदं पश्यताम्, लेस् देन् ओर् इक्वल् टु, मच् लेस् देन् B.  
 +
 
|-
 
|-
 
|17:37
 
|17:37
 
|A right arrow(रैट् एरौ) B, A left arrow(लेफ्ट् एरौ) B, A right arrow (रैट् एरौ)B. Right arrow(रैट् एरौ), left arrow(लेफ्ट् एरौ), left right arrow(लेफ्ट् रैट् एरौ).  
 
|A right arrow(रैट् एरौ) B, A left arrow(लेफ्ट् एरौ) B, A right arrow (रैट् एरौ)B. Right arrow(रैट् एरौ), left arrow(लेफ्ट् एरौ), left right arrow(लेफ्ट् रैट् एरौ).  
 +
 
|-
 
|-
 
|18:06
 
|18:06
 
|इतोपि अधिकं संयोजयामः A times(टैम्स्) B.  
 
|इतोपि अधिकं संयोजयामः A times(टैम्स्) B.  
 +
 
|-
 
|-
 
|18:17  
 
|18:17  
 
|किमभवत् इति पश्यामः।
 
|किमभवत् इति पश्यामः।
 +
 
|-
 
|-
 
|18:21
 
|18:21
| A times(टैम्स्) B इति अत्र अस्ति. A plus C-dots plus B( A प्लस् C-डोट्स् प्लस् B). A comma L-dots comma B(Aकोमा L-डोट्स् कोमा B).  
+
|A times(टैम्स्) B इति अत्र अस्ति. A plus C-dots plus B( A प्लस् C-डोट्स् प्लस् B). A comma L-dots comma B(Aकोमा L-डोट्स् कोमा B).  
 +
 
 
|-
 
|-
 
|18:48
 
|18:48
 
|समीचीनम्, C-dots(डोट्स्)  इत्युक्ते डोट्स् इमानि केंद्रे आगच्छन्ति, L-dots(डोट्स्) तु अधोभागे आगमिश्यमाणे डोट्स् मध्ये परिणमति।
 
|समीचीनम्, C-dots(डोट्स्)  इत्युक्ते डोट्स् इमानि केंद्रे आगच्छन्ति, L-dots(डोट्स्) तु अधोभागे आगमिश्यमाणे डोट्स् मध्ये परिणमति।
 +
 
|-
 
|-
 
|18:58
 
|18:58
| तथैव V-dots(डोट्स्) तथा D-dots(डोट्स्) अपि उत्पादितुं शक्यम्।
+
|तथैव V-dots(डोट्स्) तथा D-dots(डोट्स्) अपि उत्पादितुं शक्यम्।
 +
 
 
|-
 
|-
 
|19:05
 
|19:05
| अनन्तं(infinity) अपि –i-n-f-t-y आदेशद्वारा उत्पादितुं शक्यम्। चिह्नं पश्यताम्।
+
|अनन्तं(infinity) अपि –i-n-f-t-y आदेशद्वारा उत्पादितुं शक्यम्। चिह्नं पश्यताम्।
 +
 
 
|-
 
|-
 
|19:17
 
|19:17
| ‘sum’(सम्) आदेशं अपि उत्पादितुं शक्यम्।
+
|‘sum’(सम्) आदेशं अपि उत्पादितुं शक्यम्।
 +
 
 
|-
 
|-
 
|19:28
 
|19:28
| ‘sum(सम्)’ आदेशं पश्यताम् । समेशन् चिह्नम् ।
+
|‘sum(सम्)’ आदेशं पश्यताम् । समेशन् चिह्नम् ।
 +
 
 
|-
 
|-
 
|19:33
 
|19:33
| सब्-स्क्रिफ्ट् तथा सुपर्-स्क्रिफ्ट् अपि मेलयितुं शक्यम्
+
|सब्-स्क्रिफ्ट् तथा सुपर्-स्क्रिफ्ट् अपि मेलयितुं शक्यम्
 +
 
 
|-
 
|-
 
|19:38
 
|19:38
| I इक्वल् 1, अप् एरौ100,तत्तु सुपर्-स्क्रिफ्ट् अस्ति. तत्र इदानीं I इक्वल्स् 1 थ्रू 100.  
+
|I इक्वल् 1, अप् एरौ100,तत्तु सुपर्-स्क्रिफ्ट् अस्ति. तत्र इदानीं I इक्वल्स् 1 थ्रू 100.  
 +
 
 
|-
 
|-
 
|19:52
 
|19:52
 
|‘product’(प्रोडुक्ट्) अपि उत्पादितुं शक्यते.  
 
|‘product’(प्रोडुक्ट्) अपि उत्पादितुं शक्यते.  
 +
 
|-
 
|-
 
|20:01  
 
|20:01  
 
|पश्यतां इदं तु पै चिह्नम्. इण्टग्रल् अपि कर्तुं शक्यते.  
 
|पश्यतां इदं तु पै चिह्नम्. इण्टग्रल् अपि कर्तुं शक्यते.  
 +
 
|-
 
|-
 
|20:10
 
|20:10
| सब्-स्क्रिफ्ट् अनेन सह , बिटा टु द पवर् 2.  
+
|सब्-स्क्रिफ्ट् अनेन सह , बिटा टु द पवर् 2.  
 +
 
 
|-
 
|-
 
|20:27  
 
|20:27  
 
| इण्टग्रल्,अन्-इण्टग्रल् सब्स्क्रिफ्ट् A, सुपर्-स्क्रिफ्ट बीटा स्क्वेर्.  
 
| इण्टग्रल्,अन्-इण्टग्रल् सब्स्क्रिफ्ट् A, सुपर्-स्क्रिफ्ट बीटा स्क्वेर्.  
 +
 
|-
 
|-
 
|20:38
 
|20:38
 
|सत्यं , अधुना वयं मेट्रैसिस् इदं प्रति गच्छामः.  
 
|सत्यं , अधुना वयं मेट्रैसिस् इदं प्रति गच्छामः.  
 +
 
|-
 
|-
 
|20:43
 
|20:43
| एतत् सर्वं स्वच्छं कुर्मः, कम्पैल् कुर्मः, शुभ्रस्थले प्रारम्भं कुर्मः ।
+
|एतत् सर्वं स्वच्छं कुर्मः, कम्पैल् कुर्मः, शुभ्रस्थले प्रारम्भं कुर्मः ।
 +
 
 
|-
 
|-
 
|20:51
 
|20:51
| एतदर्थं आदेशः, ‘use package(यूस् पेकेज्) a-m-s-math इदं अस्माकं अवश्यमस्ति.  
+
|एतदर्थं आदेशः, ‘use package(यूस् पेकेज्) a-m-s-math इदं अस्माकं अवश्यमस्ति.  
 +
 
 
|-
 
|-
 
|21:07  
 
|21:07  
| अत्र कानिचन अतिरिक्त-आदेशाः निरूप्यन्ते , तेषु कस्यचित् उपयोगं कुर्मः ।
+
|अत्र कानिचन अतिरिक्त-आदेशाः निरूप्यन्ते , तेषु कस्यचित् उपयोगं कुर्मः ।
 +
 
 
|-
 
|-
 
|21:15
 
|21:15
 
|एम्पर्सेण्ड्, तत्तु एण्ड् चिह्नं, तत्तु कोलम्स् वियोग करणे उपयुक्तम्.
 
|एम्पर्सेण्ड्, तत्तु एण्ड् चिह्नं, तत्तु कोलम्स् वियोग करणे उपयुक्तम्.
 +
 
|-
 
|-
 
|21:21
 
|21:21
 
|मेट्रिक्स् इदं कथं करणीयम् . आरम्भं कुर्मः matrix(मेट्रिक्स्), A, B, end matrix(एण्ड् मेत्रिक्स्). डालर् चिहनं स्थाप्यताम्  
 
|मेट्रिक्स् इदं कथं करणीयम् . आरम्भं कुर्मः matrix(मेट्रिक्स्), A, B, end matrix(एण्ड् मेत्रिक्स्). डालर् चिहनं स्थाप्यताम्  
 +
 
|-
 
|-
 
|21:43  
 
|21:43  
 
|पश्यन्तु AB इति.  
 
|पश्यन्तु AB इति.  
 +
 
|-
 
|-
 
|21:46
 
|21:46
| अधुना द्वितीयं रौ इदं योजनीयं चेत्, तत्तु रिवर्स्-स्लाश् द्वारा कृतम्। रौस् तु रिवर्स्-स्लाश् द्वारा विभक्तम् । अतः c,d,e इति वयं वदामः । द्वितीय रौ मध्ये त्रीणि एण्ट्रिस् सन्ति ।
+
|अधुना द्वितीयं रौ इदं योजनीयं चेत्, तत्तु रिवर्स्-स्लाश् द्वारा कृतम्। रौस् तु रिवर्स्-स्लाश् द्वारा विभक्तम् । अतः c,d,e इति वयं वदामः । द्वितीय रौ मध्ये त्रीणि एण्ट्रिस् सन्ति ।
 +
 
 
|-
 
|-
 
|22:10
 
|22:10
| c,d,e  इति प्राप्तं भवद्भिः ।
+
|c,d,e  इति प्राप्तं भवद्भिः ।
 +
 
 
|-
 
|-
 
|22:15
 
|22:15
| एवं रीत्या अपि पुनः लेखितुं साध्यम् । प्रथम्ं रौ , द्वितीयं रौ,तृतीयं रौ | परिणामं तु समानं भवति ।
+
|एवं रीत्या अपि पुनः लेखितुं साध्यम् । प्रथम्ं रौ , द्वितीयं रौ,तृतीयं रौ। परिणामं तु समानं भवति ।
 +
 
 
|-
 
|-
 
|22:32
 
|22:32
 
|अत्र वयं  p-matrix(मेट्रिक्स्) स्थापयामः ।  
 
|अत्र वयं  p-matrix(मेट्रिक्स्) स्थापयामः ।  
 +
 
|-
 
|-
 
|22:43  
 
|22:43  
 
|वयम् इदं प्राप्नुमः ।  
 
|वयम् इदं प्राप्नुमः ।  
 +
 
|-
 
|-
 
|22:46
 
|22:46
 
|अधुना  b-matrix(मेट्रिक्स्) स्थापयामः।  
 
|अधुना  b-matrix(मेट्रिक्स्) स्थापयामः।  
 +
 
|-
 
|-
 
|22:55  
 
|22:55  
 
|अत्र पश्यन्तु ।  
 
|अत्र पश्यन्तु ।  
 +
 
|-
 
|-
 
|22:59  
 
|22:59  
| क्लिष्टतराणि मेट्रैसिस् अपि एवं कर्तुं शक्नुमः ।
+
|क्लिष्टतराणि मेट्रैसिस् अपि एवं कर्तुं शक्नुमः ।
 +
 
 
|-
 
|-
 
|23:04
 
|23:04
 
|इदं मोचयामः।
 
|इदं मोचयामः।
 +
 
|-
 
|-
 
|23:09  
 
|23:09  
| अहं आदेशम्-एकं निरूपितवान् अस्मि। अधुना इदं कोपी करोमि तथा पेश्ट् करोमि।
+
|अहं आदेशम्-एकं निरूपितवान् अस्मि। अधुना इदं कोपी करोमि तथा पेश्ट् करोमि।
 +
 
 
|-
 
|-
 
|23:18
 
|23:18
| इदं तु पूर्वकृत कम्पैलेशन् मध्ये न दृष्टम्, end document(एण्ड् दोक्युमेण्ट्) तः अधः स्थितत्वात् ।end document(एण्ड् दोक्युमेण्ट्) तः अधःस्थितं  न परिगृहीतम् ।
+
|इदं तु पूर्वकृत कम्पैलेशन् मध्ये न दृष्टम्, end document(एण्ड् दोक्युमेण्ट्) तः अधः स्थितत्वात् ।end document(एण्ड् दोक्युमेण्ट्) तः अधःस्थितं  न परिगृहीतम् ।
 +
 
 
|-
 
|-
 
|23:29
 
|23:29
|अतः अहं क्लिष्टतरं एकं कृतवानस्मि । अत्र चत्वारि रौस् सन्ति। तत्र प्रथमं वदति a,b आरभ्य z पर्यन्तम्, द्वितीयं वदति a-square,b-square आरभ्य z-square पर्यन्तम्| तृतीयं रौ तु केवलं v-dots इमानि दर्शयति । अन्तिमं रौ इदं प्राप्तवत् अस्ति ।
+
|अतः अहं क्लिष्टतरं एकं कृतवानस्मि । अत्र चत्वारि रौस् सन्ति। तत्र प्रथमं वदति a,b आरभ्य z पर्यन्तम्, द्वितीयं वदति a-square,b-square आरभ्य z-square पर्यन्तम्। तृतीयं रौ तु केवलं v-dots इमानि दर्शयति । अन्तिमं रौ इदं प्राप्तवत् अस्ति ।
 +
 
 
|-
 
|-
 
|23:51
 
|23:51
| सामान्यतः लेटेक्स् आदेशाः केस् ग्राहकाः सन्ति। उदाहरणार्थं यदि अहम् इदं केपिटल् B करोमि चेत् किं भविष्यति अत्र इति पश्यतु ।
+
|सामान्यतः लेटेक्स् आदेशाः केस् ग्राहकाः सन्ति। उदाहरणार्थं यदि अहम् इदं केपिटल् B करोमि चेत् किं भविष्यति अत्र इति पश्यतु ।
 +
 
 
|-
 
|-
 
|24:12  
 
|24:12  
| इदम् अन्यदेव फलितांशं ददाति ।  
+
|इदम् अन्यदेव फलितांशं ददाति ।  
 +
 
 
|-
 
|-
 
|24:15
 
|24:15
| सामान्यतः लेटेक्स् अस्य , प्रायशः बिल्ट्-इन् आदेशाः सर्वाः लोवर् केस् मध्ये एव सन्ति ।
+
|सामान्यतः लेटेक्स् अस्य , प्रायशः बिल्ट्-इन् आदेशाः सर्वाः लोवर् केस् मध्ये एव सन्ति ।
 +
 
 
|-
 
|-
 
|24:21
 
|24:21
 
|विण्डौस् ओपरेटिङ्ग् सिस्टम् मध्ये यैः लेटेक्स्-उपयोगःक्रियते तैः अवश्यं ज्ञातव्यमिदम्।  
 
|विण्डौस् ओपरेटिङ्ग् सिस्टम् मध्ये यैः लेटेक्स्-उपयोगःक्रियते तैः अवश्यं ज्ञातव्यमिदम्।  
 +
 
|-
 
|-
 
|24:27
 
|24:27
| वयं टुटोरियल् अस्य अन्तं प्राप्तवन्तः।  
+
|वयं टुटोरियल् अस्य अन्तं प्राप्तवन्तः।  
 +
 
 
|-
 
|-
 
|24:30
 
|24:30
 
|लेटेक्स् प्रारम्भिकैः प्रत्येकं परिवर्तनानन्तरं कम्पैल् कर्तयं भवत्येव। तथा यानि परिवर्तनानि कृतानि तानि ग्राह्यं भवेत् इति तैः ज्ञातव्यम्।
 
|लेटेक्स् प्रारम्भिकैः प्रत्येकं परिवर्तनानन्तरं कम्पैल् कर्तयं भवत्येव। तथा यानि परिवर्तनानि कृतानि तानि ग्राह्यं भवेत् इति तैः ज्ञातव्यम्।
 +
 
|-
 
|-
 
|24:39
 
|24:39
| सर्वेभ्यः धन्यावादान् समर्पयामि । भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन् भट्टः । शुभदिनं ।
+
|सर्वेभ्यः धन्यावादान् समर्पयामि । भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन् भट्टः । शुभदिनं ।
 +
|}

Latest revision as of 16:39, 31 March 2017

Time Narration
00:00 लेटेक्स् उपयुज्य बेसिक् मेथामेटिक्स् टैप् सेट्टिङ्ग् करणे स्वागतम्।
00:08 गवाक्षत्रयं पश्यताम्, maths.tec इति सौर्स् फैल् अस्ति।
00:13 द्वितीय गवाक्षं फैल् कम्पैल् करणे उपयुज्यते।
00:16 औट्पुट् फायिल् Maths.pdf तु pdf ब्रौसर् मध्ये अस्ति।
00:22 इदं ब्रौसर् तु pdf सञ्चिकायाः नवीनतमं वर्शन् अस्ति।
00:28 गणितशास्त्रे उपयुज्यमानैः ग्रीक् चिह्नैः सह प्रारम्भं कुर्मः ।
00:32 वयं मेथामेटिकल् एक्स्प्रेश्शन् इमानि उपयुज्य डोलार् चिह्नं लिखन्तः स्मः इति लेटेक्स् प्रति वक्तव्यम्।
00:38 उदाहरणार्थं वयं डोलार् आल्फा इमे उपयुज्य आल्फा इदं कुर्मः ।
00:52 कंपैल् कृते आल्फा इति प्राप्तम् ।
01:02 तथैव बीटा, गामा, डेल्टा आदीन् अपि लिखामः । कंपैल् कृते किं भविष्यतीति पश्यामः ।
01:25 प्रमाणभूतग्रन्थे वा , लेटेक्स् मध्ये वा, अन्तर्जाले वा एतेषां चिह्नानां सम्पूर्णसूचिः मिलिष्यति ।
01:34 मेथामेटिकल् एक्स्प्रेश्शन्-मध्ये रिक्तस्थानं कथं करणीयं इति पश्यामः ।
01:41 तत्पूर्वे एतान् निष्कासयामः । व्यवस्थां कम्पैल् कुर्मः।
01:58 Alpha-a इदं कथं करणीयम् ?
02:03 Alpha-a इदं कर्तुं यत्नं कुर्मः, तत्तु alpha , a इत्यनयोः सम्मेलनं अस्ति ।तत् वयं कुर्वन्तः स्मः ।
02:25 लेटेक्स् वदत् अस्ति यत् alpha-a इदं undefined control sequence (अन् डिफैनेड् कण्ट्रोल् सीक्वेन्स्) इति ।
02:36 इदम् आदेशं तु अज्ञातम् इति लेटेक्स् वदति। सौर्स् फयिल् मध्ये रिक्तस्थानं दत्वा फलितांशे इदम् अवगणय्य एषा समस्या परिहृता। अधुना एक्सिट् कुर्मः । पुनः कंपायिल् कुर्मः । आल्फा, a इत्यनयोः सम्मेलनम् अल्फा-a इति वदन् अस्ति ।
03:03 अतः सौर्स् फायिल् मध्ये रिक्तस्थानानि आदेशान् विभाजयन्ति इति वयं ज्ञातवन्तः । एतानि रिक्तस्थानानि फलितांशे न दृश्यन्ते ।
03:14 फलितांशे रिक्तस्थानानि कल्पनीयानि चेत् किं करणीयम् ?
03:19 लेटेक्स् प्रति वक्तव्यम् । उदाहरणार्थं आल्फा रिवर्स् स्लाश् A इति, कंपायिल् कृते रिक्तस्थानं कृतं अत्र ।
03:50 विभिन्नदीर्घानां रिक्तस्थानं कर्तुं शक्यते । उदाहरणार्थं आगामि पङ्क्तिं गच्छामः ।
04:08 Quad-A , अत्र रिक्तस्थानम् अस्ति ।
04:20 alpha-q-qad-A (आल्फा q क्वाड् a) इदं तु दीर्घं रिक्तस्थानं करोति ।
04:32 इमान् आदेशान् संयोक्तुं शक्यते ।
04:45 पश्यन्तु, इदं तु बृहत्तरम्।
04:52 hspace (h स्पेस्) आदेशम् उपयुज्यते चेत् इतोऽपि दीर्घं रिक्तस्थानं भविष्यति ।
05:15 प्रथमा पङ्क्तिः किमर्थं इंडेण्टेड् कृतमत्र? तत्तु प्याराग्राफ् इत्यस्य प्रारम्भार्थम् ।
05:23 अधुना अत्र इदं स्थानान्तरं कुर्मः ।
05:40 कृतम्, अधुना अहं हृस्वं रिक्तस्थानं कथं करणीयमिति दर्शयामि।
05:50 एतत्तु स्लाश् कोमा-A द्वारा कृतम्।
06:02 अत्र इदं पश्यन्तु, पूर्वोदाहरणे हृस्वं रिक्तस्थानं स्लाश् कोमा आदेशद्वारा कृतम्।
06:18 अधुना वयं टेक्स्ट् मोड् तः मेथामॆटिकल् मोड् प्रति गत्वा वर्णलेखे किं परिवर्तनं भवतीति पश्यामः।
06:24 अत्र ज्ञातव्यं यत्, अत्रापि A अस्ति तथा फलितांशे अपि A अस्ति । परन्तु अत्रत्यः A तथा अत्रत्यः A अनयोः मध्ये वर्णलेखे व्यत्यासः दृश्यते।
06:44 डालर् चिह्ने A इति लेखनद्वारा इदं परिहृतम् ।
06:59 पश्यत इदानीम्, अयं वर्णलेखः तथा अयं वर्णलेखः च समानम्।
07:05 वेरियेबल्स् एषां वर्णलेखं भिन्नतया स्थापनं तु सामान्यः अपराधः लेटेक्स् आरम्भिकाणाम्।
07:14 डालर् चिह्नं तु् ऋणचिह्नार्थमपि अवश्यम्।
07:19 तदर्थं इतः मोचयामः। तथा कम्पयिल् कुर्मः।
07:34 समीचीनं, इदानीं लिखामः negative of alpha-a is minus-alpha-a.(नेगेटिव् ओफ् अल्फा a ईस् मैनुस् अल्फा a)
07:51 एवं टङ्कणकरणे किं भविष्यतीति पश्यामः। कम्पायिल् कुर्मः ।
07:57 अवलोकयन्तु, ऋणचिह्नं हृस्वरेखा इव दृश्यते ! हृस्वरेखा इव दृश्यते ।
08:07 डालर् चिह्नमध्ये ऋणचिह्नानयनेन इयं समस्या परिहृता।
08:13 अस्मिन् सन्दर्भे अस्माभिः ऋणचिह्नं डालर् चिह्नान्तर्गतं कर्तव्यम् ।
08:22 परमार्थतः तुलनार्थं इदम् अत्रैव स्थापयामः । अन्यमेकं प्रतिकृतिं कृत्वा अत्र स्थापयामः । किन्तु ऋणचिह्नम् अत्र भविष्यति।
08:42 किं अभवदिति पश्यन्तु. अनयोः ऋणचिह्नयोः व्यत्यासं पश्यन्तु. इदं ऋणचिह्नं डालर् चिह्नान्तर्गतम्, अन्यं तु लेटेक्स् प्रारम्भिकाणां समान्यदोषेण भवितम्।
08:59 गणितीयचिह्नेषु (mathematical symbols) इदमेव अवश्यकम्. इदं डेश् तु न उपयोक्तव्यम्।
09:07 तदनन्तरं frac आदेशं वदामः, तत्तु फ़्राक्शन् (विभाग) करणे उपयोक्तम्।
09:18 कम्पैल् कुर्मः ।
09:29 Frac a b, इदम् उत्पादयति. A by B(a बै b).
09:44 पश्यतां A B च सूक्ष्मतया विभाति, उदाहरणार्थं, A by B is created by(A बै B ईस् क्रियेटेड् बै) ।
10:08 A तथा B अक्षराणां गात्रम् अत्र पश्यत. तथा अत्रापि पश्यत।
10:13 frac (फ्राक्) आदेशः रिक्तस्थानद्वारा समाप्तः . इदं तु द्वे निरूपके अपेक्षते।
10:24 A इत्यस्य प्रथमं निरूपकं न्युमेरटर् अर्थम्, द्वितीयं B इत्यस्य निरूपकं डिनोमिनटर् अर्थम्।
10:32 frac A B (फ्राक् A B) इतीदम् अनुगम्यते, रिक्तस्थानं विना अत्र, तत् उत्तरमेव ददाति ।
10:45 तदेवोत्तरं दत्तम् ।
10:50 A तथा B अनयोः मध्यगतं रिक्तस्थानं व्यत्यासं न करोति।
10:54 A B इत्यनयोः C D द्वारा करणीयं चेत् कथम् ?
11:01 लेटेक्स् मध्ये निरूपकानि ब्रेसस्-द्वारा आवृतम्, उदाहरणार्थं डालर् frac A B by C D (फ्राक् AB बै CD) इति कुर्मः ।
11:19 अत्र अस्ति AB by CD इति।
11:25 ब्रेसस् मध्ये स्थिताः सर्वाः अंशाः एकं निरूपकमिति गृहीतम्, परिणामतया ब्रेसस् मध्ये कीयन्ति अपि कम्पैल्ड् एक्स्प्रेश्शन् इमानि स्थापयितुं शक्यते ।
11:34 उदाहरणार्थं , frac AB तथा अत्र 1+frac CD by EF इति। इदं समाप्यताम् ।
12:02 अत्र इदं पश्यताम्।
12:07 AB divided by 1+CD by EF (AB डिवैडेड् बै 1+CD बै EF) इति क्लिष्टतरं एक्स्प्रेश्शन् अर्थं अपि वयं कृतवन्तः ।
12:15 अयम् आदेशः एवं वदति यत् AB इत्यस्य प्रथमं निरूपकं न्युमेरेटोर् स्थाने आगन्तव्यम् इति. द्वितीयम् निरूपकं डिनोमिनेटोर् स्थाने गमिश्यति 1+CD by EF इति।
12:28 अनया सुविधा द्वारा क्लिष्टतराणि एक्स्प्रेश्शन् इमानि अपि अनायासेन टयिप् सेटिङ्ग् कर्तुं शक्नुमः।
12:36 अधुना अहं सब्-स्क्रिफ्ट्स् तथा सुपर्-स्क्रिफ्ट्स् प्रति अवलोकयामि । इदं निष्कासयामः ।
12:46 X अण्डर्-स्कोर् A तु X ओफ् A इदम् उत्पादयति।
12:59 A अस्य गात्रम् अवश्यकगात्राय स्वयमेव क्षीणं भवति
13:04 A अण्डर्-स्कोर् AB इत्यस्य किम्? अधुना तत् कुर्मः। A, AB डालर् चिह्नं लिखतु।
13:21 X सब् AB इति निरीक्षयन् वयम् अधुना निराशाः, वयं X सब् A B इति प्राप्तवन्तः। तस्य कारणं तु सब्स्क्रिफ्ट् आदेशः एकमेव निरूपकं निरीक्षति। A अत्र निरूपकम्-इति गृहीतम्।

AB इति सब्स्क्रिफ्ट् करणीयं चेत् ब्रेसस्-मध्ये इदं स्थापनीयम् । उदाहरणार्थं एतत् सर्वं ब्रेसस्-मध्ये स्थापनीयम्।

14:00 सुपर्-स्क्रिफ्ट् तु केर्रोट् अथवा अप् एर्रौ चिह्नद्वारा क्रियते। उदाहरणार्थं X टु द पवर् 3 क्रियमाणं चेत् x अप्-एरौ 3 इति लेखनीयम्।
14:22 सामान्य एडिटोर्स् मध्ये इदं एवं दृश्यते, X अप् एरौ 3 इति। डालर् चिह्नेन सह स्थापयामः, X टु द पवर् 3 इति प्राप्तुं कम्पैल् कुर्मः।
14:43 पुनः एकवारं ब्रेसस् उपयुज्य क्लिष्टराणि एक्स्प्रेश्शन्स् इमानि , सब्स्क्रिफ्ट्स् तथा सुपर्स्क्रिफ्ट्स् सहितम् उत्पादितुं शक्नुमः ।
14:50 उदाहरणार्थं , X टु द पवर् 3, टु द पवर् A, टु द पवर् 2.5.
15:12 एवमुत्पादयति, X टु द पवर् 3 वारं सम्पूर्णम्।
15:21 भवतु, अधुना इमानि त्रीणि अपि न अपेक्षितम् । अतः अस्माभिः इदं निष्कासनीयं भवति।
15:35 समीचीनं, वयं पश्यन्तः स्मः ,X टु द पवर्, A टु द पवर् 2.5 , तथा अत्रैव सब्स्क्रिफ्ट्स् अपि स्थापितुं शक्यते। सब्स्क्रिफ्ट्स्, beta, को-सब्स्क्रिफ्ट्स् तु “ce” इति . पिदधातु ।
15:58 आग्रे, डोलार् चिह्नम् ।
16:06 इदं तु अत्र आगतम्।
16:09 X टु द पवर्, A टु द पवर् 2.5, सब्स्क्रिफ्ट्स् बीटा, को- सब्स्क्रिफ्ट्स् तु ce इति.
16:18 अधुना कानिचित् सामान्यानि चिह्नानि पश्यामः ।
16:23 इदं कम्पैल् कुर्मः, विमले स्थले प्रारम्भं कुर्मः।
16:28 A इक्वल्स् B, A नोट् इक्वल् टु B, इदं पश्यताम्. नोट् इक्वल् टु B.
16:43 आगामिपंक्तिं गच्छामः A ग्रेटर् देन् B, A ग्रेटर् देन् ओर् इक्वल् टु B, A ग्रेटर् ग्रेटर् देन् B.
17:01 किमिति पश्यन्तु. A ग्रेटर् देन् B, ग्रेटर् देन् ओर् इक्वल् टु B मच् ग्रेटर् देन् B.
17:12 तथैव लेस् देन् इत्यत्रापि. लेस् देन् B. A लेस् देन् ओर् इक्वल् टु B, A लेस् देन् लेस् देन् B.
17:31 इदं पश्यताम्, लेस् देन् ओर् इक्वल् टु, मच् लेस् देन् B.
17:37 A right arrow(रैट् एरौ) B, A left arrow(लेफ्ट् एरौ) B, A right arrow (रैट् एरौ)B. Right arrow(रैट् एरौ), left arrow(लेफ्ट् एरौ), left right arrow(लेफ्ट् रैट् एरौ).
18:06 इतोपि अधिकं संयोजयामः A times(टैम्स्) B.
18:17 किमभवत् इति पश्यामः।
18:21 A times(टैम्स्) B इति अत्र अस्ति. A plus C-dots plus B( A प्लस् C-डोट्स् प्लस् B). A comma L-dots comma B(Aकोमा L-डोट्स् कोमा B).
18:48 समीचीनम्, C-dots(डोट्स्) इत्युक्ते डोट्स् इमानि केंद्रे आगच्छन्ति, L-dots(डोट्स्) तु अधोभागे आगमिश्यमाणे डोट्स् मध्ये परिणमति।
18:58 तथैव V-dots(डोट्स्) तथा D-dots(डोट्स्) अपि उत्पादितुं शक्यम्।
19:05 अनन्तं(infinity) अपि –i-n-f-t-y आदेशद्वारा उत्पादितुं शक्यम्। चिह्नं पश्यताम्।
19:17 ‘sum’(सम्) आदेशं अपि उत्पादितुं शक्यम्।
19:28 ‘sum(सम्)’ आदेशं पश्यताम् । समेशन् चिह्नम् ।
19:33 सब्-स्क्रिफ्ट् तथा सुपर्-स्क्रिफ्ट् अपि मेलयितुं शक्यम्
19:38 I इक्वल् 1, अप् एरौ100,तत्तु सुपर्-स्क्रिफ्ट् अस्ति. तत्र इदानीं I इक्वल्स् 1 थ्रू 100.
19:52 ‘product’(प्रोडुक्ट्) अपि उत्पादितुं शक्यते.
20:01 पश्यतां इदं तु पै चिह्नम्. इण्टग्रल् अपि कर्तुं शक्यते.
20:10 सब्-स्क्रिफ्ट् अनेन सह , बिटा टु द पवर् 2.
20:27 इण्टग्रल्,अन्-इण्टग्रल् सब्स्क्रिफ्ट् A, सुपर्-स्क्रिफ्ट बीटा स्क्वेर्.
20:38 सत्यं , अधुना वयं मेट्रैसिस् इदं प्रति गच्छामः.
20:43 एतत् सर्वं स्वच्छं कुर्मः, कम्पैल् कुर्मः, शुभ्रस्थले प्रारम्भं कुर्मः ।
20:51 एतदर्थं आदेशः, ‘use package(यूस् पेकेज्) a-m-s-math इदं अस्माकं अवश्यमस्ति.
21:07 अत्र कानिचन अतिरिक्त-आदेशाः निरूप्यन्ते , तेषु कस्यचित् उपयोगं कुर्मः ।
21:15 एम्पर्सेण्ड्, तत्तु एण्ड् चिह्नं, तत्तु कोलम्स् वियोग करणे उपयुक्तम्.
21:21 मेट्रिक्स् इदं कथं करणीयम् . आरम्भं कुर्मः matrix(मेट्रिक्स्), A, B, end matrix(एण्ड् मेत्रिक्स्). डालर् चिहनं स्थाप्यताम्
21:43 पश्यन्तु AB इति.
21:46 अधुना द्वितीयं रौ इदं योजनीयं चेत्, तत्तु रिवर्स्-स्लाश् द्वारा कृतम्। रौस् तु रिवर्स्-स्लाश् द्वारा विभक्तम् । अतः c,d,e इति वयं वदामः । द्वितीय रौ मध्ये त्रीणि एण्ट्रिस् सन्ति ।
22:10 c,d,e इति प्राप्तं भवद्भिः ।
22:15 एवं रीत्या अपि पुनः लेखितुं साध्यम् । प्रथम्ं रौ , द्वितीयं रौ,तृतीयं रौ। परिणामं तु समानं भवति ।
22:32 अत्र वयं p-matrix(मेट्रिक्स्) स्थापयामः ।
22:43 वयम् इदं प्राप्नुमः ।
22:46 अधुना b-matrix(मेट्रिक्स्) स्थापयामः।
22:55 अत्र पश्यन्तु ।
22:59 क्लिष्टतराणि मेट्रैसिस् अपि एवं कर्तुं शक्नुमः ।
23:04 इदं मोचयामः।
23:09 अहं आदेशम्-एकं निरूपितवान् अस्मि। अधुना इदं कोपी करोमि तथा पेश्ट् करोमि।
23:18 इदं तु पूर्वकृत कम्पैलेशन् मध्ये न दृष्टम्, end document(एण्ड् दोक्युमेण्ट्) तः अधः स्थितत्वात् ।end document(एण्ड् दोक्युमेण्ट्) तः अधःस्थितं न परिगृहीतम् ।
23:29 अतः अहं क्लिष्टतरं एकं कृतवानस्मि । अत्र चत्वारि रौस् सन्ति। तत्र प्रथमं वदति a,b आरभ्य z पर्यन्तम्, द्वितीयं वदति a-square,b-square आरभ्य z-square पर्यन्तम्। तृतीयं रौ तु केवलं v-dots इमानि दर्शयति । अन्तिमं रौ इदं प्राप्तवत् अस्ति ।
23:51 सामान्यतः लेटेक्स् आदेशाः केस् ग्राहकाः सन्ति। उदाहरणार्थं यदि अहम् इदं केपिटल् B करोमि चेत् किं भविष्यति अत्र इति पश्यतु ।
24:12 इदम् अन्यदेव फलितांशं ददाति ।
24:15 सामान्यतः लेटेक्स् अस्य , प्रायशः बिल्ट्-इन् आदेशाः सर्वाः लोवर् केस् मध्ये एव सन्ति ।
24:21 विण्डौस् ओपरेटिङ्ग् सिस्टम् मध्ये यैः लेटेक्स्-उपयोगःक्रियते तैः अवश्यं ज्ञातव्यमिदम्।
24:27 वयं टुटोरियल् अस्य अन्तं प्राप्तवन्तः।
24:30 लेटेक्स् प्रारम्भिकैः प्रत्येकं परिवर्तनानन्तरं कम्पैल् कर्तयं भवत्येव। तथा यानि परिवर्तनानि कृतानि तानि ग्राह्यं भवेत् इति तैः ज्ञातव्यम्।
24:39 सर्वेभ्यः धन्यावादान् समर्पयामि । भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन् भट्टः । शुभदिनं ।

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Vasudeva ahitanal