Difference between revisions of "KTurtle/C3/Control-Execution/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{|border =1 |'''Time''' |'''Narration''' |- |00:01 ||सर्वेभ्यः नमस्कारः । |- |00:03 || '''KTurtle'''इत्यस्मिन् '''Control …')
 
Line 2: Line 2:
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
|-
+
|-|00:01
|00:01
+
 
||सर्वेभ्यः नमस्कारः ।
 
||सर्वेभ्यः नमस्कारः ।
|-
+
|-|00:03
|00:03
+
|| '''KTurtle'''इत्यस्मिन् '''Control Execution''' विषयके अस्मिन् प्रशिक्षणे भवद्भ्यः स्वागतम् ।
|| '''KTurtle'''इत्यस्मिन् '''Control Execution''' विषयके अस्मिन् प्रशिक्षणे भवतां स्वागतम् ।
+
|-||00:10
|-
+
||00:10
+
 
||अस्मिन् प्रशिक्षणे वयं,  
 
||अस्मिन् प्रशिक्षणे वयं,  
|-
+
|-|00:13
|00:13
+
 
|| ''''while'''' लूप्  
 
|| ''''while'''' लूप्  
|-
+
|-|00:15
|00:15
+
 
||''''for'''' लूप् च ज्ञास्यामः ।
 
||''''for'''' लूप् च ज्ञास्यामः ।
|-
+
|-|| 00:17
|| 00:17
+
||प्रशिक्षणमेतं संरचयितुम् अहम् उबण्टु लिनक्स् इत्यस्य 12.04 इति आवृत्तेः, KTurtle इत्यस्य 0.8.1 बीटा इति आवृत्तेः च उपयोगं करोमि ।
||एतस्य प्रशिक्षणस्य रेकार्ड् (ध्वनिमुद्रणं कर्तुं) करणाय अहम् उबण्टु लिनक्स् OS 12.04, KTurtle 0.8.1 बीटा चैतयोः उपयोगं करोमि ।
+
|-||00:32
|-
+
||00:32
+
 
||'''Kturtle''' इत्यस्य प्राथमिकं ज्ञानं भवताम् अस्ति इति अहं भावयामि ।
 
||'''Kturtle''' इत्यस्य प्राथमिकं ज्ञानं भवताम् अस्ति इति अहं भावयामि ।
|-
+
|-|00:38
|00:38
+
 
||यदि नास्ति, तत्सम्बद्ध-टुटोरियल्-प्राप्त्यै कृपया अस्माकं जालपुटस्य सम्पर्कं कुर्वन्तु - http://spoken-tutorial.org  
 
||यदि नास्ति, तत्सम्बद्ध-टुटोरियल्-प्राप्त्यै कृपया अस्माकं जालपुटस्य सम्पर्कं कुर्वन्तु - http://spoken-tutorial.org  
|-
+
|-||00:45
||00:45
+
 
||एकं नूतनं '''KTurtle''' अप्लिकेषन् उद्घाटयाम ।
 
||एकं नूतनं '''KTurtle''' अप्लिकेषन् उद्घाटयाम ।
|-
+
|-|00:48
|00:48
+
 
|| '''Dash home''' उपरि क्लिक् करवाम ।  
 
|| '''Dash home''' उपरि क्लिक् करवाम ।  
|-
+
|-|00:50
|00:50
+
 
|| सर्च् बार् उपरि KTurtle इति लिखाम ।
 
|| सर्च् बार् उपरि KTurtle इति लिखाम ।
|-
+
|-|00:53
|00:53
+
 
|| Option उपरि क्लिक् करोतु । KTurtle अप्लिकेषन् उद्घाटितं भवति ।
 
|| Option उपरि क्लिक् करोतु । KTurtle अप्लिकेषन् उद्घाटितं भवति ।
|-
+
|-||00:59
||00:59
+
 
||आदौ तावत् अहं control execution नाम किमिति विवृणोमि ।
 
||आदौ तावत् अहं control execution नाम किमिति विवृणोमि ।
|-
+
|-||01:05
||01:05
+
||Control execution, संविधेः (प्रोग्राम्) वेगं नियन्त्रयति ।  
||Control execution, तन्त्रांशस्य (प्रोग्राम्) वेगं नियन्त्रयति ।  
+
|-|01:10
|-
+
|01:10
+
 
|| program execution नियन्त्रणाय विभिन्नप्रकारकाणि निबन्धनानि उपयुज्यन्ते ।
 
|| program execution नियन्त्रणाय विभिन्नप्रकारकाणि निबन्धनानि उपयुज्यन्ते ।
|-
+
|-||01:16
||01:16
+
|| योग्यं निबन्धनं यावत् पूर्णं भवति, पुनः पुनः उत्पद्यमानः विध्यादेशसमुदायः (कोड्) लूप् इत्युच्यते ।  
|| योग्यं निबन्धनं यावत् पूर्णं भवति, पुनः पुनः उत्पद्यमानः आदेश (कोड्) समुदायः लूप् इत्युच्यते ।  
+
|-|01:25
|-
+
|01:25
+
 
||उदाहरणार्थं '''“while”''' लूप्, '''“for”''' लूप् च ।
 
||उदाहरणार्थं '''“while”''' लूप्, '''“for”''' लूप् च ।
|-
+
|-||01:30
||01:30
+
 
|| '''“while”''' लूप्-तः प्रशिक्षणस्य आरम्भं करवाम ।
 
|| '''“while”''' लूप्-तः प्रशिक्षणस्य आरम्भं करवाम ।
|-
+
|-||01:34
||01:34
+
|| '''“while'''” लूप्-मध्ये, यावत् '''boolean''' मौल्यमापनं दोषयुतं न भवति तावत् विध्यादेशः (कोड्) पुनरावर्तते।
|| '''“while'''” लूप्-मध्ये यावत् '''boolean''' मौल्यमापनं दोषयुतं न भवति तावत् विध्यादेशः (कोड्) पुनरावर्तते।
+
|-||01:42
|-
+
||01:42
+
 
||अहं '''“while”''' लूप् संरचनाक्रमं विवृणोमि ।
 
||अहं '''“while”''' लूप् संरचनाक्रमं विवृणोमि ।
 
'''while loop condition''' भक्किकायां {  
 
'''while loop condition''' भक्किकायां {  
Line 66: Line 46:
 
'''with loop increment variable
 
'''with loop increment variable
 
}'''
 
}'''
|-
+
|-||01:56
||01:56
+
 
||पूर्वमेव मम समीपे पाठ्यसम्पादके (टेक्स्ट् एडिटर् मध्ये) विध्यादेशः अस्ति ।
 
||पूर्वमेव मम समीपे पाठ्यसम्पादके (टेक्स्ट् एडिटर् मध्ये) विध्यादेशः अस्ति ।
|-
+
|-||01:59
||01:59
+
||अहं पाठ्यसम्पादकात् संविधेः (program) प्रतिलिपिं (copy) कृत्वा '''KTurtle''' सम्पादके लेपयामि (paste)
||अहं पाठ्यसम्पादकात् विधिं (program) कापि कृत्वा '''KTurtle''' सम्पादके पेस्ट् करोमि
+
|-|02:07
|-
+
||कृपया अत्र प्रशिक्षणं स्थगयतु, संविधिं (program) भवतां '''KTurtle''' सम्पादके लिखतु च ।
|02:07
+
|-|02:13
||कृपया अत्र प्रशिक्षणं स्थगयतु, विधिं भवतां '''KTurtle''' सम्पादके लिखतु च ।
+
|संविधिलेखनस्य (program) अनन्तरं पुनः प्रशिक्षणम् अनुवर्तयतु।
|-
+
|-||02:18
|02:13
+
|विधिलेखनस्य (program) अनन्तरं पुनः प्रशिक्षणस्य आरम्भं करोतु (प्रशिक्षणम् अनुवर्तयतु)
+
|-
+
||02:18
+
 
||अहं विधिपाठ्यं (program text) किञ्चित् अस्पष्टं दृश्यते इत्यतः उपसर्पणं (झूम्) करोमि ।
 
||अहं विधिपाठ्यं (program text) किञ्चित् अस्पष्टं दृश्यते इत्यतः उपसर्पणं (झूम्) करोमि ।
|-
+
|-||02:25
||02:25
+
 
||इदानीम् अहं विध्यादेशं (कोड्) विवृणोमि ।
 
||इदानीम् अहं विध्यादेशं (कोड्) विवृणोमि ।
|-
+
|-||02:27
||02:27
+
 
||# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।  
 
||# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।  
|-
+
|-|02:32
|02:32
+
||अर्थात्, संविधिः (प्रोग्राम्) यदा चलति तदा एतत् लैन् अत्र उत्पन्नं न भवति ।
||अर्थात्, विधिः (प्रोग्राम्) यदा चलति तदा एतत् लैन् अत्र उत्पन्नं न भवति ।
+
|-||02:38
|-
+
||'''reset''' आदेशः '''“Turtle'''” इत्येतम् उत्सर्गस्थितौ (डीफाल्ट्) नियोजयति ।
||02:38
+
|-||02:43
||'''reset''' आदेशः '''“Turtle'''” इत्येतम् उत्सर्ग ('''डीफाल्ट्''') स्थितौ नियोजयति ।
+
||'''$x=0''' (डालर् एक्स् ईक्वल् टु जीरो), x तः 0 पर्यन्तं विभिन्नप्रकारकं मूल्यम् (वेल्यू) उत्पादयति ।
|-
+
|-||02:52
||02:43
+
|| keyword message इत्यस्य अनन्तरं विधौ '''मेसेज् " इति द्वयोः उद्धरणचिह्नयोः मध्ये दत्तम् अस्ति । '''“message”''' आदेशः '''“string”''' इत्येतं इन्पुट्-रूपेण स्वीकरोति ।  
||'''$x=0''' (डालर् एक्स् ईक्वल् टु जीरो), x तः 0 पर्यन्तं विभिन्नप्रकारकं मूल्यम्(वेल्यू) उत्पादयति ।
+
|-|03:04
|-
+
||02:52
+
|| '''keyword''' '''message "अनन्तरं विधौ '''मेसेज् " इति द्वयोः उद्धरणचिह्नयोः मध्ये दत्तम् अस्ति । '''“message”''' आदेशः '''“string”''' इत्येतं इन्पुट्-रूपेण स्वीकरोति ।  
+
|-
+
|03:04
+
 
||एतत् string तः पाठ्येन सहैव एकां पापप्-संवादपेटिकां (डयलाग् बाक्स्) दर्शयति ।  
 
||एतत् string तः पाठ्येन सहैव एकां पापप्-संवादपेटिकां (डयलाग् बाक्स्) दर्शयति ।  
|-
+
|-||03:11
||03:11
+
 
||'''while $x<30''' (वैल् डालर् एक्स् लेस्देन् थर्टि) '''“while”''' निर्बन्धं परिशीलयति ।  
 
||'''while $x<30''' (वैल् डालर् एक्स् लेस्देन् थर्टि) '''“while”''' निर्बन्धं परिशीलयति ।  
|-
+
|-||03:17
||03:17
+
 
||'''$x=$x+3''' , $x बै 3 विभिन्नप्रकारकस्य मूल्यं (वेल्यू) वर्धयति ।
 
||'''$x=$x+3''' , $x बै 3 विभिन्नप्रकारकस्य मूल्यं (वेल्यू) वर्धयति ।
|-
+
|-||03:27
||03:27
+
 
||'''fontsize 15 ''' आदेशः, '''print''' आदेशद्वारा उपयुक्तं फाण्ट्-सैज् सेट् करोति ।  
 
||'''fontsize 15 ''' आदेशः, '''print''' आदेशद्वारा उपयुक्तं फाण्ट्-सैज् सेट् करोति ।  
|-
+
|-|03:35
|03:35
+
 
||Font size, इन्पुट्-रीत्या सङ्ख्यां स्वीकरोति । Pixels मध्ये सेट् करोति च (नियोजयति च) ।
 
||Font size, इन्पुट्-रीत्या सङ्ख्यां स्वीकरोति । Pixels मध्ये सेट् करोति च (नियोजयति च) ।
|-
+
|-||03:42
||03:42
+
 
||'''forward 20''' आदेशः क्यान्वास् उपरि 20 स्टेप्स् अग्रे गमनाय '''“Turtle”''' कृते अनुज्ञां ददाति ।
 
||'''forward 20''' आदेशः क्यान्वास् उपरि 20 स्टेप्स् अग्रे गमनाय '''“Turtle”''' कृते अनुज्ञां ददाति ।
|-
+
|-||03:52
||03:52
+
 
||'''print $x''' क्यान्वास् उपरि x variable मूल्यं प्रदर्शयति ।
 
||'''print $x''' क्यान्वास् उपरि x variable मूल्यं प्रदर्शयति ।
|-
+
|-||04:01
||04:01
+
||विधिं चालयितुं (रन्) '''“Run”''' बटन् उपरि क्लिक् करवाम ।
||विधिं चालयितुं (रन्) करणाय '''“Run”''' बटन् उपरि क्लिक् करवाम ।
+
|-|04:05
|-
+
|04:05
+
 
||एका संवादपेटिका पापप् भवति । OK क्लिक् करोमि ।
 
||एका संवादपेटिका पापप् भवति । OK क्लिक् करोमि ।
|-
+
|-||04:11
||04:11
+
 
||त्रिगुणकानि 3 तः 30 पर्यन्तं क्यान्वास् उपरि दृश्यन्ते ।  
 
||त्रिगुणकानि 3 तः 30 पर्यन्तं क्यान्वास् उपरि दृश्यन्ते ।  
|-
+
|-|04:17
|04:17
+
 
||'''“Turtle”''' क्यान्वास् उपरि 20 स्टेप्स् अग्रे चलति ।  
 
||'''“Turtle”''' क्यान्वास् उपरि 20 स्टेप्स् अग्रे चलति ।  
|-
+
|-||04:22
||04:22
+
 
||अग्रे '''“for”''' लूप्-द्वारा कार्यं करवाम ।
 
||अग्रे '''“for”''' लूप्-द्वारा कार्यं करवाम ।
|-
+
|-||04:26
||04:26
+
 
||“for” लूप् किञ्चन कौण्टिङ्ग् लूप् ।
 
||“for” लूप् किञ्चन कौण्टिङ्ग् लूप् ।
|-
+
|-|04:29
|04:29
+
 
|| '''“for”''' लूप्-मध्ये प्रतिवारम् अपि (सर्वदा अपि) विध्यादेशः (कोड्) उत्पद्यते ।
 
|| '''“for”''' लूप्-मध्ये प्रतिवारम् अपि (सर्वदा अपि) विध्यादेशः (कोड्) उत्पद्यते ।
|-
+
|-|04:34
|04:34
+
 
||एतत् स्वस्य अन्तिम-वेल्यू यावत् प्राप्नोति, तावत्पर्यन्तं वेरियेबल् मूल्यं वर्धमानं भवति ।
 
||एतत् स्वस्य अन्तिम-वेल्यू यावत् प्राप्नोति, तावत्पर्यन्तं वेरियेबल् मूल्यं वर्धमानं भवति ।
|-
+
|-||04:41
||04:41
+
 
||इदानीमहं '''“for”''' लूप् संरचनां विवृणोमि ।
 
||इदानीमहं '''“for”''' लूप् संरचनां विवृणोमि ।
|-
+
|-|04:46
|04:46
+
 
||'''for variable = start number to end number भक्किकायां { Statement}'''
 
||'''for variable = start number to end number भक्किकायां { Statement}'''
|-
+
|-||04:55
||04:55
+
 
||अहं विद्यमानविधिं मार्जयामि ।
 
||अहं विद्यमानविधिं मार्जयामि ।
|-
+
|-|04:59
|04:59
+
 
||अहं '''clear''' आदेशं टैप् करोमि । क्यान्वास् स्वच्छतायै चालयामि च (रन् करोमि) ।
 
||अहं '''clear''' आदेशं टैप् करोमि । क्यान्वास् स्वच्छतायै चालयामि च (रन् करोमि) ।
|-
+
|-||05:05
||05:05
+
 
||इदानीम् अहं पाठ्यसम्पादकात् विधिं कापि कृत्वा KTurtle सम्पादके पेस्ट् करोमि ।
 
||इदानीम् अहं पाठ्यसम्पादकात् विधिं कापि कृत्वा KTurtle सम्पादके पेस्ट् करोमि ।
|-
+
|-|05:14
|05:14
+
 
|| कृपया अत्र प्रशिक्षणं स्थगयतु । भवतां KTurtle सम्पादके विधिं लिखतु च ।
 
|| कृपया अत्र प्रशिक्षणं स्थगयतु । भवतां KTurtle सम्पादके विधिं लिखतु च ।
|-
+
|-|05:20
|05:20
+
 
|| तन्त्रांशलेखनस्य अनन्तरं पुनः प्रशिक्षणस्य आरम्भं करवाम ।
 
|| तन्त्रांशलेखनस्य अनन्तरं पुनः प्रशिक्षणस्य आरम्भं करवाम ।
|-
+
|-||05:25
||05:25
+
 
||अहं विधिपाठ्यं (program text) किञ्चिदिव अस्पष्टं दृश्यते इत्यतः झूम् करोमि ।  
 
||अहं विधिपाठ्यं (program text) किञ्चिदिव अस्पष्टं दृश्यते इत्यतः झूम् करोमि ।  
|-
+
|-||05:32
||05:32
+
 
||इदानीम् अहं विधिं विवृणोमि ।
 
||इदानीम् अहं विधिं विवृणोमि ।
|-
+
|-||05:34
||05:34
+
 
||# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।
 
||# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।
|-
+
|-||05:39
||05:39
+
 
||'''reset''' आदेशः '''“Turtle”''' इत्येतं '''default''' स्थितौ नियोजयति ।
 
||'''reset''' आदेशः '''“Turtle”''' इत्येतं '''default''' स्थितौ नियोजयति ।
|-
+
|-||05:44
||05:44
+
||'''$r=0''' वेरियबल् मूल्यं r तः zero पर्यन्तम् उत्पादयति ।
||'''$r=0''' वेरियबल् मूल्यं r तः zero पर्यन्तं उत्पादयति ।
+
|-||05:52
|-
+
||05:52
+
 
||'''for $x= 1 to 15''' 1 तः 15 पर्यन्तं '''“for”''' निर्बन्धं परिशीलयति ।
 
||'''for $x= 1 to 15''' 1 तः 15 पर्यन्तं '''“for”''' निर्बन्धं परिशीलयति ।
|-
+
|-||06:01
||06:01
+
||'''$r=$x*($x+1)/2''' (डालर् आर् ईक्वल् टु डालर् एक्स् इन् टु डालर् एक्स् प्लस् ओन् बै टु) वेरियबल् r इत्यस्य मूल्यं गणयति ।
||'''$r=$x*($x+1)/2''' (डालर् आर् एक्स् इन् टु दालर् एक्स् प्लस् ओन् बै टु) वेरियबल् r इत्यस्य मूल्यं गणयति ।
+
|-||06:12
|-
+
||'''fontsize 18''' आदेशः '''print''' आदेशद्वारा उपयुक्तस्य फाण्ट् इत्यस्य सैज् सेट् करोति ।
||06:12
+
|-||06:19
||'''fontsize 18''' आदेशः '''print''' आदेशद्वारा उपयुक्तस्य वर्णमुखस्य (फाण्ट्) सैज् सेट् करोति ।
+
|-
+
||06:19
+
 
||'''print $r''' आदेशः क्यान्वास् उपरि '' r '' वेरियेबल् मूल्यं प्रदर्शयति ।  
 
||'''print $r''' आदेशः क्यान्वास् उपरि '' r '' वेरियेबल् मूल्यं प्रदर्शयति ।  
|-
+
|-||06:26
||06:26
+
 
||'''forward 15''' आदेशः '''Turtle''' इत्येतं क्यान्वास् उपरि 15 स्टेप्स् अग्रे चालयति ।
 
||'''forward 15''' आदेशः '''Turtle''' इत्येतं क्यान्वास् उपरि 15 स्टेप्स् अग्रे चालयति ।
|-
+
|-||06:34
||06:34
+
 
||'''go 10,250''' आदेशः क्यान्वास् वामभागात् 10 pixels, उपरिष्टात् 250 pixels अग्रे गमनाय '''Turtle''' कृते आदिशति ।
 
||'''go 10,250''' आदेशः क्यान्वास् वामभागात् 10 pixels, उपरिष्टात् 250 pixels अग्रे गमनाय '''Turtle''' कृते आदिशति ।
|-
+
|-||06:48
||06:48
+
 
||'''“Turtle”''' सर्वान् print आदेशान् किञ्चिदपि समयस्य अन्तरं विना प्रदर्शयति ।
 
||'''“Turtle”''' सर्वान् print आदेशान् किञ्चिदपि समयस्य अन्तरं विना प्रदर्शयति ।
|-
+
|-|06:54
|06:54
+
 
||“Wait 2” आदेशः, अग्रिमतन्त्रांशस्य एक्सिक्यूट्-करणात् पूर्वं Turtle इत्येतं 2 सेकेण्ड् '''“wait”''' कर्तुं सूचयति ।
 
||“Wait 2” आदेशः, अग्रिमतन्त्रांशस्य एक्सिक्यूट्-करणात् पूर्वं Turtle इत्येतं 2 सेकेण्ड् '''“wait”''' कर्तुं सूचयति ।
|-
+
|-||07:04
||07:04
+
 
||'''“print”''' आदेशः “string” इत्यस्य उद्धरणचिह्नद्वयं दर्शयति, $r वेरियबल् अपि दर्शयति च ।
 
||'''“print”''' आदेशः “string” इत्यस्य उद्धरणचिह्नद्वयं दर्शयति, $r वेरियबल् अपि दर्शयति च ।
|-
+
|-||07:13
||07:13
+
 
||इदानीम् अहं तन्त्रांशस्य चालनाय (रन् करणाय) '''“ Run”''' कुड्मं (बटन्) क्लिक् करोमि ।
 
||इदानीम् अहं तन्त्रांशस्य चालनाय (रन् करणाय) '''“ Run”''' कुड्मं (बटन्) क्लिक् करोमि ।
|-
+
|-|07:17
|07:17
+
||आदिमा 15 सहजसङ्ख्या, तेषां 15 सहजसङ्ख्यानां योगश्च क्यान्वास् उपरि दृश्यते ।  
||आदिमानां 15 सहजसङ्ख्यानां योगः, आदिमानां 15 सहजसङ्ख्यानां योगश्च क्यान्वास् उपरि दृश्यन्ते ।  
+
|-|07:27
|-
+
|07:27
+
 
||'''Turtle''' क्यान्वास् उपरि 15 स्टेप्स् अग्रे गच्छति ।
 
||'''Turtle''' क्यान्वास् उपरि 15 स्टेप्स् अग्रे गच्छति ।
|-
+
|-||07:32
||07:32
+
 
||एतेन सह वयम् अस्य प्रशिक्षणस्य अन्तिमघट्टं प्रति आगताः स्मः ।  
 
||एतेन सह वयम् अस्य प्रशिक्षणस्य अन्तिमघट्टं प्रति आगताः स्मः ।  
|-
+
|-||07:37
||07:37
+
 
||सङ्क्षेपतः,
 
||सङ्क्षेपतः,
|-
+
|-|07:40
|07:40
+
 
|| अस्मिन् प्रशिक्षणे वयं,  
 
|| अस्मिन् प्रशिक्षणे वयं,  
|-
+
|-|07:44
|07:44
+
 
|| '''“while”''' लूप् '' “for” ''' लूप् च, एतयोः उपयोगं ज्ञातवन्तः।
 
|| '''“while”''' लूप् '' “for” ''' लूप् च, एतयोः उपयोगं ज्ञातवन्तः।
|-
+
|-||07:47
||07:47
+
 
||असैन्मेण्ट्-रूपेण लेखनाय अहं भवद्भ्यः कांश्चन तन्त्रांशान् वदामि,
 
||असैन्मेण्ट्-रूपेण लेखनाय अहं भवद्भ्यः कांश्चन तन्त्रांशान् वदामि,
|-
+
|-|07:54  
|07:54  
+
 
|| “while” लूप् उपयुज्य 2 गुणनम्,
 
|| “while” लूप् उपयुज्य 2 गुणनम्,
|-
+
|-|07:58
|07:58
+
|| “for” लूप् उपयुज्य एकस्याः सङ्ख्यायाः गुणनकोष्ठकनिर्माणं कुर्वन्तु
|| “for” लूप् उपयुज्य एकस्याः सङ्ख्यायाः गुणनकोष्ठकनिर्माणम्
+
|-||08:03
|-
+
||08:03
+
 
|| अस्मिन् URL मध्ये लभ्यमानं विडियो पश्यन्तु - http://spoken-tutorial.org/What is a Spoken Tutorial  
 
|| अस्मिन् URL मध्ये लभ्यमानं विडियो पश्यन्तु - http://spoken-tutorial.org/What is a Spoken Tutorial  
|-
+
|-|08:08
|08:08
+
|| ट्युटोरियल् इत्यस्य सारांशः अत्र अस्ति ।
|| मौखिक-शिक्षणपरियोजनायाः सारांशः अत्र अस्ति ।
+
|-|08:12
|-
+
|08:12
+
 
||यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
 
||यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
|-
+
|-|08:17
|08:17
+
||स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्)  
||मौखिकशिक्षणपरियोजनागणः (टीम्)  
+
|-|08:20
|-
+
||एतत् उपयुज्य कार्यशालाः चालयति ।
|08:20
+
|-|08:23
|| मौखिकशिक्षणद्वारा कार्यशालाः चालयति ।
+
|-
+
|08:23
+
 
||आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।  
 
||आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।  
|-
+
|-|08:27
|08:27
+
 
||अधिकविवरणार्थं, contact@spoken-tutorial.org लिखन्तु ।
 
||अधिकविवरणार्थं, contact@spoken-tutorial.org लिखन्तु ।
|-
+
|-||08:36
||08:36
+
 
||अयं प्रकल्पः टाक् टु ए टीचर् परियोजनायाः कश्चन भागः अस्ति।
 
||अयं प्रकल्पः टाक् टु ए टीचर् परियोजनायाः कश्चन भागः अस्ति।
|-
+
|-|08:41
|08:41
+
 
||एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् ।
 
||एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् ।
|-
+
|-|08:48
|08:48
+
 
||अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro ]
 
||अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro ]
|-
+
|-|08:54
|08:54
+
|| अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः। धन्यवादाः ।
|| अहं ..टि. बाम्बे-तः माधुरी गणपतिः प्रस्थिता अस्मि । भागग्रहणाय धन्यवादाः ।
+
 
|-
 
|-

Revision as of 17:56, 5 January 2015

Time Narration
सर्वेभ्यः नमस्कारः ।
KTurtleइत्यस्मिन् Control Execution विषयके अस्मिन् प्रशिक्षणे भवद्भ्यः स्वागतम् ।
अस्मिन् प्रशिक्षणे वयं,
'while' लूप्
'for' लूप् च ज्ञास्यामः ।
प्रशिक्षणमेतं संरचयितुम् अहम् उबण्टु लिनक्स् इत्यस्य 12.04 इति आवृत्तेः, KTurtle इत्यस्य 0.8.1 बीटा इति आवृत्तेः च उपयोगं करोमि ।
Kturtle इत्यस्य प्राथमिकं ज्ञानं भवताम् अस्ति इति अहं भावयामि ।
यदि नास्ति, तत्सम्बद्ध-टुटोरियल्-प्राप्त्यै कृपया अस्माकं जालपुटस्य सम्पर्कं कुर्वन्तु - http://spoken-tutorial.org
एकं नूतनं KTurtle अप्लिकेषन् उद्घाटयाम ।
Dash home उपरि क्लिक् करवाम ।
सर्च् बार् उपरि KTurtle इति लिखाम ।
Option उपरि क्लिक् करोतु । KTurtle अप्लिकेषन् उद्घाटितं भवति ।
आदौ तावत् अहं control execution नाम किमिति विवृणोमि ।
Control execution, संविधेः (प्रोग्राम्) वेगं नियन्त्रयति ।
program execution नियन्त्रणाय विभिन्नप्रकारकाणि निबन्धनानि उपयुज्यन्ते ।
योग्यं निबन्धनं यावत् पूर्णं भवति, पुनः पुनः उत्पद्यमानः विध्यादेशसमुदायः (कोड्) लूप् इत्युच्यते ।
उदाहरणार्थं “while” लूप्, “for” लूप् च ।
“while” लूप्-तः प्रशिक्षणस्य आरम्भं करवाम ।
“while” लूप्-मध्ये, यावत् boolean मौल्यमापनं दोषयुतं न भवति तावत् विध्यादेशः (कोड्) पुनरावर्तते।
अहं “while” लूप् संरचनाक्रमं विवृणोमि ।

while loop condition भक्किकायां {

do something  

with loop increment variable }

पूर्वमेव मम समीपे पाठ्यसम्पादके (टेक्स्ट् एडिटर् मध्ये) विध्यादेशः अस्ति ।
अहं पाठ्यसम्पादकात् संविधेः (program) प्रतिलिपिं (copy) कृत्वा KTurtle सम्पादके लेपयामि (paste)।
कृपया अत्र प्रशिक्षणं स्थगयतु, संविधिं (program) भवतां KTurtle सम्पादके लिखतु च ।
संविधिलेखनस्य (program) अनन्तरं पुनः प्रशिक्षणम् अनुवर्तयतु।
अहं विधिपाठ्यं (program text) किञ्चित् अस्पष्टं दृश्यते इत्यतः उपसर्पणं (झूम्) करोमि ।
इदानीम् अहं विध्यादेशं (कोड्) विवृणोमि ।
# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।
अर्थात्, संविधिः (प्रोग्राम्) यदा चलति तदा एतत् लैन् अत्र उत्पन्नं न भवति ।
reset आदेशः “Turtle” इत्येतम् उत्सर्गस्थितौ (डीफाल्ट्) नियोजयति ।
$x=0 (डालर् एक्स् ईक्वल् टु जीरो), x तः 0 पर्यन्तं विभिन्नप्रकारकं मूल्यम् (वेल्यू) उत्पादयति ।
keyword message इत्यस्य अनन्तरं विधौ मेसेज् " इति द्वयोः उद्धरणचिह्नयोः मध्ये दत्तम् अस्ति । “message” आदेशः “string” इत्येतं इन्पुट्-रूपेण स्वीकरोति ।
एतत् string तः पाठ्येन सहैव एकां पापप्-संवादपेटिकां (डयलाग् बाक्स्) दर्शयति ।
while $x<30 (वैल् डालर् एक्स् लेस्देन् थर्टि) “while” निर्बन्धं परिशीलयति ।
$x=$x+3 , $x बै 3 विभिन्नप्रकारकस्य मूल्यं (वेल्यू) वर्धयति ।
fontsize 15 आदेशः, print आदेशद्वारा उपयुक्तं फाण्ट्-सैज् सेट् करोति ।
Font size, इन्पुट्-रीत्या सङ्ख्यां स्वीकरोति । Pixels मध्ये सेट् करोति च (नियोजयति च) ।
forward 20 आदेशः क्यान्वास् उपरि 20 स्टेप्स् अग्रे गमनाय “Turtle” कृते अनुज्ञां ददाति ।
print $x क्यान्वास् उपरि x variable मूल्यं प्रदर्शयति ।
विधिं चालयितुं (रन्) “Run” बटन् उपरि क्लिक् करवाम ।
एका संवादपेटिका पापप् भवति । OK क्लिक् करोमि ।
त्रिगुणकानि 3 तः 30 पर्यन्तं क्यान्वास् उपरि दृश्यन्ते ।
“Turtle” क्यान्वास् उपरि 20 स्टेप्स् अग्रे चलति ।
अग्रे “for” लूप्-द्वारा कार्यं करवाम ।
“for” लूप् किञ्चन कौण्टिङ्ग् लूप् ।
“for” लूप्-मध्ये प्रतिवारम् अपि (सर्वदा अपि) विध्यादेशः (कोड्) उत्पद्यते ।
एतत् स्वस्य अन्तिम-वेल्यू यावत् प्राप्नोति, तावत्पर्यन्तं वेरियेबल् मूल्यं वर्धमानं भवति ।
इदानीमहं “for” लूप् संरचनां विवृणोमि ।
for variable = start number to end number भक्किकायां { Statement}
अहं विद्यमानविधिं मार्जयामि ।
अहं clear आदेशं टैप् करोमि । क्यान्वास् स्वच्छतायै चालयामि च (रन् करोमि) ।
इदानीम् अहं पाठ्यसम्पादकात् विधिं कापि कृत्वा KTurtle सम्पादके पेस्ट् करोमि ।
कृपया अत्र प्रशिक्षणं स्थगयतु । भवतां KTurtle सम्पादके विधिं लिखतु च ।
तन्त्रांशलेखनस्य अनन्तरं पुनः प्रशिक्षणस्य आरम्भं करवाम ।
अहं विधिपाठ्यं (program text) किञ्चिदिव अस्पष्टं दृश्यते इत्यतः झूम् करोमि ।
इदानीम् अहं विधिं विवृणोमि ।
# चिह्नम्, एतस्य अनन्तरं लिखितं वाक्यं विमृशति (कमेण्ट् करोति) ।
reset आदेशः “Turtle” इत्येतं default स्थितौ नियोजयति ।
$r=0 वेरियबल् मूल्यं r तः zero पर्यन्तम् उत्पादयति ।
for $x= 1 to 15 1 तः 15 पर्यन्तं “for” निर्बन्धं परिशीलयति ।
$r=$x*($x+1)/2 (डालर् आर् ईक्वल् टु डालर् एक्स् इन् टु डालर् एक्स् प्लस् ओन् बै टु) वेरियबल् r इत्यस्य मूल्यं गणयति ।
fontsize 18 आदेशः print आदेशद्वारा उपयुक्तस्य फाण्ट् इत्यस्य सैज् सेट् करोति ।
print $r आदेशः क्यान्वास् उपरि r वेरियेबल् मूल्यं प्रदर्शयति ।
forward 15 आदेशः Turtle इत्येतं क्यान्वास् उपरि 15 स्टेप्स् अग्रे चालयति ।
go 10,250 आदेशः क्यान्वास् वामभागात् 10 pixels, उपरिष्टात् 250 pixels अग्रे गमनाय Turtle कृते आदिशति ।
“Turtle” सर्वान् print आदेशान् किञ्चिदपि समयस्य अन्तरं विना प्रदर्शयति ।
“Wait 2” आदेशः, अग्रिमतन्त्रांशस्य एक्सिक्यूट्-करणात् पूर्वं Turtle इत्येतं 2 सेकेण्ड् “wait” कर्तुं सूचयति ।
“print” आदेशः “string” इत्यस्य उद्धरणचिह्नद्वयं दर्शयति, $r वेरियबल् अपि दर्शयति च ।
इदानीम् अहं तन्त्रांशस्य चालनाय (रन् करणाय) “ Run” कुड्मं (बटन्) क्लिक् करोमि ।
आदिमा 15 सहजसङ्ख्या, तेषां 15 सहजसङ्ख्यानां योगश्च क्यान्वास् उपरि दृश्यते ।
Turtle क्यान्वास् उपरि 15 स्टेप्स् अग्रे गच्छति ।
एतेन सह वयम् अस्य प्रशिक्षणस्य अन्तिमघट्टं प्रति आगताः स्मः ।
सङ्क्षेपतः,
अस्मिन् प्रशिक्षणे वयं,
“while”' लूप् “for” लूप् च, एतयोः उपयोगं ज्ञातवन्तः।
असैन्मेण्ट्-रूपेण लेखनाय अहं भवद्भ्यः कांश्चन तन्त्रांशान् वदामि,
“while” लूप् उपयुज्य 2 गुणनम्,
“for” लूप् उपयुज्य एकस्याः सङ्ख्यायाः गुणनकोष्ठकनिर्माणं कुर्वन्तु ।
अस्मिन् URL मध्ये लभ्यमानं विडियो पश्यन्तु - http://spoken-tutorial.org/What is a Spoken Tutorial
ट्युटोरियल् इत्यस्य सारांशः अत्र अस्ति ।
यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्)
एतत् उपयुज्य कार्यशालाः चालयति ।
आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
अधिकविवरणार्थं, contact@spoken-tutorial.org लिखन्तु ।
अयं प्रकल्पः टाक् टु ए टीचर् परियोजनायाः कश्चन भागः अस्ति।
एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् ।
अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - http://spoken-tutorial.org/NMEICT-Intro ]
अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः। धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal