Difference between revisions of "KTouch/S1/Getting-Started-with-Ktouch/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
|00.00
+
|00:00
 
| KTouch इत्यस्य परिचयात्मकस्य spoken tutorial मध्ये स्वागतम्।  
 
| KTouch इत्यस्य परिचयात्मकस्य spoken tutorial मध्ये स्वागतम्।  
  
 
|-
 
|-
|00.04
+
|00:04
 
|पाठेऽस्मिन् भवान् KTouch विषये KTouch interface इत्यस्य विषये च ज्ञास्यति।  
 
|पाठेऽस्मिन् भवान् KTouch विषये KTouch interface इत्यस्य विषये च ज्ञास्यति।  
  
 
|-
 
|-
|00.10
+
|00:10
 
|भवान् अत्र ज्ञास्यति यत्,  
 
|भवान् अत्र ज्ञास्यति यत्,  
  
 
|-
 
|-
|00.11
+
|00:11
 
|सङ्गणकस्य आङ्ग्लाक्षरयुक्ते कीलफलके कथं स्पष्टतया, वेगेन कुशलतया च टङ्कनीयम् इति।  
 
|सङ्गणकस्य आङ्ग्लाक्षरयुक्ते कीलफलके कथं स्पष्टतया, वेगेन कुशलतया च टङ्कनीयम् इति।  
  
 
|-
 
|-
|00.18
+
|00:18
 
|भवान् एतदपि अत्र ज्ञास्यति यत्,
 
|भवान् एतदपि अत्र ज्ञास्यति यत्,
  
 
|-
 
|-
|00.20
+
|00:20
 
|कथं प्रतिवारं विना कीलफलकदर्शनं टङ्कनीयम् इति।
 
|कथं प्रतिवारं विना कीलफलकदर्शनं टङ्कनीयम् इति।
  
 
|-
 
|-
|00.24
+
|00:24
 
|किं नाम KTouch?
 
|किं नाम KTouch?
  
 
|-
 
|-
|00.27
+
|00:27
 
|KTouch इत्येतत् किञ्चन टङ्कनबोधकम् अस्ति। एतत् भवन्तं अदिगमयति यत् online संवादात्मक-कीलफलकमुपयुज्य कथं टङ्कनीयमिति।  
 
|KTouch इत्येतत् किञ्चन टङ्कनबोधकम् अस्ति। एतत् भवन्तं अदिगमयति यत् online संवादात्मक-कीलफलकमुपयुज्य कथं टङ्कनीयमिति।  
  
 
|-
 
|-
|00.33
+
|00:33
 
|भवान् भवतः स्वकीयवेगेन एतत् अधिगन्तुं शक्नोति।  
 
|भवान् भवतः स्वकीयवेगेन एतत् अधिगन्तुं शक्नोति।  
  
 
|-
 
|-
|00.36
+
|00:36
 
|अनेन भवान् क्रमशः भवतः टङ्कणगतिं परिशुद्धतया वर्धयितुं शक्नोति  
 
|अनेन भवान् क्रमशः भवतः टङ्कणगतिं परिशुद्धतया वर्धयितुं शक्नोति  
  
 
|-
 
|-
|00.43
+
|00:43
 
|KTouch इत्यत्र भवतः अभ्यासाय काठिन्यस्य विभिन्नस्तरेषु पाठाः टङ्कणप्रकाराः च उपलभ्यन्ते।  
 
|KTouch इत्यत्र भवतः अभ्यासाय काठिन्यस्य विभिन्नस्तरेषु पाठाः टङ्कणप्रकाराः च उपलभ्यन्ते।  
  
 
|-
 
|-
|00.50
+
|00:50
 
|अत्र वयं Ubuntu Linux 11.10 इत्यस्मिन् KTouch 1.7.1 इत्यस्य उपयोगं कुर्वन्तः स्मः।
 
|अत्र वयं Ubuntu Linux 11.10 इत्यस्मिन् KTouch 1.7.1 इत्यस्य उपयोगं कुर्वन्तः स्मः।
  
 
|-
 
|-
|00.59
+
|00:59
 
| Ubuntu तन्त्रांशकेन्द्रात् भवान् KTouch इत्येतत् संस्थापयितुं शक्नोति।
 
| Ubuntu तन्त्रांशकेन्द्रात् भवान् KTouch इत्येतत् संस्थापयितुं शक्नोति।
  
 
|-
 
|-
|01.03
+
|01:03
 
|Ubuntu तन्त्रांशकेन्द्रस्य अधिकावगमनार्थं कृपया एतज्जालपुटस्थं Ubuntu Linux इति पाठं पश्यतु।  
 
|Ubuntu तन्त्रांशकेन्द्रस्य अधिकावगमनार्थं कृपया एतज्जालपुटस्थं Ubuntu Linux इति पाठं पश्यतु।  
  
 
|-
 
|-
|01.11
+
|01:11
 
|अधुना KTouch उद्घाटयामः।.  
 
|अधुना KTouch उद्घाटयामः।.  
  
 
|-
 
|-
|01.13  
+
|01:13  
 
|प्रथमतया Dash Home नुदतु, यच्च सङ्गणकस्य उत्पीठे (desktop) उपरि वामपार्श्वे गोलाकारेण वर्तते।
 
|प्रथमतया Dash Home नुदतु, यच्च सङ्गणकस्य उत्पीठे (desktop) उपरि वामपार्श्वे गोलाकारेण वर्तते।
  
 
|-
 
|-
|01.21
+
|01:21
 
|किञ्चन अन्वेषणपेटिका (Search box) दृश्यते।  
 
|किञ्चन अन्वेषणपेटिका (Search box) दृश्यते।  
  
 
|-
 
|-
|01.24
+
|01:24
 
|तस्मिन् KTouch इति टङ्कयतु।  
 
|तस्मिन् KTouch इति टङ्कयतु।  
  
 
|-
 
|-
|01.28  
+
|01:28  
 
| KTouch इत्यस्य चित्रकं (Icon) अन्वेषणपेटिकायाः (search box) अधः दृश्यते। तदुपरि नुदतु।  
 
| KTouch इत्यस्य चित्रकं (Icon) अन्वेषणपेटिकायाः (search box) अधः दृश्यते। तदुपरि नुदतु।  
  
 
|-
 
|-
|01.34  
+
|01:34  
 
| KTouch इत्यस्य गवाक्षः दृश्यते।  
 
| KTouch इत्यस्य गवाक्षः दृश्यते।  
  
 
|-
 
|-
|01.36  
+
|01:36  
 
|विकल्पेन भवान् Terminal इत्यस्य साहाय्येन KTouch उद्घाटयतु।  
 
|विकल्पेन भवान् Terminal इत्यस्य साहाय्येन KTouch उद्घाटयतु।  
  
 
|-
 
|-
|01.41
+
|01:41
 
| Terminal उद्घाटयितुं CTRL, ALT T च सह नुदतु।  
 
| Terminal उद्घाटयितुं CTRL, ALT T च सह नुदतु।  
  
 
|-
 
|-
|01.47
+
|01:47
 
| KTouch उद्घाटयितुं Terminal मध्ये ktouch इति समादेशं टङ्कयित्वा Enter नुदन्तु।  
 
| KTouch उद्घाटयितुं Terminal मध्ये ktouch इति समादेशं टङ्कयित्वा Enter नुदन्तु।  
  
 
|-
 
|-
|01.55
+
|01:55
 
|अधुना वयं KTouch interface इत्यस्मात् परिचिताः भवेम।  
 
|अधुना वयं KTouch interface इत्यस्मात् परिचिताः भवेम।  
  
 
|-
 
|-
|01.59  
+
|01:59  
 
|मुख्यसूचिकायां File, Training, Settings, Help सूचिकाश्च समाविष्टाः सन्ति।  
 
|मुख्यसूचिकायां File, Training, Settings, Help सूचिकाश्च समाविष्टाः सन्ति।  
  
 
|-
 
|-
|02.06
+
|02:06
 
|टङ्कणाभ्यासाय Start New Session इत्यत्र नुत्त्वा नूतनकालांशमारभ्यताम्।  
 
|टङ्कणाभ्यासाय Start New Session इत्यत्र नुत्त्वा नूतनकालांशमारभ्यताम्।  
  
 
|-
 
|-
|02.11
+
|02:11
 
|टङ्कणसमये स्थगयितुं Pause Session इत्यत्र नुदतु।
 
|टङ्कणसमये स्थगयितुं Pause Session इत्यत्र नुदतु।
  
 
|-
 
|-
|02.14
+
|02:14
 
|भवतः टङ्कणस्तरं द्रष्टुं Lecture Statistics इत्यत्र नुदतु।  
 
|भवतः टङ्कणस्तरं द्रष्टुं Lecture Statistics इत्यत्र नुदतु।  
  
 
|-
 
|-
|02.19
+
|02:19
 
|Level इति जटिलतायाः स्तरं दर्शयति यच्च टङ्कनसमये प्रयुक्तकीलानां सम्बद्धमस्ति।  
 
|Level इति जटिलतायाः स्तरं दर्शयति यच्च टङ्कनसमये प्रयुक्तकीलानां सम्बद्धमस्ति।  
  
 
|-
 
|-
|02.27
+
|02:27
 
|Speed इति भवान् प्रतिनिमेषं कीयन्ति अक्षराणि टङ्कितवान् इति दर्शयति।  
 
|Speed इति भवान् प्रतिनिमेषं कीयन्ति अक्षराणि टङ्कितवान् इति दर्शयति।  
  
 
|-
 
|-
|02.32
+
|02:32
 
| Correctness सङ्केतकं भवता कियन्ति अक्षराणि शुद्धतया टङ्कितम् इति सङ्केतयति।  
 
| Correctness सङ्केतकं भवता कियन्ति अक्षराणि शुद्धतया टङ्कितम् इति सङ्केतयति।  
  
 
|-
 
|-
|02.39  
+
|02:39  
 
|The New Characters in This Level इति क्षेत्रं तानि अक्षराणि दर्शयति येषां अभ्यासः भवता चितस्तरे अभ्यस्तव्यमस्ति।  
 
|The New Characters in This Level इति क्षेत्रं तानि अक्षराणि दर्शयति येषां अभ्यासः भवता चितस्तरे अभ्यस्तव्यमस्ति।  
  
 
|-
 
|-
|02.47
+
|02:47
 
|The Teacher’s Line इत्येतत् यानि अक्षराणि टङ्कनीयानि तानि दर्शयति।  
 
|The Teacher’s Line इत्येतत् यानि अक्षराणि टङ्कनीयानि तानि दर्शयति।  
  
 
|-
 
|-
|02.51  
+
|02:51  
 
|The Student’s Line इत्येतत् भवता कीलफलकमुपयुज्य यानि आक्षराणि टङ्कितानि तानि दर्शयति।  
 
|The Student’s Line इत्येतत् भवता कीलफलकमुपयुज्य यानि आक्षराणि टङ्कितानि तानि दर्शयति।  
  
 
|-
 
|-
|02.58  
+
|02:58  
 
| मध्ये कीलफलकं दृष्टं भवति।  
 
| मध्ये कीलफलकं दृष्टं भवति।  
  
 
|-
 
|-
|03.02
+
|03:02
 
|कीलफलकस्य प्रथमपङ्क्तौ सङ्ख्याः, विशिष्टाक्षराणि backspace कीलं च दृश्यते।  
 
|कीलफलकस्य प्रथमपङ्क्तौ सङ्ख्याः, विशिष्टाक्षराणि backspace कीलं च दृश्यते।  
  
 
|-
 
|-
|03.09
+
|03:09
 
|टङ्किताक्षराणि मार्जयितुं Backspace कीलं नुदतु।.  
 
|टङ्किताक्षराणि मार्जयितुं Backspace कीलं नुदतु।.  
  
 
|-
 
|-
|03.13  
+
|03:13  
 
|कीलफलकस्य द्वितीयपङ्क्तौ कतिचन विशिष्टाक्षराणि अपि च Tab कीलम् अस्ति।
 
|कीलफलकस्य द्वितीयपङ्क्तौ कतिचन विशिष्टाक्षराणि अपि च Tab कीलम् अस्ति।
 
|-
 
|-
|03.20
+
|03:20
 
|कीलफलकस्य तृतीयपङ्क्तौ कतिचन अक्षराणि colon, semicolon अपि च Caps lock कीलं भवति।  
 
|कीलफलकस्य तृतीयपङ्क्तौ कतिचन अक्षराणि colon, semicolon अपि च Caps lock कीलं भवति।  
  
 
|-
 
|-
|03.28
+
|03:28
 
|टङ्कणसमये अधोपङ्क्तिं गन्तुं Enter कीलं नुदतु।
 
|टङ्कणसमये अधोपङ्क्तिं गन्तुं Enter कीलं नुदतु।
  
 
|-
 
|-
|03.33
+
|03:33
 
|बृहदक्षरनिमित्तं caps lock कीलं नुदतु।  
 
|बृहदक्षरनिमित्तं caps lock कीलं नुदतु।  
  
 
|-
 
|-
|03.37
+
|03:37
 
|कीलफलकस्य चतुर्थपङ्क्तौ अक्षराणि, विशिष्टाक्षराणि अपि च shift कीले च स्तः।  
 
|कीलफलकस्य चतुर्थपङ्क्तौ अक्षराणि, विशिष्टाक्षराणि अपि च shift कीले च स्तः।  
  
 
|-
 
|-
|03.45
+
|03:45
 
|बृहदक्षरेण टङ्कयितुम् shift कीलेन सह अक्षरं टङ्कयतु।  
 
|बृहदक्षरेण टङ्कयितुम् shift कीलेन सह अक्षरं टङ्कयतु।  
  
 
|-
 
|-
|03.52
+
|03:52
 
|कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन सह तानि अक्षराणि टङ्कयतु।  
 
|कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन सह तानि अक्षराणि टङ्कयतु।  
  
 
|-
 
|-
|03.59
+
|03:59
 
|उदाहरणार्थम्, 1 इति सङ्ख्यायुतकीले आश्चर्यसूचकचिह्नमपि अस्ति।
 
|उदाहरणार्थम्, 1 इति सङ्ख्यायुतकीले आश्चर्यसूचकचिह्नमपि अस्ति।
  
Line 184: Line 184:
  
 
|-
 
|-
|04.11
+
|04:11
 
|कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च Function कीलानि सन्ति। अत्र space कीलमपि अस्ति।  
 
|कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च Function कीलानि सन्ति। अत्र space कीलमपि अस्ति।  
  
 
|-
 
|-
|04.20  
+
|04:20  
 
|अधुना वयं KTouch कीलफलकं, laptop कीलफलकम् अपि च desktop कीलफलकम् इत्येतेषु काः भिन्नताः सन्ति इति पश्यामः।
 
|अधुना वयं KTouch कीलफलकं, laptop कीलफलकम् अपि च desktop कीलफलकम् इत्येतेषु काः भिन्नताः सन्ति इति पश्यामः।
  
 
|-
 
|-
|04.29
+
|04:29
 
|एतत् मनसि तिष्ठतु यत् KTouch कीलफलकं अपि च यत् कीलफलकं desktops laptops मध्ये उपयुज्यते तच्च उभयमपि समानम् इति।   
 
|एतत् मनसि तिष्ठतु यत् KTouch कीलफलकं अपि च यत् कीलफलकं desktops laptops मध्ये उपयुज्यते तच्च उभयमपि समानम् इति।   
  
 
|-
 
|-
|04.36
+
|04:36
 
|अधुना वयं कीलफलके अङ्गुलीनाम् उचितस्थानं किम् इति पश्यामः।  
 
|अधुना वयं कीलफलके अङ्गुलीनाम् उचितस्थानं किम् इति पश्यामः।  
  
 
|-
 
|-
|04.41  
+
|04:41  
 
|एतत् slide पश्यन्तु।  
 
|एतत् slide पश्यन्तु।  
  
 
|-
 
|-
|04.42
+
|04:42
 
|एतत् अङ्गुल्यः तेषां नामनि च दर्शयति।  
 
|एतत् अङ्गुल्यः तेषां नामनि च दर्शयति।  
  
 
|-
 
|-
|04.46
+
|04:46
 
|वामतः दक्षिणे स्थितस्य अङुलीनां नाम अस्ति -
 
|वामतः दक्षिणे स्थितस्य अङुलीनां नाम अस्ति -
  
Line 215: Line 215:
 
   
 
   
 
|-
 
|-
|04.51  
+
|04:51  
 
|अनामिका (Ring finger),
 
|अनामिका (Ring finger),
  
Line 221: Line 221:
  
 
|-
 
|-
|04.54
+
|04:54
 
|तर्जनी (Index finger)  अपि च
 
|तर्जनी (Index finger)  अपि च
  
Line 227: Line 227:
  
 
|-
 
|-
|04.59
+
|04:59
 
|भवतः कीलफलके भवतः वामहस्तं कीलफलकस्य वामभागे स्थापयतु।  
 
|भवतः कीलफलके भवतः वामहस्तं कीलफलकस्य वामभागे स्थापयतु।  
  
 
|-
 
|-
|05.03
+
|05:03
 
|दृढीकरोतु यत् भवतः कनिष्ठिका ‘A’ इति कीलस्य उपरि अस्ति इति।
 
|दृढीकरोतु यत् भवतः कनिष्ठिका ‘A’ इति कीलस्य उपरि अस्ति इति।
  
 
|-
 
|-
|05.07
+
|05:07
 
|अनामिका (Ring finger) ‘S’ इति कीलस्य उपरि,  
 
|अनामिका (Ring finger) ‘S’ इति कीलस्य उपरि,  
  
 
|-
 
|-
|05.10
+
|05:10
 
|मध्यमा (Middle finger) ‘D’ इति कीलस्य उपरि,  
 
|मध्यमा (Middle finger) ‘D’ इति कीलस्य उपरि,  
  
 
|-
 
|-
|05.13
+
|05:13
 
|तर्जनी (Index finger)) ‘F’ इति कीलस्य उपरि भवेत्।  
 
|तर्जनी (Index finger)) ‘F’ इति कीलस्य उपरि भवेत्।  
  
 
|-
 
|-
|05.17
+
|05:17
 
|अधुना भवतः दक्षिणहस्तं कीलफलकस्य दक्षिणभागे स्थापयतु।  
 
|अधुना भवतः दक्षिणहस्तं कीलफलकस्य दक्षिणभागे स्थापयतु।  
  
 
|-
 
|-
|05.20  
+
|05:20  
 
|दृढीकरोतु यत् कनिष्ठिका (little finger) colon/semi-colon कीलस्य उपरि अस्ति इति।  
 
|दृढीकरोतु यत् कनिष्ठिका (little finger) colon/semi-colon कीलस्य उपरि अस्ति इति।  
  
 
|-
 
|-
|05.25
+
|05:25
 
|अनामिका (Ring finger) ‘L’ इति कीलस्य उपरि.  
 
|अनामिका (Ring finger) ‘L’ इति कीलस्य उपरि.  
  
 
|-
 
|-
|05.28
+
|05:28
 
|मध्यमा (Middle finger) ‘K’ इति कीलस्य उपरि.  
 
|मध्यमा (Middle finger) ‘K’ इति कीलस्य उपरि.  
  
 
|-
 
|-
|05.30
+
|05:30
 
|तर्जनी (Index finger) ‘J’ इति कीलस्य उपरि भवेत्।  
 
|तर्जनी (Index finger) ‘J’ इति कीलस्य उपरि भवेत्।  
  
 
|-
 
|-
|05.34
+
|05:34
 
|भवतः दक्षिणाङ्गुष्ठिकां (right thumb) space इति कीलं नोदयितुं उपयुज्यताम्।
 
|भवतः दक्षिणाङ्गुष्ठिकां (right thumb) space इति कीलं नोदयितुं उपयुज्यताम्।
  
 
|-
 
|-
|05.37
+
|05:37
 
|प्रथमवारं यदा भवान् KTouch इत्येतत् उद्घाटयति तदा Teacher’s Line इत्यस्य उत्सर्गलेखः (default text) दृश्यते।  
 
|प्रथमवारं यदा भवान् KTouch इत्येतत् उद्घाटयति तदा Teacher’s Line इत्यस्य उत्सर्गलेखः (default text) दृश्यते।  
  
 
|-
 
|-
|05.44
+
|05:44
 
|एषः लेखः कथं पाठाः चेतव्याः अपि च टङ्कणीयाः इति निर्देशान् सूचीबद्धं करोति।  
 
|एषः लेखः कथं पाठाः चेतव्याः अपि च टङ्कणीयाः इति निर्देशान् सूचीबद्धं करोति।  
  
 
|-
 
|-
|05.51
+
|05:51
 
|एतमनुशिक्षणमुद्दिश्य वयं अस्य औत्सर्गिकलेखस्य टङ्कणं परित्यज्य पाठं चिनुमः।  
 
|एतमनुशिक्षणमुद्दिश्य वयं अस्य औत्सर्गिकलेखस्य टङ्कणं परित्यज्य पाठं चिनुमः।  
  
 
|-
 
|-
|05.57
+
|05:57
 
|यदि इच्छति, भवान् इदमनुशिक्षणं स्थगयित्वा उत्सर्गलेखं टङ्कयितुं शक्नोति।  
 
|यदि इच्छति, भवान् इदमनुशिक्षणं स्थगयित्वा उत्सर्गलेखं टङ्कयितुं शक्नोति।  
  
 
|-
 
|-
|06.02
+
|06:02
 
|अधुना पाठान् टङ्कयितुं lecture चिनुमः।  
 
|अधुना पाठान् टङ्कयितुं lecture चिनुमः।  
  
 
|-
 
|-
|06.07
+
|06:07
 
|Main menu मध्ये, File इति चित्वा Open Lecture नुदतु।  
 
|Main menu मध्ये, File इति चित्वा Open Lecture नुदतु।  
  
 
|-
 
|-
|06.12
+
|06:12
 
|The Select Training Lecture File – ‘KTouch’ इति संवादपेटिकायां (dialog box) दृश्यते।
 
|The Select Training Lecture File – ‘KTouch’ इति संवादपेटिकायां (dialog box) दृश्यते।
  
 
|-
 
|-
|06.17
+
|06:17
 
|अधस्थसञ्चयं गवेषयतु
 
|अधस्थसञ्चयं गवेषयतु
  
Line 305: Line 305:
  
 
|-
 
|-
|06.31
+
|06:31
 
|english.ktouch.xml इति चित्वा Open इति नुदतु।  
 
|english.ktouch.xml इति चित्वा Open इति नुदतु।  
  
 
|-
 
|-
|06.36
+
|06:36
 
|अत्र Teacher’s Line इति अधुना अक्षराणाम् अन्यविन्यासं दर्शयति।
 
|अत्र Teacher’s Line इति अधुना अक्षराणाम् अन्यविन्यासं दर्शयति।
  
 
|-
 
|-
|06.41
+
|06:41
 
|अधुना टङ्कणमारभामहे।
 
|अधुना टङ्कणमारभामहे।
  
 
|-
 
|-
|06.43
+
|06:43
 
|उत्सर्गतया स्तरः प्रथमः भवति वेगः च शून्यं भवति।
 
|उत्सर्गतया स्तरः प्रथमः भवति वेगः च शून्यं भवति।
  
 
|-
 
|-
|06.49
+
|06:49
 
|अस्मिन् स्तरे नूतनाक्षराणि सन्ति यानि वयं अत्र अधिगच्छामः।  
 
|अस्मिन् स्तरे नूतनाक्षराणि सन्ति यानि वयं अत्र अधिगच्छामः।  
  
 
|-
 
|-
|06.55
+
|06:55
 
|पश्यन्तु यत् cursor अस्ति Student’s Line मध्ये अस्ति इति।  
 
|पश्यन्तु यत् cursor अस्ति Student’s Line मध्ये अस्ति इति।  
  
 
|-
 
|-
| 06.58
+
| 06:58
 
|भवतः कीलफलकमुपयुज्य teacher's line मध्ये प्रदर्शिताक्षराणि टङ्कयतु।
 
|भवतः कीलफलकमुपयुज्य teacher's line मध्ये प्रदर्शिताक्षराणि टङ्कयतु।
  
  
 
|-
 
|-
|07.09
+
|07:09
 
|यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि Student’s Line मध्ये दृश्यन्ते।  
 
|यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि Student’s Line मध्ये दृश्यन्ते।  
  
 
|-
 
|-
|07.14
+
|07:14
 
|अधुना वेगस्थानं पश्यतु।  
 
|अधुना वेगस्थानं पश्यतु।  
  
 
|-
 
|-
|07.16
+
|07:16
 
|यदा भवान् टङ्कयति तदा भवतः टङ्कणगत्यनुसारं वेगस्थाने सङ्ख्या वर्धते क्षीयते वा।  
 
|यदा भवान् टङ्कयति तदा भवतः टङ्कणगत्यनुसारं वेगस्थाने सङ्ख्या वर्धते क्षीयते वा।  
  
 
|-
 
|-
|07.22
+
|07:22
 
|यदि भवान् टङ्कणं स्थगयति तर्हि वेगगणना स्थगिता भवति।  
 
|यदि भवान् टङ्कणं स्थगयति तर्हि वेगगणना स्थगिता भवति।  
  
 
|-
 
|-
|07.25
+
|07:25
 
|अधुना वयं ७ अपि च ८ सङ्ख्यां टङ्कयामः यच्च Teacher’s Line मध्ये नास्ति।
 
|अधुना वयं ७ अपि च ८ सङ्ख्यां टङ्कयामः यच्च Teacher’s Line मध्ये नास्ति।
  
 
|-
 
|-
|07.31
+
|07:31
 
|Student Line रक्तं जातम्।  
 
|Student Line रक्तं जातम्।  
  
 
|-
 
|-
|07.34
+
|07:34
 
|किमर्थम्? यतोहि वयं दुष्टु टङ्कितवन्तः अथवा टङ्कणे कश्चन दोषः अस्ति।  
 
|किमर्थम्? यतोहि वयं दुष्टु टङ्कितवन्तः अथवा टङ्कणे कश्चन दोषः अस्ति।  
  
 
|-
 
|-
|07.40
+
|07:40
 
|दोषं मार्जयामः अपि च टङ्कणं अनुवर्तयामः।  
 
|दोषं मार्जयामः अपि च टङ्कणं अनुवर्तयामः।  
  
 
|-
 
|-
|07.56
+
|07:56
 
|यदा भवान् पङ्क्तेः अन्तं प्राप्नोति तदा द्वितीयपङ्क्तिं गन्तुं Enter कीलं नुदतु।  
 
|यदा भवान् पङ्क्तेः अन्तं प्राप्नोति तदा द्वितीयपङ्क्तिं गन्तुं Enter कीलं नुदतु।  
  
 
|-
 
|-
|08.02  
+
|08:02  
 
|अत्र Teacher’s Line इत्येतत् अक्षराणां द्वितीयसमूहं दर्शयति।  
 
|अत्र Teacher’s Line इत्येतत् अक्षराणां द्वितीयसमूहं दर्शयति।  
  
 
|-
 
|-
|08.07
+
|08:07
 
|Student’s line टङ्किताक्षरात् स्वच्छः अस्ति।
 
|Student’s line टङ्किताक्षरात् स्वच्छः अस्ति।
  
 
|-
 
|-
|08.11
+
|08:11
 
|अधुना वयं कियत् सम्यक् टङ्कितवन्तः इति पश्यामः।  
 
|अधुना वयं कियत् सम्यक् टङ्कितवन्तः इति पश्यामः।  
  
 
|-
 
|-
|08.14
+
|08:14
 
| Correctness इति क्षेत्रं भवता कियत् प्रतिशतं परिशुद्धतया टङ्कितमिति दर्शयति। यथा, कदाचित ८० प्रतिशतमिति।  
 
| Correctness इति क्षेत्रं भवता कियत् प्रतिशतं परिशुद्धतया टङ्कितमिति दर्शयति। यथा, कदाचित ८० प्रतिशतमिति।  
  
 
|-
 
|-
|08.23
+
|08:23
 
|वयम् अस्माकं प्रथमटङ्कणपाठं समापितवन्तः स्मः।  
 
|वयम् अस्माकं प्रथमटङ्कणपाठं समापितवन्तः स्मः।  
  
 
|-
 
|-
|08.26
+
|08:26
 
|प्रथमतः मन्दगत्या परिशुद्धतया टङ्कणाभ्यासं कर्तुं एषा उत्तमा पद्धतिः।
 
|प्रथमतः मन्दगत्या परिशुद्धतया टङ्कणाभ्यासं कर्तुं एषा उत्तमा पद्धतिः।
  
 
|-
 
|-
| 08.31
+
| 08:31
 
|यदि वयं विनादोषं सम्यक्तया टङ्कणम् अभ्यस्तवन्तः तर्हि टङ्कणवेगं सुलभतया वर्धयितुं शक्नुमः।  
 
|यदि वयं विनादोषं सम्यक्तया टङ्कणम् अभ्यस्तवन्तः तर्हि टङ्कणवेगं सुलभतया वर्धयितुं शक्नुमः।  
  
 
|-
 
|-
|08.37
+
|08:37
 
|अधुना नूतनटङ्कणपाठं आरभामः।  
 
|अधुना नूतनटङ्कणपाठं आरभामः।  
  
 
|-
 
|-
|08.40
+
|08:40
 
|Start New Session इत्यत्र नुदतु।  
 
|Start New Session इत्यत्र नुदतु।  
  
 
|-
 
|-
|08.42  
+
|08:42  
 
| Start New Training Session – ‘KTouch’ इति संवादपेटिकायां (dialog box) Start from First Level इति नुदतु।  
 
| Start New Training Session – ‘KTouch’ इति संवादपेटिकायां (dialog box) Start from First Level इति नुदतु।  
  
 
|-
 
|-
|08.50
+
|08:50
 
|भवान् किं पश्यति?
 
|भवान् किं पश्यति?
  
 
|-
 
|-
|08.52
+
|08:52
 
|कश्चन अक्षराणां समूहः Teacher’s Line मध्ये दृश्यते।  
 
|कश्चन अक्षराणां समूहः Teacher’s Line मध्ये दृश्यते।  
  
 
|-
 
|-
|08.55
+
|08:55
 
|Student’s Line इत्येतत् तु अक्षरेभ्यः स्वच्छं सत् रिक्तम् अस्ति।  
 
|Student’s Line इत्येतत् तु अक्षरेभ्यः स्वच्छं सत् रिक्तम् अस्ति।  
  
 
|-
 
|-
|09.00
+
|09:00
 
|अधुना टङ्कणमारभामहे।  
 
|अधुना टङ्कणमारभामहे।  
  
 
|-
 
|-
|09.05
+
|09:05
 
|अभ्याससमये कदाचित् भवान् स्थगयित्वा अनन्तर आरब्धुम् इच्छेत्।  
 
|अभ्याससमये कदाचित् भवान् स्थगयित्वा अनन्तर आरब्धुम् इच्छेत्।  
  
 
|-
 
|-
|09.09  
+
|09:09  
 
|तदा कथं कालांशं स्थगयति?
 
|तदा कथं कालांशं स्थगयति?
  
 
|-
 
|-
|09.12
+
|09:12
 
|pause session इत्यत्र नुदतु।
 
|pause session इत्यत्र नुदतु।
  
 
|-
 
|-
|09.14
+
|09:14
 
|इदानीं पश्यतु यत् वेगः नैव क्षीणः इति।  
 
|इदानीं पश्यतु यत् वेगः नैव क्षीणः इति।  
  
 
|-
 
|-
|09.17
+
|09:17
 
|स्मरन्तु यत्, वेगक्षीणता तदा भवति यदा भवान् कालांशस्य स्थगनेन विना टङ्कणं स्थगयति।  
 
|स्मरन्तु यत्, वेगक्षीणता तदा भवति यदा भवान् कालांशस्य स्थगनेन विना टङ्कणं स्थगयति।  
  
 
|-
 
|-
|09.23
+
|09:23
 
|पुनः टङ्कणं अनुवर्तयितुं Teacher’s line मध्यस्थं अग्रिमाक्षरं पदं वा टङ्कयतु।  
 
|पुनः टङ्कणं अनुवर्तयितुं Teacher’s line मध्यस्थं अग्रिमाक्षरं पदं वा टङ्कयतु।  
  
 
|-
 
|-
|09.39
+
|09:39
 
|यदा भवान् टङ्कनं परिसमाप्नोति तदा Correctness क्षेत्रं परिशीलयतु। एतत् भवतः टङ्कणपरिशुद्धतां दर्शयति।
 
|यदा भवान् टङ्कनं परिसमाप्नोति तदा Correctness क्षेत्रं परिशीलयतु। एतत् भवतः टङ्कणपरिशुद्धतां दर्शयति।
  
 
|-
 
|-
|09.46
+
|09:46
 
|एतेन वयं KTouch इत्यस्य परिचयात्मकपाठस्य अन्तम् आगतवन्तः।  
 
|एतेन वयं KTouch इत्यस्य परिचयात्मकपाठस्य अन्तम् आगतवन्तः।  
  
 
|-
 
|-
|09.50
+
|09:50
 
| पाठेऽस्मिन् वयं KTouch interface विषये ज्ञातवन्तः। तेन समं वयं कीलफलके अस्माकम् अङ्गुलीः कथं संस्थापनीयाः इत्यपि ज्ञातवन्तः।  
 
| पाठेऽस्मिन् वयं KTouch interface विषये ज्ञातवन्तः। तेन समं वयं कीलफलके अस्माकम् अङ्गुलीः कथं संस्थापनीयाः इत्यपि ज्ञातवन्तः।  
  
 
|-
 
|-
|09.59
+
|09:59
 
|Teacher’s Line दृष्ट्वा अक्षराणि टङ्कयन्तु येन भवतः प्रथमपाठं समापयतु।  
 
|Teacher’s Line दृष्ट्वा अक्षराणि टङ्कयन्तु येन भवतः प्रथमपाठं समापयतु।  
  
 
|-
 
|-
|10.04
+
|10:04
 
|अत्र भवतः कृते किञ्चन कार्यमस्ति।  
 
|अत्र भवतः कृते किञ्चन कार्यमस्ति।  
  
 
|-
 
|-
|10.06
+
|10:06
 
| KTouch उद्घाट्य प्रथमस्तरस्य टङ्कणपाठं समापयतु। अस्मिन् स्तरे टङ्कणाभ्यासं करोतु।
 
| KTouch उद्घाट्य प्रथमस्तरस्य टङ्कणपाठं समापयतु। अस्मिन् स्तरे टङ्कणाभ्यासं करोतु।
  
 
|-
 
|-
|10.13
+
|10:13
 
|प्रतिकीलं समीचीनाङ्गुल्याः प्रयोगं स्मरन्तु।  
 
|प्रतिकीलं समीचीनाङ्गुल्याः प्रयोगं स्मरन्तु।  
  
 
|-
 
|-
|10.18
+
|10:18
 
|अधोलिखिते link मध्ये विद्यमानं दृश्यचित्रं पश्यन्तु। एतत् पाठस्य सारांशं दर्शयति।  
 
|अधोलिखिते link मध्ये विद्यमानं दृश्यचित्रं पश्यन्तु। एतत् पाठस्य सारांशं दर्शयति।  
  
 
|-
 
|-
|10.24  
+
|10:24  
 
|यदि भवतः समीपे उत्तम bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।  
 
|यदि भवतः समीपे उत्तम bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।  
  
 
|-
 
|-
|10.28
+
|10:28
 
|spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।  
 
|spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।  
  
 
|-
 
|-
|10.37
+
|10:37
 
|अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 
|अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
  
 
|-
 
|-
|10.43
+
|10:43
 
|पाठोऽयं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|पाठोऽयं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
  
 
|-
 
|-
|10.47
+
|10:47
 
|इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 
|इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
  
 
|-
 
|-
|10.55
+
|10:55
 
|अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।  
 
|अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।  
  
 
|-
 
|-
|11.06  
+
|11:06  
 
|अस्य अनुवादकः प्रवाचकः वासुदेवः, धन्यवादः।
 
|अस्य अनुवादकः प्रवाचकः वासुदेवः, धन्यवादः।

Revision as of 12:27, 24 June 2014

Time Narration
00:00 KTouch इत्यस्य परिचयात्मकस्य spoken tutorial मध्ये स्वागतम्।
00:04 पाठेऽस्मिन् भवान् KTouch विषये KTouch interface इत्यस्य विषये च ज्ञास्यति।
00:10 भवान् अत्र ज्ञास्यति यत्,
00:11 सङ्गणकस्य आङ्ग्लाक्षरयुक्ते कीलफलके कथं स्पष्टतया, वेगेन कुशलतया च टङ्कनीयम् इति।
00:18 भवान् एतदपि अत्र ज्ञास्यति यत्,
00:20 कथं प्रतिवारं विना कीलफलकदर्शनं टङ्कनीयम् इति।
00:24 किं नाम KTouch?
00:27 KTouch इत्येतत् किञ्चन टङ्कनबोधकम् अस्ति। एतत् भवन्तं अदिगमयति यत् online संवादात्मक-कीलफलकमुपयुज्य कथं टङ्कनीयमिति।
00:33 भवान् भवतः स्वकीयवेगेन एतत् अधिगन्तुं शक्नोति।
00:36 अनेन भवान् क्रमशः भवतः टङ्कणगतिं परिशुद्धतया वर्धयितुं शक्नोति
00:43 KTouch इत्यत्र भवतः अभ्यासाय काठिन्यस्य विभिन्नस्तरेषु पाठाः टङ्कणप्रकाराः च उपलभ्यन्ते।
00:50 अत्र वयं Ubuntu Linux 11.10 इत्यस्मिन् KTouch 1.7.1 इत्यस्य उपयोगं कुर्वन्तः स्मः।
00:59 Ubuntu तन्त्रांशकेन्द्रात् भवान् KTouch इत्येतत् संस्थापयितुं शक्नोति।
01:03 Ubuntu तन्त्रांशकेन्द्रस्य अधिकावगमनार्थं कृपया एतज्जालपुटस्थं Ubuntu Linux इति पाठं पश्यतु।
01:11 अधुना KTouch उद्घाटयामः।.
01:13 प्रथमतया Dash Home नुदतु, यच्च सङ्गणकस्य उत्पीठे (desktop) उपरि वामपार्श्वे गोलाकारेण वर्तते।
01:21 किञ्चन अन्वेषणपेटिका (Search box) दृश्यते।
01:24 तस्मिन् KTouch इति टङ्कयतु।
01:28 KTouch इत्यस्य चित्रकं (Icon) अन्वेषणपेटिकायाः (search box) अधः दृश्यते। तदुपरि नुदतु।
01:34 KTouch इत्यस्य गवाक्षः दृश्यते।
01:36 विकल्पेन भवान् Terminal इत्यस्य साहाय्येन KTouch उद्घाटयतु।
01:41 Terminal उद्घाटयितुं CTRL, ALT T च सह नुदतु।
01:47 KTouch उद्घाटयितुं Terminal मध्ये ktouch इति समादेशं टङ्कयित्वा Enter नुदन्तु।
01:55 अधुना वयं KTouch interface इत्यस्मात् परिचिताः भवेम।
01:59 मुख्यसूचिकायां File, Training, Settings, Help सूचिकाश्च समाविष्टाः सन्ति।
02:06 टङ्कणाभ्यासाय Start New Session इत्यत्र नुत्त्वा नूतनकालांशमारभ्यताम्।
02:11 टङ्कणसमये स्थगयितुं Pause Session इत्यत्र नुदतु।
02:14 भवतः टङ्कणस्तरं द्रष्टुं Lecture Statistics इत्यत्र नुदतु।
02:19 Level इति जटिलतायाः स्तरं दर्शयति यच्च टङ्कनसमये प्रयुक्तकीलानां सम्बद्धमस्ति।
02:27 Speed इति भवान् प्रतिनिमेषं कीयन्ति अक्षराणि टङ्कितवान् इति दर्शयति।
02:32 Correctness सङ्केतकं भवता कियन्ति अक्षराणि शुद्धतया टङ्कितम् इति सङ्केतयति।
02:39 The New Characters in This Level इति क्षेत्रं तानि अक्षराणि दर्शयति येषां अभ्यासः भवता चितस्तरे अभ्यस्तव्यमस्ति।
02:47 The Teacher’s Line इत्येतत् यानि अक्षराणि टङ्कनीयानि तानि दर्शयति।
02:51 The Student’s Line इत्येतत् भवता कीलफलकमुपयुज्य यानि आक्षराणि टङ्कितानि तानि दर्शयति।
02:58 मध्ये कीलफलकं दृष्टं भवति।
03:02 कीलफलकस्य प्रथमपङ्क्तौ सङ्ख्याः, विशिष्टाक्षराणि backspace कीलं च दृश्यते।
03:09 टङ्किताक्षराणि मार्जयितुं Backspace कीलं नुदतु।.
03:13 कीलफलकस्य द्वितीयपङ्क्तौ कतिचन विशिष्टाक्षराणि अपि च Tab कीलम् अस्ति।
03:20 कीलफलकस्य तृतीयपङ्क्तौ कतिचन अक्षराणि colon, semicolon अपि च Caps lock कीलं भवति।
03:28 टङ्कणसमये अधोपङ्क्तिं गन्तुं Enter कीलं नुदतु।
03:33 बृहदक्षरनिमित्तं caps lock कीलं नुदतु।
03:37 कीलफलकस्य चतुर्थपङ्क्तौ अक्षराणि, विशिष्टाक्षराणि अपि च shift कीले च स्तः।
03:45 बृहदक्षरेण टङ्कयितुम् shift कीलेन सह अक्षरं टङ्कयतु।
03:52 कीलेषु उपरि विद्यमानानि अक्षराणि टङ्कयितुं Shift कीलेन सह तानि अक्षराणि टङ्कयतु।
03:59 उदाहरणार्थम्, 1 इति सङ्ख्यायुतकीले आश्चर्यसूचकचिह्नमपि अस्ति।

तर्हि आश्चर्यसूचकचिह्नं टङ्कयितुं Shift कीलेन सह १ नुदतु।

04:11 कीलफलकस्य पञ्चमपङ्क्तौ Ctrl, Alt, अपि च Function कीलानि सन्ति। अत्र space कीलमपि अस्ति।
04:20 अधुना वयं KTouch कीलफलकं, laptop कीलफलकम् अपि च desktop कीलफलकम् इत्येतेषु काः भिन्नताः सन्ति इति पश्यामः।
04:29 एतत् मनसि तिष्ठतु यत् KTouch कीलफलकं अपि च यत् कीलफलकं desktops laptops मध्ये उपयुज्यते तच्च उभयमपि समानम् इति।
04:36 अधुना वयं कीलफलके अङ्गुलीनाम् उचितस्थानं किम् इति पश्यामः।
04:41 एतत् slide पश्यन्तु।
04:42 एतत् अङ्गुल्यः तेषां नामनि च दर्शयति।
04:46 वामतः दक्षिणे स्थितस्य अङुलीनां नाम अस्ति -

कनिष्ठिका (Little finger),


04:51 अनामिका (Ring finger),

मध्यमा (Middle finger),

04:54 तर्जनी (Index finger) अपि च

अङ्गुष्ठिका

04:59 भवतः कीलफलके भवतः वामहस्तं कीलफलकस्य वामभागे स्थापयतु।
05:03 दृढीकरोतु यत् भवतः कनिष्ठिका ‘A’ इति कीलस्य उपरि अस्ति इति।
05:07 अनामिका (Ring finger) ‘S’ इति कीलस्य उपरि,
05:10 मध्यमा (Middle finger) ‘D’ इति कीलस्य उपरि,
05:13 तर्जनी (Index finger)) ‘F’ इति कीलस्य उपरि भवेत्।
05:17 अधुना भवतः दक्षिणहस्तं कीलफलकस्य दक्षिणभागे स्थापयतु।
05:20 दृढीकरोतु यत् कनिष्ठिका (little finger) colon/semi-colon कीलस्य उपरि अस्ति इति।
05:25 अनामिका (Ring finger) ‘L’ इति कीलस्य उपरि.
05:28 मध्यमा (Middle finger) ‘K’ इति कीलस्य उपरि.
05:30 तर्जनी (Index finger) ‘J’ इति कीलस्य उपरि भवेत्।
05:34 भवतः दक्षिणाङ्गुष्ठिकां (right thumb) space इति कीलं नोदयितुं उपयुज्यताम्।
05:37 प्रथमवारं यदा भवान् KTouch इत्येतत् उद्घाटयति तदा Teacher’s Line इत्यस्य उत्सर्गलेखः (default text) दृश्यते।
05:44 एषः लेखः कथं पाठाः चेतव्याः अपि च टङ्कणीयाः इति निर्देशान् सूचीबद्धं करोति।
05:51 एतमनुशिक्षणमुद्दिश्य वयं अस्य औत्सर्गिकलेखस्य टङ्कणं परित्यज्य पाठं चिनुमः।
05:57 यदि इच्छति, भवान् इदमनुशिक्षणं स्थगयित्वा उत्सर्गलेखं टङ्कयितुं शक्नोति।
06:02 अधुना पाठान् टङ्कयितुं lecture चिनुमः।
06:07 Main menu मध्ये, File इति चित्वा Open Lecture नुदतु।
06:12 The Select Training Lecture File – ‘KTouch’ इति संवादपेटिकायां (dialog box) दृश्यते।
06:17 अधस्थसञ्चयं गवेषयतु

Root->usr->share->kde4->apps->Ktouch

06:31 english.ktouch.xml इति चित्वा Open इति नुदतु।
06:36 अत्र Teacher’s Line इति अधुना अक्षराणाम् अन्यविन्यासं दर्शयति।
06:41 अधुना टङ्कणमारभामहे।
06:43 उत्सर्गतया स्तरः प्रथमः भवति वेगः च शून्यं भवति।
06:49 अस्मिन् स्तरे नूतनाक्षराणि सन्ति यानि वयं अत्र अधिगच्छामः।
06:55 पश्यन्तु यत् cursor अस्ति Student’s Line मध्ये अस्ति इति।
06:58 भवतः कीलफलकमुपयुज्य teacher's line मध्ये प्रदर्शिताक्षराणि टङ्कयतु।


07:09 यथा यथा वयं टङ्कयामः तथा तथा अक्षराणि Student’s Line मध्ये दृश्यन्ते।
07:14 अधुना वेगस्थानं पश्यतु।
07:16 यदा भवान् टङ्कयति तदा भवतः टङ्कणगत्यनुसारं वेगस्थाने सङ्ख्या वर्धते क्षीयते वा।
07:22 यदि भवान् टङ्कणं स्थगयति तर्हि वेगगणना स्थगिता भवति।
07:25 अधुना वयं ७ अपि च ८ सङ्ख्यां टङ्कयामः यच्च Teacher’s Line मध्ये नास्ति।
07:31 Student Line रक्तं जातम्।
07:34 किमर्थम्? यतोहि वयं दुष्टु टङ्कितवन्तः अथवा टङ्कणे कश्चन दोषः अस्ति।
07:40 दोषं मार्जयामः अपि च टङ्कणं अनुवर्तयामः।
07:56 यदा भवान् पङ्क्तेः अन्तं प्राप्नोति तदा द्वितीयपङ्क्तिं गन्तुं Enter कीलं नुदतु।
08:02 अत्र Teacher’s Line इत्येतत् अक्षराणां द्वितीयसमूहं दर्शयति।
08:07 Student’s line टङ्किताक्षरात् स्वच्छः अस्ति।
08:11 अधुना वयं कियत् सम्यक् टङ्कितवन्तः इति पश्यामः।
08:14 Correctness इति क्षेत्रं भवता कियत् प्रतिशतं परिशुद्धतया टङ्कितमिति दर्शयति। यथा, कदाचित ८० प्रतिशतमिति।
08:23 वयम् अस्माकं प्रथमटङ्कणपाठं समापितवन्तः स्मः।
08:26 प्रथमतः मन्दगत्या परिशुद्धतया टङ्कणाभ्यासं कर्तुं एषा उत्तमा पद्धतिः।
08:31 यदि वयं विनादोषं सम्यक्तया टङ्कणम् अभ्यस्तवन्तः तर्हि टङ्कणवेगं सुलभतया वर्धयितुं शक्नुमः।
08:37 अधुना नूतनटङ्कणपाठं आरभामः।
08:40 Start New Session इत्यत्र नुदतु।
08:42 Start New Training Session – ‘KTouch’ इति संवादपेटिकायां (dialog box) Start from First Level इति नुदतु।
08:50 भवान् किं पश्यति?
08:52 कश्चन अक्षराणां समूहः Teacher’s Line मध्ये दृश्यते।
08:55 Student’s Line इत्येतत् तु अक्षरेभ्यः स्वच्छं सत् रिक्तम् अस्ति।
09:00 अधुना टङ्कणमारभामहे।
09:05 अभ्याससमये कदाचित् भवान् स्थगयित्वा अनन्तर आरब्धुम् इच्छेत्।
09:09 तदा कथं कालांशं स्थगयति?
09:12 pause session इत्यत्र नुदतु।
09:14 इदानीं पश्यतु यत् वेगः नैव क्षीणः इति।
09:17 स्मरन्तु यत्, वेगक्षीणता तदा भवति यदा भवान् कालांशस्य स्थगनेन विना टङ्कणं स्थगयति।
09:23 पुनः टङ्कणं अनुवर्तयितुं Teacher’s line मध्यस्थं अग्रिमाक्षरं पदं वा टङ्कयतु।
09:39 यदा भवान् टङ्कनं परिसमाप्नोति तदा Correctness क्षेत्रं परिशीलयतु। एतत् भवतः टङ्कणपरिशुद्धतां दर्शयति।
09:46 एतेन वयं KTouch इत्यस्य परिचयात्मकपाठस्य अन्तम् आगतवन्तः।
09:50 पाठेऽस्मिन् वयं KTouch interface विषये ज्ञातवन्तः। तेन समं वयं कीलफलके अस्माकम् अङ्गुलीः कथं संस्थापनीयाः इत्यपि ज्ञातवन्तः।
09:59 Teacher’s Line दृष्ट्वा अक्षराणि टङ्कयन्तु येन भवतः प्रथमपाठं समापयतु।
10:04 अत्र भवतः कृते किञ्चन कार्यमस्ति।
10:06 KTouch उद्घाट्य प्रथमस्तरस्य टङ्कणपाठं समापयतु। अस्मिन् स्तरे टङ्कणाभ्यासं करोतु।
10:13 प्रतिकीलं समीचीनाङ्गुल्याः प्रयोगं स्मरन्तु।
10:18 अधोलिखिते link मध्ये विद्यमानं दृश्यचित्रं पश्यन्तु। एतत् पाठस्य सारांशं दर्शयति।
10:24 यदि भवतः समीपे उत्तम bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10:28 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति। ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
10:37 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:43 पाठोऽयं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:47 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:55 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
11:06 अस्य अनुवादकः प्रवाचकः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal