Java/C2/Strings/Sanskrit

From Script | Spoken-Tutorial
Revision as of 13:26, 22 January 2015 by Vasudeva ahitanal (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 जावा मध्ये Strings (स्ट्रिंग्स्) विषकपाठार्थं स्वागतम् ।
00:05 अस्मिन् पाठे भवन्तः,
00:08 “स्ट्रिङ्ग्स् उत्पादनम्”, “संयोजनम्” तथा “लोवर् केस् तथा अप्पर् केस् प्रति परिवर्तनम्” इत्यादीन् “मूल स्ट्रिङ्ग्स् आपरेषन्स्” अध्येष्यन्ति ।
00:18 अस्मिन् पाठे वयम्-

“उबुण्टु” 11.10 “जेडिके 1.6 तथा “ एक्लिप्स् 3.7” इत्येतान् उपयुञ्जामहे ।

00:26 एतस्य पाठस्य अवगमनार्थं भवन्तः जावायाः दत्तांशप्रकाराणां विषये जानीयुः ।
00:32 अन्यथा तत्सम्बद्ध-पाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
00:40 जावायां “स्ट्रिङ्ग्स्” इत्युक्तौ अक्षराणाम् अनुक्रमाः ।
00:44 “स्ट्रिंग्स्” इति पाठस्य आरम्भात् पूर्वम्, वयम् अक्षराणां दत्तांशप्रकारान् पश्यामः।
00:50 वयमिदानीम् एक्लिप्स् आरम्भं कुर्मः ।
00:55 इदानीम् अस्माकं समीपे IDE (ऐडिइ) तथा अवशिष्टविध्यादेशस्य कृते अपेक्षितं स्केलिटन् अस्ति ।
01:00 वयं “StringDemo” (स्ट्रिङ्ग् डेमो) कक्ष्यां विरच्य मैन् मेथड् योजितवन्तः ।
01:07 “मैन् मेथड्” अन्तः, “char star” (क्यार् स्टार्) समं “सिङ्गल् कोट्स्” अन्तः “आस्ट्रिक्” इति टङ्कयन्तु।
01:19 अयं निर्देशः “star” (स्टार्) नाम्नि वेरियेबल् तथा “char” (क्यार्) टैप् इतीदम् उत्पादयति।
01:25 एतत् सम्यक् एकमक्षरम् केवलं संरक्षितुं शक्नोति ।
01:28 कानिचन अक्षराणि उपयुज्य एकं पदं प्रिण्ट् कुर्मः ।
01:33 क्यार् पङ्क्तिं निष्कास्य टैप् कुर्वन्तु,
01:36 char c1 समं सिङ्गल् कोट्स् अन्तः c
01:43 char c2 समं सिङ्गल् कोट्स् अन्तः a
01:49 char c3 समं सिङ्गल् कोट्स् अन्तः r
01:55 वयम् Car (कार्) इति पदं कर्तुं त्रीणि अक्षराणि उत्पादितवन्तः ।
01:59 वयमिदानीं पदं मुद्रयितुं तानि उपयुञ्ज्महे ।
02:02 एवं टङ्कयामः,
02:04 System.out.print (सिस्टम् डाट् औट् डाट् प्रिण्ट्) (c1 (सि एकम्));
02:12 System.out.print(सिस्टम् डाट् औट् डाट् प्रिण्ट्) (c2 (सि द्वयम्));
02:22 System.out.print(सिस्टम् डाट् औट् डाट् प्रिण्ट्) (c3 (सि त्रयम्));
02:31 कृपया अवधीयताम्, अहमिदानीं println (प्रिण्ट् एल् एन्) स्थाने print (प्रिण्ट्) उपयोगं कुर्वन् अस्मि तस्मात् सर्वाण्यपि अक्षराणि एकस्याम् एव पङ्क्तौ मुद्रितानि ।
02:39 सञ्चिकां संरक्ष्य रन् कुर्वन्तु ।
02:43 यथा पश्यामः, फलितम् निरीक्षितमेव आगतम् ।
02:46 किन्तु एतत् विधानं पदं केवलं मुद्रयति, न तु उत्पादयति ।
02:50 पदम् उत्पादयितुं String दत्तांशप्रकारान् उपयुञ्ज्महे ।
02:54 वयमिदानीं तद् प्रयतिष्यामः ।
02:57 मैन् मेथट् अन्तः विद्यमानं सर्वं निष्कासयन्तु, पश्चात्
03:03 String greet (स्ट्रिङ्ग् ग्रीट्) समं Hello Learner (हलो लर्नर्): इति टङ्कयन्तु ।
03:16 अवधीयतां, String (स्ट्रिङ्ग्) पदे विद्यमानं S (एस्) अप्पर् केस् अस्ति ।
03:19 तथा च वयं सिङ्गल् कोट्स् इत्यस्य स्थाने delimiters (डीलिमिटर्स्) इव डबल् कोट्स् उपयोगं कुर्वन्तः स्मः ।
03:25 अयं निर्देशः String (स्ट्रिङ्ग्) विधानस्य वेरियेबल् greet (ग्रीट्) इत्येतस्य उत्पादनं करोति ।
03:31 वयमिदानीं सन्देशं मुद्रयामः ।
03:33 System.out.println(greet) (सिस्टम् डाट् औट् डाट् प्रिण्ट् एल् एन् (ग्रीट्));
03:44 सञ्चिकां संरक्ष्य रन् कुर्वन्तु ।
03:51 यथा वयं पश्यामः, सन्देशः वेरियेबल् मध्ये सङ्गृहीतं सत् तत् मुद्रितम् अस्ति ।
03:57 स्ट्रिङ्ग्स् इत्येतं जावायामपि योजयितुं शक्यते ।
04:00 तथा योजनं कथमिति पश्यामः ।
04:04 सन्देशात् Learner (लर्नर्) पदं निष्कासयन् अस्मि ।
04:08 वयमिदानीं name (नेम्) इत्येतम् अन्यस्मिन् वेरियेबल् मध्ये सङ्ग्रहणं कुर्मः ।
04:14 String name (स्ट्रिङ्ग् नेम्) समं “Java” (“जाव”);
04:22 इदानीं सन्देशं कर्तुं स्ट्रिङ्ग्स् योजयामः ।
04:28 String msg (स्ट्रिङ्ग् एम् एस् जि) समं greet (ग्रीट्) योजनं name (नेम्) ;
04:42 प्रिंट् इति निर्देशे विद्यमानं ग्रीट् इत्येतं “मेसेज् प्रति परिवर्तयन्तु {println(greet) convert into println(msg)} । सञ्चिकां संरक्ष्य रन् कुर्वन्तु ।
04:56 वयमिदानीं फलिते ग्रीटिङ्ग् तथा नाम द्रष्टुं शक्नुमः ।
05:00 किन्तु एतान् विभज्य दर्शयितुं मध्ये स्थानव्यवधानं नास्ति ।
05:02 तस्मद् वयमिदानीं स्पेस् अक्षरम् उत्पादयामः ।
05:08 char SPACE (क्यार् स्पेस्) समं सिङ्गल् कोट्स् अन्तः स्पेस्.
05:17 अवधीयतां, स्पष्टतार्थम् अहं वेरियेबल् नाम्नि सर्वमपि अप्पर् केस् वर्णान् उपयुञ्जन् अस्मि ।
05:23 एतद् भवताम् अपेक्षानुगुणं परिवर्तयितुम् शक्नुवन्ति ।
05:26 वयमिदानीं सन्देशार्थं स्पेस् योजयामः ।
05:29 greet संयोगः SPACE संयोगः name
05:36 सञ्चिकां संरक्ष्य रन् कुर्वन्तु ।
05:40 इदानीं फलितं स्पष्टं निरीक्षानुगुणम् प्राप्तं द्रष्टुं शक्यते ।
05:45 वयं कानिचन स्ट्रिङ्ग् आपरेषन्स् पश्यामः ।
05:50 अहमिदानीं “Hello” पदे तथा “java” पदे विद्यमानानि अक्षराणि अप्पर् केस् प्रति परिवर्तयन् अस्मि ।
06:05 कदाचित्, उपयोक्तारः दत्तांशानां निवेशनसमये, मिश्रिते केस् मध्ये मूल्यं यच्छन्ति ।
06:11 फलितं द्रष्टुं सञ्चिकां रन् कुर्मः ।
06:18 यथा वयं पश्यामः फलितं स्पष्टं नास्ति ।
06:22 दत्तांशनिवेशनं स्पष्टं कर्तुं स्ट्रिङ्ग् विधानस्य उपयोगं कुर्मः ।
06:27 greet (ग्रीट्) समं greet.to LowerCase (ग्रीट् डाट् टु लोवर् केस्)(); इति टङ्कयन्तु ।
06:41 अयं निर्देशः स्ट्रिङ्ग् greet (ग्रीट्) मध्ये विद्यमानानि सर्वाण्यपि अक्षराणि लोवर् केस् प्रति परिवर्तयति ।
06:47 Name (नेम्) समं name.toUpperCase (नेम् डाट् टु अप्पर् केस्)(); इति टङ्कयन्तु।
06:58 अयं निर्देशः स्ट्रिङ्ग् name (नेम्) मध्ये विद्यमानं प्रत्येकमपि अक्षरम् अप्पर् केस् प्रति परिवर्तयति ।
07:03 सञ्चिकां संरक्ष्य रन् कुर्वन्तु ।
07:08 यथा वयं पश्यामः, स्ट्रिङ्ग् विधानस्य उपयोगस्य पश्चात् फलितं स्पष्टं भवति ।
07:13 एवं वयं स्ट्रिङ्ग् इत्येतम् उत्पाद्य स्ट्रिङ्ग् आपरेषन्स् कुर्मः ।
07:18 इतोऽपि आधिक्येन स्ट्रिङ्ग् विधानानि सन्ति अपि च
07:19 तेषां विषये काम्प्लेक्स् विषयस्य ज्ञानसमये चर्चयामः ।
07:26 अत्र असौ पाठः समाप्यते।
07:29 अस्माभिः एतावता,
07:31 “स्ट्रिङ्ग् इत्येतस्य उत्पादनं कथम्, तस्य संयोजनं कथं”
07:33 अपि च “लोवर् केस्, अप्पर् केस् प्रति परिवर्तनम् इत्यादीनि स्ट्रिङ्ग् आपरेषन्स्” करणम् अधीतवन्तः
07:39 अस्य पाठस्य अभ्यासरूपेण,
07:41 जावायां स्ट्रिङ्ग् इत्येतस्य concat (काङ्केट्) विधानस्य विषये पठन्तु, अपि च तत् स्ट्रिङ्ग् इत्येतस्य संयोगापेक्षया कथं भिन्नमस्ति इति जानन्तु ।
07:50 एतत् स्पोकन् ट्युटोरियल् प्रोजेक्ट् विषये अधिकं ज्ञातुं कृपया एतस्मिन् लिङ्क् मध्ये प्राप्यमानं विडोयो पश्यन्तु।
07:58 भवतां समीपे समीचीनं ब्याण्ड्विड्थ् नास्ति चेत् तद् अवचित्य द्रष्टुं शक्नुवन्ति ।
08:03 पाठमिमम् आधारीकृत्य स्पोकन् ट्युटोरियल् गणः कार्यशालाम् आयोजयति ।
08:07 ये च आन्लैन् परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रम् अपि ददाति । अधिकज्ञानाय contact@spoken-tutorial.org एतत् ई-मेल् द्वारा सम्पर्कं कुर्वन्तु ।
08:17 स्पोकन् ट्युटोरियल् प्रोजेक्ट् Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:21 एतं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारत सर्वकारः इति संस्था समर्थयति ।
08:28 अधिकज्ञानाय spoken hyphen tutorial dot org slash NMEICT hyphen Intro अत्र पश्यन्तु ।
08:33 अस्य पाठस्य अनुवादकः बेङ्गलूरुतः रुक्माङ्गद आर्यः तथा प्रवाचकः ऐ.ऐ.टि. मुम्बैतः वासुदेवः ।

धन्यवादः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal