Java/C2/Relational-Operations/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:27, 12 February 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 “जावायां” विद्यमानस्य “रिलेषनल् आपरेटर्स्” इत्येतद्विषयकपाठार्थं स्वागतम् ।
00:07 अस्मिन् पाठे वयम्,
00:09 “बूलियन् डाटा टैप्”
00:10 “रिलेषनल् आपरेटर्स्” तथा
00:12 “रिलेषनल् आपरेटर्स्” इत्येतत् उपयुज्य दत्तांशस्य तुलना कथं कर्तव्या इत्यादीनि आध्येष्यामः ।
00:17 अस्मिन् पाठे वयम्-

“उबुण्टु” 11.10 “जेडिके 1.6 तथा “ एक्लिप्स् 3.7” इत्येतान् उपयुञ्जामहे ।

00:26 एतस्य पाठस्य अवगमनार्थं भवन्तः जावायाः दत्तांशप्रकाराणां विषये जानीयुः ।
00:31 अन्यथा तत्सम्बद्धस्य ट्युटोरियल् कृते अस्माकं जालपुटं पश्यन्तु ।
00:39 रिलेषनल् आपरेटर्स् इतीदं परिस्थितीः परिशीलयितुम् उपयुञ्जामहे ।
00:43 तेषां फलितम् बूलियन् दत्तांशप्रकारस्य (boolean data type) वेरियेबल् आस्ति ।
00:48 बूलियन् दत्तांशप्रकारस्य परिमाणं 1 bit (एकं बिट्)
00:51 एतत् द्वयं मौल्यानि केवलं सङ्ग्रहिष्यति ।
00:54 “सम्यक्” आहोस्वित् “दोषः”
00:56 कण्डीषन् यदा सम्यक् भवति तदा फलितं “सम्यक्” इत्येव भवति ।
00:59 कण्डीषन् यदा सम्यक् न भवति तदा फलितं “दोषः” इति भवति ।
01:06 अत्र रिलेषनल् आपरेटर्स् इत्येषाम् आवलिः अस्ति ।
01:10 * greater than (ग्रेटर् देन्)
01:12 * less than (लेस् देन्)
01:13 * equal to (समं)
00:14 * greater than or equal to (ग्रेटर् देन् आहोस्वित् समं)
01:15 * less than or equal to (लेस् देन् आहोस्वित् समं)
01:17 * not equal to (असमं)
01:19 प्रत्येकं सविस्तरम् ज्ञास्यामः ।
01:22 एक्लिप्स् आरम्भं कुर्मः ।
01:27 इदानीम् अस्माकं समीपे IDE (ऐडिइ) तथा अवशिष्टविध्यादेशस्य कृते अपेक्षितं स्केलिटन् अस्ति ।
01:33 अहं BooleanDemo (बूलियन् डेमो) नाम्नः पाठं सिद्धं कृत्वा मैन् मेथड् इत्येतं योजितवान् अस्मि ।
01:38 इदानीं कानिचन एक्स्प्रेषन्स् योजयामः ।
01:41 boolean b ; (बूलियन् बि) इति नुदन्तु ।
01:47 कीवर्ड् रूपेण विद्यमानं बूलियन्, बि वेरियेबल् इत्यस्य दत्तांशप्रकारः बूलियन् इति घोषयति ।
01:53 अस्माकं कण्डीषन् मध्ये विद्यमानं फलितांशं बि मध्ये सङ्गृह्णामः ।
01:58 वेय्ट् वेरियेबल् इत्येतं विवृण्महे तथा तत् वेरियेबल् उपयुज्य कण्डीषन् परिशीलयामः ।
02:05 int weight =45(इण्ट् वेय्ट् समं पञ्चचत्वारिंशत्);
02:13 वेय्ट् इत्यस्य्मिन् विद्यमानं मौल्यं 40 (चत्वारिंशदपेक्षया) अधिकमस्ति वा इति परिशीलयामः ।
02:18 b =weight greater than” 40; (बि समं वेय्ट्, ग्रेटर् देन् चत्वारिंशत्)
02:28 एतत् वाक्यं वेरियेबल् इत्यस्य मौल्यं चत्वारिंशदपेक्षया अधिकं अस्ति वा इति परिशीलनीयं तथा फलितंशं बि मध्ये सङ्ग्रहीतव्यम् इति वदति ।
02:37 वयमिदानीम् बि इत्यस्य मौल्यं मुद्रयामः ।
02:41 System.out.println(b) ( सिस्टम् डाट् औट् डाट् प्रिण्ट् एल् एन् (बि)) ;
02:49 संरक्ष्य रन् कुर्वन्तु ।
02:59 यथा वयं पश्यामः फलितं True (ट्रू) जातमस्ति ।
03:02 मौल्यं चत्वारिंशदपेक्षया न्यूनं भवति चेत् किं भवतीति पश्यामः ।
03:07 वेय्ट् इत्येतत् ३० (त्रिंशत् प्रति) परिवर्तयन्तु ।
03:12 संरक्ष्य रन् कुर्वन्तु ।
03:20 निरीक्षितमिव फलितम् False (फाल्स्) जातं द्रष्टुं शक्नुमः ।
03:24 एवं रीत्या 'greater than (ग्रेटर् देन्) चिह्नं एकस्य मौल्यम् अन्यस्मात् “अधिकम् अस्ति” वा इति परिशीलयितुं उपयुञ्ज्महे ।
03:30 तथैव less than (लेस् देन्) चिह्नमपि एकस्य मौल्यम् अन्यस्मात् “न्यूनम्” अस्ति वा इति परिशीलनार्थम् उपयुञ्ज्महे ।
03:37 वयम् greater than (ग्रेटर् देन्) चिह्नम् less than (लेस् देन्) चिह्नं प्रति परिवर्तयामः ।
03:43 इत्युक्ते वयं weight (वेय्ट्) इत्यस्य मौल्यं (चत्वारिंशदपेक्षया) न्यूनम् अस्ति वा इति परिशीलयन्तः स्मः ।
03:48 संरक्ष्य रन् कुर्वन्तु ।
03:56 यथा वयं पश्यामः, निरिक्षितमिव फलितं True (ट्रू) जातमस्ति ।
04:01 वयं वैट् इत्यस्य मौल्यं ४५ प्रति परिवर्तयामः तथा फलितं पश्यामः ।
04:09 संरक्ष्य रन् कुर्वन्तु ।
04:16 वयं False (पाल्स्) इति प्राप्तं पश्यामः । यतः कण्डीषन् तु,
04:21 '४० (चत्वारिंशदपेक्षया) न्यूनं विद्यमानं वैट् सम्यक् नास्ति इति ।
04:25 वयमिदानीं मौल्यम् अन्यस्मै समं भवति चेत् कथं परिशीलनीयमिति पश्यामः ।
04:31 तथा कर्तुं, वयं two equal to (द्वयं समचिह्नम्) उपयुञ्जामहे ।
04:35 less than (लेस् देन्) चिह्नं double equal to (द्वयं समचिह्नं) प्रति परिवर्तयन्तु ।
04:41 संरक्ष्य रन् कुर्वन्तु ।
04:48 यथा वयं पश्यामः, फलितं False यतः वैट् इत्यस्य मौल्यं ४० प्रति “समं नास्ति” ।
04:55 वयमिदानीं वैट् इत्येतं ४० प्रति परिवर्त्य फलितं पश्यामः ।
05:01 संरक्ष्य रन् कुर्वन्तु ।
05:08 यथा वयं पश्यामः, फलितं ट्रू जातमस्ति ।
05:12 एवं रीत्या Double equal to (द्वयं समचिह्नं) समतां परिशीलयितुम् उपयुञ्जामहे ।
05:16 अवधीयताम्, यतः तदा तदा समतां परिशीलयितुम् single equal to (एकं समचिह्नम्) उपयुञ्जन्ते ।
05:22 तथा च एतत् अनावश्यकदोषार्थम् आस्पदं ददाति ।
05:26 पश्चात् less than (लेस् देन्) आहोस्वित् equal to (समं)इत्येतत् कथं परिशीलनीयमिति पश्यामः ।
05:30 तत् कर्तुं, वयं “लेस् देन्” चिह्नस्य अनन्तरं “सम”चिह्नम् उपयुञ्जामहे ।
05:35 द्वयं समचिह्नं लेस् देन् समचिह्नं प्रति परिवर्तयन्तु ।
05:42 संरक्ष्य रन् कुर्वन्तु ।
05:50 निरीक्षितमिव फलितं True (ट्रु) जातमस्ति ।
05:53 इदानीं “लेस् देन्” इत्यस्य परिशीलनं जातं वा इति द्रष्टुं वेय्ट् मौल्यं परिवर्तयामः ।
05:59 ४० (चत्वारिंशत्) इत्येतां ३० (त्रिंशत्) प्रति परिवर्तयन्तु ।
06:04 संरक्ष्य रन् कुर्वन्तु ।
06:14 वेय्ट् ४० प्रति समं नास्ति चेदपि वयं फलितं “ट्रू” जातं पश्याम, यतः एतत् चत्वारिंशदपेक्षया न्यूनमस्ति ।
06:22 वेय्ट् इत्यस्य मौल्यं चत्वारिंशदपेक्षया अधिकं भवति चेत् किं भवतीति पश्यामः ।
06:27 वेय्ट् इत्यस्य मौल्यं पञ्चाशत् भवतु । संरक्ष्य रन् कुर्वन्तु ।
06:39 यथा वयं पश्यामः, फलितं False जातमस्ति यतः वेय्ट् इत्यस्य मौल्यं ४० प्रति समं नास्ति ।
06:44 तथा च तत् ४० अपेक्षया न्यूनमपि नास्ति ।
06:48 एवमेव ग्रेटर् देन् चिह्नस्य पश्चात् समचिह्नं ग्रेटर् देन् आहोस्वित् समं इति परिशीलयितुम् उपयुञ्जामहे ।
06:55 एतत् प्रयतिष्यामः ।
06:57 less than equal to (लेस् देन् ईक्वल् टु) इत्येतत्greater than equal to (ग्रेटर् देन् ईक्वल् टु) प्रति परिवर्तयन्तु।
07:04 संरक्ष्य रन् कुर्वन्तु ।
07:10 यथा वयं पश्यामः, फलितम् true (ट्रू) जातमस्ति यतः वेय्ट् ४० अपेक्षया अधिकम् अस्ति ।
07: 16 वयं वेय्ट् इत्यस्य मौल्यं ४० अपेक्षया न्यूनं ३० प्रति परिवर्तयामः ।
07:25 संरक्ष्य रन् कुर्वन्तु ।
07:32 फलितं फाल्स् इति प्राप्तवन्तः यतः वेय्ट् इत्यस्य मौल्यं ४० अपेक्षया अधिकमपि नास्ति समम् अपि नास्ति ।
07:39 पश्चात्, असमम् इत्येतत् कथं परिशीलनीयमिति पश्यामः ।
07:46 एतत् आश्चर्यसूचकचिह्नात् परं समचिह्नम् उपयुज्य क्रियते ।
07:53 ग्रेटर् देन् इत्येतत् आश्चर्यसूचकचिह्नं प्रति परिवर्तयन्तु ।
07:59 एतत् वाक्यं वेय्ट् इत्यस्य मौल्यं ४० प्रत् समं नास्ति वा इति परिशील्य फलितांशं बि मध्ये सङ्गृह्णीयात् इति वदति ।
08:08 संरक्ष्य रन् कुर्वन्तु ।
08:16 यथा वयं पश्यामः, फलितं ट्रू जातमस्ति यतः वेय्ट् इत्यस्य मौल्यं ४० प्रति समं नास्ति ।
08:23 वेय्ट् इत्यस्य मौल्यं ४० प्रति परिवर्त्य फलितं पश्यामः ।
08:28 ३० तः ४० प्रति परिवर्तयन्तु ।
08:31 संरक्ष्य रन् कुर्वन्तु ।
08:38 फलितं फाल्स् इत्येव अस्ति यतः वेय्ट् इत्यस्य कण्डीषन् ४० प्रति समः अस्ति।
08:45 असमम् इति कण्डीषन् समं इति कण्डीषन् प्रति विरुद्धं इति ज्ञातुं शक्यते ।
08:50 एवं रीत्या वयं जावायां विद्यमानं दत्तांशं तोलयितुं विभिन्नान् रिलेषनल् आपरेटर्स् इत्येतान् उपयुञ्ज्महे ।
08:58 अनेन वयम् अस्य पाठस्य अन्त्यं प्राप्तवन्तः ।
09:01 अस्माभिः एतावता बूलियन् दत्तांशप्रकारः
09:06 रिलेषनल् आपरेटर्स् तथा
09:08 मौल्यद्वयस्य तुलनार्थम् रिलेषनल् आपरेटर्स् इत्येतं कथम् उपयोक्तव्यम् इत्यादीनि अधीतम् ।
09:13 अस्य पाठस्य अभ्यासरूपेण, अभिव्यक्तिद्वयं समं भवति वा ? इति परिशीलयन्तु।
09:23 एतत् स्पोकन् ट्युटोरियल् प्रोजेक्ट् विषये अधिकं ज्ञातुं
09:23 कृपया एतस्मिन् लिङ्क् मध्ये प्राप्यमानं विडोयो पश्यन्तु।
09:28 एतत् स्पोकन् ट्युटोरियल् प्रोजेक्ट् सारांशं वदति ।
09:31 भवतां समीपे समीचीनं ब्याण्ड्विड्थ् नास्ति चेत् तद् अवचित्य द्रष्टुं शक्यते ।
09:36 एतत् पाठम् आधारीकृत्य
09:38 स्पोकन् ट्युटोरियल् गणः कार्यशालाम् आयोजयति ।
09:40 ये च आन्लैन् परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रम् अपि ददाति ।

अधिकज्ञानाय contact@spoken-tutorial.org एतत् ई-मेल् द्वारा सम्पर्कं कुर्वन्तु ।

09: 50 स्पोकन् ट्युटोरियल् प्रोजेक्ट् Talk to a Teacher इति परियोजनायाः भागः अस्ति।
09:54 एतं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारतसर्वकारः इति संस्था समर्थयति ।
10:00 अधिकज्ञानाय spoken hyphen tutorial dot org slash NMEICT hyphen Intro अत्र पश्यन्तु ।
10:05 अस्य पाठस्य अनुवादकः बेङ्गलूरुतः रुक्माङ्गद आर्यः तथा प्रवाचकः ऐ.ऐ.टि. मुम्बैतः वासुदेवः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal