Java/C2/Programming-features-Eclipse/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:13, 25 June 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 एक्लिप्स मध्ये प्रोग्राम् इत्यस्य विशेषतायाः विषये विद्यमानेऽस्मिन् पाठे भवते स्वागतम्।
00:07 अस्मिन् पाठे वयं,
00:10 एक्लिप्स इत्यस्य प्रोग्राम वैशिष्ट्यानां विषये ज्ञास्यामः।
00:15 पाठेऽस्मिन् वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्यस्य उपयोगं कुर्मः।
00:23 अस्य पाठस्य अनुसरणार्थं अस्माकं यन्त्रे,
00:26 एक्लिप्स इति संस्थापितं भवेत् अपि च,
00:28 भवान् जावा प्रोग्राम् इत्यस्य लेखनपि जानीयात्।
00:32 यदि नास्ति, तर्हि एतत्सम्बद्धपाठार्थं अधो विद्यमानजालपुटं अन्विष्यताम्
00:40 एक्लिप्स IDE इत्येतस्मिन् बहु सुलभानि वैशिष्ट्यानि सन्ति। यथा -
00:44 Auto completion,
00:45 Syntax highlighting,
00:46 Error dialog box अपि च
00:48 Shortcut keys.
00:49 वयं प्रत्येकमपि वौशिष्ट्यं विस्तृतरूपेण पश्यामः।
00:59 अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन मेथेड योजितवान् अस्मि।
01:05 वयं प्रथमतया एक्लिप्स् मध्ये Auto completion इति वैशिष्ट्यं पश्यामः।
01:10 मैन मेथेड इत्यस्य अन्तः ओपनिंग ब्रेस टङ्कयित्वा Enter नुदतु।
01:17 पश्यतु, इदं स्वयं अनेनसम्बद्धं क्लोसिंग ब्रेस अपि च कर्सर इत्येतत् व्यवस्थापयति।
01:25 एतत् युग्मेषु विद्यमानान् विकल्पान् स्वयं पूरयति।
01:29 यथा, पेरांथिसिस्, ओपन् पेरान्थिसिस् टङ्कयतु।
01:35 अत्र वयं पश्यामः यत् वयं केवलं ओपन् पेरांथिसिस् टङ्कितवन्तः स्मः अपि च एक्लिप्स् स्वयं क्लोसिंग् पेरांथिसिस् यॊजयति इति ।
01:42 अत्र अवधातव्यः अंशः नाम यदि वयं क्लोसिंग् पेरांथिसिस् अपि टङ्कयामः तर्हि एक्लिप्स् द्वे क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा निर्वहति।
01:52 अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि, अधुना पश्यन्तु, केवलं कर्सर् वामभागं गच्छति अपि च अपरं पेरांथिसिस् न युक्तं भवति।
02:02 एवमेव, डबल् कोट् इत्यत्रापि भवति।
02:06 यदा ओपनिंग् कोट् टङ्कयामः तदा स्वयं क्लोसिंग् कोट् अपि युक्तं भवति।
02:12 यदि वयं क्लोसिंग् कोट् अपि टङ्कौयामः तर्हि अतिरिक्तं कोट् यथा न युक्तं भवेत् तथा निर्वहति।
02:19 अधुना अहं कोट् टङ्कयामि तदा कर्सर् वामभागं सरति अपि च अतिरिक्तं कोट् न युक्तं भवति।
02:27 Auto-completion इति किञ्चन बहुमुखवैशिष्ट्यमस्ति, अपि च एतत् कोड् इत्यस्य रचन निर्वोढुं बहु साहाय्यं करोति।
02:32 एवं च, पेरांथिसिस्, ब्रेस् अपि च क्लोसिंग् कोट् इत्येतेषाम् अदृश्यकारणात् ये दोषाः भवन्ति तान् निवारयति।
02:44 अग्रिमं वैशिष्ट्यं suggestion इति अस्ति।
02:48 एतावता टङ्कितं सर्वं मार्जयामः।
02:54 वयं hello इति प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….
03:07 पश्यन्तु, एक्लिप्स् इत्येतत् ड्राप्डौन् सूचीं दर्शयति।
03:11 सा सूची स्टेट्मेंट् इत्यस्य पूर्त्यर्थं आवश्यकाः err, in, out, console इत्यादिसम्भावनाः दर्शयति।
03:19 अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
03:28 अधुना एक्लिप्स् ಈಗ ಎಕ್ಲಿಪ್ಸ್ ಔತ್ ಮೊಡ್ಯುಲ್ ನಿಂದ ಸಲಹೆಗಳನ್ನು ಕೊಡುತ್ತದೆ.
03:33 अधः println() इत्यत्र गत्वा Enter नुदन्तु. अधुना पेरान्थिसिस् इत्यस्यान्तः कोट् इत्यनयोर्मध्ये Hello इति टङ्कयन्तु।
03:57 अग्रिमं Syntax highlighting इति वैशिष्ट्यम्।
04:02 अत्र पश्यन्तु, public class, public static void इति कीवर्ड् विभिन्नवर्णेषु सन्ति।
04:09 अपि च Hello इति नीलवर्णे अस्ति, एतेन एतत् स्ट्रिंग् इति ज्ञायते।
04:16 इदं Syntax highlighting इति वैशिष्ट्यं कीवर्ड् अपि च कोड् इत्यस्य अङ्गान् पृथक् करोति।
04:27 एक्लिप्स्, प्रोग्रमर् कृते दोषान्वेषणाय अपि साहाय्यं करोति।
04:31 प्रोग्राम् मध्ये दोषाः वामभागे रेड् क्रास् चिह्नेन सूचितं भवति।
04:36 वयं अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्य उपरि मौस् नयन्तु।
04:46 तत्र वयं ‘सेमि कोलोन् न दृश्यते’ इति दोषं दृष्टुं शक्नुमः। तेन समं परिहारमपि दृष्टुं शक्नुमः।
04:57 वयं यदि विना दोषपरिमार्जनम् अग्रे सरामः तर्हि … रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application …
05:12 वयं Error इति संवादपेटिकां पश्यामः यत्र ‘अत्र कश्चन दोषः वर्तते, अग्रे सरंणीयमुत न’ इति पृच्छा भवति।
05:13 वयमधुना अग्रे सरामः। अत्र दोषं दर्शयत् फलितं पश्यामः। अपि च,
05:35 यदि वयं प्रोब्लेम् कन्सोल् प्रति गच्छामः तर्हि तत्र सूच्यां सर्वे दोषाः तत्सम्बद्धपरिहाराश्च दृश्यन्ते।
05:43 वयमधुना सेमिकोलन् इत्यस्य योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
05:53 एक्लिप्स् मध्ये प्रोग्रामर् कृते साहाय्यीभूतमपरं वैशिष्ट्यं नाम shortcut-keys.
06:01 सर्वेष्वपि प्रोग्राम् इत्येतेषु विद्यमानानि shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
06:07 एक्लिप्स् मध्ये अपि सामान्यतः याः क्रियाः उपयुज्यन्ते ताभ्यः shortcut key सन्ति।
06:12 Control F11. इति शार्ट्कट् कोड् इत्यस्य चालनार्थमस्ति।
06:16 अधुना इदं प्रयतामहे, Ctrl नुत्त्वा F11 इति नुदन्तु, पश्यन्तु, कोड् रन् भूत्वा औट्पुट् मध्ये Hello इति प्रिंट् जातमस्ति।
06:27 विभिन्नविकल्पानां कृते विद्यमानानि शार्ट्कट् मेन्यु मध्ये परिदृश्यन्ते। Run इत्यत्र नुदन्तु।
06:33 अत्रावधीयताम्, विकल्पानां वामपार्श्वे तेषां शार्ट्कट् सन्ति।
06:40 अत्र Debug कृते F11 इति शार्ट्कट् अस्ति।
06:45 एषा लघ्वी परम् एक्लिप्स् मध्ये सामान्यतया उपयुज्यमानानां प्रोग्रामिंग् वैशिष्ट्यानां सूची अस्ति। इतोप्यधिकवैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
06:56 अधुना वयं पाठस्यास्य अन्तं प्राप्तवन्तः। अस्मिन् पाठे वयं एक्लिप्स् मध्ये प्रोग्रामिंग् वैशिष्ट्यानि यथा,
07:04 Auto completion,
07:05 Syntax highlighting,
07:06 Error dialog box, अपि च
07:07 Shortcut keys इत्यादीनां उपयोगविषये ज्ञातवन्तः।
07:10 अस्य पाठस्य अभ्यासाय,
07:12 क्लास् मध्ये Hello इति प्रिंट् कर्तुं प्रोग्राम् लिखन्तु।
07:17 अस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्ववैशिष्ट्यानाम् अन्वयनं कुर्वन्तु।
07:22 तेषां प्रक्रियां अवगच्छन्तु।
07:25 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया अत्र विद्यमानं विडीयो पश्यन्तु।
07:30 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
07:33 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
07:37 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
07:42 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
07:45 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
07:52 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
07:56 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:02 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:07 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।


Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal