Difference between revisions of "Java/C2/Programming-features-Eclipse/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 2: Line 2:
 
||'''Time'''
 
||'''Time'''
 
||'''Narration'''
 
||'''Narration'''
|-|00:02
+
|-
 +
|00:02
 
|एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
 
|एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
|-|00:07
+
|-
 +
|00:07
 
|पाठेऽस्मिन् वयम्,
 
|पाठेऽस्मिन् वयम्,
|-|00:10
+
|-
 +
|00:10
 
|एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः।
 
|एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः।
|-|00:15
+
|-
 +
|00:15
 
|अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः।
 
|अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः।
|-|00:23
+
|-
 +
|00:23
 
|पाठमिममनुसर्तुम् अस्माकं यन्त्रे,
 
|पाठमिममनुसर्तुम् अस्माकं यन्त्रे,
|-|00:26  
+
|-
 +
|00:26  
 
|एक्लिप्स् संस्थापितं भवेत् अपि च,  
 
|एक्लिप्स् संस्थापितं भवेत् अपि च,  
|-|00:28
+
|-
 +
|00:28
 
|भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः।
 
|भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः।
|-|00:32
+
|-
 +
|00:32
 
|नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु।
 
|नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु।
|-|00:40
+
|-
 +
|00:40
 
|एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं,  
 
|एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं,  
|-|00:44
+
|-
 +
|00:44
 
|Auto completion,  
 
|Auto completion,  
|-|00:45
+
|-
 +
|00:45
 
|Syntax highlighting,  
 
|Syntax highlighting,  
|-|00:46
+
|-
 +
|00:46
 
|Error dialog box अपि च  
 
|Error dialog box अपि च  
|-|00:48
+
|-
 +
|00:48
 
|Shortcut keys.
 
|Shortcut keys.
|-|00:49
+
|-
 +
|00:49
 
|वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः।
 
|वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः।
|-|00:59
+
|-
 +
|00:59
 
|अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि।
 
|अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि।
|-|01:05
+
|-
 +
|01:05
 
|वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः।
 
|वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः।
|-|01:10
+
|-
 +
|01:10
 
|मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु।
 
|मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु।
|-|01:17  
+
|-
 +
|01:17  
 
|पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति।
 
|पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति।
|-|01:25
+
|-
 +
|01:25
 
|एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति।
 
|एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति।
|-|01:29
+
|-
 +
|01:29
 
|उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु,
 
|उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु,
|-|01:35
+
|-
 +
|01:35
 
|अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति।
 
|अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति।
|-|01:42
+
|-
 +
|01:42
 
|अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस्  यथा न आगच्छेत् तथा अवदधाति।
 
|अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस्  यथा न आगच्छेत् तथा अवदधाति।
|-|01:52
+
|-
 +
|01:52
 
|अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते।
 
|अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते।
|-|02:02
+
|-
 +
|02:02
 
|एवमेव डबल् कोट् मध्ये अपि भवति।
 
|एवमेव डबल् कोट् मध्ये अपि भवति।
|-|02:06
+
|-
 +
|02:06
 
|यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति।
 
|यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति।
|-|02:12  
+
|-
 +
|02:12  
 
|यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् न आगच्छेत् तथा अवदधाति।  
 
|यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् न आगच्छेत् तथा अवदधाति।  
|-|02:19
+
|-
 +
|02:19
 
|अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते।
 
|अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते।
|-|02:27
+
|-
 +
|02:27
 
|Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति।  
 
|Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति।  
|-|02:32
+
|-
 +
|02:32
 
|अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते।
 
|अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते।
|-|02:44
+
|-
 +
|02:44
 
|अग्रिमवैशिष्ट्यं suggestion इति।
 
|अग्रिमवैशिष्ट्यं suggestion इति।
|-|02:48
+
|-
 +
|02:48
 
|एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः।
 
|एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः।
|-|02:54
+
|-
 +
|02:54
 
|वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….  
 
|वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….  
|-|03:07
+
|-
 +
|03:07
 
|पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति,
 
|पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति,
|-|03:11
+
|-
 +
|03:11
 
|यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति।
 
|यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति।
|-|03:19
+
|-
 +
|03:19
 
|अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
 
|अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
|-|03:28
+
|-
 +
|03:28
 
|अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति।  
 
|अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति।  
|-|03:33
+
|-
 +
|03:33
 
|अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु।
 
|अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु।
|-|03:57
+
|-
 +
|03:57
 
|अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्।  
 
|अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्।  
|-|04:02
+
|-
 +
|04:02
 
|अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः  
 
|अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः  
|-|04:09
+
|-
 +
|04:09
 
|अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते।  
 
|अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते।  
|-|04:16
+
|-
 +
|04:16
 
|एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति।
 
|एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति।
|-|04:27
+
|-
 +
|04:27
 
|एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति।  
 
|एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति।  
|-|04:31
+
|-
 +
|04:31
 
|प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति।  
 
|प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति।  
|-|04:36
+
|-
 +
|04:36
 
|वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु।
 
|वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु।
|-|04:46
+
|-
 +
|04:46
 
|तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः।  
 
|तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः।  
|-|04:57
+
|-
 +
|04:57
 
|वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु ….
 
|वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु ….
|-|05:12
+
|-
 +
|05:12
 
|….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति।
 
|….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति।
|-|05:16
+
|-
 +
|05:16
 
|अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च,  
 
|अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च,  
|-|05:35
+
|-
 +
|05:35
 
|वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः।  
 
|वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः।  
|-|05:43
+
|-
 +
|05:43
 
|वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
 
|वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
|-|05:53
+
|-
 +
|05:53
 
|एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys.
 
|एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys.
|-|06:01
+
|-
 +
|06:01
 
|सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
 
|सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
|-|06:07
+
|-
 +
|06:07
 
|एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति।
 
|एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति।
|-|06:12
+
|-
 +
|06:12
 
|Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति।  
 
|Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति।  
|-|06:16
+
|-
 +
|06:16
 
|इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति।
 
|इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति।
|-|06:27
+
|-
 +
|06:27
 
|विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु।
 
|विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु।
|-|06:33
+
|-
 +
|06:33
 
|अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति।
 
|अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति।
|-|06:40
+
|-
 +
|06:40
 
|अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11.
 
|अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11.
|-|06:45  
+
|-
 +
|06:45  
 
|एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
 
|एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
|-|06:56
+
|-
 +
|06:56
 
|अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा,  
 
|अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा,  
|-|07:04  
+
|-
 +
|07:04  
 
|Auto completion,  
 
|Auto completion,  
|-|07:05
+
|-
 +
|07:05
 
|Syntax highlighting,  
 
|Syntax highlighting,  
|-|07:06
+
|-
 +
|07:06
 
|Error dialog box, अपि च
 
|Error dialog box, अपि च
|-|07:07
+
|-
 +
|07:07
 
|Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः।
 
|Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः।
|-|07:10
+
|-
 +
|07:10
 
|पाठस्यास्य अभ्यासाय,
 
|पाठस्यास्य अभ्यासाय,
|-|07:12
+
|-
 +
|07:12
 
|क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु।  
 
|क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु।  
|-|07:17
+
|-
 +
|07:17
 
|एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्।
 
|एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्।
|-|07:22
+
|-
 +
|07:22
 
|तेषां प्रक्रियां अवगच्छन्तु।
 
|तेषां प्रक्रियां अवगच्छन्तु।
|-|07:25
+
|-
 +
|07:25
 
| स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
 
| स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
|-|07:30
+
|-
 +
|07:30
 
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
|-|07:33
+
|-
 +
|07:33
 
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
 
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
|-|07:37
+
|-
 +
|07:37
 
| spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
 
| spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
|-|07:42
+
|-
 +
|07:42
 
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।  
 
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।  
|-|07:45
+
|-
 +
|07:45
 
| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 
| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
|-|07:52
+
|-
 +
|07:52
 
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
|-|07:56
+
|-
 +
|07:56
 
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
|-|08:02
+
|-
 +
|08:02
 
| अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
 
| अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
|-|08:07  
+
|-
 +
|08:07  
 
| अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।
 
| अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।
  
 
|}
 
|}

Revision as of 15:01, 19 January 2015

Time Narration
00:02 एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:07 पाठेऽस्मिन् वयम्,
00:10 एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः।
00:15 अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः।
00:23 पाठमिममनुसर्तुम् अस्माकं यन्त्रे,
00:26 एक्लिप्स् संस्थापितं भवेत् अपि च,
00:28 भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः।
00:32 नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु।
00:40 एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं,
00:44 Auto completion,
00:45 Syntax highlighting,
00:46 Error dialog box अपि च
00:48 Shortcut keys.
00:49 वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः।
00:59 अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि।
01:05 वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः।
01:10 मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु।
01:17 पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति।
01:25 एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति।
01:29 उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु,
01:35 अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति।
01:42 अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा अवदधाति।
01:52 अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते।
02:02 एवमेव डबल् कोट् मध्ये अपि भवति।
02:06 यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति।
02:12 यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् न आगच्छेत् तथा अवदधाति।
02:19 अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते।
02:27 Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति।
02:32 अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते।
02:44 अग्रिमवैशिष्ट्यं suggestion इति।
02:48 एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः।
02:54 वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….
03:07 पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति,
03:11 यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति।
03:19 अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
03:28 अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति।
03:33 अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु।
03:57 अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्।
04:02 अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः
04:09 अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते।
04:16 एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति।
04:27 एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति।
04:31 प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति।
04:36 वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु।
04:46 तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः।
04:57 वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु ….
05:12 ….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति।
05:16 अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च,
05:35 वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः।
05:43 वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
05:53 एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys.
06:01 सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
06:07 एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति।
06:12 Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति।
06:16 इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति।
06:27 विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु।
06:33 अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति।
06:40 अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11.
06:45 एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
06:56 अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा,
07:04 Auto completion,
07:05 Syntax highlighting,
07:06 Error dialog box, अपि च
07:07 Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः।
07:10 पाठस्यास्य अभ्यासाय,
07:12 क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु।
07:17 एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्।
07:22 तेषां प्रक्रियां अवगच्छन्तु।
07:25 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
07:30 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
07:33 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
07:37 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
07:42 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
07:45 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
07:52 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
07:56 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:02 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
08:07 अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal