Difference between revisions of "Java/C2/Programming-features-Eclipse/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{|border=1 ||'''Time''' ||'''Narration''' |- |00:02 |एक्लिप्स मध्ये प्रोग्राम् इत्यस्य विशेषतायाः …')
 
Line 2: Line 2:
 
||'''Time'''
 
||'''Time'''
 
||'''Narration'''
 
||'''Narration'''
|-
+
|-|00:02
|00:02
+
|एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
|एक्लिप्स मध्ये प्रोग्राम् इत्यस्य विशेषतायाः विषये विद्यमानेऽस्मिन् पाठे भवते स्वागतम्।
+
|-|00:07
|-
+
|पाठेऽस्मिन् वयम्,
|00:07
+
|-|00:10
|अस्मिन् पाठे वयं,
+
|एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः।
|-
+
|-|00:15
|00:10
+
|अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः।
|एक्लिप्स इत्यस्य प्रोग्राम वैशिष्ट्यानां विषये ज्ञास्यामः।
+
|-|00:23
|-
+
|पाठमिममनुसर्तुम् अस्माकं यन्त्रे,
|00:15
+
|-|00:26  
|पाठेऽस्मिन् वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्यस्य उपयोगं कुर्मः।
+
|एक्लिप्स् संस्थापितं भवेत् अपि च,  
|-
+
|-|00:28
|00:23
+
|भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः।
|अस्य पाठस्य अनुसरणार्थं अस्माकं यन्त्रे,  
+
|-|00:32
|-
+
|नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु।
|00:26  
+
|-|00:40
|एक्लिप्स इति संस्थापितं भवेत् अपि च,  
+
|एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं,
|-
+
|-|00:44
|00:28
+
|भवान् जावा प्रोग्राम् इत्यस्य लेखनपि जानीयात्।
+
|-
+
|00:32
+
|यदि नास्ति, तर्हि एतत्सम्बद्धपाठार्थं अधो विद्यमानजालपुटं अन्विष्यताम्
+
|-
+
|00:40
+
|एक्लिप्स IDE इत्येतस्मिन्  बहु सुलभानि वैशिष्ट्यानि सन्ति। यथा -
+
|-
+
|00:44
+
 
|Auto completion,  
 
|Auto completion,  
|-
+
|-|00:45
|00:45
+
 
|Syntax highlighting,  
 
|Syntax highlighting,  
|-
+
|-|00:46
|00:46
+
 
|Error dialog box अपि च  
 
|Error dialog box अपि च  
|-
+
|-|00:48
|00:48
+
 
|Shortcut keys.
 
|Shortcut keys.
|-
+
|-|00:49
|00:49
+
|वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः।
|वयं प्रत्येकमपि वौशिष्ट्यं विस्तृतरूपेण पश्यामः।
+
|-|00:59
|-
+
|अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि।
|00:59
+
|-|01:05
|अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन मेथेड योजितवान् अस्मि।
+
|वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः।
|-
+
|-|01:10
|01:05
+
|मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु।
|वयं प्रथमतया एक्लिप्स् मध्ये Auto completion इति वैशिष्ट्यं पश्यामः।
+
|-|01:17  
|-
+
|पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति।
|01:10
+
|-|01:25
|मैन मेथेड इत्यस्य अन्तः ओपनिंग ब्रेस टङ्कयित्वा Enter नुदतु।
+
|एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति।
|-
+
|-|01:29
|01:17  
+
|उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु,
|पश्यतु, इदं स्वयं अनेनसम्बद्धं क्लोसिंग ब्रेस अपि च कर्सर इत्येतत् व्यवस्थापयति।
+
|-|01:35
|-
+
|अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति।
|01:25
+
|-|01:42
|एतत् युग्मेषु विद्यमानान् विकल्पान् स्वयं पूरयति।
+
|अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा अवदधाति।
|-
+
|-|01:52
|01:29
+
|अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते।
|यथा, पेरांथिसिस्, ओपन् पेरान्थिसिस् टङ्कयतु।
+
|-|02:02
|-
+
|एवमेव डबल् कोट् मध्ये अपि भवति।
|01:35
+
|-|02:06
|अत्र वयं पश्यामः यत् वयं केवलं ओपन् पेरांथिसिस् टङ्कितवन्तः स्मः अपि च एक्लिप्स् स्वयं क्लोसिंग् पेरांथिसिस् यॊजयति इति ।
+
|यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति।
|-
+
|-|02:12  
|01:42
+
|यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् आगच्छेत् तथा अवदधाति।
|अत्र अवधातव्यः अंशः नाम यदि वयं क्लोसिंग् पेरांथिसिस् अपि टङ्कयामः तर्हि एक्लिप्स् द्वे क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा निर्वहति।
+
|-|02:19
|-
+
|अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते।
|01:52
+
|-|02:27
|अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि, अधुना पश्यन्तु, केवलं कर्सर् वामभागं गच्छति अपि च अपरं पेरांथिसिस् न युक्तं भवति।
+
|Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति।  
|-
+
|-|02:32
|02:02
+
|अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते।
|एवमेव, डबल् कोट् इत्यत्रापि भवति।
+
|-|02:44
|-
+
|अग्रिमवैशिष्ट्यं suggestion इति।
|02:06
+
|-|02:48
|यदा ओपनिंग् कोट् टङ्कयामः तदा स्वयं क्लोसिंग् कोट् अपि युक्तं भवति।
+
|एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः।
|-
+
|-|02:54
|02:12  
+
|वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….  
|यदि वयं क्लोसिंग् कोट् अपि टङ्कौयामः तर्हि अतिरिक्तं कोट् यथा न युक्तं भवेत् तथा निर्वहति।
+
|-|03:07
|-
+
|पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति,
|02:19
+
|-|03:11
|अधुना अहं कोट् टङ्कयामि तदा कर्सर् वामभागं सरति अपि च अतिरिक्तं कोट् न युक्तं भवति।
+
|यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति।
|-
+
|-|03:19
|02:27
+
|Auto-completion इति किञ्चन बहुमुखवैशिष्ट्यमस्ति, अपि च एतत् कोड् इत्यस्य रचन निर्वोढुं बहु साहाय्यं करोति।  
+
|-
+
|02:32
+
|एवं , पेरांथिसिस्, ब्रेस् अपि च क्लोसिंग् कोट् इत्येतेषाम् अदृश्यकारणात् ये दोषाः भवन्ति तान् निवारयति।
+
|-
+
|02:44
+
|अग्रिमं वैशिष्ट्यं suggestion इति अस्ति।
+
|-
+
|02:48
+
|एतावता टङ्कितं सर्वं मार्जयामः।
+
|-
+
|02:54
+
|वयं hello इति प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….  
+
|-
+
|03:07
+
|पश्यन्तु, एक्लिप्स् इत्येतत् ड्राप्डौन् सूचीं दर्शयति।
+
|-
+
|03:11
+
|सा सूची स्टेट्मेंट् इत्यस्य पूर्त्यर्थं आवश्यकाः err, in, out, console इत्यादिसम्भावनाः दर्शयति।
+
|-
+
|03:19
+
 
|अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
 
|अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
|-
+
|-|03:28
|03:28
+
|अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति।
|अधुना एक्लिप्स् ಈಗ ಎಕ್ಲಿಪ್ಸ್ ಔತ್ ಮೊಡ್ಯುಲ್ ನಿಂದ ಸಲಹೆಗಳನ್ನು ಕೊಡುತ್ತದೆ.
+
|-|03:33
|-
+
|अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु।
|03:33
+
|-|03:57
|अधः println() इत्यत्र गत्वा Enter नुदन्तु. अधुना पेरान्थिसिस् इत्यस्यान्तः कोट् इत्यनयोर्मध्ये Hello इति टङ्कयन्तु।
+
|अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्।  
|-
+
|-|04:02
|03:57
+
|अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः
|अग्रिमं Syntax highlighting इति वैशिष्ट्यम्।  
+
|-|04:09
|-
+
|अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते।  
|04:02
+
|-|04:16
|अत्र पश्यन्तु, public class, public static void इति कीवर्ड् विभिन्नवर्णेषु सन्ति।
+
|एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति।
|-
+
|-|04:27
|04:09
+
|एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति।  
|अपि च Hello इति नीलवर्णे अस्ति, एतेन एतत् स्ट्रिंग् इति ज्ञायते।  
+
|-|04:31
|-
+
|प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति।  
|04:16
+
|-|04:36
|इदं Syntax highlighting इति वैशिष्ट्यं कीवर्ड् अपि च कोड् इत्यस्य अङ्गान् पृथक् करोति।
+
|वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु।
|-
+
|-|04:46
|04:27
+
|तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः।
|एक्लिप्स्, प्रोग्रमर् कृते दोषान्वेषणाय अपि साहाय्यं करोति।  
+
|-|04:57
|-
+
|वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु .
|04:31
+
|-|05:12
|प्रोग्राम् मध्ये दोषाः वामभागे रेड् क्रास् चिह्नेन सूचितं भवति।  
+
|….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति।
|-
+
|-|05:16
|04:36
+
|अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च,  
|वयं अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्य उपरि मौस् नयन्तु।
+
|-|05:35
|-
+
|वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः।
|04:46
+
|-|05:43
|तत्र वयं ‘सेमि कोलोन् न दृश्यते’ इति दोषं दृष्टुं शक्नुमः। तेन समं परिहारमपि दृष्टुं शक्नुमः।
+
|वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
|-
+
|-|05:53
|04:57
+
|एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys.
|वयं यदि विना दोषपरिमार्जनम् अग्रे सरामः तर्हि … रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application …
+
|-|06:01
|-
+
|सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
|05:12
+
|-|06:07
|वयं Error इति संवादपेटिकां पश्यामः यत्र ‘अत्र कश्चन दोषः वर्तते, अग्रे सरंणीयमुत न’ इति पृच्छा भवति।
+
|एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति।
|-
+
|-|06:12
|05:13
+
|Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति।
|वयमधुना अग्रे सरामः। अत्र दोषं दर्शयत् फलितं पश्यामः। अपि च,
+
|-|06:16
|-
+
|इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति।
|05:35
+
|-|06:27
|यदि वयं प्रोब्लेम् कन्सोल् प्रति गच्छामः तर्हि तत्र सूच्यां सर्वे दोषाः तत्सम्बद्धपरिहाराश्च दृश्यन्ते।
+
|विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु।
|-
+
|-|06:33
|05:43
+
|अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति।
|वयमधुना सेमिकोलन् इत्यस्य योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
+
|-|06:40
|-
+
|अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11.
|05:53
+
|-|06:45  
|एक्लिप्स् मध्ये प्रोग्रामर् कृते साहाय्यीभूतमपरं वैशिष्ट्यं नाम shortcut-keys.
+
|एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
|-
+
|-|06:56
|06:01
+
|अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा,  
|सर्वेष्वपि प्रोग्राम् इत्येतेषु विद्यमानानि shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
+
|-|07:04  
|-
+
|06:07
+
|एक्लिप्स् मध्ये अपि सामान्यतः याः क्रियाः उपयुज्यन्ते ताभ्यः shortcut key सन्ति।
+
|-
+
|06:12
+
|Control F11. इति शार्ट्कट् कोड् इत्यस्य चालनार्थमस्ति।
+
|-
+
|06:16
+
|अधुना इदं प्रयतामहे, Ctrl नुत्त्वा F11 इति नुदन्तु, पश्यन्तु, कोड् रन् भूत्वा औट्पुट् मध्ये Hello इति प्रिंट् जातमस्ति।
+
|-
+
|06:27
+
|विभिन्नविकल्पानां कृते विद्यमानानि शार्ट्कट् मेन्यु मध्ये परिदृश्यन्ते। Run इत्यत्र नुदन्तु।
+
|-
+
|06:33
+
|अत्रावधीयताम्, विकल्पानां वामपार्श्वे तेषां शार्ट्कट् सन्ति।
+
|-
+
|06:40
+
|अत्र Debug कृते F11 इति शार्ट्कट् अस्ति।
+
|-
+
|06:45  
+
|एषा लघ्वी परम् एक्लिप्स् मध्ये सामान्यतया उपयुज्यमानानां प्रोग्रामिंग् वैशिष्ट्यानां सूची अस्ति। इतोप्यधिकवैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
+
|-
+
|06:56
+
|अधुना वयं पाठस्यास्य अन्तं प्राप्तवन्तः। अस्मिन् पाठे वयं एक्लिप्स् मध्ये प्रोग्रामिंग् वैशिष्ट्यानि यथा,  
+
|-
+
|07:04  
+
 
|Auto completion,  
 
|Auto completion,  
|-
+
|-|07:05
|07:05
+
 
|Syntax highlighting,  
 
|Syntax highlighting,  
|-
+
|-|07:06
|07:06
+
 
|Error dialog box, अपि च
 
|Error dialog box, अपि च
|-
+
|-|07:07
|07:07
+
|Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः।
|Shortcut keys इत्यादीनां उपयोगविषये ज्ञातवन्तः।
+
|-|07:10
|-
+
|पाठस्यास्य अभ्यासाय,
|07:10
+
|-|07:12
|अस्य पाठस्य अभ्यासाय,
+
|क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु।  
|-
+
|-|07:17
|07:12
+
|एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्।
|क्लास् मध्ये Hello इति प्रिंट् कर्तुं प्रोग्राम् लिखन्तु।  
+
|-|07:22
|-
+
|07:17
+
|अस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्ववैशिष्ट्यानाम् अन्वयनं कुर्वन्तु।
+
|-
+
|07:22
+
 
|तेषां प्रक्रियां अवगच्छन्तु।
 
|तेषां प्रक्रियां अवगच्छन्तु।
|-
+
|-|07:25
|07:25
+
| स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
| स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया अत्र विद्यमानं विडीयो पश्यन्तु।
+
|-|07:30
|-
+
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
|07:30
+
|-|07:33
| एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
+
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
|-
+
|-|07:37
|07:33
+
| spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
+
|-|07:42
|-
+
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
|07:37
+
|-|07:45
| spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
+
|-
+
|07:42
+
| ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
+
|-
+
|07:45
+
 
| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 
| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
|-
+
|-|07:52
|07:52
+
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
|स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
+
|-|07:56
|-
+
|07:56
+
 
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
|-
+
|-|08:02
|08:02
+
| अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
+
|-|08:07  
|-
+
| अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।
|08:07  
+
| अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
+
 
+
  
 
|}
 
|}

Revision as of 17:18, 15 January 2015

Time Narration
एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
पाठेऽस्मिन् वयम्,
एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः।
अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः।
पाठमिममनुसर्तुम् अस्माकं यन्त्रे,
एक्लिप्स् संस्थापितं भवेत् अपि च,
भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः।
नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु।
एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं,
Auto completion,
Syntax highlighting,
Error dialog box अपि च
Shortcut keys.
वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः।
अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि।
वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः।
मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु।
पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति।
एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति।
उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु,
अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति।
अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा अवदधाति।
अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते।
एवमेव डबल् कोट् मध्ये अपि भवति।
यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति।
यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् न आगच्छेत् तथा अवदधाति।
अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते।
Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति।
अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते।
अग्रिमवैशिष्ट्यं suggestion इति।
एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः।
वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….
पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति,
यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति।
अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति।
अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु।
अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्।
अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः
अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते।
एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति।
एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति।
प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति।
वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु।
तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः।
वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु ….
….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति।
अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च,
वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः।
वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys.
सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति।
Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति।
इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति।
विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु।
अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति।
अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11.
एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा,
Auto completion,
Syntax highlighting,
Error dialog box, अपि च
Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः।
पाठस्यास्य अभ्यासाय,
क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु।
एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्।
तेषां प्रक्रियां अवगच्छन्तु।
स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal