Difference between revisions of "Java/C2/Programming-features-Eclipse/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{|border=1 ||'''Time''' ||'''Narration''' |- |00:02 |एक्लिप्स मध्ये प्रोग्राम् इत्यस्य विशेषतायाः …')
 
 
(2 intermediate revisions by one other user not shown)
Line 4: Line 4:
 
|-
 
|-
 
|00:02
 
|00:02
|एक्लिप्स मध्ये प्रोग्राम् इत्यस्य विशेषतायाः विषये विद्यमानेऽस्मिन् पाठे भवते स्वागतम्।
+
|एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
 
|-
 
|-
 
|00:07
 
|00:07
|अस्मिन् पाठे वयं,
+
|पाठेऽस्मिन् वयम्,
 
|-
 
|-
 
|00:10
 
|00:10
|एक्लिप्स इत्यस्य प्रोग्राम वैशिष्ट्यानां विषये ज्ञास्यामः।
+
|एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः।
 
|-
 
|-
 
|00:15
 
|00:15
|पाठेऽस्मिन् वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्यस्य उपयोगं कुर्मः।
+
|अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः।
 
|-
 
|-
 
|00:23
 
|00:23
|अस्य पाठस्य अनुसरणार्थं अस्माकं यन्त्रे,  
+
|पाठमिममनुसर्तुम् अस्माकं यन्त्रे,
 
|-
 
|-
 
|00:26  
 
|00:26  
|एक्लिप्स इति संस्थापितं भवेत् अपि च,  
+
|एक्लिप्स् संस्थापितं भवेत् अपि च,  
 
|-
 
|-
 
|00:28
 
|00:28
|भवान् जावा प्रोग्राम् इत्यस्य लेखनपि जानीयात्।
+
|भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः।
 
|-
 
|-
 
|00:32
 
|00:32
|यदि नास्ति, तर्हि एतत्सम्बद्धपाठार्थं अधो विद्यमानजालपुटं अन्विष्यताम्
+
|नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु।
 
|-
 
|-
 
|00:40
 
|00:40
|एक्लिप्स IDE इत्येतस्मिन्  बहु सुलभानि वैशिष्ट्यानि सन्ति। यथा -
+
|एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं,
 
|-
 
|-
 
|00:44
 
|00:44
|Auto completion,  
+
|Auto completion, Syntax highlighting,  
|-
+
|00:45
+
|Syntax highlighting,  
+
 
|-
 
|-
 
|00:46
 
|00:46
|Error dialog box अपि च  
+
|Error dialog box अपि च Shortcut keys.
|-
+
|00:48
+
|Shortcut keys.
+
 
|-
 
|-
 
|00:49
 
|00:49
|वयं प्रत्येकमपि वौशिष्ट्यं विस्तृतरूपेण पश्यामः।
+
|वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः।
 
|-
 
|-
 
|00:59
 
|00:59
|अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन मेथेड योजितवान् अस्मि।
+
|अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि।
 
|-
 
|-
 
|01:05
 
|01:05
|वयं प्रथमतया एक्लिप्स् मध्ये Auto completion इति वैशिष्ट्यं पश्यामः।
+
|वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः।
 
|-
 
|-
 
|01:10
 
|01:10
|मैन मेथेड इत्यस्य अन्तः ओपनिंग ब्रेस टङ्कयित्वा Enter नुदतु।
+
|मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
 
|01:17  
 
|01:17  
|पश्यतु, इदं स्वयं अनेनसम्बद्धं क्लोसिंग ब्रेस अपि च कर्सर इत्येतत् व्यवस्थापयति।
+
|पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति।
 
|-
 
|-
 
|01:25
 
|01:25
|एतत् युग्मेषु विद्यमानान् विकल्पान् स्वयं पूरयति।
+
|एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति।
 
|-
 
|-
 
|01:29
 
|01:29
|यथा, पेरांथिसिस्, ओपन् पेरान्थिसिस् टङ्कयतु।
+
|उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु,
 
|-
 
|-
 
|01:35
 
|01:35
|अत्र वयं पश्यामः यत् वयं केवलं ओपन् पेरांथिसिस् टङ्कितवन्तः स्मः अपि च एक्लिप्स् स्वयं क्लोसिंग् पेरांथिसिस् यॊजयति इति ।
+
|अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति।
 
|-
 
|-
 
|01:42
 
|01:42
|अत्र अवधातव्यः अंशः नाम यदि वयं क्लोसिंग् पेरांथिसिस् अपि टङ्कयामः तर्हि एक्लिप्स् द्वे क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा निर्वहति।
+
|अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा अवदधाति।
 
|-
 
|-
 
|01:52
 
|01:52
|अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि, अधुना पश्यन्तु, केवलं कर्सर् वामभागं गच्छति अपि च अपरं पेरांथिसिस् न युक्तं भवति।
+
|अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते।
 
|-
 
|-
 
|02:02
 
|02:02
|एवमेव, डबल् कोट् इत्यत्रापि भवति।
+
|एवमेव डबल् कोट् मध्ये अपि भवति।
 
|-
 
|-
 
|02:06
 
|02:06
|यदा ओपनिंग् कोट् टङ्कयामः तदा स्वयं क्लोसिंग् कोट् अपि युक्तं भवति।
+
|यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति।
 
|-
 
|-
 
|02:12  
 
|02:12  
|यदि वयं क्लोसिंग् कोट् अपि टङ्कौयामः तर्हि अतिरिक्तं कोट् यथा न युक्तं भवेत् तथा निर्वहति।
+
|यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् आगच्छेत् तथा अवदधाति।
 
|-
 
|-
 
|02:19
 
|02:19
|अधुना अहं कोट् टङ्कयामि तदा कर्सर् वामभागं सरति अपि च अतिरिक्तं कोट् न युक्तं भवति।
+
|अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते।
 
|-
 
|-
 
|02:27
 
|02:27
|Auto-completion इति किञ्चन बहुमुखवैशिष्ट्यमस्ति, अपि च एतत् कोड् इत्यस्य रचन निर्वोढुं बहु साहाय्यं करोति।  
+
|Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति।  
 
|-
 
|-
 
|02:32
 
|02:32
|एवं , पेरांथिसिस्, ब्रेस् अपि च क्लोसिंग् कोट् इत्येतेषाम् अदृश्यकारणात् ये दोषाः भवन्ति तान् निवारयति।
+
|अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते।
 
|-
 
|-
 
|02:44
 
|02:44
|अग्रिमं वैशिष्ट्यं suggestion इति अस्ति।
+
|अग्रिमवैशिष्ट्यं suggestion इति।
 
|-
 
|-
 
|02:48
 
|02:48
|एतावता टङ्कितं सर्वं मार्जयामः।
+
|एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः।
 
|-
 
|-
 
|02:54
 
|02:54
|वयं hello इति प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….  
+
|वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….  
 
|-
 
|-
 
|03:07
 
|03:07
|पश्यन्तु, एक्लिप्स् इत्येतत् ड्राप्डौन् सूचीं दर्शयति।
+
|पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति,
 
|-
 
|-
 
|03:11
 
|03:11
|सा सूची स्टेट्मेंट् इत्यस्य पूर्त्यर्थं आवश्यकाः err, in, out, console इत्यादिसम्भावनाः दर्शयति।
+
|यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति।
 
|-
 
|-
 
|03:19
 
|03:19
Line 109: Line 103:
 
|-
 
|-
 
|03:28
 
|03:28
|अधुना एक्लिप्स् ಈಗ ಎಕ್ಲಿಪ್ಸ್ ಔತ್ ಮೊಡ್ಯುಲ್ ನಿಂದ ಸಲಹೆಗಳನ್ನು ಕೊಡುತ್ತದೆ.
+
|अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति।
 
|-
 
|-
 
|03:33
 
|03:33
|अधः println() इत्यत्र गत्वा Enter नुदन्तु. अधुना पेरान्थिसिस् इत्यस्यान्तः कोट् इत्यनयोर्मध्ये Hello इति टङ्कयन्तु।
+
|अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु।
 
|-
 
|-
 
|03:57
 
|03:57
|अग्रिमं Syntax highlighting इति वैशिष्ट्यम्।  
+
|अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्।  
 
|-
 
|-
 
|04:02
 
|04:02
|अत्र पश्यन्तु, public class, public static void इति कीवर्ड् विभिन्नवर्णेषु सन्ति।
+
|अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः
 
|-
 
|-
 
|04:09
 
|04:09
|अपि च Hello इति नीलवर्णे अस्ति, एतेन एतत् स्ट्रिंग् इति ज्ञायते।  
+
|अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते।  
 
|-
 
|-
 
|04:16
 
|04:16
|इदं Syntax highlighting इति वैशिष्ट्यं कीवर्ड् अपि च कोड् इत्यस्य अङ्गान् पृथक् करोति।
+
|एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति।
 
|-
 
|-
 
|04:27
 
|04:27
|एक्लिप्स्, प्रोग्रमर् कृते दोषान्वेषणाय अपि साहाय्यं करोति।  
+
|एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति।  
 
|-
 
|-
 
|04:31
 
|04:31
|प्रोग्राम् मध्ये दोषाः वामभागे रेड् क्रास् चिह्नेन सूचितं भवति।  
+
|प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति।  
 
|-
 
|-
 
|04:36
 
|04:36
|वयं अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्य उपरि मौस् नयन्तु।
+
|वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु।
 
|-
 
|-
 
|04:46
 
|04:46
|तत्र वयं ‘सेमि कोलोन् न दृश्यते’ इति दोषं दृष्टुं शक्नुमः। तेन समं परिहारमपि दृष्टुं शक्नुमः।
+
|तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः।
 
|-
 
|-
 
|04:57
 
|04:57
|वयं यदि विना दोषपरिमार्जनम् अग्रे सरामः तर्हि … रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application …
+
|वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु .
 
|-
 
|-
 
|05:12
 
|05:12
|वयं Error इति संवादपेटिकां पश्यामः यत्र ‘अत्र कश्चन दोषः वर्तते, अग्रे सरंणीयमुत न’ इति पृच्छा भवति।
+
|….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति।
 
|-
 
|-
|05:13
+
|05:16
|वयमधुना अग्रे सरामः। अत्र दोषं दर्शयत् फलितं पश्यामः। अपि च,
+
|अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च,  
 
|-
 
|-
 
|05:35
 
|05:35
|यदि वयं प्रोब्लेम् कन्सोल् प्रति गच्छामः तर्हि तत्र सूच्यां सर्वे दोषाः तत्सम्बद्धपरिहाराश्च दृश्यन्ते।
+
|वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः।
 
|-
 
|-
 
|05:43
 
|05:43
|वयमधुना सेमिकोलन् इत्यस्य योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
+
|वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
 
|-
 
|-
 
|05:53
 
|05:53
|एक्लिप्स् मध्ये प्रोग्रामर् कृते साहाय्यीभूतमपरं वैशिष्ट्यं नाम shortcut-keys.
+
|एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys.
 
|-
 
|-
 
|06:01
 
|06:01
|सर्वेष्वपि प्रोग्राम् इत्येतेषु विद्यमानानि shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
+
|सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
 
|-
 
|-
 
|06:07
 
|06:07
|एक्लिप्स् मध्ये अपि सामान्यतः याः क्रियाः उपयुज्यन्ते ताभ्यः shortcut key सन्ति।
+
|एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति।
 
|-
 
|-
 
|06:12
 
|06:12
|Control F11. इति शार्ट्कट् कोड् इत्यस्य चालनार्थमस्ति।
+
|Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति।
 
|-
 
|-
 
|06:16
 
|06:16
|अधुना इदं प्रयतामहे, Ctrl नुत्त्वा F11 इति नुदन्तु, पश्यन्तु, कोड् रन् भूत्वा औट्पुट् मध्ये Hello इति प्रिंट् जातमस्ति।
+
|इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति।
 
|-
 
|-
 
|06:27
 
|06:27
|विभिन्नविकल्पानां कृते विद्यमानानि शार्ट्कट् मेन्यु मध्ये परिदृश्यन्ते। Run इत्यत्र नुदन्तु।
+
|विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु।
 
|-
 
|-
 
|06:33
 
|06:33
|अत्रावधीयताम्, विकल्पानां वामपार्श्वे तेषां शार्ट्कट् सन्ति।
+
|अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति।
 
|-
 
|-
 
|06:40
 
|06:40
|अत्र Debug कृते F11 इति शार्ट्कट् अस्ति।
+
|अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11.
 
|-
 
|-
 
|06:45  
 
|06:45  
|एषा लघ्वी परम् एक्लिप्स् मध्ये सामान्यतया उपयुज्यमानानां प्रोग्रामिंग् वैशिष्ट्यानां सूची अस्ति। इतोप्यधिकवैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
+
|एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
 
|-
 
|-
 
|06:56
 
|06:56
|अधुना वयं पाठस्यास्य अन्तं प्राप्तवन्तः। अस्मिन् पाठे वयं एक्लिप्स् मध्ये प्रोग्रामिंग् वैशिष्ट्यानि यथा,  
+
|अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा,  
 
|-
 
|-
 
|07:04  
 
|07:04  
|Auto completion,  
+
|Auto completion, Syntax highlighting,  
|-
+
|07:05
+
|Syntax highlighting,  
+
 
|-
 
|-
 
|07:06
 
|07:06
|Error dialog box, अपि च
+
|Error dialog box, अपि च Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः।
|-
+
|07:07
+
|Shortcut keys इत्यादीनां उपयोगविषये ज्ञातवन्तः।
+
 
|-
 
|-
 
|07:10
 
|07:10
|अस्य पाठस्य अभ्यासाय,
+
|पाठस्यास्य अभ्यासाय,
 
|-
 
|-
 
|07:12
 
|07:12
|क्लास् मध्ये Hello इति प्रिंट् कर्तुं प्रोग्राम् लिखन्तु।  
+
|क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु।  
 
|-
 
|-
 
|07:17
 
|07:17
|अस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्ववैशिष्ट्यानाम् अन्वयनं कुर्वन्तु।
+
|एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्।
 
|-
 
|-
 
|07:22
 
|07:22
Line 208: Line 196:
 
|-
 
|-
 
|07:25
 
|07:25
| स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया अत्र विद्यमानं विडीयो पश्यन्तु।
+
| स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
 
|-
 
|-
 
|07:30
 
|07:30
| एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
+
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 
|-
 
|-
 
|07:33
 
|07:33
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
+
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
 
|-
 
|-
 
|07:37
 
|07:37
| spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
+
| spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
 
|-
 
|-
 
|07:42
 
|07:42
| ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
+
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
 
|-
 
|-
 
|07:45
 
|07:45
Line 226: Line 214:
 
|-
 
|-
 
|07:52
 
|07:52
|स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
+
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|-
 
|-
 
|07:56
 
|07:56
Line 232: Line 220:
 
|-
 
|-
 
|08:02
 
|08:02
| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
+
| अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
 
|-
 
|-
 
|08:07  
 
|08:07  
| अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
+
| अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।
 
+
  
 
|}
 
|}

Latest revision as of 11:44, 29 March 2017

Time Narration
00:02 एक्लिप्स् मध्ये प्रोग्राम-वैशिष्ट्यानां विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:07 पाठेऽस्मिन् वयम्,
00:10 एक्लिप्स् इत्यस्य सरलानि प्रोग्राम-वैशिष्ट्यानि ज्ञास्यामः।
00:15 अत्र वयं Ubuntu 11.0, JDK 1.6 अपि च Eclipse 3.7.0 इत्येतेषाम् उपयोगं कुर्मः।
00:23 पाठमिममनुसर्तुम् अस्माकं यन्त्रे,
00:26 एक्लिप्स् संस्थापितं भवेत् अपि च,
00:28 भवन्तः एक्लिप्स् मध्ये सरलं जावा प्रोग्राम् कथं लेखनीयं तत्कथं चालनीयमित्यपि जानीयुः।
00:32 नो चेत्, एतत्सम्बद्धपाठार्थं कृपया अधो विद्यमानं जालपत्रं पश्यन्तु।
00:40 एक्लिप्स् IDE इत्यस्मिन् बहुसरलवैषिष्ट्यानि सन्ति। उदाजरणार्थं,
00:44 Auto completion, Syntax highlighting,
00:46 Error dialog box अपि च Shortcut keys.
00:49 वयं प्रत्येकमपि वैशिष्ट्यं विस्तृतरूपेण पश्यामः।
00:59 अहं Features इति नाम्ना क्लास रचितवान् अस्मि अपि च मैन् मेथेड् अत्र योजितवान् अस्मि।
01:05 वयं प्राथम्येन एक्लिप्स मध्ये Auto completion इति वैषिष्ट्यस्य विषये पश्यामः।
01:10 मैन मेथेड् इत्यस्य अन्तः ओपनिंग् ब्रेस् टङ्कयित्वा Enter नुदन्तु।
01:17 पश्यन्तु, एतत् स्वयं तत्सम्बद्धं क्लोसिंग् ब्रेस् अपि च कर्सर इत्यस्य स्थानं व्यवस्थापयति।
01:25 एतत्, यानि कोड्स् युगलेषु कार्यं कुर्वन्ति तानि पूर्णानि करोति।
01:29 उदाहरणार्थं, पेरांथिसिस्, ओपन् पेरंथिसिस् टङ्कयन्तु,
01:35 अत्र वयं पश्यामः यत्, वयं केवलं ओपन् पेरांथिसिस् टङ्कियवन्तः अपि च एक्लिप्स्, स्वयं क्लोसिंग् पेरांथिसिस् योजयति।
01:42 अत्र अवधेयं यत्, यदि वयं द्वितीयवारमपि क्लोसिंग् पेरंथिसिस् टङ्कयामः तदा एतत् वारद्वयं क्लोसिंग् पेरांथिसिस् यथा न आगच्छेत् तथा अवदधाति।
01:52 अहमधुना क्लोसिंग् पेरांथिसिस् टङ्कयामि। अधुना पश्यन्तु, केवलं कर्सर् वामतः गच्छति, अपरं पेरांथिसिस् न युज्यते।
02:02 एवमेव डबल् कोट् मध्ये अपि भवति।
02:06 यदि ओपनिंग् कोट् टङ्कयामः तर्हि तत् स्वयं क्लोसिंग् कोट् टङ्कयति।
02:12 यदि वयं क्लोसिंग् कोट् अपि टङ्कयामः तर्हि तत् यथा द्वितीयं क्लोसिंग् कोट् न आगच्छेत् तथा अवदधाति।
02:19 अधुना अहं कोट् टङ्कयामि। तदा कर्सर वामपार्श्वं सरति अपि च अपर कोट् न युज्यते।
02:27 Auto-completion इति बहुमुखि वैशिष्ट्यं सत् एतत् कोड् इत्यस्य रचनानिर्वहणे महत् साहाय्यं करोति।
02:32 अपि च पेरांथिसिस्, ब्रेस्, क्लोसिंग् कोट् इत्येतेषाम् अदर्शनेन उद्भाव्याः दोषाः परिह्रियन्ते।
02:44 अग्रिमवैशिष्ट्यं suggestion इति।
02:48 एतावत् पर्यन्तं टङ्कितं सर्वमपि मार्जयामः।
02:54 वयं hello इत्येतत् प्रिंट् कर्तुं औट्पुट् स्टेट्मेंट् लिखामः। System dot ….
03:07 पश्यन्तु, एक्लिप्स् इति ड्राप्डौन्-सूचीं दर्शयति,
03:11 यत्र च स्टेट्मेंट् इत्यस्य पूरणाय अपेक्षिताः err, in, out, console इत्यादयः सर्वाः सम्भावनाः सूचयति।
03:19 अधः out इत्यत्र गत्वा Enter नुदन्तु। पुनः dot इति टङ्कयन्तु।
03:28 अधुना एक्लिप्स् औट् मड्यूल् तः सलहां ददाति।
03:33 अधः println() इत्यत्र गत्वा Enter नुदन्तु। अधुना पेरांथिसिस् इत्यस्य अन्तः कोट् इत्यनयोरन्तरे Hello इति टङ्कयन्तु।
03:57 अग्रिमम्, Syntax highlighting इति वैशिष्ट्यम्।
04:02 अत्र अवधीयताम्, public class, public static void इति द्वे कीवर्ड् विभिन्न-वर्णे स्तः
04:09 अपि च Hello इति नीलवर्णे अस्ति। एतेन एतत् स्ट्रिंग् इति ज्ञायते।
04:16 एतत् Syntax highlighting इति वैशिष्ट्यं कीवर्ड अपि च कोड् इत्येतेषां विविधान् भागान् पृथक् करोति।
04:27 एक्लिप्स् इति प्रोग्रामर् कृते दोषान्वेषणे अपि साहाय्यं करोति।
04:31 प्रोग्राम् मध्ये दोषः वामभागे रेड् क्रास् चिह्नरूपेण सूचितः भवति।
04:36 वयम् अस्मिन् प्रोग्राम् मध्ये दोषः अस्ति इति दृष्टुं शक्नुमः। दोषस्योपरि मौस् नयन्तु।
04:46 तत्र वयं सेमिकोलोन् नष्टमस्ति इति दोषं पश्यामः। तस्य परिहारमपि वयं तत्र पश्यामः।
04:57 वयं यदि दोषम् अपरिहृत्य अग्रे सरामः, यथा, रैट् क्लिक् कृत्वा run as इति चित्वा तत्र application इति चिन्वन्तु ….
05:12 ….तर्हि वयं Error इति कांश्चन संवादपेटिकां पश्यामः यत्र च, “अत्र कश्चन दोषः अस्ति, अतः अग्रे गन्तव्यम् उत न” इति पृच्छा भवति।
05:16 अधुना वयम् अग्रे सरामः। वयमत्र दोषं दर्शयत् फलितं पश्यामः अपि च,
05:35 वयं यदि प्रोब्लम् कन्सोल् प्रति गच्छामः तर्हि तत्र सर्वान् दोषान् तेषां परिहारान् च सूचिबद्धं पश्यामः।
05:43 वयम् अधुना सेमिकलोन् योजनेन दोषं परिहरामः। रक्षितुं Ctrl S नुदन्तु।
05:53 एक्लिप्स् मध्ये विद्यमानस्य प्रोग्राम् कृते साहाय्यीभूतम् अपरं वैशिष्ट्यं नाम shortcut-keys.
06:01 सर्वस्मिन् प्रोग्राम् मध्ये विद्यमानं सामान्यं shortcut-key इत्युक्ते रक्षितुं Ctrl+S अपि च उद्घाटयितुं Ctrl+O.
06:07 एक्लिप्स् मध्ये अपि सामान्यतया उपयुज्यमानाभ्यः प्रक्रियाभ्यः shortcut key सन्ति।
06:12 Control F11. एतत् कोड् इत्येतत् रन् कर्तुं अस्ति।
06:16 इदं प्रयतामहे। Ctrl कीलं गृहीत्वा F11 कीलं नुदन्तु, पश्यन्तु अधुना कोड् इत्येतत् रन् भूत्वा फलिते Hello इति प्रिंट् जातमस्ति।
06:27 विभिन्नविकल्पेभ्य विद्यमानः शार्ट्कट् मेन्यु मध्ये दृश्यते। Run इत्यत्र नुदन्तु।
06:33 अत्र पश्यन्तु, विकल्पानां वामभागे तेश्ःआं शार्ट्कट्स् सन्ति।
06:40 अत्र Debug कृते विद्यामानं शार्ट्कट् इत्युक्ते F11.
06:45 एषा बह्वी लघ्वी परं एक्लिप्स् मध्ये बहुधा उपयुज्यमाना प्रोग्रामिंग् वैशिष्ट्यानां सूची वर्तते। वयम् इतोऽप्यधिकानि वैशिष्ट्यानि अग्रिमेषु पाठेषु ज्ञास्यामः।
06:56 अत्र असौ पाठ समाप्यते। अस्मिन् पाठे वयं एक्लिप्स् मध्यस्थानि प्रोग्रामिंग् वैशिष्ट्यानि यथा,
07:04 Auto completion, Syntax highlighting,
07:06 Error dialog box, अपि च Shortcut keys इत्यादीनि कथम् उपयोक्तव्यानि इति ज्ञातवन्तः।
07:10 पाठस्यास्य अभ्यासाय,
07:12 क्लास् मध्ये Hello इति प्रिंट् कर्तुं किञ्चन प्रोग्राम् लिखन्तु।
07:17 एतस्यां प्रक्रियायां एक्लिप्स् इत्यस्य सर्वाणि प्रोग्रामिंग् वैशिष्ट्यानि उपयुज्यताम्।
07:22 तेषां प्रक्रियां अवगच्छन्तु।
07:25 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
07:30 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
07:33 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
07:37 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
07:42 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
07:45 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
07:52 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
07:56 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:02 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु।
08:07 अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal