Difference between revisions of "Java/C2/Installing-Eclipse/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{|border=1 ||''Time''' ||'''Narration''' |- |00:01 |लिनक्स मध्ये एक्लिप्स इत्यस्य संस्थापनस्य विष…')
 
Line 154: Line 154:
 
|-
 
|-
 
|05:27  
 
|05:27  
|प्याकेज इत्यस्य ಪ್ಯಾಕೇಜ್ ಅನ್ನು ಲಿಸ್ಟ್ ಮಾಡಲು ತೆಗೆದುಕೊಳ್ಳುವ ಸಮಯವು ಕೂಡಾ ಬೇರೆ ಬೇರೆಯಾಗಿರುತ್ತದೆ.
+
|प्याकेज इत्यस्य सूचीं कर्तुमपि विभिन्नसमयं स्वीकरोति।
 
|-
 
|-
 
|05:30
 
|05:30
| Y ಅಥವಾ N ಎಂಬ ಪ್ರಾಮ್ಪ್ಟ್ ನಲ್ಲಿ y ಎಂದು ಟೈಪ್ ಮಾಡಿ Enter ಒತ್ತಿ.
+
|Y अथवा N इति प्रोम्प्ट मध्ये y इति टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
 
|05:39
 
|05:39
|ಬೇಕಾದ ಎಲ್ಲಾ ಪ್ಯಾಕೇಜ್ ಗಳು ಡೌನ್ಲೋಡ್ ಆದವು ಹಾಗು ಸಿಸ್ಟಮ್ ನಲ್ಲಿ ಅನ್ ಪ್ಯಾಕ್ ಆದವು.
+
|आवश्यकानि सर्वाणि प्याकेज इत्येतानि अवचितवन्तः अपि च यन्त्रे उद्घटितवन्तः
 
|-
 
|-
 
|05:59
 
|05:59
|ಯಾವಾಗ ಟರ್ಮಿನಲ್ ಎಂಬುದು ಡಾಲರ್ ಪ್ರಾಮ್ಪ್ಟ್ ಗೆ ಬರುತ್ತದೊ ಆಗ ಇನ್ಸ್ಟಾಲೇಶನ್ ಆಯಿತೆಂದರ್ಥ.
+
|यदा टर्मिनल दालर प्रोम्प्ट प्रति परिवर्तते तदा संस्थापनं पूर्णं जातमित्यर्थः
 
|-
 
|-
 
|06:05
 
|06:05
|ಈಗ ನಾವು ಎಕ್ಲಿಪ್ಸ್ ಎಂಬುದು ಇನ್ಸ್ಟಾಲ್ ಆಯಿತೇ ಮತ್ತು ಅದು ನಮ್ಮ ಸಿಸ್ಟಮ್ ನಲಿ ಇದೆಯೇ ಎಂದು ಪರಿಶೀಲಿಸೋಣ.
+
|वयं अस्मद्यन्त्रे एक्लिप्स इति संस्थापितमुत न इति परिशीलयामः।
 
|-
 
|-
 
|06:10
 
|06:10
|Alt ಮತ್ತು F2 ಅನ್ನು ಒಟ್ಟಿಗೇ ಒತ್ತಿ. ಇಲ್ಲಿ ಡಯಲಾಗ್ ಬಾಕ್ಸ್ ನಲ್ಲಿ Eclipse ಎಂದು ಟೈಪ್ ಮಾಡಿ Enter ಒತ್ತಿ.
+
|Alt अपि च F2 समानकाले इति नुदन्तु। अत्र संवादपेटिकायां Eclipse इति टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
 
|06:22
 
|06:22
|ಇದು eclipse application ಅನ್ನು ಪ್ರಾರಂಭಿಸುತ್ತದೆ. ಎಕ್ಲಿಪ್ಸ್ ಎಂಬುದು ಇನ್ಸ್ಟಾಲ್ ಆಗಿರದ ಪಕ್ಷದಲ್ಲಿ ಎಪ್ಲಿಕೇಶನ್ ಒಪನ್ ಆಗುವುದಿಲ್ಲ.
+
|एतेन eclipse application आरप्स्यते। एक्लिप्स इति यदि न संस्थापितं स्यात् तर्हि अप्लिकेशन् न उद्घटते।
 
|-  
 
|-  
 
|06:31  
 
|06:31  
|ಇಲ್ಲಿ ನಾವು Workspace Launcher ಎಂಬ ಪ್ರೊಮ್ಪ್ಟ್ ಅನ್ನು ಪಡೆಯುತ್ತೇವೆ. ಮುಂದುವರೆಯಲು OK ಎಂಬಲ್ಲಿ ಕ್ಲಿಕ್ ಮಾಡಿ.
+
|अत्र वयं Workspace Launcher इति प्रोम्प्ट प्राप्नुमः। अग्रे सर्तुं OK इत्यत्र नुदन्तु।
 
|-
 
|-
 
|06:40
 
|06:40
|ಈಗ ನಾವು Welcome to Eclipse ಎಂಬ ಪೇಜ್ ಅನ್ನು ಪಡೆಯುತ್ತೇವೆ. ಅಂದರೆ ಎಕ್ಲಿಪ್ಸ್ ಎಂಬುದು ಯಶಸ್ವಿಯಾಗಿ ನಮ್ಮ ಸಿಸ್ಟಮ್ ನಲ್ಲಿ ಇನ್ಸ್ಟಾಲ್ ಆಗಿದೆ ಎಂದರ್ಥ.
+
|अधुना वयं Welcome to Eclipse इति पृष्टं प्राप्नुमः। इत्युक्ते एक्लिप्स इति यशस्विरूपेण यन्त्रे संस्थापितमस्तीत्यर्थः।
 
|-  
 
|-  
 
|06:53  
 
|06:53  
|ಉಬಂಟುವಿನಲ್ಲಿ ಹೇಗೋ ಹಾಗೇ ಡೆಬಿಯೆನ್, ಕುಬಂಟು ಹಾಗೂ ಕ್ಸುಬಂಟು ವಿನಲ್ಲೂ ಕೂಡಾ ಎಕ್ಲಿಪ್ಸ್ ಅನ್ನು ಇನ್ಸ್ಟಾಲ್ ಮಾಡಬಹುದಾಗಿದೆ.
+
|यथा उबंटु मध्ये तथैव डेबियन्, कुबंटु, क्सुबंटु इत्यादिष्वपि एक्लिप्स संस्थापयितुं शक्नुमः।
 
|-
 
|-
 
|07:04
 
|07:04
|ರೆಡ್ ಹ್ಯಾಟ್ ನಲ್ಲೂ ಕೂಡಾ ಉಬಂಟುವಿನಲ್ಲಿ ಹೇಗೋ ಹಾಗೇ ಎಕ್ಲಿಪ್ಸ್ ಅನ್ನು ಇನ್ಸ್ಟಾಲ್ ಮಾಡಬಹುದು.
+
|रेड ह्याट मध्ये अपि यथा उबंटू मध्ये तथैव एक्लिप्स संस्थापयन्ति।
 
|-
 
|-
 
|07:09
 
|07:09
|ಆದರೆ ಕೇವಲ ಸಾಫ್ಟ್ವೇರ್ ಅನ್ನು ಪಡೆಯಲು ಹಾಗು ಇನ್ಸ್ಟಾಲ್ ಮಾಡಲು ಇರುವ ಕಮಾಂಡ್ ನಲ್ಲಿ ವ್ಯತ್ಯಾಸವಿದೆ.
+
|परन्तु केवलं तन्त्रांशप्राप्तौ तत्संस्थापने च विद्यमानेषु आदेसेषु कतिचन व्यत्यासाः सन्ति।
 
|-
 
|-
 
|07:13
 
|07:13
|ಇಲ್ಲಿ ಸಾಫ್ಟ್ವೇರ್ ನ ಸೂಚಿಯನ್ನು ಪಡೆಯಲು sudo ಸ್ಪೇಸ್ yum ಸ್ಪೇಸ್ update ಎಂಬ ಕಮಾಂಡ್ ಅನ್ನು ಉಪಯೋಗಿಸಿ.
+
|अत्र तन्त्रांशसूचीं प्राप्तुं sudo स्पेस yum स्पेस update इति आदेशम् उपयुज्यताम्।
 
|-
 
|-
 
|07:19
 
|07:19
|ಎಕ್ಲಿಪ್ಸ್ ಅನ್ನು ಇನ್ಸ್ಟಾಲ್ ಮಾಡಲು sudo ಸ್ಪೇಸ್ yum ಸ್ಪೇಸ್ install ಸ್ಪೇಸ್ eclipse ಎಂಬ ಕಮಾಂಡ್ ಅನ್ನು ಉಪಯೋಗಿಸಿ.
+
|एक्लिप्स इत्यस्य संस्थापनार्थं sudo स्पेस yum स्पेस install स्पेस eclipse इति अदेशम् उपयुज्यताम्।
 
|-
 
|-
 
|07:27
 
|07:27
| ರೆಡ್ ಹ್ಯಾಟ್ ನಲ್ಲಿ ಹೇಗೋ ಹಾಗೇ ಫೆಡೋರಾ, ಸೆಂಟೋಸ್ ಹಾಗೂ ಸುಸೆ ಲಿನಕ್ಸ್ ನಲ್ಲೂ ಕೂಡಾ ಎಕ್ಲಿಪ್ಸ್ ಅನ್ನು ಇನ್ಸ್ಟಾಲ್ ಮಾಡಬಹುದಾಗಿದೆ.
+
|यथा रेड ह्याट मध्ये तथा फेडोरा, सेंटोस, सुसे लिनक्स इत्येतेष्वपि एक्लिप्स संस्थापयितुं शक्नुमः।
 
|-
 
|-
 
|07:37
 
|07:37
| ಈಗ ನಾವು ಈ ಪಾಠದ ಕೊನೆಗೆ ಬಂದಿದ್ದೇವೆ.
+
|वयमधुना अस्य पाठस्यान्तं प्राप्तवन्तः।
 
|-
 
|-
 
|07:39
 
|07:39
|ನಾವಿಲ್ಲಿ ಎಕ್ಲಿಪ್ಸ್ ಅನ್ನು ಉಬಂಟು ಹಾಗು ಅದರ ಸಮಾನ ಆಪರೇಟಿಂಗ್ ಸಿಸ್ಟಮ್ ನಲ್ಲಿ ಮತ್ತು ರೆಡ್ ಹ್ಯಾಟ್ ಹಾಗೂ ಅದರ ಸಮಾನ ಆಪರೇಟಿಂಗ್ ಸಿಸ್ಟಮ್ ನಲ್ಲಿ ಹೇಗೆ ಇನ್ಸ್ಟಾಲ್ ಮಾಡುವುದೆಂದು ತಿಳಿದೆವು.
+
|वयनत्र, एक्लिप्स इतीदं उबंटु तथा तत्समाने आपरेटिंग सिस्टम मध्ये अपि च रेड ह्याट तथा तत्समाने आपरेटिंग् सिस्टम् मध्ये कथं संस्थापनीयमिति ज्ञातवन्तः।
 
|-
 
|-
 
|07:49
 
|07:49
|ಈ ಟ್ಯುಟೋರಿಯಲ್ ನ ಅಭ್ಯಾಸಕ್ಕಾಗಿ,
+
|अस्य पाठस्य अभ्यासरूपेण,
 
|-
 
|-
 
|07:52
 
|07:52
|ಎಕ್ಲಿಪ್ಸ್ ನ ಸಮಾನ ಇನ್ಸ್ಟಾಲೇಶನ್ ಪ್ರಕ್ರಿಯೆಯನ್ನು ಹೊಂದಿರುವ ಬೇರೆ ಆಪರೇಟಿಂಗ್ ಸಿಸ್ಟಮ್ ಗಳನ್ನು ಹುಡುಕಿ.
+
|एक्लिप्स इत्यस्य समानसम्स्थापनप्रक्रिया येषु आपरेटिंग् सिस्टम् मध्ये अस्ति तानि अन्विषतु।
 
|-
 
|-
 
|07:59
 
|07:59
| ಈ ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಬಗ್ಗೆ ಹೆಚ್ಚು ತಿಳಿಯಲು ದಯವಿಟ್ಟು ಈ ಲಿಂಕ್ ನಲ್ಲಿ ಸಿಗುವ ವೀಡಿಯೋ ವನ್ನು ನೋಡಿ.
+
|स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया अधो विद्यमानं विडीयो पश्यन्तु।
 
|-
 
|-
 
|08:04
 
|08:04
| ಇದು ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಸಾರಾಂಶವನ್ನು ಹೇಳುತ್ತದೆ.
+
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 
|-
 
|-
 
|08:07
 
|08:07
| ನಿಮ್ಮಲ್ಲಿ ಉತ್ತಮ ಬ್ಯಾಂಡ್ವಿಡ್ಥ್ ಇಲ್ಲವಾದಲ್ಲಿ ನೀವಿದನ್ನು ಡೌನ್ಲೋಡ್ ಮಾಡಿ ಕೂಡಾ ನೋಡಬಹುದು.
+
|यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
 
|-
 
|-
 
|08:12
 
|08:12
| ಈ ಪಾಠವನ್ನಾಧಾರಿಸಿ ಸ್ಪೋಕನ್ ಟ್ಯುಟೊರಿಯಲ್ ಗಣವು ಕಾರ್ಯಶಾಲೆಯನ್ನು ನಡೆಸುತ್ತದೆ.
+
|spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
 
|-
 
|-
 
|08:16
 
|08:16
| ಯಾರು ಆನ್-ಲೈನ್ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಉತ್ತೀರ್ಣರಾಗುತ್ತಾರೋ ಅವರಿಗೆ ಪ್ರಮಾಣಪತ್ರವನ್ನೂ ನೀಡುತ್ತದೆ.
+
|ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
 
|-
 
|-
 
|08:19
 
|08:19
| ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ contact@spoken-tutorial.org ಈ ಈ-ಮೇಲ್ ಮೂಲಕ ಸಂಪರ್ಕಿಸಿ.
+
|अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 
|-
 
|-
 
|08:26
 
|08:26
| ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ Talk to a Teacher ಎಂಬ ಪರಿಯೋಜನೆಯ ಭಾಗವಾಗಿದೆ.
+
|स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|-
 
|-
 
|08:30
 
|08:30
| ಈ ಪ್ರಕಲ್ಪವನ್ನು ರಾಷ್ಟ್ರಿಯ ಸಾಕ್ಷರತಾ ಮಿಷನ್ ICT, MHRD ಭಾರತ ಸರ್ಕಾರ ಎಂಬ ಸಂಸ್ಥೆಯು ಸಮರ್ಥಿಸಿದೆ.
+
|इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 
|-
 
|-
 
|08:36
 
|08:36
| ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ಇಲ್ಲಿ ನೋಡಿ.
+
|अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 
|-
 
|-
 
|08:42
 
|08:42
| ಈ ಪಾಠದ ಅನುವಾದಕ ಮತ್ತು ಪ್ರವಾಚಕ ಐ. ಐ. ಟಿ ಬಾಂಬೆ ಯಿಂದ ವಾಸುದೇವ.
+
| अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
 
+
ಧನ್ಯವಾದಗಳು.
+
 
|}
 
|}

Revision as of 16:26, 6 June 2014

Time' Narration
00:01 लिनक्स मध्ये एक्लिप्स इत्यस्य संस्थापनस्य विषये विद्यमानेऽस्मिन् पाठे भवतां स्वागतम्।
00:06 पाठेऽस्मिन् भवन्तः उबंटु अपि च रेड् ह्याट इत्यस्मिन् एक्लिपस् इत्यस्य सम्स्थापनं कथमिति ज्ञास्यामः।
00:15 अस्मिन् पाठे वयं Ubuntu 11.10 इत्येतं उपयुञ्ज्महे
00:20 पाठमिममनुसर्तुं भवत्सु,
00:22 अन्तर्जालसम्पर्कः भवेत् अपि च भवन्तः लिनक्स मध्ये टर्मिनल् इत्यस्य उपयोगं जानीयुः।
00:28 भवन्तः root मध्ये प्रविष्टाः भवेयुः अथवा भवते sudo इत्यस्य अनुमतिः वा भवेत्।
00:32 भवन्तः रूट अपि च सूडो इत्यनयोर्विषये ज्ञानं नास्ति चेदपि चिन्ता नास्ति,
00:36 भवन्तः पाठेस्मिन् अग्रेसर्तुं शक्नुवन्ति।
00:39 भवन्तः यदि तादृश्यां जालाकृतौ सन्ति यत्र प्रोक्सि उपयुज्यते तर्हि प्रोक्सि इत्यस्य उपयोगः करणीयः भवति।
00:45 यदि नास्ति तर्हि एतत्सम्बद्धपाठं दृष्टुं अधो निर्दिष्टजालपुटं पश्यन्तु।
00:51 वयं अत्र दर्शितान् आदेशान् उपयुज्य उबंटु मध्ये एक्लिप्स इत्यस्य सम्स्थापनं कुर्मः।
00:55 अपि च रेड ह्याट मध्ये संस्थापयितुं यत् परिवर्तनमावश्यकं तत् जानीयाम।
01:05 अधुना टर्मिनल उद्घाटयामः।
01:07 Control, Alt अपि च t इत्येतानि संहत्य नुदामः।
01:10 एतेन उबंटु मध्ये तर्मिनल उद्घटते.
01:18 यदि भवन्तः तादृशजालाकृतौ सन्ति यत्र प्रोक्सि उपयुज्यते तर्हि टर्मिनल् मध्ये प्रोक्सि इत्यस्य सेट करणीयं भवति।
01:23 यदि भवन्तः प्रोक्सि विषये न जानन्ति तर्हि जालाकृत्याः कृते प्रोक्सि न अपेक्षितमित्यर्थः।
01:28 अतः स्तरमिमं त्यक्त्वा अग्रे सरन्तु।
01:30 ये प्रोक्सि उपयुञ्जन्ते ते प्रोक्सि सेट कुर्युः।
01:34 प्रोक्सि मध्ये विधद्वयमस्ति।
01:36 एकस्य कृते उपयोक्तृनाम अपि च कूटपदमपेक्षितं चेत् अपरस्य कृते नापेक्षितम्।
01:40 तज्ञैः सह पृच्छां कृत्वा जानन्तु यत् भवतां प्रोक्सि कीदृशमिति।
01:45 टर्मिनल मध्ये sudo स्पेस हैफन (-) s इति टङ्कयन्तु।
01:52 यदि पृच्छति तर्हि कूटपदं टङ्कयन्तु।
01:57 अवधीयतां यत् यदा भवन्तः कूटपदं टङ्कयन्ति तदा तत्र किञ्चन अपि चिह्नं न दृश्यते। Enter नुदन्तु।
02:06 अत्रावधीयतां यत् प्रोम्प्ट इत्यस्य चिह्नं दालर इत्यस्मात् ह्याश इति परिवृत्तमस्ति इति।
02:14 अधुना export सोस http अंडर्स्कोर (_) proxy ईक्वल टु (=) http कोलन (:) स्लाश स्लाश (//) tsuser कोलन (:) tspwd@10.24.0.2 कोलन (:) 8080 इति टङ्कयन्तु।
02:47 आदेशेऽस्मिन्, tsuser इति प्रोक्सि अथंटिकेशन् इत्यस्य उपयोक्तृनाम अस्ति अपि tspwd इति कूटपदमस्ति।
02:55 इमानि भवदानुकूल्यानुसारं परिवर्तयन्तु।
02:59 10.24.0.2 इति प्रोक्सि इत्यस्य होस्ट अड्रेस अस्ति अपि च 8080 इति पोर्ट संख्या अस्ति।
03:07 इमानि अपि भवदानुकूल्यानुसारं परिवर्तयन्तु। Enter नुदन्तु।
03:14 कदाचित् जालाकृत्यै अथेंटिकेशन् इत्यस्य अपेक्षा न भवति।
03:18 तादृशेषु सन्दर्भेषु उपयोक्तृनाम्नः कूटपदस्य च स्थाने रिक्ते स्थापयन्तु।
03:22 मम प्रोक्सि कृते अथेंटिकेशन् इत्यस्य आवश्यकता नास्तीत्यतः अहं तानि विवरणानि निष्कासयामि।
03:28 प्राक्तनादेशं प्राप्तुं अप एरो कीलं नुत्त्वा उपयोक्तृनाम कूटपदं च निष्कासयन्तु।
03:35 Enter नुदन्तु।
03:36 अयमादेशः http proxy इतीदं व्यवस्थापयति। वयमधुना https proxy इत्यस्य व्यवस्थापनं कथमिति पश्यामः।
03:44 प्राक्तनादेशं प्राप्तुं अप एरो कीलं नुदन्तु अपि च http इतीदं https इति परिवर्तयितुं s इति टङ्कयित्वा Enter नुदन्तु।
03:54 वयमत्र यशस्वितया प्रोक्सि इतीदं व्यवस्थापितवन्तः।
03:58 Ctrl + D इति नुत्त्वा नार्मल प्रोम्प्ट प्रति गच्छामः।
04:02 पटलं रिक्तं कर्तुं clear इति टङ्कयित्वा Enter नुदन्तु।
04:11 अधुना वयं एक्लिप्स इतीदं संस्थापयितुं शक्नुमः।
04:14 sudo स्पेस apt हैफन (-) get स्पेस update इति टङ्कयन्तु।
04:25 आदेशोऽयम् उपलभ्यमानतन्त्रांशानां सूचीम् अस्मत्सविधे प्रस्तौति। Enter नुदन्तु।
04:33 यन्त्रं तन्त्रांशसूचीं प्रदर्शयितुं आन्तर्जालिकगतिमवलम्ब्य किञ्चित्कालं स्वीकरोति।
04:45 यदा टर्मिनल् मद्ये डालर चिह्नं दृश्यते तदा कार्यं सम्पन्नमित्यर्थः। पटलं रिक्तं कर्तुं clear इति टङ्कयित्वा Enter नुदन्तु।
04:55 sudo स्पेस apt हैफन (-) get स्पेस install स्पेस eclipse इति टङ्कयित्वा Enter नुदन्तु।
05:10 आदेशोऽयं अस्मद्यन्त्रे एक्लिप्स तन्त्रांशं अन्विश्य संस्थापयति।
05:15 Needs to get 10.8 Mb इति लिखितां पङ्क्तिं पश्यन्तु।
05:22 भवतां यन्त्रस्य अन्तर्जालस्य च अनुगुणं एषा सङ्ख्या विभिन्ना भवति।
05:27 प्याकेज इत्यस्य सूचीं कर्तुमपि विभिन्नसमयं स्वीकरोति।
05:30 Y अथवा N इति प्रोम्प्ट मध्ये y इति टङ्कयित्वा Enter नुदन्तु।
05:39 आवश्यकानि सर्वाणि प्याकेज इत्येतानि अवचितवन्तः अपि च यन्त्रे उद्घटितवन्तः
05:59 यदा टर्मिनल दालर प्रोम्प्ट प्रति परिवर्तते तदा संस्थापनं पूर्णं जातमित्यर्थः
06:05 वयं अस्मद्यन्त्रे एक्लिप्स इति संस्थापितमुत न इति परिशीलयामः।
06:10 Alt अपि च F2 समानकाले इति नुदन्तु। अत्र संवादपेटिकायां Eclipse इति टङ्कयित्वा Enter नुदन्तु।
06:22 एतेन eclipse application आरप्स्यते। एक्लिप्स इति यदि न संस्थापितं स्यात् तर्हि अप्लिकेशन् न उद्घटते।
06:31 अत्र वयं Workspace Launcher इति प्रोम्प्ट प्राप्नुमः। अग्रे सर्तुं OK इत्यत्र नुदन्तु।
06:40 अधुना वयं Welcome to Eclipse इति पृष्टं प्राप्नुमः। इत्युक्ते एक्लिप्स इति यशस्विरूपेण यन्त्रे संस्थापितमस्तीत्यर्थः।
06:53 यथा उबंटु मध्ये तथैव डेबियन्, कुबंटु, क्सुबंटु इत्यादिष्वपि एक्लिप्स संस्थापयितुं शक्नुमः।
07:04 रेड ह्याट मध्ये अपि यथा उबंटू मध्ये तथैव एक्लिप्स संस्थापयन्ति।
07:09 परन्तु केवलं तन्त्रांशप्राप्तौ तत्संस्थापने च विद्यमानेषु आदेसेषु कतिचन व्यत्यासाः सन्ति।
07:13 अत्र तन्त्रांशसूचीं प्राप्तुं sudo स्पेस yum स्पेस update इति आदेशम् उपयुज्यताम्।
07:19 एक्लिप्स इत्यस्य संस्थापनार्थं sudo स्पेस yum स्पेस install स्पेस eclipse इति अदेशम् उपयुज्यताम्।
07:27 यथा रेड ह्याट मध्ये तथा फेडोरा, सेंटोस, सुसे लिनक्स इत्येतेष्वपि एक्लिप्स संस्थापयितुं शक्नुमः।
07:37 वयमधुना अस्य पाठस्यान्तं प्राप्तवन्तः।
07:39 वयनत्र, एक्लिप्स इतीदं उबंटु तथा तत्समाने आपरेटिंग सिस्टम मध्ये अपि च रेड ह्याट तथा तत्समाने आपरेटिंग् सिस्टम् मध्ये कथं संस्थापनीयमिति ज्ञातवन्तः।
07:49 अस्य पाठस्य अभ्यासरूपेण,
07:52 एक्लिप्स इत्यस्य समानसम्स्थापनप्रक्रिया येषु आपरेटिंग् सिस्टम् मध्ये अस्ति तानि अन्विषतु।
07:59 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया अधो विद्यमानं विडीयो पश्यन्तु।
08:04 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
08:07 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
08:12 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
08:16 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
08:19 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
08:26 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:30 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
08:36 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:42 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal