Difference between revisions of "Java/C2/Getting-started-java-Installation/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border = 1 |'''Time''' |'''Narration''' |- | 00.01 |जावा इन्स्टालेशन् इत्याख्ये जावा इत्यस्य प्…')
 
Line 240: Line 240:
 
|-
 
|-
 
|04.48
 
|04.48
|अहम् अवसर्पिणीं प्रति गच्छामि।
+
|अहम् स्लैड प्रति गच्छामि।
  
 
|-
 
|-
 
| 04.51
 
| 04.51
|ನಾನೀಗ ಜಾವಾ ಎಂಬುದು ಏಕೆ ಪ್ರಯೋಜನಕಾರಿ ಎಂಬುದನ್ನು ತಿಳಿಸುತ್ತೇನೆ.
+
|अहमधुना जावा इत्येतत् किमर्थं प्रयोजनकारि अस्ति इति वदामि।
 
   
 
   
 
|-
 
|-
 
| 04.55
 
| 04.55
|ಜಾವಾ ಎಂಬುದು ತುಂಬಾ ಸರಳವಾಗಿದೆ.
+
|जावा इति बहु सरलमस्ति।
  
 
|-
 
|-
 
| 04.57
 
| 04.57
|ಜಾವಾ ಎಂಬುದು ವಸ್ತು ಆಧಾರಿತವಾಗಿದೆ.
+
|जावा इति वस्त्वाधारितमस्ति।
  
 
|-
 
|-
 
| 04.59
 
| 04.59
| It is platform independent.
+
|एतत् platform independent अस्ति।
  
 
|-
 
|-
 
| 05.01
 
| 05.01
|ಇದು ಸುರಕ್ಷಿತವಾಗಿದೆ.
+
|एतत् सुरक्षितमस्ति।
  
 
|-
 
|-
 
| 05.02
 
| 05.02
|ಜಾವಾ ಎಂಬುದು ಅಧಿಕ ಕಾರ್ಯಕ್ಷಮತೆಯನ್ನು ಹೊಂದಿದೆ.
+
|जावा इत्यस्मिन् अधिककार्यक्षमता अस्ति।
  
 
|-
 
|-
 
| 05.04
 
| 05.04
| Java is multi – threaded.
+
|जावा इति multi – threaded अस्ति।
  
 
|-
 
|-
 
| 05.07
 
| 05.07
|ನಾವೀಗ ಜಾವಾ ದ ಕೆಲವು ಬಗೆಗಳ ಬಗ್ಗೆ ಹಾಗೂ ಅದರ ಎಪ್ಲಿಕೇಶನ್ ಗಳ ಬಗ್ಗೆ ನೋಡೋಣ.
+
|वयमधुना जावा इत्यस्य कतिचन प्रकारान् अपि च तस्य एप्लिकेशन्स विषये ज्ञास्यामः।
  
 
|-
 
|-
 
| 05.11
 
| 05.11
|JSP, ಅಥವಾ Java Server Pages (ಜಾವಾ ಸರ್ವರ್ ಪೇಜಸ್): ಇದು ಕೋಡ್ ನ ಆಧಾರದ ಮೇಲೆ ಸಾಮಾನ್ಯವಾದ HTML ಟ್ಯಾಗ್ ನೊಂದಿಗೆ ಇರುತ್ತವೆ.
+
|JSP, अथवा Java Server Pages (ಜಾವಾ ಸರ್ವರ್ ಪೇಜಸ್): एतत् कोड इत्यस्य आधारेण सामान्येन HTML ट्याग इत्यनेन समं भवति।
  
 
|-
 
|-
 
| 05.18
 
| 05.18
|JSP ಎಂಬುದು ಡೈನಮಿಕ್ ವೆಬ್ ಪೇಜ್ ಗಳನ್ನು ರಚಿಸುವಲ್ಲಿ ಸಹಾಯ ಮಾಡುತ್ತದೆ.
+
|JSP इति क्रियात्मकजालपत्राणि निर्मातुं साहाय्यं करोति।
  
 
|-
 
|-
 
| 05.22
 
| 05.22
|Java Applets (ಜಾವಾ ಆಪ್ಲೆಟ್ಸ್) : ಇದು  It is used to provide interactive features to web applications.
+
|Java Applets (जावा एप्लेट्स) : एतत् वेब एप्लिकेशन् मध्ये संवहनात्मकवैशिष्ट्यानि प्रापयति।
  
 
|-
 
|-
 
| 05.28
 
| 05.28
|J2EE ಅಥವಾ Java Enterprise Edition (ಜಾವಾ ಎಂಟರ್ಪ್ರೈಸ್ ಎಡಿಶನ್): ಕಂಪೆನಿಗಳು J2EE ಉಅನ್ನು ಉಪಯೋಗಿಸುತ್ತವೆ.
+
|J2EE अथवा Java Enterprise Edition (जावा एंटर्प्रैस् एडिशन्): संस्थाः J2EE इत्यस्य उपयोगं कुर्वन्ति।
  
 
|-
 
|-
 
| 05.33
 
| 05.33
|ಇದು XML ತರಹದ ಡಾಕ್ಯುಮೆಂಟ್ ಗಳನ್ನು ಟ್ರಾನ್ಸ್ಫರ್ ಮಾಡುವಲ್ಲಿ ಉಪಯೋಗಕಾರಿಯಾಗಿದೆ.
+
|एतस्य साहाय्येन XML सदृशसञ्चिकाः परिवर्तयितुं शक्नुमः।
  
 
|-
 
|-
 
| 05.38
 
| 05.38
|JavaBeans (ಜಾವಾ ಬೀನ್ಸ್): ಜಾವಾ ಬೀನ್ಸ್ ಎಂಬುದು ಪುನಃ ಮರುಬಳಕೆಯ ಸಾಫ್ಟ್ವೇರ್ ಕಂಪೋನೆಂಟ್ ಆಗಿದೆ.
+
|JavaBeans (जावा बीन्स): जावा बीन्स इत्येतत् पुनरुपयोगि साफ्ट्वेर कम्पोनेंट अस्ति।
  
 
|-
 
|-
 
| 05.43
 
| 05.43
|ಇದನ್ನು ಹೊಸತಾದ ಹಾಗೂ ಮುಂದುವರಿದ ಎಪ್ಲಿಕೇಶನ್ ಗಳನ್ನು ತಯಾರಿಸುವಲ್ಲಿ ಬಳಸುತ್ತಾರೆ.
+
|एतत् नूतनस्य अपि च उन्नतस्य एप्लिकेशन् इत्यस्य निर्माणाय उपयुज्यते।
  
 
|-
 
|-
 
| 05.47
 
| 05.47
|Mobile Java (ಮೊಬೈಲ್ ಜಾವಾ): ಇದು ಮೊಬೈಲ್ ನಂತಹ ವಿವಿಧ ಮನೋರಂಜನಾತ್ಮಕ ಸಾಧನಗಳನ್ನು ತಯಾರಿಸುವಲ್ಲಿ ಬಳಸುತ್ತಾರೆ.
+
|Mobile Java (मोबैल जावा): एतत् मोबैलसदृशानि विविधानि मनोरञ्जकानि साधनानि निर्मातुमुपयुज्यते।
  
 
|-
 
|-
 
| 05.53
 
| 05.53
|ಹೀಗೆ ನಾವು ಈ ಟ್ಯುಟೋರಿಯಲ್ ನಲ್ಲಿ,
+
|एवं च वयं अस्मिन् पाठे,
  
 
|-
 
|-
 
| 05.56
 
| 05.56
|ಸಿನಾಪ್ಟಿಕ್ ಪ್ಯಾಕೇಜ್ ಮ್ಯಾನೇಜರ್ ಅನ್ನು ಬಳಸಿಕೊಂಡು JDK ಯನ್ನು ಇನ್ಸ್ಟಾಲ್ ಮಾಡುವುದು,  
+
|सिनाप्टिक पेकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनम्,
  
 
|-
 
|-
 
| 05.59
 
| 05.59
|ಜಾವಾ ಪ್ರೊಗ್ರಾಮ್ ಅನ್ನು ಕಂಪೈಲ್ ಮತ್ತು ರನ್ ಮಾಡುವುದು,  
+
|जावा प्रोग्राम इत्यस्य कम्पैल अपि च रन करणम्,  
  
 
|-
 
|-
 
| 06.02
 
| 06.02
|ಜಾವಾ ದ ಬಳಕೆಯಿಂದಾಗುವ ಲಾಭಗಳು,
+
|जावा इत्यस्य उपयोगेन के लाभाः भवन्ति,
  
 
|-
 
|-
 
| 06.04
 
| 06.04
|ಜಾವಾದಲ್ಲಿನ ವಿಧಗಳು ಹಾಗೂ ಎಪ್ಲಿಕೇಶನ್ ಗಳು ಎಂಬೀ ಮುಂತಾದವುಗಳ ಬಗ್ಗೆ ತಿಳಿದೆವು.
+
|जावा मध्ये प्रकाराः अपि च एप्लिकेशन् इत्येतेषां विषये ज्ञातवन्तः।
  
 
|-
 
|-
 
| 06.08
 
| 06.08
|ಈ ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಬಗ್ಗೆ ಹೆಚ್ಚು ತಿಳಿಯಲು ದಯವಿಟ್ಟು ಈ ಲಿಂಕ್ ನಲ್ಲಿ ಸಿಗುವ ವೀಡಿಯೋ ವನ್ನು ನೋಡಿ.
+
|स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
  
 
|-
 
|-
 
| 06.14
 
| 06.14
|ಇದು ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಸಾರಾಂಶವನ್ನು ಹೇಳುತ್ತದೆ.
+
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 
+
 
|-
 
|-
 
| 06.17
 
| 06.17
|ನಿಮ್ಮಲ್ಲಿ ಉತ್ತಮ ಬ್ಯಾಂಡ್ವಿಡ್ಥ್ ಇಲ್ಲವಾದಲ್ಲಿ ನೀವಿದನ್ನು ಡೌನ್ಲೋಡ್ ಮಾಡಿ ಕೂಡಾ ನೋಡಬಹುದು.
+
|यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
 
+
 
|-
 
|-
 
| 06.22
 
| 06.22
|ಈ ಪಾಠವನ್ನಾಧಾರಿಸಿ ಸ್ಪೋಕನ್ ಟ್ಯುಟೊರಿಯಲ್ ಗಣವು ಕಾರ್ಯಶಾಲೆಯನ್ನು ನಡೆಸುತ್ತದೆ.
+
|spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
 
+
  
 
|-
 
|-
 
| 06.27
 
| 06.27
|ಯಾರು ಆನ್-ಲೈನ್ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಉತ್ತೀರ್ಣರಾಗುತ್ತಾರೋ ಅವರಿಗೆ ಪ್ರಮಾಣಪತ್ರವನ್ನೂ ನೀಡುತ್ತದೆ.
+
|ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
  
 
|-
 
|-
 
| 06.30
 
| 06.30
|ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ contact@spoken-tutorial.org ಈ ಈ-ಮೇಲ್ ಮೂಲಕ ಸಂಪರ್ಕಿಸಿ.
+
|अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। 
  
  
 
|-
 
|-
 
| 06.36
 
| 06.36
|ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ Talk to a Teacher ಎಂಬ ಪರಿಯೋಜನೆಯ ಭಾಗವಾಗಿದೆ.
+
|स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
  
 
|-
 
|-
 
| 06.41
 
| 06.41
|ಈ ಪ್ರಕಲ್ಪವನ್ನು ರಾಷ್ಟ್ರಿಯ ಸಾಕ್ಷರತಾ ಮಿಷನ್ ICT, MHRD ಭಾರತ ಸರ್ಕಾರ ಎಂಬ ಸಂಸ್ಥೆಯು ಸಮರ್ಥಿಸಿದೆ.
+
|इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 
+
  
 
|-
 
|-
 
| 06.47
 
| 06.47
| ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ಇಲ್ಲಿ ನೋಡಿ.
+
|अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
  
 
|-
 
|-
 
| 06.58
 
| 06.58
|ಈಗ ನಾವು ಈ ಪಾಠದ ಕೊನೆಗೆ ಬಂದಿದ್ದೇವೆ.
+
|एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
  
 
|-
 
|-
 
| 07.01
 
| 07.01
| ಈ ಪಾಠದ ಅನುವಾದಕ ಮತ್ತು ಪ್ರವಾಚಕ ಐ. ಐ. ಟಿ ಬಾಂಬೆ ಯಿಂದ ವಾಸುದೇವ.
+
|अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
 
+
ಧನ್ಯವಾದಗಳು.
+

Revision as of 14:31, 2 June 2014

Time Narration


00.01 जावा इन्स्टालेशन् इत्याख्ये जावा इत्यस्य प्रअथमिकपाठेऽस्मिन् भवतां स्वागतम्।


00.07 अस्मिन् पाठे वयम्,
00.09 सिनाप्टिक प्याकेज् मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कथमिति,
00.13 जावा किमर्थम्?
00.14 जावा इत्यस्य प्रकाराः अपि च एप्लिकेशन् इत्यादीनां विषये ज्ञास्यामः।
00.17 अत्र वयं,
00.19 Ubuntu 11.10 मध्ये,
00.21 Java Development Environment JDK 1.6 इत्येतत् उपयुञ्ज्महे।
00.26 पाठमिमं अनुसर्तुं अन्तर्जालसम्पर्कः भवेत्।


00.31 भवतां सङ्गणके सिनाप्टिक एकेज मेनेजर इति संस्थापितं भवेत्।
00.35 अपि च लिनक्स मध्ये टर्मिनल, टेक्स्ट एडिटर, सिनाप्टिक एकेज मेनेजर इत्येतेषाम् उपयोगज्ञानमपि अनिवार्यमस्ति।
00.43 यदि नास्ति तर्हि, कृपया spoken-tutorial.org इत्यस्मिन् जालपुटे लिनक्स् इत्यस्य पाठान् पश्यन्तु।
00.51 जावा इत्यस्य उपयोगार्थम् अस्माभिः JDK अर्थात् Java Development Kit इत्येतत् संस्थापनीयं भवति।
00.57 JDK इत्यस्य विषये इतोऽप्यधिकं ज्ञातुम् अधः विद्यमानं लिंक पश्यन्तु।
01.02 अधुना वयं सिनाप्टिक एकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कुर्मः।
01.07 एवं कर्तुं युष्मत्सविधे रूट इत्यस्य अनुमतिः भवेत्।
01.10 अपि च भवान् रेपोसिटोरि इत्यस्य चयनं कथं करणीयं इत्यपि जानीयात्।


01.14 एतत्सर्वमपि लिनक्स् इत्यस्य पूर्वापेक्षितपाठश्रेण्यां ज्ञापितमस्ति।
01.19 अधुना, भवतां डेस्क्टाप इत्यस्य दक्षिणभागे टास्क बार भवन्तः पश्यन्ति।
01.25 तस्य उपरितनभागे भवन्तः Dash home पश्यन्ति।
01.28 Dash home इत्यस्य उपरि नुदन्तु।
01.31 अन्वेषणपेटिकायां Synaptic इति टङ्कयन्तु।


01.35 भवन्तः अधुना सिनाप्टिक एकेज मेनेजर इत्येतत् पश्यन्ति।
01.38 सिनाप्टिक एकेज मेनेजर इत्यस्य उपरि नुदन्तु।
01.42 दृढीकरणार्थं भवतां कूटशब्दं पृच्छति।
01.47 अतः भवतां कूटशब्दं टङ्कयित्वा Authenticate इत्यत्र नुदन्तु।


01.56 अधुना सिनाप्टिक एकेज मेनेजर उद्घटते।
02.03 अधुना Quick Filter इति पेटिकायां jdk इति टङ्कयन्तु।


02.08 वयं openjdk-6-jdk इति पेकेज पश्यामः।


02.13 तस्योपरि रैट क्लिक कृत्वा Mark for Installation इत्यस्योपरि नुदन्तु।


02.17 अनन्तरं Apply उपरि नुदन्तु।
02.20 अधुना परिवर्तनानि दृढीकर्तुं परिवर्तितानां सूचीं दर्शयति।
02.24 तत्र To be Installed इत्यत्र नुत्त्वा अनन्तरं Apply इत्यत्र नुदन्तु।
02.30 संस्थापनप्रक्रिया कतिचन समयं स्वीकरोति।
02.38 अधुना openjdk-6-jdk इति हरितवर्णे दृश्यते।
02.48 एवं चेत् संस्थापनप्रक्रिया सफला इत्यर्थः।
02.52 अधुना एतत् परिशीलयामः, एवं कर्तुं Ctrl, Alt अपि च T इत्येतानि समानकाले नुत्त्वा टर्मिनल उद्घाटयन्तु।
03.03 अहं टर्मिनल् इत्येतत् एतावता एव उद्घाटितवान् अस्मि।
03.06 आदेशसंसूचके java space hyphen version इति टङ्कयित्वा Enter नुदन्तु।


03.15 jdk इत्यस्य आवृतिसङ्ख्यां वयं पश्यामः।


03.20 डिस्ट्रिब्यूटर इत्येतमवलम्ब्य आवृत्तिसङ्ख्या अपि विभिन्ना भवति।
03.26 तर्हि, वयं jdk इत्येतत् सम्यक् संस्थापितवन्तः स्मः।
03.30 अधुना, सरलम् Java program इत्येतत् उद्घाटयामः अपि च तत् कार्यं करोति वा इति पश्यामः।
03.35 अत्र यत् कोड् दृश्यते तत् अहं एतावता एव TestProgram dot java इत्यस्यां सञ्चिकायां रक्षितवान् अस्मि।
03.42 अधुना इदं कोड इत्येतत् कम्पैल अपि च रन करोमि।
03.45 एतत् कोड टर्मिनल मध्ये We have successfully run a Java Program इति सन्देशं प्रदर्शयति।
03.53 अधुना टर्मिनल प्रति गच्छामः।
03.57 स्मरन्तु यत् अहं TestProgram dot java इति सञ्चिकां गृहसन्धारिकायां एव रक्षित्वान् अस्मि इति।
04.03 अपि व अहं अधुना गृहसन्धारिकायामेव अस्मि।
04.07 अतः, आदेशसंसूचके javac space TestProgram dot java इत्यि टङ्कयन्तु।
04.19 एतत् कोड् इत्यस्य कम्पैल् करोति।
04.21 Enter नुदन्तु।
04.25 अधुना, अहं कोड रन करोमि।
04.27 java space TestProgram इति टङ्कयित्वा Enter नुदन्तु।
04.35 वयं We have successfully run a java program इति फलितं प्राप्नुमः।
04.44 अतः अस्माकं संस्थापनप्रक्रिया समीचीना अस्तीत्यर्थः।
04.48 अहम् स्लैड प्रति गच्छामि।
04.51 अहमधुना जावा इत्येतत् किमर्थं प्रयोजनकारि अस्ति इति वदामि।
04.55 जावा इति बहु सरलमस्ति।
04.57 जावा इति वस्त्वाधारितमस्ति।
04.59 एतत् platform independent अस्ति।
05.01 एतत् सुरक्षितमस्ति।
05.02 जावा इत्यस्मिन् अधिककार्यक्षमता अस्ति।
05.04 जावा इति multi – threaded अस्ति।
05.07 वयमधुना जावा इत्यस्य कतिचन प्रकारान् अपि च तस्य एप्लिकेशन्स विषये ज्ञास्यामः।
05.11 JSP, अथवा Java Server Pages (ಜಾವಾ ಸರ್ವರ್ ಪೇಜಸ್): एतत् कोड इत्यस्य आधारेण सामान्येन HTML ट्याग इत्यनेन समं भवति।
05.18 JSP इति क्रियात्मकजालपत्राणि निर्मातुं साहाय्यं करोति।
05.22 Java Applets (जावा एप्लेट्स) : एतत् वेब एप्लिकेशन् मध्ये संवहनात्मकवैशिष्ट्यानि प्रापयति।
05.28 J2EE अथवा Java Enterprise Edition (जावा एंटर्प्रैस् एडिशन्): संस्थाः J2EE इत्यस्य उपयोगं कुर्वन्ति।
05.33 एतस्य साहाय्येन XML सदृशसञ्चिकाः परिवर्तयितुं शक्नुमः।
05.38 JavaBeans (जावा बीन्स): जावा बीन्स इत्येतत् पुनरुपयोगि साफ्ट्वेर कम्पोनेंट अस्ति।
05.43 एतत् नूतनस्य अपि च उन्नतस्य एप्लिकेशन् इत्यस्य निर्माणाय उपयुज्यते।
05.47 Mobile Java (मोबैल जावा): एतत् मोबैलसदृशानि विविधानि मनोरञ्जकानि साधनानि निर्मातुमुपयुज्यते।
05.53 एवं च वयं अस्मिन् पाठे,
05.56 सिनाप्टिक पेकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनम्,
05.59 जावा प्रोग्राम इत्यस्य कम्पैल अपि च रन करणम्,
06.02 जावा इत्यस्य उपयोगेन के लाभाः भवन्ति,
06.04 जावा मध्ये प्रकाराः अपि च एप्लिकेशन् इत्येतेषां विषये ज्ञातवन्तः।
06.08 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
06.14 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
06.17 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
06.22 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
06.27 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
06.30 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।


06.36 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
06.41 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
06.47 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
06.58 एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
07.01 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal