Difference between revisions of "Java/C2/Getting-started-java-Installation/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border = 1 |'''Time''' |'''Narration''' |- | 00.01 |जावा इन्स्टालेशन् इत्याख्ये जावा इत्यस्य प्…')
 
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| border = 1
 
{| border = 1
 
 
|'''Time'''
 
|'''Time'''
 
 
|'''Narration'''
 
|'''Narration'''
 
  
 
|-
 
|-
| 00.01
+
| 00:01
 
|जावा इन्स्टालेशन् इत्याख्ये जावा इत्यस्य प्रअथमिकपाठेऽस्मिन् भवतां स्वागतम्।
 
|जावा इन्स्टालेशन् इत्याख्ये जावा इत्यस्य प्रअथमिकपाठेऽस्मिन् भवतां स्वागतम्।
 
  
 
|-
 
|-
| 00.07
+
| 00:07
 
|अस्मिन् पाठे वयम्,
 
|अस्मिन् पाठे वयम्,
  
 
|-
 
|-
| 00.09
+
| 00:09
 
|सिनाप्टिक प्याकेज् मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कथमिति,  
 
|सिनाप्टिक प्याकेज् मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कथमिति,  
  
 
|-
 
|-
| 00.13
+
| 00:13
|जावा किमर्थम्?
+
|जावा किमर्थम्? जावा इत्यस्य प्रकाराः अपि च एप्लिकेशन् इत्यादीनां विषये ज्ञास्यामः।
  
 
|-
 
|-
| 00.14
+
| 00:17
|जावा इत्यस्य प्रकाराः अपि च एप्लिकेशन् इत्यादीनां विषये ज्ञास्यामः।
+
 
+
|-
+
| 00.17
+
 
|अत्र वयं,
 
|अत्र वयं,
  
 
|-
 
|-
| 00.19
+
| 00:19
 
|Ubuntu 11.10 मध्ये,  
 
|Ubuntu 11.10 मध्ये,  
  
 
|-
 
|-
| 00.21
+
| 00:21
 
|Java Development Environment JDK 1.6 इत्येतत् उपयुञ्ज्महे।
 
|Java Development Environment JDK 1.6 इत्येतत् उपयुञ्ज्महे।
  
 
|-
 
|-
| 00.26
+
| 00:26
 
|पाठमिमं अनुसर्तुं अन्तर्जालसम्पर्कः भवेत्।  
 
|पाठमिमं अनुसर्तुं अन्तर्जालसम्पर्कः भवेत्।  
 
  
 
|-
 
|-
|00.31
+
|00:31
 
|भवतां सङ्गणके सिनाप्टिक एकेज मेनेजर इति संस्थापितं भवेत्।  
 
|भवतां सङ्गणके सिनाप्टिक एकेज मेनेजर इति संस्थापितं भवेत्।  
  
 
|-
 
|-
|00.35
+
|00:35
 
|अपि च लिनक्स मध्ये टर्मिनल, टेक्स्ट एडिटर, सिनाप्टिक एकेज मेनेजर इत्येतेषाम् उपयोगज्ञानमपि अनिवार्यमस्ति।  
 
|अपि च लिनक्स मध्ये टर्मिनल, टेक्स्ट एडिटर, सिनाप्टिक एकेज मेनेजर इत्येतेषाम् उपयोगज्ञानमपि अनिवार्यमस्ति।  
  
 
|-
 
|-
|00.43
+
|00:43
 
|यदि नास्ति तर्हि, कृपया spoken-tutorial.org इत्यस्मिन् जालपुटे लिनक्स् इत्यस्य पाठान् पश्यन्तु।
 
|यदि नास्ति तर्हि, कृपया spoken-tutorial.org इत्यस्मिन् जालपुटे लिनक्स् इत्यस्य पाठान् पश्यन्तु।
  
 
|-
 
|-
| 00.51
+
| 00:51
 
|जावा इत्यस्य उपयोगार्थम् अस्माभिः JDK अर्थात् Java Development Kit इत्येतत् संस्थापनीयं भवति।
 
|जावा इत्यस्य उपयोगार्थम् अस्माभिः JDK अर्थात् Java Development Kit इत्येतत् संस्थापनीयं भवति।
  
 
|-
 
|-
| 00.57
+
| 00:57
 
|JDK इत्यस्य विषये इतोऽप्यधिकं ज्ञातुम् अधः विद्यमानं लिंक पश्यन्तु।  
 
|JDK इत्यस्य विषये इतोऽप्यधिकं ज्ञातुम् अधः विद्यमानं लिंक पश्यन्तु।  
  
 
|-
 
|-
| 01.02
+
| 01:02
 
|अधुना वयं सिनाप्टिक एकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कुर्मः।
 
|अधुना वयं सिनाप्टिक एकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कुर्मः।
  
 
|-
 
|-
| 01.07
+
| 01:07
 
|एवं कर्तुं युष्मत्सविधे रूट इत्यस्य अनुमतिः भवेत्।
 
|एवं कर्तुं युष्मत्सविधे रूट इत्यस्य अनुमतिः भवेत्।
  
 
|-
 
|-
| 01.10
+
| 01:10
 
|अपि च भवान् रेपोसिटोरि इत्यस्य चयनं कथं करणीयं इत्यपि जानीयात्।   
 
|अपि च भवान् रेपोसिटोरि इत्यस्य चयनं कथं करणीयं इत्यपि जानीयात्।   
 
  
 
|-
 
|-
| 01.14
+
| 01:14
 
|एतत्सर्वमपि लिनक्स् इत्यस्य पूर्वापेक्षितपाठश्रेण्यां ज्ञापितमस्ति।  
 
|एतत्सर्वमपि लिनक्स् इत्यस्य पूर्वापेक्षितपाठश्रेण्यां ज्ञापितमस्ति।  
  
 
|-
 
|-
| 01.19
+
| 01:19
 
|अधुना, भवतां डेस्क्टाप इत्यस्य दक्षिणभागे टास्क बार भवन्तः पश्यन्ति।  
 
|अधुना, भवतां डेस्क्टाप इत्यस्य दक्षिणभागे टास्क बार भवन्तः पश्यन्ति।  
  
 
|-
 
|-
| 01.25
+
| 01:25
 
|तस्य उपरितनभागे भवन्तः Dash home पश्यन्ति।
 
|तस्य उपरितनभागे भवन्तः Dash home पश्यन्ति।
  
 
|-
 
|-
| 01.28
+
| 01:28
 
|Dash home इत्यस्य उपरि नुदन्तु।
 
|Dash home इत्यस्य उपरि नुदन्तु।
  
 
|-
 
|-
|01.31
+
|01:31
 
|अन्वेषणपेटिकायां Synaptic इति टङ्कयन्तु।
 
|अन्वेषणपेटिकायां Synaptic इति टङ्कयन्तु।
 
  
 
|-
 
|-
|01.35
+
|01:35
 
|भवन्तः अधुना सिनाप्टिक एकेज मेनेजर इत्येतत् पश्यन्ति।
 
|भवन्तः अधुना सिनाप्टिक एकेज मेनेजर इत्येतत् पश्यन्ति।
  
 
|-
 
|-
| 01.38
+
| 01:38
 
|सिनाप्टिक एकेज मेनेजर इत्यस्य उपरि नुदन्तु।
 
|सिनाप्टिक एकेज मेनेजर इत्यस्य उपरि नुदन्तु।
  
 
|-
 
|-
| 01.42
+
| 01:42
 
|दृढीकरणार्थं भवतां कूटशब्दं पृच्छति।
 
|दृढीकरणार्थं भवतां कूटशब्दं पृच्छति।
  
 
|-
 
|-
| 01.47
+
| 01:47
 
|अतः भवतां कूटशब्दं टङ्कयित्वा Authenticate इत्यत्र नुदन्तु।
 
|अतः भवतां कूटशब्दं टङ्कयित्वा Authenticate इत्यत्र नुदन्तु।
 
  
 
|-
 
|-
| 01.56
+
| 01:56
 
|अधुना सिनाप्टिक एकेज मेनेजर उद्घटते।
 
|अधुना सिनाप्टिक एकेज मेनेजर उद्घटते।
  
 
|-
 
|-
| 02.03
+
| 02:03
 
|अधुना Quick Filter इति पेटिकायां jdk इति टङ्कयन्तु।
 
|अधुना Quick Filter इति पेटिकायां jdk इति टङ्कयन्तु।
 
  
 
|-
 
|-
|02.08
+
|02:08
 
|वयं openjdk-6-jdk इति पेकेज पश्यामः।
 
|वयं openjdk-6-jdk इति पेकेज पश्यामः।
 
  
 
|-
 
|-
| 02.13
+
| 02:13
 
|तस्योपरि रैट क्लिक कृत्वा Mark for Installation इत्यस्योपरि नुदन्तु।
 
|तस्योपरि रैट क्लिक कृत्वा Mark for Installation इत्यस्योपरि नुदन्तु।
 
  
 
|-
 
|-
| 02.17
+
| 02:17
 
|अनन्तरं Apply उपरि नुदन्तु।
 
|अनन्तरं Apply उपरि नुदन्तु।
  
 
|-
 
|-
|02.20
+
|02:20
 
|अधुना परिवर्तनानि दृढीकर्तुं परिवर्तितानां सूचीं दर्शयति।  
 
|अधुना परिवर्तनानि दृढीकर्तुं परिवर्तितानां सूचीं दर्शयति।  
  
 
|-
 
|-
|02.24
+
|02:24
 
|तत्र To be Installed इत्यत्र नुत्त्वा अनन्तरं Apply इत्यत्र नुदन्तु।
 
|तत्र To be Installed इत्यत्र नुत्त्वा अनन्तरं Apply इत्यत्र नुदन्तु।
  
 
|-
 
|-
|02.30
+
|02:30
 
|संस्थापनप्रक्रिया कतिचन समयं स्वीकरोति।
 
|संस्थापनप्रक्रिया कतिचन समयं स्वीकरोति।
  
 
|-
 
|-
| 02.38
+
| 02:38
 
|अधुना openjdk-6-jdk इति हरितवर्णे दृश्यते।  
 
|अधुना openjdk-6-jdk इति हरितवर्णे दृश्यते।  
  
 
|-
 
|-
| 02.48
+
| 02:48
 
|एवं चेत् संस्थापनप्रक्रिया सफला इत्यर्थः।
 
|एवं चेत् संस्थापनप्रक्रिया सफला इत्यर्थः।
  
 
|-
 
|-
| 02.52
+
| 02:52
 
|अधुना एतत् परिशीलयामः, एवं कर्तुं Ctrl, Alt अपि च T इत्येतानि समानकाले नुत्त्वा टर्मिनल उद्घाटयन्तु।
 
|अधुना एतत् परिशीलयामः, एवं कर्तुं Ctrl, Alt अपि च T इत्येतानि समानकाले नुत्त्वा टर्मिनल उद्घाटयन्तु।
  
 
|-
 
|-
|03.03
+
|03:03
 
|अहं टर्मिनल् इत्येतत् एतावता एव उद्घाटितवान् अस्मि।
 
|अहं टर्मिनल् इत्येतत् एतावता एव उद्घाटितवान् अस्मि।
  
 
|-
 
|-
| 03.06
+
| 03:06
 
|आदेशसंसूचके java space hyphen version इति टङ्कयित्वा Enter नुदन्तु।  
 
|आदेशसंसूचके java space hyphen version इति टङ्कयित्वा Enter नुदन्तु।  
 
  
 
|-
 
|-
| 03.15
+
| 03:15
 
|jdk इत्यस्य आवृतिसङ्ख्यां वयं पश्यामः।
 
|jdk इत्यस्य आवृतिसङ्ख्यां वयं पश्यामः।
 
  
 
|-
 
|-
| 03.20
+
| 03:20
 
|डिस्ट्रिब्यूटर इत्येतमवलम्ब्य आवृत्तिसङ्ख्या अपि विभिन्ना भवति।
 
|डिस्ट्रिब्यूटर इत्येतमवलम्ब्य आवृत्तिसङ्ख्या अपि विभिन्ना भवति।
  
 
|-
 
|-
| 03.26
+
| 03:26
 
|तर्हि, वयं jdk इत्येतत् सम्यक् संस्थापितवन्तः स्मः।
 
|तर्हि, वयं jdk इत्येतत् सम्यक् संस्थापितवन्तः स्मः।
  
 
|-
 
|-
| 03.30
+
| 03:30
 
|अधुना, सरलम् Java program इत्येतत् उद्घाटयामः अपि च तत् कार्यं करोति वा इति पश्यामः।
 
|अधुना, सरलम् Java program इत्येतत् उद्घाटयामः अपि च तत् कार्यं करोति वा इति पश्यामः।
 +
 
|-
 
|-
| 03.35
+
| 03:35
 
|अत्र यत् कोड् दृश्यते तत् अहं एतावता एव TestProgram dot java इत्यस्यां सञ्चिकायां रक्षितवान् अस्मि।
 
|अत्र यत् कोड् दृश्यते तत् अहं एतावता एव TestProgram dot java इत्यस्यां सञ्चिकायां रक्षितवान् अस्मि।
 +
 
|-
 
|-
| 03.42
+
| 03:42
 
|अधुना इदं कोड इत्येतत् कम्पैल अपि च रन करोमि।  
 
|अधुना इदं कोड इत्येतत् कम्पैल अपि च रन करोमि।  
  
 
|-
 
|-
| 03.45
+
| 03:45
 
|एतत् कोड टर्मिनल मध्ये We have successfully run a Java Program इति सन्देशं प्रदर्शयति।
 
|एतत् कोड टर्मिनल मध्ये We have successfully run a Java Program इति सन्देशं प्रदर्शयति।
  
 
|-
 
|-
| 03.53
+
| 03:53
 
|अधुना टर्मिनल प्रति गच्छामः।
 
|अधुना टर्मिनल प्रति गच्छामः।
  
 
|-
 
|-
| 03.57
+
| 03:57
 
|स्मरन्तु यत् अहं TestProgram dot java इति सञ्चिकां गृहसन्धारिकायां एव रक्षित्वान् अस्मि इति।
 
|स्मरन्तु यत् अहं TestProgram dot java इति सञ्चिकां गृहसन्धारिकायां एव रक्षित्वान् अस्मि इति।
  
 
|-
 
|-
| 04.03
+
| 04:03
 
|अपि व अहं अधुना गृहसन्धारिकायामेव अस्मि।
 
|अपि व अहं अधुना गृहसन्धारिकायामेव अस्मि।
  
 
|-
 
|-
| 04.07
+
| 04:07
 
|अतः, आदेशसंसूचके javac space TestProgram dot java इत्यि टङ्कयन्तु।
 
|अतः, आदेशसंसूचके javac space TestProgram dot java इत्यि टङ्कयन्तु।
  
 
|-
 
|-
| 04.19
+
| 04:19
 
|एतत् कोड् इत्यस्य कम्पैल् करोति।
 
|एतत् कोड् इत्यस्य कम्पैल् करोति।
  
 
|-
 
|-
| 04.21
+
| 04:21
 
|Enter नुदन्तु।
 
|Enter नुदन्तु।
  
 
|-
 
|-
| 04.25
+
| 04:25
 
|अधुना, अहं कोड रन करोमि।
 
|अधुना, अहं कोड रन करोमि।
  
 
|-
 
|-
| 04.27
+
| 04:27
 
|java space TestProgram इति टङ्कयित्वा Enter नुदन्तु।
 
|java space TestProgram इति टङ्कयित्वा Enter नुदन्तु।
  
 
|-
 
|-
| 04.35
+
| 04:35
 
|वयं We have successfully run a java program इति फलितं प्राप्नुमः।
 
|वयं We have successfully run a java program इति फलितं प्राप्नुमः।
  
 
|-
 
|-
| 04.44
+
| 04:44
 
|अतः अस्माकं संस्थापनप्रक्रिया समीचीना अस्तीत्यर्थः।
 
|अतः अस्माकं संस्थापनप्रक्रिया समीचीना अस्तीत्यर्थः।
  
 
|-
 
|-
|04.48
+
|04:48
|अहम् अवसर्पिणीं प्रति गच्छामि।
+
|अहम् स्लैड प्रति गच्छामि।
  
 
|-
 
|-
| 04.51
+
| 04:51
|ನಾನೀಗ ಜಾವಾ ಎಂಬುದು ಏಕೆ ಪ್ರಯೋಜನಕಾರಿ ಎಂಬುದನ್ನು ತಿಳಿಸುತ್ತೇನೆ.
+
|अहमधुना जावा इत्येतत् किमर्थं प्रयोजनकारि अस्ति इति वदामि।
 
   
 
   
 
|-
 
|-
| 04.55
+
| 04:55
|ಜಾವಾ ಎಂಬುದು ತುಂಬಾ ಸರಳವಾಗಿದೆ.
+
|जावा इति बहु सरलमस्ति।
  
 
|-
 
|-
| 04.57
+
| 04:57
|ಜಾವಾ ಎಂಬುದು ವಸ್ತು ಆಧಾರಿತವಾಗಿದೆ.
+
|जावा इति वस्त्वाधारितमस्ति।
  
 
|-
 
|-
| 04.59
+
| 04:59
| It is platform independent.
+
|एतत् platform independent अस्ति।
  
 
|-
 
|-
| 05.01
+
| 05:01
|ಇದು ಸುರಕ್ಷಿತವಾಗಿದೆ.
+
|एतत् सुरक्षितमस्ति। जावा इत्यस्मिन् अधिककार्यक्षमता अस्ति।
  
 
|-
 
|-
| 05.02
+
| 05:04
|ಜಾವಾ ಎಂಬುದು ಅಧಿಕ ಕಾರ್ಯಕ್ಷಮತೆಯನ್ನು ಹೊಂದಿದೆ.
+
|जावा इति multi – threaded अस्ति।
  
 
|-
 
|-
| 05.04
+
| 05:07
| Java is multi – threaded.
+
|वयमधुना जावा इत्यस्य कतिचन प्रकारान् अपि च तस्य एप्लिकेशन्स विषये ज्ञास्यामः।
  
 
|-
 
|-
| 05.07
+
| 05:11
|ನಾವೀಗ ಜಾವಾ ದ ಕೆಲವು ಬಗೆಗಳ ಬಗ್ಗೆ ಹಾಗೂ ಅದರ ಎಪ್ಲಿಕೇಶನ್ ಗಳ ಬಗ್ಗೆ ನೋಡೋಣ.
+
|JSP, अथवा Java Server Pages (ಜಾವಾ ಸರ್ವರ್ ಪೇಜಸ್): एतत् कोड इत्यस्य आधारेण सामान्येन HTML ट्याग इत्यनेन समं भवति।
  
 
|-
 
|-
| 05.11
+
| 05:18
|JSP, ಅಥವಾ Java Server Pages (ಜಾವಾ ಸರ್ವರ್ ಪೇಜಸ್): ಇದು ಕೋಡ್ ನ ಆಧಾರದ ಮೇಲೆ ಸಾಮಾನ್ಯವಾದ HTML ಟ್ಯಾಗ್ ನೊಂದಿಗೆ ಇರುತ್ತವೆ.
+
|JSP इति क्रियात्मकजालपत्राणि निर्मातुं साहाय्यं करोति।
  
 
|-
 
|-
| 05.18
+
| 05:22
|JSP ಎಂಬುದು ಡೈನಮಿಕ್ ವೆಬ್ ಪೇಜ್ ಗಳನ್ನು ರಚಿಸುವಲ್ಲಿ ಸಹಾಯ ಮಾಡುತ್ತದೆ.
+
|Java Applets (जावा एप्लेट्स) : एतत् वेब एप्लिकेशन् मध्ये संवहनात्मकवैशिष्ट्यानि प्रापयति।
  
 
|-
 
|-
| 05.22
+
| 05:28
|Java Applets (ಜಾವಾ ಆಪ್ಲೆಟ್ಸ್) : ಇದು  It is used to provide interactive features to web applications.
+
|J2EE अथवा Java Enterprise Edition (जावा एंटर्प्रैस् एडिशन्): संस्थाः J2EE इत्यस्य उपयोगं कुर्वन्ति।
  
 
|-
 
|-
| 05.28
+
| 05:33
|J2EE ಅಥವಾ Java Enterprise Edition (ಜಾವಾ ಎಂಟರ್ಪ್ರೈಸ್ ಎಡಿಶನ್): ಕಂಪೆನಿಗಳು J2EE ಉಅನ್ನು ಉಪಯೋಗಿಸುತ್ತವೆ.
+
|एतस्य साहाय्येन XML सदृशसञ्चिकाः परिवर्तयितुं शक्नुमः।
  
 
|-
 
|-
| 05.33
+
| 05:38
|ಇದು XML ತರಹದ ಡಾಕ್ಯುಮೆಂಟ್ ಗಳನ್ನು ಟ್ರಾನ್ಸ್ಫರ್ ಮಾಡುವಲ್ಲಿ ಉಪಯೋಗಕಾರಿಯಾಗಿದೆ.
+
|JavaBeans (जावा बीन्स): जावा बीन्स इत्येतत् पुनरुपयोगि साफ्ट्वेर कम्पोनेंट अस्ति।
  
 
|-
 
|-
| 05.38
+
| 05:43
|JavaBeans (ಜಾವಾ ಬೀನ್ಸ್): ಜಾವಾ ಬೀನ್ಸ್ ಎಂಬುದು ಪುನಃ ಮರುಬಳಕೆಯ ಸಾಫ್ಟ್ವೇರ್ ಕಂಪೋನೆಂಟ್ ಆಗಿದೆ.
+
|एतत् नूतनस्य अपि च उन्नतस्य एप्लिकेशन् इत्यस्य निर्माणाय उपयुज्यते।
  
 
|-
 
|-
| 05.43
+
| 05:47
|ಇದನ್ನು ಹೊಸತಾದ ಹಾಗೂ ಮುಂದುವರಿದ ಎಪ್ಲಿಕೇಶನ್ ಗಳನ್ನು ತಯಾರಿಸುವಲ್ಲಿ ಬಳಸುತ್ತಾರೆ.
+
|Mobile Java (मोबैल जावा): एतत् मोबैलसदृशानि विविधानि मनोरञ्जकानि साधनानि निर्मातुमुपयुज्यते।
  
 
|-
 
|-
| 05.47
+
| 05:53
|Mobile Java (ಮೊಬೈಲ್ ಜಾವಾ): ಇದು ಮೊಬೈಲ್ ನಂತಹ ವಿವಿಧ ಮನೋರಂಜನಾತ್ಮಕ ಸಾಧನಗಳನ್ನು ತಯಾರಿಸುವಲ್ಲಿ ಬಳಸುತ್ತಾರೆ.
+
|एवं च वयं अस्मिन् पाठे,
  
 
|-
 
|-
| 05.53
+
| 05:56
|ಹೀಗೆ ನಾವು ಈ ಟ್ಯುಟೋರಿಯಲ್ ನಲ್ಲಿ,
+
|सिनाप्टिक पेकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनम्,
  
 
|-
 
|-
| 05.56
+
| 05:59
|ಸಿನಾಪ್ಟಿಕ್ ಪ್ಯಾಕೇಜ್ ಮ್ಯಾನೇಜರ್ ಅನ್ನು ಬಳಸಿಕೊಂಡು JDK ಯನ್ನು ಇನ್ಸ್ಟಾಲ್ ಮಾಡುವುದು,  
+
|जावा प्रोग्राम इत्यस्य कम्पैल अपि च रन करणम्,  
  
 
|-
 
|-
| 05.59
+
| 06:02
|ಜಾವಾ ಪ್ರೊಗ್ರಾಮ್ ಅನ್ನು ಕಂಪೈಲ್ ಮತ್ತು ರನ್ ಮಾಡುವುದು,  
+
|जावा इत्यस्य उपयोगेन के लाभाः भवन्ति,
  
 
|-
 
|-
| 06.02
+
| 06:04
|ಜಾವಾ ದ ಬಳಕೆಯಿಂದಾಗುವ ಲಾಭಗಳು,
+
|जावा मध्ये प्रकाराः अपि च एप्लिकेशन् इत्येतेषां विषये ज्ञातवन्तः।
  
 
|-
 
|-
| 06.04
+
| 06:08
|ಜಾವಾದಲ್ಲಿನ ವಿಧಗಳು ಹಾಗೂ ಎಪ್ಲಿಕೇಶನ್ ಗಳು ಎಂಬೀ ಮುಂತಾದವುಗಳ ಬಗ್ಗೆ ತಿಳಿದೆವು.
+
|स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
  
 
|-
 
|-
| 06.08
+
| 06:14
|ಈ ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಬಗ್ಗೆ ಹೆಚ್ಚು ತಿಳಿಯಲು ದಯವಿಟ್ಟು ಈ ಲಿಂಕ್ ನಲ್ಲಿ ಸಿಗುವ ವೀಡಿಯೋ ವನ್ನು ನೋಡಿ.
+
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 
+
 
|-
 
|-
| 06.14
+
| 06:17
|ಇದು ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಸಾರಾಂಶವನ್ನು ಹೇಳುತ್ತದೆ.
+
|यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
 
+
 
|-
 
|-
| 06.17
+
| 06:22
|ನಿಮ್ಮಲ್ಲಿ ಉತ್ತಮ ಬ್ಯಾಂಡ್ವಿಡ್ಥ್ ಇಲ್ಲವಾದಲ್ಲಿ ನೀವಿದನ್ನು ಡೌನ್ಲೋಡ್ ಮಾಡಿ ಕೂಡಾ ನೋಡಬಹುದು.
+
|spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
  
 
|-
 
|-
| 06.22
+
| 06:27
|ಈ ಪಾಠವನ್ನಾಧಾರಿಸಿ ಸ್ಪೋಕನ್ ಟ್ಯುಟೊರಿಯಲ್ ಗಣವು ಕಾರ್ಯಶಾಲೆಯನ್ನು ನಡೆಸುತ್ತದೆ.
+
|ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
 
+
  
 
|-
 
|-
| 06.27
+
| 06:30
|ಯಾರು ಆನ್-ಲೈನ್ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಉತ್ತೀರ್ಣರಾಗುತ್ತಾರೋ ಅವರಿಗೆ ಪ್ರಮಾಣಪತ್ರವನ್ನೂ ನೀಡುತ್ತದೆ.  
+
|अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्। 
  
 
|-
 
|-
| 06.30
+
| 06:36
|ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ contact@spoken-tutorial.org ಈ ಈ-ಮೇಲ್ ಮೂಲಕ ಸಂಪರ್ಕಿಸಿ.
+
|स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
+
  
 
|-
 
|-
| 06.36
+
| 06:41
|ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ Talk to a Teacher ಎಂಬ ಪರಿಯೋಜನೆಯ ಭಾಗವಾಗಿದೆ.
+
|इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
  
 
|-
 
|-
| 06.41
+
| 06:47
|ಈ ಪ್ರಕಲ್ಪವನ್ನು ರಾಷ್ಟ್ರಿಯ ಸಾಕ್ಷರತಾ ಮಿಷನ್ ICT, MHRD ಭಾರತ ಸರ್ಕಾರ ಎಂಬ ಸಂಸ್ಥೆಯು ಸಮರ್ಥಿಸಿದೆ.
+
|अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 
+
  
 
|-
 
|-
| 06.47
+
| 06:58
| ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ಇಲ್ಲಿ ನೋಡಿ.
+
|एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
  
 
|-
 
|-
| 06.58
+
| 07:01
|ಈಗ ನಾವು ಈ ಪಾಠದ ಕೊನೆಗೆ ಬಂದಿದ್ದೇವೆ.
+
|अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
 
+
|-
+
| 07.01
+
| ಈ ಪಾಠದ ಅನುವಾದಕ ಮತ್ತು ಪ್ರವಾಚಕ ಐ. ಐ. ಟಿ ಬಾಂಬೆ ಯಿಂದ ವಾಸುದೇವ.
+
 
+
ಧನ್ಯವಾದಗಳು.
+

Latest revision as of 11:19, 29 March 2017

Time Narration
00:01 जावा इन्स्टालेशन् इत्याख्ये जावा इत्यस्य प्रअथमिकपाठेऽस्मिन् भवतां स्वागतम्।
00:07 अस्मिन् पाठे वयम्,
00:09 सिनाप्टिक प्याकेज् मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कथमिति,
00:13 जावा किमर्थम्? जावा इत्यस्य प्रकाराः अपि च एप्लिकेशन् इत्यादीनां विषये ज्ञास्यामः।
00:17 अत्र वयं,
00:19 Ubuntu 11.10 मध्ये,
00:21 Java Development Environment JDK 1.6 इत्येतत् उपयुञ्ज्महे।
00:26 पाठमिमं अनुसर्तुं अन्तर्जालसम्पर्कः भवेत्।
00:31 भवतां सङ्गणके सिनाप्टिक एकेज मेनेजर इति संस्थापितं भवेत्।
00:35 अपि च लिनक्स मध्ये टर्मिनल, टेक्स्ट एडिटर, सिनाप्टिक एकेज मेनेजर इत्येतेषाम् उपयोगज्ञानमपि अनिवार्यमस्ति।
00:43 यदि नास्ति तर्हि, कृपया spoken-tutorial.org इत्यस्मिन् जालपुटे लिनक्स् इत्यस्य पाठान् पश्यन्तु।
00:51 जावा इत्यस्य उपयोगार्थम् अस्माभिः JDK अर्थात् Java Development Kit इत्येतत् संस्थापनीयं भवति।
00:57 JDK इत्यस्य विषये इतोऽप्यधिकं ज्ञातुम् अधः विद्यमानं लिंक पश्यन्तु।
01:02 अधुना वयं सिनाप्टिक एकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनं कुर्मः।
01:07 एवं कर्तुं युष्मत्सविधे रूट इत्यस्य अनुमतिः भवेत्।
01:10 अपि च भवान् रेपोसिटोरि इत्यस्य चयनं कथं करणीयं इत्यपि जानीयात्।
01:14 एतत्सर्वमपि लिनक्स् इत्यस्य पूर्वापेक्षितपाठश्रेण्यां ज्ञापितमस्ति।
01:19 अधुना, भवतां डेस्क्टाप इत्यस्य दक्षिणभागे टास्क बार भवन्तः पश्यन्ति।
01:25 तस्य उपरितनभागे भवन्तः Dash home पश्यन्ति।
01:28 Dash home इत्यस्य उपरि नुदन्तु।
01:31 अन्वेषणपेटिकायां Synaptic इति टङ्कयन्तु।
01:35 भवन्तः अधुना सिनाप्टिक एकेज मेनेजर इत्येतत् पश्यन्ति।
01:38 सिनाप्टिक एकेज मेनेजर इत्यस्य उपरि नुदन्तु।
01:42 दृढीकरणार्थं भवतां कूटशब्दं पृच्छति।
01:47 अतः भवतां कूटशब्दं टङ्कयित्वा Authenticate इत्यत्र नुदन्तु।
01:56 अधुना सिनाप्टिक एकेज मेनेजर उद्घटते।
02:03 अधुना Quick Filter इति पेटिकायां jdk इति टङ्कयन्तु।
02:08 वयं openjdk-6-jdk इति पेकेज पश्यामः।
02:13 तस्योपरि रैट क्लिक कृत्वा Mark for Installation इत्यस्योपरि नुदन्तु।
02:17 अनन्तरं Apply उपरि नुदन्तु।
02:20 अधुना परिवर्तनानि दृढीकर्तुं परिवर्तितानां सूचीं दर्शयति।
02:24 तत्र To be Installed इत्यत्र नुत्त्वा अनन्तरं Apply इत्यत्र नुदन्तु।
02:30 संस्थापनप्रक्रिया कतिचन समयं स्वीकरोति।
02:38 अधुना openjdk-6-jdk इति हरितवर्णे दृश्यते।
02:48 एवं चेत् संस्थापनप्रक्रिया सफला इत्यर्थः।
02:52 अधुना एतत् परिशीलयामः, एवं कर्तुं Ctrl, Alt अपि च T इत्येतानि समानकाले नुत्त्वा टर्मिनल उद्घाटयन्तु।
03:03 अहं टर्मिनल् इत्येतत् एतावता एव उद्घाटितवान् अस्मि।
03:06 आदेशसंसूचके java space hyphen version इति टङ्कयित्वा Enter नुदन्तु।
03:15 jdk इत्यस्य आवृतिसङ्ख्यां वयं पश्यामः।
03:20 डिस्ट्रिब्यूटर इत्येतमवलम्ब्य आवृत्तिसङ्ख्या अपि विभिन्ना भवति।
03:26 तर्हि, वयं jdk इत्येतत् सम्यक् संस्थापितवन्तः स्मः।
03:30 अधुना, सरलम् Java program इत्येतत् उद्घाटयामः अपि च तत् कार्यं करोति वा इति पश्यामः।
03:35 अत्र यत् कोड् दृश्यते तत् अहं एतावता एव TestProgram dot java इत्यस्यां सञ्चिकायां रक्षितवान् अस्मि।
03:42 अधुना इदं कोड इत्येतत् कम्पैल अपि च रन करोमि।
03:45 एतत् कोड टर्मिनल मध्ये We have successfully run a Java Program इति सन्देशं प्रदर्शयति।
03:53 अधुना टर्मिनल प्रति गच्छामः।
03:57 स्मरन्तु यत् अहं TestProgram dot java इति सञ्चिकां गृहसन्धारिकायां एव रक्षित्वान् अस्मि इति।
04:03 अपि व अहं अधुना गृहसन्धारिकायामेव अस्मि।
04:07 अतः, आदेशसंसूचके javac space TestProgram dot java इत्यि टङ्कयन्तु।
04:19 एतत् कोड् इत्यस्य कम्पैल् करोति।
04:21 Enter नुदन्तु।
04:25 अधुना, अहं कोड रन करोमि।
04:27 java space TestProgram इति टङ्कयित्वा Enter नुदन्तु।
04:35 वयं We have successfully run a java program इति फलितं प्राप्नुमः।
04:44 अतः अस्माकं संस्थापनप्रक्रिया समीचीना अस्तीत्यर्थः।
04:48 अहम् स्लैड प्रति गच्छामि।
04:51 अहमधुना जावा इत्येतत् किमर्थं प्रयोजनकारि अस्ति इति वदामि।
04:55 जावा इति बहु सरलमस्ति।
04:57 जावा इति वस्त्वाधारितमस्ति।
04:59 एतत् platform independent अस्ति।
05:01 एतत् सुरक्षितमस्ति। जावा इत्यस्मिन् अधिककार्यक्षमता अस्ति।
05:04 जावा इति multi – threaded अस्ति।
05:07 वयमधुना जावा इत्यस्य कतिचन प्रकारान् अपि च तस्य एप्लिकेशन्स विषये ज्ञास्यामः।
05:11 JSP, अथवा Java Server Pages (ಜಾವಾ ಸರ್ವರ್ ಪೇಜಸ್): एतत् कोड इत्यस्य आधारेण सामान्येन HTML ट्याग इत्यनेन समं भवति।
05:18 JSP इति क्रियात्मकजालपत्राणि निर्मातुं साहाय्यं करोति।
05:22 Java Applets (जावा एप्लेट्स) : एतत् वेब एप्लिकेशन् मध्ये संवहनात्मकवैशिष्ट्यानि प्रापयति।
05:28 J2EE अथवा Java Enterprise Edition (जावा एंटर्प्रैस् एडिशन्): संस्थाः J2EE इत्यस्य उपयोगं कुर्वन्ति।
05:33 एतस्य साहाय्येन XML सदृशसञ्चिकाः परिवर्तयितुं शक्नुमः।
05:38 JavaBeans (जावा बीन्स): जावा बीन्स इत्येतत् पुनरुपयोगि साफ्ट्वेर कम्पोनेंट अस्ति।
05:43 एतत् नूतनस्य अपि च उन्नतस्य एप्लिकेशन् इत्यस्य निर्माणाय उपयुज्यते।
05:47 Mobile Java (मोबैल जावा): एतत् मोबैलसदृशानि विविधानि मनोरञ्जकानि साधनानि निर्मातुमुपयुज्यते।
05:53 एवं च वयं अस्मिन् पाठे,
05:56 सिनाप्टिक पेकेज मेनेजर इत्यस्य साहाय्येन JDK इत्यस्य संस्थापनम्,
05:59 जावा प्रोग्राम इत्यस्य कम्पैल अपि च रन करणम्,
06:02 जावा इत्यस्य उपयोगेन के लाभाः भवन्ति,
06:04 जावा मध्ये प्रकाराः अपि च एप्लिकेशन् इत्येतेषां विषये ज्ञातवन्तः।
06:08 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
06:14 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
06:17 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
06:22 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
06:27 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
06:30 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
06:36 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
06:41 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
06:47 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
06:58 एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
07:01 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal