Java/C2/Getting-started-Eclipse/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time' Narration
00:01 एक्लिप्स् इत्यनेन समं कार्यारम्भस्य विषये विद्यमाने अस्मिन् पाठे भवतां स्वागतम्।
00:06 पाठेऽस्मिन् वयं,
00:08 एक्लिप्स मध्ये प्रोजेक्ट कथं रचनीयं अपि च क्लास् इत्यस्य योजनं कथम्,
00:12 जावा प्रोग्राम् कथं लेखनीयम्,
00:14 एक्लिप्स् मध्ये जावा प्रोग्राम् कथं चालनीयम् इत्यादिविषयान् ज्ञास्यामः।
00:18 अस्मिन् पाठे वयं
  • Ubuntu 11.10 अपि च
  • Eclipse 3.7 इत्यस्य उपयॊगं कुर्मः।
00:25 पाठमिममनुसर्तुं,
00:28 भवतां यन्त्रे एक्लिप्स् सम्स्थापितं भवेत्।
00:30 यदि नास्ति, एतत्सम्बद्धपाठं दृष्टुं जालपुटमिदं पश्यन्तु।
00:39 एक्लिप्स् इति Integrated Development Environment (इंटिग्रेटेड् डेवलप्मेंट् एन्विरोन्मेंट्) अस्ति।
00:42 इदं किञ्चन उपकरणमस्ति यस्मिन् कश्चन अपि सुलभतया लेखितुं, दोषान् मार्जयितुं अपि च जावा प्रोग्राम् चालयितुं शक्नोति।
00:50 वयमधुना एक्लिप्स् उद्घातयामः।
00:55 Alt F2 नुदन्तु अपि च तत्रस्थसंवादपेटिकायां eclipse इति टङ्कयित्वा Enter नुदन्तु।
01:08 वयं Workspace Launcher इति संवादपेटिकां प्राप्नुमः।
01:11 अत्र Workspace इत्यस्मिन् प्रोजेक्ट् सम्भद्धाः एक्लिप्स् सम्बद्धाः च सञ्चिकाः भवन्ति।
01:19 अधुना यद् दृश्यते तत् पूर्वनिश्चितस्थानमस्ति।
01:24 Browse इति विकल्पमुपयुज्य अन्यसन्धारिकामपि चेतुं शक्नुमः।
01:27 वयं पूर्वनिश्चितसन्धारिकामेव चिनुमः।
01:30 अग्रे सर्तुं OK नुदन्तु।
01:39 भवन्तः Welcome to Eclipse इति पृष्टं पश्यन्ति।
01:46 उपरि वामकोणे Workbench इतीदं नुदन्तु।
01:52 अत्र वयं Eclipse IDE इतीदं पश्यामः। अधुना किञ्चन प्रोजेक्ट् योजयामः।
01:57 File इत्यत्र गत्वा New इत्यत्र Project इति चिनुमः।
02:05 प्रोजेक्ट् इत्यस्य सूचीतः Java Project इत्येतत् चिन्वन्तु।
02:10 अत्र अवधीयताम्, वयं अस्माकं पाठाय बहुधा java project इतीदमेव उपयुञ्ज्महे। Next इत्यत्र नुदन्तु।
02:19 Project name इत्यत्र EclipseDemo इति टङ्कयन्तु।
02:30 अत्र Use default location इति विकल्पं पश्यन्तु।
02:34 यदि भवन्तः विकल्पमिमं चिन्वन्ति तर्हि सर्वाः EclipseDemo ಪ್ರೊಜೆಕ್ಟ್ इत्यस्य सञ्चिकाः पूर्वनिश्चितसन्धारिकायामेव सङ्गृह्णन्ति।
02:41 यदि न चिनुमः तर्हि Browse इत्यस्य साहाय्येन विभिन्नसन्धारिकां चेतुं शक्नुमः।
02:47 पृकृतं तु वयं पूर्वनिश्चितस्थानमेव उपयुञ्ज्महे।
02:52 पेटिकायाः अधः वामकोणे Finish इत्यत्र नुदन्तु।
03:00 वयं Open Associated Perspective? इति संवादपेटिकां पश्यामः।
03:04 A perspective refers to the way items are arranged in Eclipse.
03:09 The dialog box is suggesting a perspective that is suited for Java development.
03:20 Remember my decision इतीदं चित्वा Yes इत्यत्र नुदन्तु।
03:2 अस्माकं समीपे प्रोजेक्ट् इत्यनेन समं EclipseIDE अपि वर्तते। वयमत्र प्रोजेक्ट् इत्यत्र क्लास् योजयामः।
03:37 प्रोजेक्ट् इत्यस्य उपरि रैट् क्लिक् कृत्वा New इत्यत्र गत्वा Class विन्वन्तु।
03:46 Name इत्यत्र DemoClass इति नाम स्थापयन्तु।
03:55 अत्र अवधेयम्, Modifiers इत्यत्र विकल्पद्वयं अस्ति, public अपि च default इति।
03:59 अधुना public इत्येव स्थापयामः।
04:01 विकल्पान्तरस्य विषये पाठान्तरे ज्ञास्यामः।
04:06 method stubs इत्यस्यां सूच्यां public static void main इति विकल्पं चिनुमः।
04:15 अन्यविकल्पान् पाठान्तरे ज्ञास्यामः।
04:19 बाक्स् इत्यस्य अधः वामभागे विद्यमानं Finish इति बटन् नुदन्तु।
04:30 अत्र क्लास् सञ्चिका अस्ति।
04:35 अवधीयताम्, अत्र बहवः विभागाः सन्ति। एतान् प्लोर्टेट्स् इति वदामः।
04:41 अत्र Package Explorer इति पोर्टेलेट् अस्ति। एतत् File Browser इव व्यवहरति।
04:46 अत्र Editor इति पोर्ट्लेट् अस्ति, अत्र वयं कोड् लिखामः।
04:50 अपि च Outline इति पोर्ट्लेट् प्रोजेक्ट् इत्यस्य हैरार्कि प्रयच्छति।
04:56 प्रत्येकस्यापि पोर्ट्लेट् इत्यस्य रिसैस् कर्तुं शक्नुमः।
05:10 इतानि मिनिमैस् बटन् इत्यस्य साहाय्येन मिनिमैस् अपि कर्तुं शक्नुमः।
05:26 रेस्टोर् इति बटन् द्वारा रेस्टोर् अपि भवति।
05:37 अधुना अहं अवशिष्टानि पोर्ट्ल् इत्येतानि मिनिमैस् कृत्वा एडिटर् इत्यस्य उपरि एकाग्रं करोमि।
05:49 यथा वयं पश्यामः, एतावता एव कतिचन कोड् अत्र प्रस्तुताः सन्ति। एक्लिप्स् अस्मत्कृते निर्मितमस्ति।
05:54 The code generated here depends on the options we select, while creating the class.
06:00 वयमधुना प्रिंट् स्टेट्मेंट् योजयामः।
06:08 System.out.println भक्किकायां कोट् इत्यनयोर्मध्ये (“Hello Eclipse”) इति टङ्कयन्तु।
06:26 स्टेट्मेंट् इत्यस्य अन्ते सेमि कोलन् योजयन्तु।
06:31 File अपि च Save इत्यनयोः नोदनेन सञ्चिकां सेव् कुर्वन्तु।
06:37 अथवा, Control S नोदनेनापि सेव् कर्तुं शक्नुमः।
06:42 प्रोग्राम् इदं चालयितुं editor उपरि नुत्त्वा तत्र run as इत्यत्र गत्वा java application इत्यस्य चयनं कुर्वन्तु।
06:56 यदि तत् प्रिंट् जातमस्ति तर्हि फलितरूपेण औट्पुट् कन्सोल् मध्ये पश्यामः।
07:04 यदि अस्माकं कोड् मध्ये समस्या अस्ति तर्हि सा समस्या Problems इति पोर्ट्लेट् मध्ये दृश्यते।
07:10 एवं एक्लिप्स् मध्ये जावा प्रोग्राम् कथं लेखनीयम् अपि च थं रन् करणीयमिति ज्ञातवन्तः।
07:18 अधुना वयं अस्य पाठस्यान्तं प्राप्तवन्तः।
07:20 अस्मिन् पाठे वयं एक्लिप्स् मध्ये प्रोजेक्ट् अपि च तस्मि क्लास् इत्यस्य आरचनां, एक्लिप्स् मध्ये जावा सोर्स् कोड् इत्यस्य लेखनं अपि च तस्य रन् करणं ज्ञातवन्तः।
07:33 अस्य पाठस्य अभ्यासाय Display नाम्ना किञ्चन नूतनं प्रोजेक्ट् रचयन्तु।
07:38 तत्र Welcome नाम्ना किञ्चन क्लास् रचयन्तु।
07:44 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
07:50 इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
07:53 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अनचिन्वन्तु ।
07:58 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
08:02 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
08:05 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु ।
08:12 सोप्कन् ट्युटोरियल् प्रोजेक्ट् Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:17 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारत सर्वर्कारः इति संस्था समर्थयति ।
08:23 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:27 अस्य पाठस्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बे तः वासुदेवः। धन्यवादाः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal