Difference between revisions of "Java/C2/Getting-started-Eclipse/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(5 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{|border=1
 
{|border=1
||''Time'''
+
||'''Time'''
 
||'''Narration'''
 
||'''Narration'''
 
|-
 
|-
Line 20: Line 20:
 
|00:18
 
|00:18
 
|अस्मिन् पाठे वयं  
 
|अस्मिन् पाठे वयं  
* Ubuntu 11.10 अपि च
+
Ubuntu 11.10 अपि च
* Eclipse 3.7 इत्यस्य उपयॊगं कुर्मः।
+
Eclipse 3.7 इत्यस्य उपयोगं कुर्मः।
 
|-
 
|-
 
|00:25
 
|00:25
Line 27: Line 27:
 
|-
 
|-
 
|00:28
 
|00:28
|भवतां यन्त्रे एक्लिप्स् सम्स्थापितं भवेत्।
+
|भवतां यन्त्रे एक्लिप्स् संस्थापितं भवेत्।
 
|-
 
|-
 
|00:30
 
|00:30
Line 39: Line 39:
 
|-
 
|-
 
|00:50
 
|00:50
|वयमधुना एक्लिप्स् उद्घातयामः।
+
|वयमधुना एक्लिप्स् उद्घाटयामः।
 
|-
 
|-
 
|00:55
 
|00:55
Line 78: Line 78:
 
|-
 
|-
 
|02:10
 
|02:10
|अत्र अवधीयताम्, वयं अस्माकं पाठाय बहुधा java project इतीदमेव उपयुञ्ज्महे। Next इत्यत्र नुदन्तु।
+
|अत्र अवधीयताम्, वयम् अस्माकं पाठाय बहुधा java project इतीदमेव उपयुञ्ज्महे। Next इत्यत्र नुदन्तु।
 
|-
 
|-
 
|02:19
 
|02:19
Line 87: Line 87:
 
|-
 
|-
 
|02:34
 
|02:34
|यदि भवन्तः विकल्पमिमं चिन्वन्ति तर्हि सर्वाः EclipseDemo ಪ್ರೊಜೆಕ್ಟ್ इत्यस्य सञ्चिकाः पूर्वनिश्चितसन्धारिकायामेव सङ्गृह्णन्ति।
+
|यदि भवन्तः विकल्पमिमं चिन्वन्ति तर्हि सर्वाः EclipseDemo प्रोजेक्ट इत्यस्य सञ्चिकाः पूर्वनिश्चितसन्धारिकायामेव सङ्गृह्णन्ति।
 
|-
 
|-
 
|02:41
 
|02:41
Line 93: Line 93:
 
|-
 
|-
 
|02:47
 
|02:47
|पृकृतं तु वयं पूर्वनिश्चितस्थानमेव उपयुञ्ज्महे।
+
|प्रकृतं तु वयं पूर्वनिश्चितस्थानमेव उपयुञ्ज्महे।
 
|-
 
|-
 
|02:52
 
|02:52
Line 102: Line 102:
 
|-
 
|-
 
|03:04
 
|03:04
|A perspective refers to the way items are arranged in Eclipse.
+
|perspective (दृष्टिकोणः) इति एक्लिप्स् मध्ये संयोजितविषयानां क्रमं सूचयति।
 
|-
 
|-
 
|03:09
 
|03:09
|The dialog box is suggesting a perspective that is suited for '''Java''' development.
+
|संवादपेटिका जावा डेवलप्मेंट् कृते यः दृष्टिकोणः (perspective) अपेक्षितः तं सूचयति।
 
|-
 
|-
 
|03:20
 
|03:20
 
|Remember my decision इतीदं चित्वा Yes इत्यत्र नुदन्तु।
 
|Remember my decision इतीदं चित्वा Yes इत्यत्र नुदन्तु।
 
|-
 
|-
|03:2
+
|03:27
|वयमत्र प्रोजेक्ट् इत्यनेन समं EclipseIDE इतीदं  ಯನ್ನು ಹೊಂದಿದ್ದೇವೆ. ನಾವಿಲ್ಲಿ ಈ ಪ್ರೊಜೆಕ್ಟ್ ಗೆ ಕ್ಲಾಸ್ ಅನ್ನು ಸೇರಿಸೋಣ.
+
|अस्माकं समीपे प्रोजेक्ट् इत्यनेन समं EclipseIDE अपि वर्तते। वयमत्र प्रोजेक्ट् इत्यत्र क्लास् योजयामः।
 
|-
 
|-
 
|03:37
 
|03:37
|ಪ್ರೊಜೆಕ್ಟ್ ನ ಮೇಲೆ ರೈಟ್ ಕ್ಲಿಕ್ ಮಾಡಿ New ಗೆ ಹೋಗಿ Class ಅನ್ನು ಆಯ್ಕೆ ಮಾಡಿ.
+
|प्रोजेक्ट् इत्यस्य उपरि रैट् क्लिक् कृत्वा New इत्यत्र गत्वा Class चिन्वन्तु।
 
|-
 
|-
 
|03:46
 
|03:46
|Name ಎಂಬಲ್ಲಿ DemoClass ಎಂದು ಹೆಸರಿಡಿ.
+
|Name इत्यत्र DemoClass इति नाम स्थापयन्तु।
 
|-
 
|-
 
|03:55
 
|03:55
|ಇಲ್ಲಿ ಗಮನಿಸಿ, Modifiers ಎಂಬಲ್ಲಿ ನಾವು ಎರಡು ವಿಕಲ್ಪಗಳನ್ನು ಹೊಂದಿದ್ದೇವೆ, public ಮತ್ತು default ಎಂದು.
+
|अत्र अवधेयम्, Modifiers इत्यत्र विकल्पद्वयम् अस्ति, public अपि च default इति।
 
|-
 
|-
 
|03:59
 
|03:59
|ಈಗ ಅದನ್ನು public ಎಂದೇ ಇರಿಸಿ.
+
|अधुना public इत्येव स्थापयामः।
 
|-
 
|-
 
|04:01
 
|04:01
|ಇನ್ನೊಂದು ವಿಕಲ್ಪದ ಬಗ್ಗೆ ಅನಂತರದ ಟ್ಯುಟೋರಿಯಲ್ ಗಳಲ್ಲಿ ಚರ್ಚಿಸೋಣ.
+
|विकल्पान्तरस्य विषये पाठान्तरे ज्ञास्यामः।
 
|-
 
|-
 
|04:06
 
|04:06
|method stubs ಎಂಬ ಸೂಚಿಯಲ್ಲಿ public static void main ಎಂಬ ವಿಕಲ್ಪವನ್ನು ಆಯ್ಕೆಮಾಡೋಣ.
+
|method stubs इत्यस्यां सूच्यां public static void main इति विकल्पं चिनुमः।
 
|-
 
|-
 
|04:15
 
|04:15
|ಉಳಿದ ವಿಕಲ್ಪಗಳನ್ನು ಅನಂತರದ ಟ್ಯುಟೋರಿಯಲ್ ಗಳಲ್ಲಿ ಚರ್ಚಿಸೋಣ.
+
|अन्यविकल्पान् पाठान्तरे ज्ञास्यामः।
 
|-
 
|-
 
|04:19
 
|04:19
|ಬಾಕ್ಸ್ ನ ಕೆಳಗಡೆ ಎಡಬದಿಯಲ್ಲಿ ಇರುವ Finish ಎಂಬ ಬಟನ್ ಅನ್ನು ಕ್ಲಿಕ್ ಮಾಡಿ
+
|बाक्स् इत्यस्य अधः वामभागे विद्यमानं Finish इति बटन् नुदन्तु।
 
|-
 
|-
 
|04:30
 
|04:30
|ಇಲ್ಲಿ ನಾವು ಕ್ಲಾಸ್ ಫೈಲ್ ಅನ್ನು ಹೊಂದಿದ್ದೇವೆ.
+
|अत्र क्लास् सञ्चिका अस्ति।
 
|-
 
|-
 
|04:35
 
|04:35
|ಗಮನಿಸಿ, ಇಲ್ಲಿ ಬಹಳ ವಿಭಾಗಗಳಿವೆ. ಇವುಗಳನ್ನು ಪೊರ್ಟ್ಲೆಟ್ಸ್ ಎಂದು ಕರೆಯುತ್ತೇವೆ.
+
|अवधीयताम्, अत्र बहवः विभागाः सन्ति। एतान् portlets इति वदामः।
 
|-
 
|-
 
|04:41
 
|04:41
|ನಾವಿಲ್ಲಿ Package Explorer ಎಂಬ ಪೊರ್ಟ್ಲೆಟ್ಸ್ ಅನ್ನು ಹೊಂದಿದ್ದೇವೆ. ಇದು File Browser ನಂತೆ ವರ್ತಿಸುತ್ತದೆ.
+
|अत्र Package Explorer इति पोर्ट्लेट अस्ति। एतत् File Browser इव व्यवहरति।
 
|-
 
|-
 
|04:46
 
|04:46
|ನಾವು Editor ಎಂಬ ಪೋರ್ಟ್ಲೆಟ್ಸ್ ಅನ್ನು ಹೊಂದಿದ್ದೇವೆ, ಇಲ್ಲಿ ನಾವು ಕೋಡ್ ಗಳನ್ನು ಬರೆಯುತ್ತೇವೆ.
+
|अत्र Editor इति पोर्ट्लेट् अस्ति, अत्र वयं कोड् लिखामः।
 
|-
 
|-
 
|04:50
 
|04:50
|ಮತ್ತು Outline ಎಂಬ ಪೋರ್ಟ್ಲೆಟ್  ಪ್ರೊಜೆಕ್ಟ್ ನಹೈರಾರ್ಕಿ ಯನ್ನು ಕೊಡುತದೆ.
+
|अपि च Outline इति पोर्ट्लेट् प्रोजेक्ट् इत्यस्य अनुक्रमं प्रयच्छति।
 
|-
 
|-
 
|04:56
 
|04:56
|ಪ್ರತಿಯೊಂದು ಪೋರ್ಟ್ಲೆಟ್ ಅನ್ನೂ ಕೂಡಾ ರಿಸೈಜ್ ಮಾಡಬಹುದು.
+
|प्रत्येकमपि पोर्ट्लेट् इत्येतं रिसैस् कर्तुं शक्नुमः।
|-
+
|-
 
|05:10
 
|05:10
|ಇವುಗಳು ಮಿನಿಮೈಜ್ ಬಟನ್ ನ ಸಹಾಯದಿಂದ ಮಿನಿಮೈಜ್ ಕೂಡಾ ಮಾಡಬಹುದು.
+
|एतानि मिनिमैस् बटन् इत्यस्य साहाय्येन मिनिमैस् अपि कर्तुं शक्नुमः।
 
|-
 
|-
 
|05:26
 
|05:26
|ಇವುಗಳು ರಿಸ್ಟೋರ್ ಬಟನ್ ನ ಸಹಾಯದಿಂದ ರಿಸ್ಟೋರ್ ಕೂಡಾ ಆಗುತ್ತವೆ.
+
|रिस्टोर् इति बटन् द्वारा रिस्टोर् अपि भवति।
 
|-
 
|-
 
|05:37
 
|05:37
|ಈಗ ನಾನು ಉಳಿದ ಪೋರ್ಟಲ್ ಗಳನ್ನು ಮಿನಿಮೈಸ್ ಮಾಡಿ ಎಡಿಟರ್ ನ ಮೇಲೆ ಫೋಕಸ್ ಮಾಡುತ್ತೇನೆ.
+
|अधुना अहम् अवशिष्टानि पोर्ट्ल् इत्येतानि मिनिमैस् कृत्वा एडिटर् इत्यस्य उपरि एकाग्रं करोमि।
 
|-
 
|-
 
|05:49
 
|05:49
|ನಮಗೆ ತೋರುತ್ತಿರುವಂತೆ, ಈಗಾಗಲೆ ಕೆಲವು ಕೋಡ್ ಗಳು ಇಲ್ಲಿ ಪ್ರಸ್ತುತವಿದೆ. ಎಕ್ಲಿಪ್ಸ್ ನಮಗಾಗಿ ಇದನ್ನು ರಚಿಸಿದೆ.
+
|यथा वयं पश्यामः, एतावता एव कतिचन कोड् अत्र प्रस्तुतानि सन्ति यानि च एक्लिप्स्, अस्मत्कृते निर्मितमस्ति।
 
|-
 
|-
 
|05:54
 
|05:54
|The code generated here depends on the options we select, while creating the class.
+
|अत्र कोड् इति, क्लास रचनासमये वयं यान् विकल्पान् चिनुमः तान् अवलम्ब्य रचितानि भवन्ति।
 
|-
 
|-
 
|06:00
 
|06:00
|ನಾವೀಗ ಪ್ರಿಂಟ್ ಸ್ಟೇಟ್ಮೆಂಟ್ ಅನ್ನು ಸೇರಿಸೋಣ.
+
|वयमधुना प्रिंट् स्टेट्मेंट् योजयामः।
 
|-
 
|-
 
|06:08
 
|06:08
|System.out.println ಬ್ರಾಕೆಟ್ ನಲ್ಲಿ ಕೋಟ್ ನ ಒಳಗೆ (“Hello Eclipse”). ಎಂದು ಟೈಪ್ ಮಾಡಿ.
+
|System.out.println अपि च भक्किकायां कोट् इत्यनयोर्मध्ये (“Hello Eclipse”) इति टङ्कयन्तु।
 
|-
 
|-
 
|06:26
 
|06:26
|ಸ್ಟೇಟ್ಮೆಂಟ್ ನ ಕೊನೆಯಲ್ಲಿ ಸೆಮಿ ಕೊಲನ್ ಅನ್ನು ಸೇರಿಸಿ.
+
|स्टेट्मेंट् इत्यस्य अन्ते सेमि कोलन् योजयन्तु।
 
|-
 
|-
 
|06:31
 
|06:31
|File ಮತ್ತು Save ಎಂಬುದನ್ನು ಕ್ಲಿಕ್ ಮಾಡುವುದರ ಮೂಲಕ ಫೈಲ್ ಅನ್ನು ಸೇವ್ ಮಾಡಿ.
+
|File अपि च Save इत्यनयोः नोदनेन सञ्चिकां सेव् कुर्वन्तु।
 
|-
 
|-
 
|06:37
 
|06:37
|ಅಥವಾ, Control S ಒತ್ತುವುದರ ಮೂಲಕ ಕೂಡಾ ಸೇವ್ ಮಾಡಬಹುದು.
+
|अथवा, Control S नोदनेनापि सेव् कर्तुं शक्नुमः।
 
|-
 
|-
 
|06:42
 
|06:42
|ಈ ಪ್ರೊಗ್ರಾಮ್ ಅನ್ನು ರನ್ ಮಾಡಲು editor ಮೇಲೆ ರೈಟ್ ಕ್ಲಿಕ್ ಮಾಡಿ ಅಲ್ಲಿ run as ಗೆ ಹೋಗಿ java application ಎಂಬುದನ್ನು ಆಯ್ಕೆ ಮಾಡಿ.
+
|प्रोग्राम् इदं चालयितुं editor उपरि नुत्त्वा तत्र run as इत्यत्र गत्वा java application इत्यस्य चयनं कुर्वन्तु।
 
|-
 
|-
 
|06:56
 
|06:56
|ಏನಾದರೂ ಪ್ರಿಂಟ್ ಆಗಿದ್ದಲ್ಲಿ ನಾವು ಅದನ್ನು ಔಟ್ಪುಟ್ ರೂಪದಲ್ಲಿ ಔಟ್ಪುಟ್ ಕನ್ಸೋಲ್ ನಲ್ಲಿ ಕಾಣುತ್ತೇವೆ.
+
|यदि तत् प्रिंट् जातमस्ति तर्हि फलितरूपेण औट्पुट् कन्सोल् मध्ये पश्यामः।
 
|-
 
|-
 
|07:04
 
|07:04
|ನಮ್ಮ ಕೋಡ್ ನಲ್ಲಿ ಸಮಸ್ಯೆ ಇದ್ದಲ್ಲಿ ಆ ಸಮಸ್ಯೆಯು Problems ಎಂಬ ಪೋರ್ಟ್ಲೆಟ್ ನಲ್ಲಿ ತೋರುತ್ತದೆ.
+
|यदि अस्माकं कोड् मध्ये समस्या अस्ति तर्हि सा समस्या Problems इति पोर्ट्लेट् मध्ये दृश्यते।
 
|-
 
|-
 
|07:10
 
|07:10
|ಹೀಗೆ ಎಕ್ಲಿಪ್ಸ್ ನಲ್ಲಿ ಜಾವಾ ಪ್ರೊಗ್ರಾಮ್ ಅನ್ನು ಹೇಗೆ ಬರೆಯುವುದು ಮತ್ತು ರನ್ ಮಾಡುವುದೆಂದು ಕಲಿತೆವು.
+
|एवं एक्लिप्स् मध्ये जावा प्रोग्राम् कथं लेखनीयम् अपि च रन् कथं करणीयमिति ज्ञातवन्तः।
 
|-
 
|-
 
|07:18
 
|07:18
| ಈಗ ನಾವು ಈ ಪಾಠದ ಕೊನೆಗೆ ಬಂದಿದ್ದೇವೆ.
+
|अधुना वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।
 
|-
 
|-
 
|07:20
 
|07:20
|ಈ ಟ್ಯುಟೋರಿಯಲ್ ನಲ್ಲಿ ನಾವು, ಎಕ್ಲಿಪ್ಸ್ ನಲ್ಲಿ ಪ್ರೊಜೆಕ್ಟ್ ಅನ್ನು ಹಾಗೂ ಅದರಲ್ಲಿ ಕ್ಲಾಸ್ ಅನ್ನು ಹೇಗೆ ರಚಿಸುವುದು, ಎಕ್ಲಿಪ್ಸ್ ನಲ್ಲಿ ಜಾವಾ ಸೋರ್ಸ್ ಕೋಡ್ ಅನ್ನು ಹೇಗೆ ಬರೆಯುವುದು ಮತ್ತು ಅದನ್ನು ಹೇಗೆ ರನ್ ಮಾಡುವುದೆಂದು ಕಲಿತೆವು.
+
|अस्मिन् पाठे वयं एक्लिप्स् मध्ये प्रोजेक्ट् अपि च तस्मिन् क्लास् इत्यस्य आरचनां, एक्लिप्स् मध्ये जावा सोर्स् कोड् इत्यस्य लेखनं अपि च तस्य रन् करणं ज्ञातवन्तः।
 
|-
 
|-
 
|07:33
 
|07:33
|ಈ ಟ್ಯುಟೋರಿಯಲ್ ನ ಅಭ್ಯಾಸಕ್ಕಾಗಿ, Display ಎಂಬ ಹೆಸರಿನ ಹೊಸ ಪ್ರೊಜೆಕ್ಟ್ ಅನ್ನು ರಚಿಸಿ.
+
|अस्य पाठस्य अभ्यासाय Display नाम्ना किञ्चन नूतनं प्रोजेक्ट् रचयन्तु।
 
|-
 
|-
 
|07:38
 
|07:38
|ಹಾಗೂ ಆ Display ಗೆ Welcome ಎಂಬ ಕ್ಲಾಸ್ ಅನ್ನು ಸೇರಿಸಿ.
+
|तत्र Welcome नाम्ना किञ्चन क्लास् रचयन्तु।
 
|-
 
|-
 
|07:44
 
|07:44
| ಈ ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಬಗ್ಗೆ ಹೆಚ್ಚು ತಿಳಿಯಲು ದಯವಿಟ್ಟು ಈ ಲಿಂಕ್ ನಲ್ಲಿ ಸಿಗುವ ವೀಡಿಯೋ ವನ್ನು ನೋಡಿ.
+
|अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
 
|-
 
|-
 
|07:50
 
|07:50
|ಇದು ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ ನ ಸಾರಾಂಶವನ್ನು ಹೇಳುತ್ತದೆ.
+
|इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
 
|-
 
|-
 
|07:53
 
|07:53
|ನಿಮ್ಮಲ್ಲಿ ಉತ್ತಮ ಬ್ಯಾಂಡ್ವಿಡ್ಥ್ ಇಲ್ಲವಾದಲ್ಲಿ ನೀವಿದನ್ನು ಡೌನ್ಲೋಡ್ ಮಾಡಿ ಕೂಡಾ ನೋಡಬಹುದು.
+
| भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
 
|-
 
|-
 
|07:58
 
|07:58
|ಈ ಪಾಠವನ್ನಾಧಾರಿಸಿ ಸ್ಪೋಕನ್ ಟ್ಯುಟೊರಿಯಲ್ ಗಣವು ಕಾರ್ಯಶಾಲೆಯನ್ನು ನಡೆಸುತ್ತದೆ.
+
| इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
 
|-
 
|-
 
|08:02
 
|08:02
|ಯಾರು ಆನ್-ಲೈನ್ ಪರೀಕ್ಷೆಯಲ್ಲಿ ಉತ್ತೀರ್ಣರಾಗುತ್ತಾರೋ ಅವರಿಗೆ ಪ್ರಮಾಣಪತ್ರವನ್ನೂ ನೀಡುತ್ತದೆ.
+
|आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
 
|-
 
|-
 
|08:05
 
|08:05
|ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ contact@spoken-tutorial.org ಈ ಈ-ಮೇಲ್ ಮೂಲಕ ಸಂಪರ್ಕಿಸಿ.
+
|अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु ।
 
|-
 
|-
 
|08:12
 
|08:12
|ಸ್ಪೋಕನ್ ಟ್ಯುಟೋರಿಯಲ್ ಪ್ರೊಜೆಕ್ಟ್ Talk to a Teacher ಎಂಬ ಪರಿಯೋಜನೆಯ ಭಾಗವಾಗಿದೆ.
+
|सोप्कन् ट्युटोरियल् प्रोजेक्ट् Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|-
 
|-
 
|08:17
 
|08:17
|ಈ ಪ್ರಕಲ್ಪವನ್ನು ರಾಷ್ಟ್ರಿಯ ಸಾಕ್ಷರತಾ ಮಿಷನ್ ICT, MHRD ಭಾರತ ಸರ್ಕಾರ ಎಂಬ ಸಂಸ್ಥೆಯು ಸಮರ್ಥಿಸಿದೆ.
+
|इमं प्रकल्पं राष्ट्रीयसाक्षरतामिषन् ICT, MHRD भारत सर्वर्कारः इति संस्था समर्थयति ।
 
|-
 
|-
 
|08:23
 
|08:23
|ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ spoken hyphen tutorial dot org slash NMEICT hyphen Intro ಇಲ್ಲಿ ನೋಡಿ.
+
|अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 
+
 
|-
 
|-
 
|08:27
 
|08:27
|ಈ ಪಾಠದ ಅನುವಾದಕ ಮತ್ತು ಪ್ರವಾಚಕ ಐ. ಐ. ಟಿ ಬಾಂಬೆ ಯಿಂದ ವಾಸುದೇವ.
+
|अस्य पाठस्य अनुवादकः प्रवाचकः च ऐ ऐ टी बाम्बे तः वासुदेवः।धन्यवादः।
ಧನ್ಯವಾದಗಳು.
+
 
+
 
|}
 
|}

Latest revision as of 16:52, 21 February 2017

Time Narration
00:01 एक्लिप्स् इत्यनेन समं कार्यारम्भस्य विषये विद्यमाने अस्मिन् पाठे भवतां स्वागतम्।
00:06 पाठेऽस्मिन् वयं,
00:08 एक्लिप्स मध्ये प्रोजेक्ट कथं रचनीयं अपि च क्लास् इत्यस्य योजनं कथम्,
00:12 जावा प्रोग्राम् कथं लेखनीयम्,
00:14 एक्लिप्स् मध्ये जावा प्रोग्राम् कथं चालनीयम् इत्यादिविषयान् ज्ञास्यामः।
00:18 अस्मिन् पाठे वयं

Ubuntu 11.10 अपि च Eclipse 3.7 इत्यस्य उपयोगं कुर्मः।

00:25 पाठमिममनुसर्तुं,
00:28 भवतां यन्त्रे एक्लिप्स् संस्थापितं भवेत्।
00:30 यदि नास्ति, एतत्सम्बद्धपाठं दृष्टुं जालपुटमिदं पश्यन्तु।
00:39 एक्लिप्स् इति Integrated Development Environment (इंटिग्रेटेड् डेवलप्मेंट् एन्विरोन्मेंट्) अस्ति।
00:42 इदं किञ्चन उपकरणमस्ति यस्मिन् कश्चन अपि सुलभतया लेखितुं, दोषान् मार्जयितुं अपि च जावा प्रोग्राम् चालयितुं शक्नोति।
00:50 वयमधुना एक्लिप्स् उद्घाटयामः।
00:55 Alt F2 नुदन्तु अपि च तत्रस्थसंवादपेटिकायां eclipse इति टङ्कयित्वा Enter नुदन्तु।
01:08 वयं Workspace Launcher इति संवादपेटिकां प्राप्नुमः।
01:11 अत्र Workspace इत्यस्मिन् प्रोजेक्ट् सम्भद्धाः एक्लिप्स् सम्बद्धाः च सञ्चिकाः भवन्ति।
01:19 अधुना यद् दृश्यते तत् पूर्वनिश्चितस्थानमस्ति।
01:24 Browse इति विकल्पमुपयुज्य अन्यसन्धारिकामपि चेतुं शक्नुमः।
01:27 वयं पूर्वनिश्चितसन्धारिकामेव चिनुमः।
01:30 अग्रे सर्तुं OK नुदन्तु।
01:39 भवन्तः Welcome to Eclipse इति पृष्टं पश्यन्ति।
01:46 उपरि वामकोणे Workbench इतीदं नुदन्तु।
01:52 अत्र वयं Eclipse IDE इतीदं पश्यामः। अधुना किञ्चन प्रोजेक्ट् योजयामः।
01:57 File इत्यत्र गत्वा New इत्यत्र Project इति चिनुमः।
02:05 प्रोजेक्ट् इत्यस्य सूचीतः Java Project इत्येतत् चिन्वन्तु।
02:10 अत्र अवधीयताम्, वयम् अस्माकं पाठाय बहुधा java project इतीदमेव उपयुञ्ज्महे। Next इत्यत्र नुदन्तु।
02:19 Project name इत्यत्र EclipseDemo इति टङ्कयन्तु।
02:30 अत्र Use default location इति विकल्पं पश्यन्तु।
02:34 यदि भवन्तः विकल्पमिमं चिन्वन्ति तर्हि सर्वाः EclipseDemo प्रोजेक्ट इत्यस्य सञ्चिकाः पूर्वनिश्चितसन्धारिकायामेव सङ्गृह्णन्ति।
02:41 यदि न चिनुमः तर्हि Browse इत्यस्य साहाय्येन विभिन्नसन्धारिकां चेतुं शक्नुमः।
02:47 प्रकृतं तु वयं पूर्वनिश्चितस्थानमेव उपयुञ्ज्महे।
02:52 पेटिकायाः अधः वामकोणे Finish इत्यत्र नुदन्तु।
03:00 वयं Open Associated Perspective? इति संवादपेटिकां पश्यामः।
03:04 perspective (दृष्टिकोणः) इति एक्लिप्स् मध्ये संयोजितविषयानां क्रमं सूचयति।
03:09 संवादपेटिका जावा डेवलप्मेंट् कृते यः दृष्टिकोणः (perspective) अपेक्षितः तं सूचयति।
03:20 Remember my decision इतीदं चित्वा Yes इत्यत्र नुदन्तु।
03:27 अस्माकं समीपे प्रोजेक्ट् इत्यनेन समं EclipseIDE अपि वर्तते। वयमत्र प्रोजेक्ट् इत्यत्र क्लास् योजयामः।
03:37 प्रोजेक्ट् इत्यस्य उपरि रैट् क्लिक् कृत्वा New इत्यत्र गत्वा Class चिन्वन्तु।
03:46 Name इत्यत्र DemoClass इति नाम स्थापयन्तु।
03:55 अत्र अवधेयम्, Modifiers इत्यत्र विकल्पद्वयम् अस्ति, public अपि च default इति।
03:59 अधुना public इत्येव स्थापयामः।
04:01 विकल्पान्तरस्य विषये पाठान्तरे ज्ञास्यामः।
04:06 method stubs इत्यस्यां सूच्यां public static void main इति विकल्पं चिनुमः।
04:15 अन्यविकल्पान् पाठान्तरे ज्ञास्यामः।
04:19 बाक्स् इत्यस्य अधः वामभागे विद्यमानं Finish इति बटन् नुदन्तु।
04:30 अत्र क्लास् सञ्चिका अस्ति।
04:35 अवधीयताम्, अत्र बहवः विभागाः सन्ति। एतान् portlets इति वदामः।
04:41 अत्र Package Explorer इति पोर्ट्लेट अस्ति। एतत् File Browser इव व्यवहरति।
04:46 अत्र Editor इति पोर्ट्लेट् अस्ति, अत्र वयं कोड् लिखामः।
04:50 अपि च Outline इति पोर्ट्लेट् प्रोजेक्ट् इत्यस्य अनुक्रमं प्रयच्छति।
04:56 प्रत्येकमपि पोर्ट्लेट् इत्येतं रिसैस् कर्तुं शक्नुमः।
05:10 एतानि मिनिमैस् बटन् इत्यस्य साहाय्येन मिनिमैस् अपि कर्तुं शक्नुमः।
05:26 रिस्टोर् इति बटन् द्वारा रिस्टोर् अपि भवति।
05:37 अधुना अहम् अवशिष्टानि पोर्ट्ल् इत्येतानि मिनिमैस् कृत्वा एडिटर् इत्यस्य उपरि एकाग्रं करोमि।
05:49 यथा वयं पश्यामः, एतावता एव कतिचन कोड् अत्र प्रस्तुतानि सन्ति यानि च एक्लिप्स्, अस्मत्कृते निर्मितमस्ति।
05:54 अत्र कोड् इति, क्लास रचनासमये वयं यान् विकल्पान् चिनुमः तान् अवलम्ब्य रचितानि भवन्ति।
06:00 वयमधुना प्रिंट् स्टेट्मेंट् योजयामः।
06:08 System.out.println अपि च भक्किकायां कोट् इत्यनयोर्मध्ये (“Hello Eclipse”) इति टङ्कयन्तु।
06:26 स्टेट्मेंट् इत्यस्य अन्ते सेमि कोलन् योजयन्तु।
06:31 File अपि च Save इत्यनयोः नोदनेन सञ्चिकां सेव् कुर्वन्तु।
06:37 अथवा, Control S नोदनेनापि सेव् कर्तुं शक्नुमः।
06:42 प्रोग्राम् इदं चालयितुं editor उपरि नुत्त्वा तत्र run as इत्यत्र गत्वा java application इत्यस्य चयनं कुर्वन्तु।
06:56 यदि तत् प्रिंट् जातमस्ति तर्हि फलितरूपेण औट्पुट् कन्सोल् मध्ये पश्यामः।
07:04 यदि अस्माकं कोड् मध्ये समस्या अस्ति तर्हि सा समस्या Problems इति पोर्ट्लेट् मध्ये दृश्यते।
07:10 एवं एक्लिप्स् मध्ये जावा प्रोग्राम् कथं लेखनीयम् अपि च रन् कथं करणीयमिति ज्ञातवन्तः।
07:18 अधुना वयम् अस्य पाठस्यान्तं प्राप्तवन्तः।
07:20 अस्मिन् पाठे वयं एक्लिप्स् मध्ये प्रोजेक्ट् अपि च तस्मिन् क्लास् इत्यस्य आरचनां, एक्लिप्स् मध्ये जावा सोर्स् कोड् इत्यस्य लेखनं अपि च तस्य रन् करणं ज्ञातवन्तः।
07:33 अस्य पाठस्य अभ्यासाय Display नाम्ना किञ्चन नूतनं प्रोजेक्ट् रचयन्तु।
07:38 तत्र Welcome नाम्ना किञ्चन क्लास् रचयन्तु।
07:44 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
07:50 इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
07:53 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
07:58 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
08:02 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
08:05 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु ।
08:12 सोप्कन् ट्युटोरियल् प्रोजेक्ट् Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:17 इमं प्रकल्पं राष्ट्रीयसाक्षरतामिषन् ICT, MHRD भारत सर्वर्कारः इति संस्था समर्थयति ।
08:23 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:27 अस्य पाठस्य अनुवादकः प्रवाचकः च ऐ ऐ टी बाम्बे तः वासुदेवः।धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal