Difference between revisions of "Java/C2/First-Java-Program/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 46: Line 46:
 
|-
 
|-
 
|  01:17
 
|  01:17
|अधुना Open curly bracket नुदतु। Enter नुत्त्वा close curly bracket नुदतु।
+
|अधुना Open curly bracket नुदन्तु। Enter नुत्त्वा close curly bracket नुदन्तु।
 
|-
 
|-
 
|  01:24
 
|  01:24
Line 121: Line 121:
 
|-
 
|-
 
|03:59
 
|03:59
|वाक्यमिमं पङ्क्तेः मुद्रणार्थम् उपतुज्यते।
+
|वाक्यमिमं पङ्क्तेः मुद्रणार्थम् उपयुज्यते।
 
|-
 
|-
 
|04:05
 
|04:05
Line 257: Line 257:
 
|-
 
|-
 
|  08:19
 
|  08:19
|अत्र, Hello इत्यस्य H अपि च World इत्यस्य W इति अप्पर केस मध्ये अस्ति।
+
|अत्र, Hello इत्यस्य H अपि च World इत्यस्य W इति अप्पर केस मध्ये स्तः।
 
|-
 
|-
 
|  08:25
 
|  08:25
Line 326: Line 326:
 
|-
 
|-
 
|  10:51
 
|  10:51
| अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
+
| अस्य पाठस्य अनुवादकः मुम्बै ऐ ऐ टि तःवासुदेवः, प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपट्टणम् धन्यवादः।
 
|}
 
|}

Revision as of 11:14, 13 August 2014

Time' Narration
00:02 First java program इत्याख्यपाठे भवते स्वागतम्।
00:09 अस्मिन् पाठे वयं,
00:11 जावा प्रोग्राम इत्यस्य संरचना,
00:14 प्रोग्राम इत्यस्य कंपैलिंग,
00:16 प्रोग्राम इत्यस्य रन करणम् अपि च
00:19 जावा मध्ये विद्यमानस्य नाम्नः विधिविषये जानीयाम।
00:23 अत्र अहं Ubuntu 11.10 इत्यस्मिन् jdk 1.6 इति तन्त्रांशम् उपयुञ्जानः अस्मि।
00:32 एतस्य पाठस्य अनुसरणार्थं भवतः यन्त्रे JDK 1.6 इति तन्त्रांशः संस्थापितः भवेत्
00:39 यदि नास्ति तर्हि तत्सम्बद्धपाठान् अधो निर्दिष्टे जालपुटे दृष्टुं शक्नोति।
00:46 अधुना वयम् अस्माकं प्रथमं जावा प्रोग्राम रचयाम।
00:51 एतन्निमित्तं भवतः पार्श्वे Terminal अपि च Text Editor भवेत्।
00:56 अहं gedit इत्येतत् मदीयं Text Editor इव उपयोगं करोमि।
01:01 Text editor मध्ये, प्राथम्येन HelloWorld इति क्लास रचयाम।
01:06 तर्हि, class HelloWorld इति टङ्कयतु। HelloWorld इति क्लास इत्यस्य नाम अस्ति।
01:17 अधुना Open curly bracket नुदन्तु। Enter नुत्त्वा close curly bracket नुदन्तु।
01:24 एतयोः द्वयोः कर्लि ब्रेकेट इत्यनयोः मध्यस्थं कोड HelloWorld इत्यनेन सम्बद्धमस्ति।
01:33 अधुना उपरिविद्यमानं Save चित्रं नुत्त्वा सञ्चिकां रक्षयतु।
01:37 एवं तदा तदा सञ्चिकारक्षणमिति उत्तमाभ्यासः अस्ति।
01:43 अधुना Save As इति संवादपेटिका दृश्यते।
01:46 भवन् सञ्चिकां यत्र रक्षितुमिच्छन्ति तत्स्थानम् अन्विषतु।
01:51 अत्र अहं गृहसन्धारिकायां काञ्चित् सन्धारिकां रचयामि।
01:57 तस्यै Demo इति नाम ददामि।
02:02 अस्यां सन्धारिकायां सञ्चिकां रक्षामः।
02:08 Name इत्यत्र क्लास इत्यस्य नाम टङ्कयतु।
02:13 जावा मध्ये क्लास इत्यस्य अपि च सञ्चिकायाः नामनी समाने भवेताम्।
02:20 स्मरन्तु, वयं HelloWorld इति क्लास रचितवन्तः आस्म।
02:25 तर्हि वयं सञ्चिकां HelloWorld dot java इति नाम्ना रक्षयामः।
02:33 Dot java इति जावा सञ्चिकायाः कृते फैल एक्स्टेन्शन अस्ति।
02:39 अनन्तरं Save इत्यत्र नुदतु येन च सञ्चिका रक्षिता भवति।
02:47 क्लास इत्यत्स्य अन्तः वयं main इति मेथड लिखामः।
02:53 तर्हि, एवं टङ्कयतु।
02:54 public static void main पेरंथिसिस "()", एतस्यान्तः String arg अपि च स्क्वेर ब्रेकेट।
03:10 Main क्रिया, प्रोग्राम इत्यस्य आरम्भिकस्थानं द्योतयति।
03:15 वयं अग्रिमेषु पाठेषु public, static, void अपि च String इत्यादीनां विषये ज्ञापयामः।
03:23 तर्हि, पुनः ओपन कर्लि ब्रेकेट "{" नुदतु।
03:27 Enter नुत्त्वा क्लोस कर्लि ब्रेकेट "}" नुदतु।
03:32 एतयोर्मध्यस्थं कोड main मेथेड इत्यनेन सम्बद्धमस्ति।
03:41 वयमधुना Terminal मध्ये पङ्क्तिप्रदर्शनार्थं किञ्चन कोड लिखामः।
03:46 अतः, main मेथेड इत्यस्य अन्तः System dot out dot println parentheses semi-colon इति टङ्कयतु।
03:59 वाक्यमिमं पङ्क्तेः मुद्रणार्थम् उपयुज्यते।
04:05 semi-colon इति पङ्क्तेः समापनार्थमुपयुज्यते।
04:10 वयमधुना जावा कृते किं मुद्रापणीयमिति वदामः।
04:13 अतः, parentheses इत्यस्मिन् double quotes मध्ये My first java program, आश्चर्यसूचकचिह्नं च टङ्कयतु।
04:30 वयमधुना सञ्चिकामिमां Save इति चित्रकनोदनेन रक्षयामः।
04:36 अधुना Terminal प्रति गच्छामः
04:38 भवान् HelloWorld.java इति यत्र रक्षितमस्ति तत्रैव अस्ति इति दृढीकरोतु।
04:46 स्मरतु यत् अहं गृहसन्धारिकायामस्मि इति।
04:50 अधुना, cd Space Demo इति टङ्कयित्वा Enter नुदतु।
04:56 ls इति टङ्कयित्वा Enter नुदतु।
04:59 वयं HelloWorld.java इति सञ्चिका Demo इत्यस्यां सन्धारिकायाम् अस्ति इति पश्यामः।
05:06 अधुना सञ्चिकामिमां कंपैल कुर्मः, javac Space HelloWorld dot java इति टङ्कयित्वा Enter नुदतु।
05:21 एतत् अस्माभिः रचितां सञ्चिकां कंपैल करोति।
05:25 अस्तु, विनादोषं सञ्चिका कंपैल जाता अस्ति।
05:30 वयं, HelloWorld.class इति सञ्चिका रचिता अस्ति इति पश्यामः।
05:36 सञ्चिकामिमां कुत्रचिदपि रन कर्तुं शक्नुमः।
05:38 अर्थात्, कस्मिन्नपि आपरेटिंघ सिस्टम् मध्ये रन कर्तुं शक्नुमः इति।
05:41 अत्र भवद्भ्यः जवा कंपैलर इत्यस्य आवश्यकता न भवति।
05:45 अत एव, जावा इत्यस्य उक्तिः एवमस्ति, “एकवारं लिखन्तु, सर्वत्र चालयन्तु”।
05:51 अतः, यदा कंपैलेशन् यशस्विरूपेण भवति तदा अदेशमुपयुज्य प्रोग्राम चालयतु,
05:56 java (अधुना c इति नास्ति) space HelloWorld (dot java इत्यपि नास्ति) अपि च Enter नुदतु।
06:07 भवान् My first java program! इति फलितं प्राप्नोति।
06:13 अधुना वयं अस्मदीयं प्रथमं जावा प्रोग्राम लिखितवन्तः। अधुना editor इत्यत्र प्रतिगच्छामः।
06:22 अधुना उक्तेः अन्ते विद्यमानं semi-colon इत्येतं निष्कासयामः।
06:27 Save इति चित्रकस्योपरि नुदतु।
06:29 Terminal प्रति गच्छामः।
06:33 javac HelloWorld dot java इति आदेशं चालयतु।
06:41 कंपैलर, दोषं दर्शयति।
06:44 तत्, पञ्चमपङ्क्तौ सेमिकोलन इत्यस्य अपेक्षा अस्तीति सूचयति।
06:52 अप एरो इत्येतत् दोषोक्तिं दर्शयति।
06:57 वयं Editor इत्यत्र गच्छामः।
07:01 जावा मध्ये सर्वासाम् उक्तीनां अन्ते सेमिकोलन भवति।
07:06 अतः पञ्चमपङ्क्तिं गत्वा सेमिकोलन योजयतु।
07:13 Save इति चित्रकं नुदतु। कंपैलिंग इत्यस्मात् पूर्वं सञ्चिकायाः रक्षणमनिवार्यमस्ति।
07:22 Terminal प्रति गच्छामः।
07:25 javac HelloWorld dot java इत्यस्य साहाय्येन सञ्चिकां कंपैल कुर्वतु।
07:32 सञ्चिका विनादोषं कंपैल जाता अस्ति इति वयं पश्यामः।
07:36 अधुना, java HelloWorld इति आदेशेन प्रोग्राम चालयतु।
07:45 अधुना वयं My first java program! इति फलितं पश्यामः।
07:49 वयं जावा मध्ये एवं दोषानां निर्वहणं कुर्मः।
07:54 अग्रिमेषु पाठेषु वयं दोषानां विषये इतोप्यधिकं अवगच्छामः।
08:02 अधुना वयं जावा मध्ये नामव्यवस्थां ज्ञास्यामः।
08:06 *क्लास इत्यस्य नाम सर्वदा क्यामल केस मध्ये एव भवेत्।
08:10 *अर्थात्, अत्र प्रतिपदम् अप्पर केस तः आरभ्यते।
08:14 *उदाहरणार्थम्, class HelloWorld, class ChessGame.
08:19 अत्र, Hello इत्यस्य H अपि च World इत्यस्य W इति अप्पर केस मध्ये स्तः।
08:25 एवमेव, ChessGame इत्यत्र C अपि च G इत्येते अपि अप्पर केस मध्ये स्तः।
08:31 मेथड इत्यस्य नाम सर्वदा मिक्सड केस मध्ये भवेत्।
08:35 अर्थात्, तस्य प्रथमपदं लोवर केस मध्ये आरभेत।
08:39 अवशिष्टपदानि अप्परकेस मध्ये आरभेरन्।
08:44 अपि च मेथेड इत्यस्य नाम क्रियापदं भवेत्।
08:48 यथा, showString(), main(), goToHelp(). अत्र show इत्यत्र s इति लोवर केस मध्ये अस्ति अपि च String इत्यत्र S इति अप्पर केस मध्ये अस्ति।
09:02 वेरियेबल इत्यस्य नाम सङ्ख्यया न आरभते।
09:06 वयं क्लास, मेथेड अपि च वेरियेबल इत्येतेषां नाम्नि कीवर्ड न उपयुज्महे।
09:13 यथा, public, private, void, static इत्येतानि पदानि न उपयुज्यन्ते।
09:22 एवं च, वयमस्मिन् पाठे जावा प्रोग्राम इत्यस्य लेखनं कंपैलकरणम् अपि च रन करणं च ज्ञातवन्तः।
09:30 अपि च जावा मध्ये नामव्यवस्थामपि दृष्टवन्तः।
09:35 स्वावलोकनार्थं भवन्तः Java file name and class name should be same इत्येतं मुद्रापयितुं जावा प्रोग्राम लिखतु।
09:47 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं कृपया spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यत्र उपलभ्यमानं विडीयो पश्यतु।
09:58 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
10:02 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10:08 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
10:13 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
10:17 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:25 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:30 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:38 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:49 एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
10:51 अस्य पाठस्य अनुवादकः मुम्बै ऐ ऐ टि तःवासुदेवः, प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपट्टणम् धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal