Difference between revisions of "Java/C2/First-Java-Program/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
 
{| border=1
 
{| border=1
 
|| '''Time''''
 
|| '''Time''''
Line 5: Line 4:
 
|-
 
|-
 
|  00:02
 
|  00:02
|First java program इत्याख्यपाठे भवतां स्वागत्म्।
+
|First java program इत्याख्यपाठे भवते स्वागतम्।
 
|-
 
|-
 
|  00:09
 
|  00:09
Line 11: Line 10:
 
|-
 
|-
 
|  00:11
 
|  00:11
|जावा प्रोग्राम् इत्यस्य संरचना,
+
|जावा प्रोग्राम इत्यस्य संरचना,
 
|-
 
|-
 
|  00:14
 
|  00:14
Line 17: Line 16:
 
|-
 
|-
 
|  00:16
 
|  00:16
|प्रोग्राम् इत्यस्य रन करणम् अपि च
+
|प्रोग्राम इत्यस्य रन करणम् अपि च
 
|-
 
|-
 
|  00:19
 
|  00:19
|जावा मध्ये विद्यमान नेमिंग् कन्विन्शन विषये जानीयाम।
+
|जावा मध्ये विद्यमानस्य नाम्नः विधिविषये जानीयाम।
 
|-
 
|-
 
|  00:23
 
|  00:23
Line 32: Line 31:
 
|-
 
|-
 
|  00:46
 
|  00:46
|अधुना वयं अस्माकं प्रथम जावा प्रोग्राम रचयाम।
+
|अधुना वयम् अस्माकं प्रथमं जावा प्रोग्राम रचयाम।
 
|-
 
|-
 
|  00:51
 
|  00:51
|एतन्निमित्तं भवतः पार्श्वे Terminal अपि च Text Editor भवेत्।
+
|एतन्निमित्तं भवतः पार्श्वे Terminal अपि च Text Editor भवेत्।
 
|-
 
|-
 
|  00:56
 
|  00:56
|अहं gedit इत्येतं मदीयं Text Editor रूपेण उपयोगं करोमि।
+
|अहं gedit इत्येतत् मदीयं Text Editor इव उपयोगं करोमि।
 
|-
 
|-
 
|01:01
 
|01:01
|Text editor मध्ये, प्राथम्येन HelloWorld इति क्लास रचयाम।
+
|Text editor मध्ये, प्राथम्येन HelloWorld इति क्लास रचयाम।
 
|-
 
|-
 
|  01:06
 
|  01:06
|तर्हि, class HelloWorld इति टङ्कयन्तु। HelloWorld इति क्लास् इत्यस्य नाम अस्ति।
+
|तर्हि, class HelloWorld इति टङ्कयतु। HelloWorld इति क्लास इत्यस्य नाम अस्ति।
 
|-
 
|-
 
|  01:17
 
|  01:17
|अधुना Open curly bracket नुदन्तु। Enter नुत्त्वा close curly bracket नुदन्तु।
+
|अधुना Open curly bracket नुदतु। Enter नुत्त्वा close curly bracket नुदतु।
 
|-
 
|-
 
|  01:24
 
|  01:24
Line 53: Line 52:
 
|-
 
|-
 
|  01:33
 
|  01:33
|अधुना उपरिविद्यमानं Save चित्रं नुत्त्वा सञ्चिकां रक्षयन्तु।
+
|अधुना उपरिविद्यमानं Save चित्रं नुत्त्वा सञ्चिकां रक्षयतु।
 
|-
 
|-
 
|  01:37
 
|  01:37
|एवं तदा तदा सञ्चिकारक्षणमिति उत्तमभ्यासः अस्ति।
+
|एवं तदा तदा सञ्चिकारक्षणमिति उत्तमाभ्यासः अस्ति।
 
|-
 
|-
 
|  01:43
 
|  01:43
|अधुना Save As इति संवेदनपेटिका दृश्यते।
+
|अधुना Save As इति संवादपेटिका दृश्यते।
 
|-
 
|-
 
|  01:46
 
|  01:46
|भवन्तः सञ्चिकां यत्र रक्षितुमिच्छन्ति तत्स्थानं अन्विषन्तु।
+
|भवन् सञ्चिकां यत्र रक्षितुमिच्छन्ति तत्स्थानम् अन्विषतु।
 
|-
 
|-
 
|  01:51
 
|  01:51
Line 74: Line 73:
 
|-
 
|-
 
|  02:08
 
|  02:08
|Name इत्यत्र क्लास इत्यस्य नाम टङ्कयन्तु।
+
|Name इत्यत्र क्लास इत्यस्य नाम टङ्कयतु।
 
|-
 
|-
 
|  02:13
 
|  02:13
Line 86: Line 85:
 
|-
 
|-
 
| 02:33
 
| 02:33
|Dot java इति जावा सञ्चिकायाः कृते फैल एक्स्टेन्शन् अस्ति।
+
|Dot java इति जावा सञ्चिकायाः कृते फैल एक्स्टेन्शन अस्ति।
 
|-
 
|-
 
|02:39
 
|02:39
|अनन्तरं Save इत्यत्र नुदन्तु येन च सञ्चिका रक्षिता भवति।
+
|अनन्तरं Save इत्यत्र नुदतु येन च सञ्चिका रक्षिता भवति।
 
|-
 
|-
 
|  02:47
 
|  02:47
Line 95: Line 94:
 
|-
 
|-
 
|  02:53
 
|  02:53
|तर्हि, एवं टङ्कयन्तु।
+
|तर्हि, एवं टङ्कयतु।
 
|-
 
|-
 
|  02:54
 
|  02:54
Line 101: Line 100:
 
|-
 
|-
 
|03:10
 
|03:10
|Main क्रिया प्रोग्राम इत्यस्य आरम्भिकस्थनं द्योतयति।
+
|Main क्रिया, प्रोग्राम इत्यस्य आरम्भिकस्थानं द्योतयति।
 
|-
 
|-
 
|03:15
 
|03:15
Line 107: Line 106:
 
|-
 
|-
 
|03:23
 
|03:23
|तर्हि, पुनः ओपन कर्लि ब्रेकेट "{" नुदन्तु।
+
|तर्हि, पुनः ओपन कर्लि ब्रेकेट "{" नुदतु।
 
|-
 
|-
 
|03:27
 
|03:27
|Enter नुत्त्वा क्लोस कर्लि ब्रेकेट "}" नुदन्तु।
+
|Enter नुत्त्वा क्लोस कर्लि ब्रेकेट "}" नुदतु।
 
|-
 
|-
 
|03:32
 
|03:32
|एतयोर्मध्यस्थं कोड main इति मेथेड इत्यनेन सम्बद्धमस्ति।
+
|एतयोर्मध्यस्थं कोड main मेथेड इत्यनेन सम्बद्धमस्ति।
 
|-
 
|-
 
|03:41
 
|03:41
Line 119: Line 118:
 
|-
 
|-
 
|03:46
 
|03:46
|अतः, इति मेथेड इत्यस्य अन्तः System dot out dot println parentheses semi-colon इति टङ्कयन्तु।
+
|अतः, main मेथेड इत्यस्य अन्तः System dot out dot println parentheses semi-colon इति टङ्कयतु।
 
|-
 
|-
 
|03:59
 
|03:59
Line 131: Line 130:
 
|-
 
|-
 
|04:13
 
|04:13
|अतः, parentheses इत्यस्मिन् double quotes मध्ये My first java program, आश्चर्यसूचकचिह्नं च टङ्कयन्तु।
+
|अतः, parentheses इत्यस्मिन् double quotes मध्ये My first java program, आश्चर्यसूचकचिह्नं च टङ्कयतु।
 
|-
 
|-
 
|  04:30
 
|  04:30
Line 140: Line 139:
 
|-
 
|-
 
|  04:38
 
|  04:38
|भवन्तः HelloWorld.java इति यत्र रक्षितमस्ति तत्रैव सन्ति इति दृढीकुर्वन्तु।
+
|भवान् HelloWorld.java इति यत्र रक्षितमस्ति तत्रैव अस्ति इति दृढीकरोतु।
 
|-
 
|-
 
|  04:46
 
|  04:46
|स्मरन्तु यत् अहं गृहसन्धारिकायामस्मि इति।
+
|स्मरतु यत् अहं गृहसन्धारिकायामस्मि इति।
 
|-
 
|-
 
|  04:50
 
|  04:50
|अधुना, cd Space Demo इति टङ्कयित्वा Enter नुदन्तु।
+
|अधुना, cd Space Demo इति टङ्कयित्वा Enter नुदतु।
 
|-
 
|-
 
|  04:56
 
|  04:56
|ls इति टङ्कयित्वा Enter नुदन्तु।
+
|ls इति टङ्कयित्वा Enter नुदतु।
 
|-
 
|-
 
|  04:59
 
|  04:59
Line 155: Line 154:
 
|-
 
|-
 
|  05:06
 
|  05:06
|अधुना सञ्चिकामिमां कंपैल कुर्मः, javac Space HelloWorld dot java इति टङ्कयित्वा Enter नुदन्तु।
+
|अधुना सञ्चिकामिमां कंपैल कुर्मः, javac Space HelloWorld dot java इति टङ्कयित्वा Enter नुदतु।
 
|-
 
|-
 
|  05:21
 
|  05:21
Line 179: Line 178:
 
|-
 
|-
 
|  05:51
 
|  05:51
|अतः, यदा कंपैलेशन् यशस्विरूपेण भवति तदा अदेशमुपयुज्य प्रोग्राम चालयन्तु,  
+
|अतः, यदा कंपैलेशन् यशस्विरूपेण भवति तदा अदेशमुपयुज्य प्रोग्राम चालयतु,  
 
|-
 
|-
 
|  05:56
 
|  05:56
|java (अधुना c इति नास्ति) space HelloWorld (dot java इत्यपि नास्ति) अपि च Enter नुदन्तु।
+
|java (अधुना c इति नास्ति) space HelloWorld (dot java इत्यपि नास्ति) अपि च Enter नुदतु।
 
|-
 
|-
 
| 06:07
 
| 06:07
|भवन्तः My first java program! इति फलितं प्राप्नुवन्ति।
+
|भवान् My first java program! इति फलितं प्राप्नोति।
 
|-
 
|-
 
|  06:13
 
|  06:13
Line 195: Line 194:
 
|-
 
|-
 
|  06:27
 
|  06:27
|Save इति चित्रकस्योपरि नुदन्तु।
+
|Save इति चित्रकस्योपरि नुदतु।
 
|-
 
|-
 
|  06:29
 
|  06:29
Line 201: Line 200:
 
|-
 
|-
 
|  06:33
 
|  06:33
|javac HelloWorld dot java इति आदेशं चालयन्तु।
+
|javac HelloWorld dot java इति आदेशं चालयतु।
 
|-
 
|-
 
| 06:41
 
| 06:41
|कंपैलर दोषं दर्शयति।
+
|कंपैलर, दोषं दर्शयति।
 
|-
 
|-
 
|  06:44
 
|  06:44
|तत्, पञ्चमपङ्क्तौ सेमिकोलन इत्यस्य अपेक्षा अस्तेति सूचयति।
+
|तत्, पञ्चमपङ्क्तौ सेमिकोलन इत्यस्य अपेक्षा अस्तीति सूचयति।
 
|-
 
|-
 
|  06:52
 
|  06:52
|अप एरो दोषोक्तिं दर्शयति।
+
|अप एरो इत्येतत् दोषोक्तिं दर्शयति।
 
|-
 
|-
 
|  06:57
 
|  06:57
Line 219: Line 218:
 
|-
 
|-
 
|    07:06
 
|    07:06
|अतः पञ्चमपङ्क्तिं गत्वा सेमिकोलन योजयन्तु।
+
|अतः पञ्चमपङ्क्तिं गत्वा सेमिकोलन योजयतु।
 
|-
 
|-
 
| 07:13
 
| 07:13
|Save इति चित्रकं नुदन्तु। कंपैलिंग इत्यस्मात् पूर्वं सञ्चिकायाः रक्षणमनिवार्यमस्ति।
+
|Save इति चित्रकं नुदतु। कंपैलिंग इत्यस्मात् पूर्वं सञ्चिकायाः रक्षणमनिवार्यमस्ति।
 
|-
 
|-
 
|  07:22
 
|  07:22
Line 228: Line 227:
 
|-
 
|-
 
|  07:25
 
|  07:25
|javac HelloWorld dot java इत्यस्य साहाय्येन सञ्चिकां कंपैल कुर्वन्तु।
+
|javac HelloWorld dot java इत्यस्य साहाय्येन सञ्चिकां कंपैल कुर्वतु।
 
|-
 
|-
 
|  07:32
 
|  07:32
Line 234: Line 233:
 
|-
 
|-
 
|  07:36
 
|  07:36
|अधुना, java HelloWorld इति आदेशेन प्रोग्राम चालयन्तु।
+
|अधुना, java HelloWorld इति आदेशेन प्रोग्राम चालयतु।
 
|-
 
|-
 
| 07:45  
 
| 07:45  
Line 252: Line 251:
 
|-
 
|-
 
|  08:10
 
|  08:10
|*अर्थात्, अत्र प्रतिपदं अप्पर केस तः आरभ्यते।
+
|*अर्थात्, अत्र प्रतिपदम् अप्पर केस तः आरभ्यते।
 
|-
 
|-
 
|  08:14
 
|  08:14
Line 261: Line 260:
 
|-
 
|-
 
|  08:25
 
|  08:25
|एवमेव, ChessGame इत्यत्र C अपि च G इत्येते अपि अप्पर केस मद्ये स्तः।
+
|एवमेव, ChessGame इत्यत्र C अपि च G इत्येते अपि अप्पर केस मध्ये स्तः।
 
|-
 
|-
 
| 08:31
 
| 08:31
Line 279: Line 278:
 
|-
 
|-
 
|09:02
 
|09:02
|वेरियेबल् इत्यस्य नाम सङ्ख्यया न आरभते।  
+
|वेरियेबल इत्यस्य नाम सङ्ख्यया न आरभते।  
 
|-
 
|-
 
|  09:06
 
|  09:06
Line 294: Line 293:
 
|-
 
|-
 
|09:35
 
|09:35
|स्वावलोकनार्थं भवन्तः Java file name and class name should be same इत्येतं मुद्रापयितुं जावा प्रोग्राम लिखन्तु।
+
|स्वावलोकनार्थं भवन्तः Java file name and class name should be same इत्येतं मुद्रापयितुं जावा प्रोग्राम लिखतु।
 
|-
 
|-
 
|  09:47
 
|  09:47
|स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं कृपया spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यत्र उपलभ्यमानं विडीयो पश्यन्तु।
+
|स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं कृपया spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यत्र उपलभ्यमानं विडीयो पश्यतु।
 
|-
 
|-
 
|  09:58
 
|  09:58
| एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।  
+
|एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।  
 
|-
 
|-
 
|  10:02
 
|  10:02
Line 318: Line 317:
 
|-
 
|-
 
|  10:30
 
|  10:30
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
+
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
 
|-
 
|-
 
|  10:38
 
|  10:38

Revision as of 12:09, 13 June 2014

Time' Narration
00:02 First java program इत्याख्यपाठे भवते स्वागतम्।
00:09 अस्मिन् पाठे वयं,
00:11 जावा प्रोग्राम इत्यस्य संरचना,
00:14 प्रोग्राम इत्यस्य कंपैलिंग,
00:16 प्रोग्राम इत्यस्य रन करणम् अपि च
00:19 जावा मध्ये विद्यमानस्य नाम्नः विधिविषये जानीयाम।
00:23 अत्र अहं Ubuntu 11.10 इत्यस्मिन् jdk 1.6 इति तन्त्रांशम् उपयुञ्जानः अस्मि।
00:32 एतस्य पाठस्य अनुसरणार्थं भवतः यन्त्रे JDK 1.6 इति तन्त्रांशः संस्थापितः भवेत्
00:39 यदि नास्ति तर्हि तत्सम्बद्धपाठान् अधो निर्दिष्टे जालपुटे दृष्टुं शक्नोति।
00:46 अधुना वयम् अस्माकं प्रथमं जावा प्रोग्राम रचयाम।
00:51 एतन्निमित्तं भवतः पार्श्वे Terminal अपि च Text Editor भवेत्।
00:56 अहं gedit इत्येतत् मदीयं Text Editor इव उपयोगं करोमि।
01:01 Text editor मध्ये, प्राथम्येन HelloWorld इति क्लास रचयाम।
01:06 तर्हि, class HelloWorld इति टङ्कयतु। HelloWorld इति क्लास इत्यस्य नाम अस्ति।
01:17 अधुना Open curly bracket नुदतु। Enter नुत्त्वा close curly bracket नुदतु।
01:24 एतयोः द्वयोः कर्लि ब्रेकेट इत्यनयोः मध्यस्थं कोड HelloWorld इत्यनेन सम्बद्धमस्ति।
01:33 अधुना उपरिविद्यमानं Save चित्रं नुत्त्वा सञ्चिकां रक्षयतु।
01:37 एवं तदा तदा सञ्चिकारक्षणमिति उत्तमाभ्यासः अस्ति।
01:43 अधुना Save As इति संवादपेटिका दृश्यते।
01:46 भवन् सञ्चिकां यत्र रक्षितुमिच्छन्ति तत्स्थानम् अन्विषतु।
01:51 अत्र अहं गृहसन्धारिकायां काञ्चित् सन्धारिकां रचयामि।
01:57 तस्यै Demo इति नाम ददामि।
02:02 अस्यां सन्धारिकायां सञ्चिकां रक्षामः।
02:08 Name इत्यत्र क्लास इत्यस्य नाम टङ्कयतु।
02:13 जावा मध्ये क्लास इत्यस्य अपि च सञ्चिकायाः नामनी समाने भवेताम्।
02:20 स्मरन्तु, वयं HelloWorld इति क्लास रचितवन्तः आस्म।
02:25 तर्हि वयं सञ्चिकां HelloWorld dot java इति नाम्ना रक्षयामः।
02:33 Dot java इति जावा सञ्चिकायाः कृते फैल एक्स्टेन्शन अस्ति।
02:39 अनन्तरं Save इत्यत्र नुदतु येन च सञ्चिका रक्षिता भवति।
02:47 क्लास इत्यत्स्य अन्तः वयं main इति मेथड लिखामः।
02:53 तर्हि, एवं टङ्कयतु।
02:54 public static void main पेरंथिसिस "()", एतस्यान्तः String arg अपि च स्क्वेर ब्रेकेट।
03:10 Main क्रिया, प्रोग्राम इत्यस्य आरम्भिकस्थानं द्योतयति।
03:15 वयं अग्रिमेषु पाठेषु public, static, void अपि च String इत्यादीनां विषये ज्ञापयामः।
03:23 तर्हि, पुनः ओपन कर्लि ब्रेकेट "{" नुदतु।
03:27 Enter नुत्त्वा क्लोस कर्लि ब्रेकेट "}" नुदतु।
03:32 एतयोर्मध्यस्थं कोड main मेथेड इत्यनेन सम्बद्धमस्ति।
03:41 वयमधुना Terminal मध्ये पङ्क्तिप्रदर्शनार्थं किञ्चन कोड लिखामः।
03:46 अतः, main मेथेड इत्यस्य अन्तः System dot out dot println parentheses semi-colon इति टङ्कयतु।
03:59 वाक्यमिमं पङ्क्तेः मुद्रणार्थम् उपतुज्यते।
04:05 semi-colon इति पङ्क्तेः समापनार्थमुपयुज्यते।
04:10 वयमधुना जावा कृते किं मुद्रापणीयमिति वदामः।
04:13 अतः, parentheses इत्यस्मिन् double quotes मध्ये My first java program, आश्चर्यसूचकचिह्नं च टङ्कयतु।
04:30 वयमधुना सञ्चिकामिमां Save इति चित्रकनोदनेन रक्षयामः।
04:36 अधुना Terminal प्रति गच्छामः
04:38 भवान् HelloWorld.java इति यत्र रक्षितमस्ति तत्रैव अस्ति इति दृढीकरोतु।
04:46 स्मरतु यत् अहं गृहसन्धारिकायामस्मि इति।
04:50 अधुना, cd Space Demo इति टङ्कयित्वा Enter नुदतु।
04:56 ls इति टङ्कयित्वा Enter नुदतु।
04:59 वयं HelloWorld.java इति सञ्चिका Demo इत्यस्यां सन्धारिकायाम् अस्ति इति पश्यामः।
05:06 अधुना सञ्चिकामिमां कंपैल कुर्मः, javac Space HelloWorld dot java इति टङ्कयित्वा Enter नुदतु।
05:21 एतत् अस्माभिः रचितां सञ्चिकां कंपैल करोति।
05:25 अस्तु, विनादोषं सञ्चिका कंपैल जाता अस्ति।
05:30 वयं, HelloWorld.class इति सञ्चिका रचिता अस्ति इति पश्यामः।
05:36 सञ्चिकामिमां कुत्रचिदपि रन कर्तुं शक्नुमः।
05:38 अर्थात्, कस्मिन्नपि आपरेटिंघ सिस्टम् मध्ये रन कर्तुं शक्नुमः इति।
05:41 अत्र भवद्भ्यः जवा कंपैलर इत्यस्य आवश्यकता न भवति।
05:45 अत एव, जावा इत्यस्य उक्तिः एवमस्ति, “एकवारं लिखन्तु, सर्वत्र चालयन्तु”।
05:51 अतः, यदा कंपैलेशन् यशस्विरूपेण भवति तदा अदेशमुपयुज्य प्रोग्राम चालयतु,
05:56 java (अधुना c इति नास्ति) space HelloWorld (dot java इत्यपि नास्ति) अपि च Enter नुदतु।
06:07 भवान् My first java program! इति फलितं प्राप्नोति।
06:13 अधुना वयं अस्मदीयं प्रथमं जावा प्रोग्राम लिखितवन्तः। अधुना editor इत्यत्र प्रतिगच्छामः।
06:22 अधुना उक्तेः अन्ते विद्यमानं semi-colon इत्येतं निष्कासयामः।
06:27 Save इति चित्रकस्योपरि नुदतु।
06:29 Terminal प्रति गच्छामः।
06:33 javac HelloWorld dot java इति आदेशं चालयतु।
06:41 कंपैलर, दोषं दर्शयति।
06:44 तत्, पञ्चमपङ्क्तौ सेमिकोलन इत्यस्य अपेक्षा अस्तीति सूचयति।
06:52 अप एरो इत्येतत् दोषोक्तिं दर्शयति।
06:57 वयं Editor इत्यत्र गच्छामः।
07:01 जावा मध्ये सर्वासाम् उक्तीनां अन्ते सेमिकोलन भवति।
07:06 अतः पञ्चमपङ्क्तिं गत्वा सेमिकोलन योजयतु।
07:13 Save इति चित्रकं नुदतु। कंपैलिंग इत्यस्मात् पूर्वं सञ्चिकायाः रक्षणमनिवार्यमस्ति।
07:22 Terminal प्रति गच्छामः।
07:25 javac HelloWorld dot java इत्यस्य साहाय्येन सञ्चिकां कंपैल कुर्वतु।
07:32 सञ्चिका विनादोषं कंपैल जाता अस्ति इति वयं पश्यामः।
07:36 अधुना, java HelloWorld इति आदेशेन प्रोग्राम चालयतु।
07:45 अधुना वयं My first java program! इति फलितं पश्यामः।
07:49 वयं जावा मध्ये एवं दोषानां निर्वहणं कुर्मः।
07:54 अग्रिमेषु पाठेषु वयं दोषानां विषये इतोप्यधिकं अवगच्छामः।
08:02 अधुना वयं जावा मध्ये नामव्यवस्थां ज्ञास्यामः।
08:06 *क्लास इत्यस्य नाम सर्वदा क्यामल केस मध्ये एव भवेत्।
08:10 *अर्थात्, अत्र प्रतिपदम् अप्पर केस तः आरभ्यते।
08:14 *उदाहरणार्थम्, class HelloWorld, class ChessGame.
08:19 अत्र, Hello इत्यस्य H अपि च World इत्यस्य W इति अप्पर केस मध्ये अस्ति।
08:25 एवमेव, ChessGame इत्यत्र C अपि च G इत्येते अपि अप्पर केस मध्ये स्तः।
08:31 मेथड इत्यस्य नाम सर्वदा मिक्सड केस मध्ये भवेत्।
08:35 अर्थात्, तस्य प्रथमपदं लोवर केस मध्ये आरभेत।
08:39 अवशिष्टपदानि अप्परकेस मध्ये आरभेरन्।
08:44 अपि च मेथेड इत्यस्य नाम क्रियापदं भवेत्।
08:48 यथा, showString(), main(), goToHelp(). अत्र show इत्यत्र s इति लोवर केस मध्ये अस्ति अपि च String इत्यत्र S इति अप्पर केस मध्ये अस्ति।
09:02 वेरियेबल इत्यस्य नाम सङ्ख्यया न आरभते।
09:06 वयं क्लास, मेथेड अपि च वेरियेबल इत्येतेषां नाम्नि कीवर्ड न उपयुज्महे।
09:13 यथा, public, private, void, static इत्येतानि पदानि न उपयुज्यन्ते।
09:22 एवं च, वयमस्मिन् पाठे जावा प्रोग्राम इत्यस्य लेखनं कंपैलकरणम् अपि च रन करणं च ज्ञातवन्तः।
09:30 अपि च जावा मध्ये नामव्यवस्थामपि दृष्टवन्तः।
09:35 स्वावलोकनार्थं भवन्तः Java file name and class name should be same इत्येतं मुद्रापयितुं जावा प्रोग्राम लिखतु।
09:47 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुं कृपया spoken-tutorial.org/What_is_a_Spoken_Tutorial इत्यत्र उपलभ्यमानं विडीयो पश्यतु।
09:58 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
10:02 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10:08 spoken tutorial team पाठमिदमुपयुज्य कार्यशालां चालयति।
10:13 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
10:17 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10:25 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:30 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
10:38 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10:49 एतेन वयं अस्य पाठस्य अन्तम् आगतवन्तः स्मः।
10:51 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal