Firefox/C4/Extensions/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:08, 14 August 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
0:00 मोझिल्ला फैर् फाक्स् मध्ये एक्स्टेन्षन् इति विषयकपाठं प्रति स्वागतम् ।
0:05 अस्मिन् पाठे वयम् एक्स्टेन्षन् अथवा आड् आन्स्, तेषां इन्स्टाल् करणं तथा रेकमेण्डेड् एक्स्टेन्षन् इति विषयान् पठामः ।
0:14 अत्र वयम् उबण्टु 10.04 मध्ये फैर् फाक्स् 7.0 इति आवृत्तिम् उपयुञ्जानाः स्मः ।
0:20 वयमिदानीं फैर् फाक्स् ब्रौसर् उद्घाटयामः ।
0:23 डिफाल्ट् रूपेण yahoo home page उद्घाटितं भवति ।
0:27 एक्स्टेन्षन् अथवा आड् आन्स् इत्युक्ते किम् ?
0:29 एक्स्टेन्षस् इत्येते,
0:31 फैर् फक्स् ब्रौसर् इत्येतस्मिन् नूतनं वैषिष्ट्यं योजितुं अवकाशं कल्पयति ।
0:35 तथा च विद्यमानं वैषिष्ट्यं वर्धयितुमपि सहकरोति ।
0:37 अपि च फैर् फाक्स् ब्रौसर् इत्येतं भवतां चयनानुगुण्येन कस्टमैस् कर्तुं सहकरोति ।
0:42 एक्स्टेन्षन् इत्येते फैर् फाक्स् ब्रौसर् इत्यस्य अङ्गरूपेण सन्ति ।
0:45 तथा एते ब्रौसर् इत्यस्य सामर्थ्यं वर्धयन्ति ।
0:48 उदाहरणार्थं, भवन्तः एक्स्टेन्षन् इत्येतं इन्स्टाल् करणद्वारा
0:51 विज्ञापनानि तथा पाप् अप् इत्येतानि प्रतिबद्धुं शक्नुमः ।
0:54 अपि च वस्तूनां मौल्यं तोलयितुमपि शक्नुमः ।
0:56 एवमेव वायुमण्डलस्य अप् डेट् अपि जालपुटस्य उपरि योजयितुं शक्यते ।
1:00 वयमिदानीं Grab and Drag (ग्र्याब् अण्ड् ड्याग्) इति किञ्चन एक्टेन्षन् संस्थापयामः ।
1:03 ग्र्याब् अण्ड् ड्र्याग् इत्येतत् जालपुटम् अनेकरीत्या स्क्रोल् कर्तुं सहकरोति ।
1:07 इदं Adobe Acrobat' (आडोब् अक्रोबाट्)इत्यस्य ग्र्याब् अण्ड् ड्र्याग् इति वैशिष्ट्यवदेव भासते ।
1:12 मेन्यु बार् मध्ये, Tools (टूल्स्) उपरि नुत्वा Add-ons (आड् आन्स्) इत्यस्य उपरि नुदन्तु ।
1:16 Add-ons Manager (आड् आन्स् म्यानेजर्) ट्याब् उद्घटते ।
1:20 पर्यायेण भवन्तः, CTRL+Shift+A इति कीलान् एकदैव नोदयित्वा Add-ons Manager (आड् आन्स् म्यानेजर्) ट्याब् इत्येतम् उद्घाटयितुं शक्यते ।
1:28 Add-ons Manager (आड् आन्स् म्यानेजर्) इत्यस्य वामफलके (प्यानल्) विद्यमानानि चयनानि दृग्गोचराणि भवन्ति ।
1:34 Get Add-ons (गेट् आड्-आन्स्) इति चयनस्य डिफाल्ट् रूपेण चयनं तावत् अवलोकयन्तु ।
1:39 वामफलके यत् चयनं चितं, तद्विषयकविचाराः दक्षिणफलके दृग्गोचराः भवति ।
1:45 तस्मात् , दक्षिणफलकं आड् आन्स् इत्येतान् विवृणोति तथा तेषाम् उपयोगविचारानपि ज्ञापयति ।
1:51 तेन समम्, अस्माभिः इन्स्टाल् कर्तुं यानि योग्यानि आड् आन् सन्ति तेषां सूचीमपि ददाति ।
1:55 वयमिदानीं Grab and Drag (ग्र्याब् अंड् ड्र्याग्) इति नूतनं आड् आन् एकं इन्स्टाल् कुर्मः ।
1:59 आदौ, उपरि दक्षिणपार्श्वस्थे सर्च् बार् मध्ये Grab and Drag (ग्र्याब् अंड् ड्र्याग्) इति टङ्कयित्वा Enter नुदन्तु ।
2:08 दक्षिणफलके अस्माभिः अन्विष्टेन नाम्ना सह साम्यं यद् भजते तादृशम् आड् आन् इत्येतेषां सूची दृश्यते ।
2:14 तथा सर्वाणि आड् आन् इत्येतानि तेषां नाम्नां पुरस्तात् ड्र्याग् इति पदेन युक्ताः भवन्ति इति अवलोकयन्तु ।
2:20 तथैव यत् समीचनं साम्यं भवति Grab and Drag इति, तत् पट्टिकायाः प्रथमचयनत्वेन गोचरं भवन्ति ।
2:26 Install (इन्स्टाल्) उपरि नुदन्तु ।
2:28 सामान्यतः अधिकतन्त्रांशेषु (साफ्ट्वॆर्) यथा end-user license agreements (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति भवति एवमेव कानिचन आड् आन् मध्ये अपि इदं द्रष्टुं शक्यते ।
2:35 End-User License Agreement (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति संवादपेटिकायां Accept and Install (अक्सेप्ट् अण्ड् इन्स्टाल्) इत्यत्र नुदन्तु ।
2:41 Add-on downloading progress bar (आड् आन् डौन् लोडिङ्ग् प्रोग्रेस् बार्) इत्येतत् दृश्यते ।
2:46 अनन्तरं, when you restart Mozilla Firefox the add-on will be installed (वेन् यु रिस्टार्ट् मोझिल्ला फैर् फाक्स् आड् आन् विल् बि इन् स्टाल्ड्)
2:50 इति सन्देशः दृश्यते ।
2:54 Restart Now (रिस्टार्ट् नौ) इत्यत्र नुदन्तु ।
2:57 फैर् फाक्स् ब्रौसर् पिधाय पुनरुद्घाटितं भवति ।
3:01 Add-ons Manager (आड् आन्स् म्यानेजर्) नूतनं ट्याब् मध्ये उद्घटते ।
3:05 पश्यन्तु, दक्षिणफलके Extensions tab (एक्स्टेन्षन् ट्याब्) मध्ये Grab and Drag (ग्र्याब् अण्ड् ड्र्याग्) इति एक्स्टेन्षन् दृश्यते ।
3:11 पूर्वोक्तविधानानुसारेण Scrap Book (स्क्राप् बुक्) इति अन्यदेकम् एक्स्टेन्षन् संस्थापयामः।
3:18 Scrap Book (स्क्राप् बुक्) जालपुटानां सङ्ग्रहं रक्षितुं व्यवस्थापयितुं च साहाय्यं करोति ।
3:24 इन्स्टालेषन् इत्यस्य प्रोग्रेस् बार् तथा फैर् फाक्स् इत्यस्य पिधानानन्तरम् उद्घाटनं करणीयम् इति सन्देशः इत्येतद्द्वयमपि भिन्नतया न गोचरीभवति इत्येतत् अवलोकनीयम् ।
3:33 ते Scrap Book (स्क्राप् बुक्) इति बार् मध्ये गोचराः भवन्ति ।
3:36 Restart Now इत्यत्र नुदन्तु ।
3:40 Scrap Book (स्क्राप् बुक्) फैर् फाक्स् मध्ये इन्स्टाल् कृतं भवति ।
3:44 पाठं सद्यः स्थगयित्वा इमम् अभ्यासम् कुर्मः ।
3:48 फैर् फाक्स् ब्रौसर् मध्ये आड् आन्स् म्यानेजर् इत्येतत् उद्घाटयामः ।
3:52 Get Add-ons (गेट् आड् आन्स्) इति आप्षन् मध्ये Featured Add-ons (फीचर्ड् आड् आन्स्) इति पट्टिकायां नूतनम् आड् आन् एकम् इन्स्टाल् कुर्वन्तु ।
3:59 आड् आन्स् म्यानेजर् मध्ये एक्स्टेन्षन् विकल्पस्य उपयोगद्वारा
4:03 आड्, डिलिट् अथवा अप्डेट्
4:06 इति एक्स्टेन्षन् इत्यस्य नियन्त्रणं कुर्वन्तु ।
4:08 फैर् फाक्स् ब्रौसर् मध्ये Add-ons Manager tab उपरि नुदन्तु ।
4:13 वामफलके Extensions उपरि नुदन्तु ।
4:16 दक्षिणफलकं भवतां सङ्गणके एतावता एव संस्थापितं एक्स्टेन्षन् इत्येतान् दर्शयति ।
4:22 ScrapBook विषये अधिकं ज्ञातुं, तं सेलेक्ट् कृत्वा More (मोर्)इत्यस्य उपरि नुदन्तु ।
4:27 स्क्राप् बुक् विषयकविचाराः दृश्यन्ते ।
4:31 अस्य एक्स्टेन्षन् इत्यस्य विषये ज्ञातुं वेब् सैट् लिङ्क् उपरि नुदन्तु ।
4:35 इदानीं वामफलके Extension option इत्यस्य उपरि नुदन्तु ।
4:40 प्रत्येकस्यापि एक्स्टेन्षन् इत्यस्य डिसेबल् अथवा रिमूव् इति प्रिफरेन्स् युक्ततया भवनं पश्यन्तु ।
4:46 Grab and Drag इत्येतं चित्वा Preferences इत्यस्य उपरि नुदन्तु ।
4:49 भवन्तः भवतां इच्छानुसारम् अस्याः संवादपेटिकायाः उपयोगद्वारा योजयितुं शक्नुवन्ति ।
4:53 संवादपेटिकातः बहिरागन्तुं Cancel उपरि नुदन्तु ।
4:57 इदानीं Scrap Book इत्येतत् चित्वा Preferences उपरि नुदन्तु ।
5:01 Scrap Book Options (स्क्राप् बुक् आप्षन्) इति संवादपेटिकायां, Grab and Drag Preferences (ग्राब् अण्ड् ड्राग् प्रिफरेन्स्) इति संवादपेटिकातः भिन्नं वर्तते इति अंशम् अवलोकयन्तु ।
5:09 एवं प्रत्येकम् एक्स्टेन्षन् अपि तस्यैव विशिष्टं विभिन्नं च सेट्टिङ्ग् आप्षन् तः युक्तं भवति ।
5:13 यदि क्वचित् यस्मिन्कस्मिन्श्चित् एक्स्टेन्षन् मध्ये प्रिफरेन्स् इति कुड्मं न दृश्यते तर्हि,
5:17 तस्य कृते प्रिफरेन्स् इत्येते न भवन्ति इति सूचितं भवति ।
5:21 Scrap Book Options (स्क्राप् बुक् आप्षन्) संवादपेटिकातः बहिरागन्तुं Close उपरि नुदन्तु ।
5:26 भिन्नभिन्नतन्त्रांशवत् आड् आन्स् मध्ये अपि नियमेन अप्डेट् इत्येतत् द्रष्टुं शक्यते ।
5:31 स्क्राप् बुक् इय्तेतम् अप्डेट् कर्तुं, तं चिन्वन्तु । अनन्तरं तस्योपरि दक्षिणनोदनं कृत्वा Find Updates (फैन्ड् अप्डेट्स्) इत्येतं चिन्वन्तु ।
5:37 अप्डेट् इत्येते यदि उपलभ्यन्ते तर्हि, Update ' इति कुड्मं दृश्यते ।
5:42 आड् आन् इत्येतान् अप्डेट् कर्तुं तस्य उपरि नुदन्तु ।
5:47 स्क्राप् बुक् मध्ये अप्डेट् इत्येतत् नोपलभ्यते इत्यतः update इति कुड्मं न भवति ।
5:51 यदि भवन्तः एक्स्टेन्षन् इत्येतान् उपयोक्तुं न इच्छन्ति तर्हि Disable (डिसेबल्) इत्यत्र नुदन्तु ।
5:58 भवतां सङ्गणकतः एक्टेन्षन् इत्येतान् निष्कासितुं Remove (रिमूव्) कुड्मं नुदन्तु ।
6:03 वयमिदानीम् एक्स्टेन्षन् विषये अधीतवन्तः ।
6:06 अतः वयमिदानीं फैर् फाक्स् इत्यस्य अत्युत्तमरीत्या उपयोगार्थं विविधवैशिष्ट्ययुक्तम् एक्स्टेन्षन् इत्येतम् उपयोक्तुं शक्नुमः ।
6:13 नानाविधस्य आड् आन् इत्यस्य विषये ज्ञातुं Get Add-ons (गेट् आड् आन्स्) इति चयनम् उपयोक्तुं शक्यते ।
6:18 अनन्तरं भवद्भ्यः यत् अतीवावश्यकं तथा उपयोगकारी आड् आन् इति भवति तादृशं चित्वा इन्स्टाल् कर्तुं शक्यते ।
6:24 फैर् फाक्स् एक्स्टेन्षन् विषये अधिकज्ञानार्थं Firefox (फैर् फाक्स्) जालपुटं प्रति गच्छन्तु ।
6:31 इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः ।
6:34 अस्मिन् पाठे वयं, एक्स्टेन्षन्स्, तेषाम् संस्थापनं तथा रिकमेण्डेड् एक्स्टेन्षन् इत्येतेषां विषये अधीतवन्तः ।
6:42 अत्र भवद्भ्यः अभ्यासः वर्तते ।
6:45 WebMail Notifier (वेब् मैल् नोटिफैयर्) इति नामयुक्तम् एक्स्टेन्षन् अन्विषन्तु ।
6:49 तथा तं भवतां सङ्गणके संस्थापयन्तु ।
6:52 अस्य एक्टेन्षन् इत्यस्य फीचर्स् तथा तेषाम् उपयोगद्वारा भवतां मेल् अकौण्ट् इत्यस्य अपठितं मेल् परिशीलयितुं ज्ञास्यन्तु ।
7:01 एक्स्टेन्षन् इत्येतं निष्क्रियं कुर्वन्तु ।
7:03 तं फैर् फाक्स् इत्यस्मात् निवारयन्तु ।
7:07 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
7:10 इदं स्पोकन् ट्युटोरियल् प्राजेक्ट् इत्यस्य सारांशं वदति ।
7:13 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
7:18 इमं पाठमाधारीकृत्य
7:19 स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
7:23 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
7:27 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अणुसंकेतद्वारा सम्पर्कं कुर्वन्तु ।
7:33 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
7:37 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारतसर्वर्कारः इति संस्था समर्थयति ।
7:45 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु ।
7:48 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
7:56 अस्य पाठस्य अनुवादकः प्रवाचकश्च बेंगलूरुतः शशांकः ।
8:00 सहयोगाय धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal