Firefox/C4/Add-ons/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:30, 19 August 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Visual Cue Narration
00.01 मोझिल्ला फैर् फाक्स् मध्ये अड्वान्स्ड् फैर् फाक्स् फीचर् इति विषयकपाठं प्रति भवद्भ्यः स्वागतम् ।
00.08 अस्मिन् पाठे वयं फैर् फाक्स् इत्यस्य Quick find link (क्विक् फैण्ड्), Firefox Sync (फैर् फाक्स् लिङ्क्), तथा Plug-ins (प्लग् इन्स्) ये पुरोगामिनः गुणाः सन्ति तेषां विषये ज्ञास्यामः ।
00.19 अत्र वयम् उबण्टु 10.04 मध्ये फैर् फाक्स् इत्यस्य 7.0 आवृत्तिम् उपयुञ्जानाः स्मः ।
00.26 वयमिदानीं फैर् फाक्स् ब्रौसर् उद्घाटयामः ।
00.29 डिफाल्ट् रूपेण yahoo इति होम् पेज् उद्घाटितं भवति ।
00.33 इदानीं वयं फैर् फाक्स् मध्ये लिङ्क् इत्यस्य अन्वेषणं कथमिति पठामः ।
00.37 फैर् फाक्स् एकस्मिन्नेव जालपुटे अन्वेषणाय तथा लिङ्क् अन्वेषणाय अपि सहकरोति ।
00.43 अड्रेस् बार् मध्ये WWW. Google.co.in इति लिखित्वा enter नुदन्तु ।
00.51 क्रसर् तावत् Google (गूगल्) अन्वेषकस्य अन्तः वर्तते इत्येतत् अवलोकयन्तु ।
00.58 अनन्तरं, अन्वेषकस्य बहिः यत्रक्वचिदपि क्रसर् नुदन्तु ।
01.04 इदानीं apostrophe (अपोस्ट्रफि) कुड्मं नुदन्तु ।
01.09 quick find link (क्विक् फैण्ड् लिङ्क्) इति सर्च् बाक्स् विण्डो इत्यस्य वामस्थ उपरितनकोणे गोचरं भवति ।
01.16 बाक्स् अन्तः Bengali (बेङ्गाली) इति लिखामः । पश्यन्तु Bengali इति लिङ्क् हैलैट् कृतं भवति ।
01.25 वयमिदानीं जालपुटे सुलभेन तथा वेगेन लिङ्क् अन्वेष्टुं शक्नुमः ।
01.31 यदि फैर् फाक्स् ब्रौसर् इत्येतम् इममेव सेट्टिङ्ग्स् तथा प्रिफरेन्स् युक्तत्वेन अन्यस्मिन् सङ्गणके अथवा भवतां मोबैल् सदृशं विभिन्नेषु साधनेषु उपयोक्तुं शक्यते वा ? इत्युक्ते, निश्चयेन शक्यते ।
01.43 सत्यम्, firefox sync features (फैर् फाक्स् सिङ्क् फीचर्स्) इत्येतत् भवतां बुक्मार्क्स्, हिस्टरि तथा संस्थापित-एक्स्टेन्षन् इत्यादि विषयान् मोझिल्ला सर्वर् मध्ये भद्ररूपेण सेव् करोति ।
01.55 भवन्तः भवतां सङ्गणकम् इमं सर्वर् प्रति सिङ्क् करणद्वारा भवतां ब्रौसर् विषयान् उपयोक्तुमर्हन्ति ।
02.02 वयमिदानीं सिङ्क् फीचर् इत्येतम् एनेबल् कुर्मः ।
02.06 मेन्यु बार् मध्ये tools (टूल्स्) इत्यत्र नुत्वा set up sync (सेट् अप् सिङ्क्) नुदन्तु । The Firefox sink setup (द फैर् फाक्स् सिङ्क् सेट् अप्) दृग्गोचरं भवति ।
02.15 वयं प्रथमवारं सिङ्क् इत्येतम् उपयुञ्जानाः स्मः इत्यतः create a new account इत्यत्र नुदन्तु ।
02.21 The account details (द अकौण्ट् डीटेल्स्) इति संवादपेटिका दृग्गोचरं भवति ।
02.24 पाठस्यास्य सौकर्याय g mail (जि मेल्) इति अकौण्ट् एकं वयमिदानीमेव रचितवन्तः ।
02.30 email address मध्ये ST.USERFF@gmail.com (एस् टि डाट् यूसर् एफ् एफ् अट् जि मेल् डाट् काम्) इति नुदन्तु ।
02.42 choose a password (चूस् ए पास्वर्ड्) इत्यत्र पास्वर्ड् लिखामः ।
02.47 confirm password (कन्फर्म्) इत्यत्र, पास्वर्ड् पुनः लिखामः ।
02.52 डिफाल्ट् रूपेण server (सर्वर्) मध्ये firefox sync server (पहिर् फाक्स् सिङ्क् सर्वर्) चितं भवति ।
02.58 वयमिदानीमिदं न परिवर्तयामः “terms of service” (टर्म्स् आफ् सर्वीस्) तथा “privacy policy” (प्रैवसि पालिसि) बाक्स् परिशीलयन्तु ।
03.08 “next” (नेक्स्ट्) नुदन्तु । फैर् फाक्स् इत्येतत् sync key (सिङ्क् की) इत्येतं दर्शयति ।
03.11 यन्त्रान्तरं सिङ्क् द्वारा आक्सस् कर्तुम् इमं ’की’ इत्येतं तस्मिन् यन्त्रे उपयोक्तव्यं भवति ।
03.18 “save” (सेव्) कुड्मं नुदामः । save sync key इति संवादपेटिका दृग्गोचरी भवति ।
03.24 desktop प्रति ब्रौस् कुर्वन्तु । “save” नुदन्तु ।
03.28 firefox sync key.html इति एच् टि एम् एल् फैल् डेस्क् टाप् मध्ये सेव् कृतं भवति ।
03.35 इमं की इत्येतं स्मरन्तु तथा भवन्तः यत्र सरलतया आक्सस् कर्तुं शक्यते तत्र सङ्ख्यामिमां सेव् कुर्वन्तु ।
03.41 की इत्येतस्य विना सङ्गणकान्तरतः भवतां सिङ्क् अकौण्ट् आक्सस् कर्तुं न शक्यते ।
03.48 next नुदन्तु । Please Confirm You're Not a Robot (प्लीस् कन्फर्म् यु आर् नाट् ए रोबोट्) इति संवादपेटिकायां,
03.53 दृश्यमानान् अक्षरान् लिखन्तु । सेट् अप् पूर्णं भवति ।
03.59 “firefox sync setup” (फैर् फाक्स् सिङ्क् सेट् अप्) संवादपेटिकायाः वामपार्श्वस्थं “sync option” (सिङ्क् आप्षन्) इति कुड्मं नुदन्तु ।
04.06 अत्र भवन्तः सिङ्क् आप्षन् इत्यस्य सेट् कर्तुं शक्नुवन्ति ।
04.09 अस्य पाठस्य उपयोगाय डिफाल्ट् इति चयनं वयं न परिवर्तयामः । “done” (डन्) इत्येतं नुदन्तु ।
04.17 Next (नेक्स्ट्) नुदन्तु । फैर् फाक्स् इत्येतत् विद्यमानविचारान् परिशीलयन्ति । अनन्तरं finish (फिनिष्) कुड्मं दृग्गोचरं भवति । “finish” नुदन्तु ।
04.25 इदानीं भवतां सङ्गणके फैर् फास् सिङ्क् सेट् अप् इत्येतत् योजितं वर्तते ।
04.29 अन्यस्मात् सङ्गणकात् भवतां ब्रौसर् डाटा इत्येतं कथम् आक्सस् कुर्वन्ति ?
04.35 तदर्थं भवन्तः सिङ्क् टु अदर् कम्प्यूटर्स् आर् डिवैस् इति नामकं टूल् युक्ताः भवेयुः ।
04.40 अस्य पाठस्य आनुकूल्याय स्लैड् द्वारा आदेशान् वदामः ।
04.46 भवन्तः अपरेण सङ्गणकेन समम् अथवा यन्त्रेण समं सिङ्क् कर्तुं आदेशानेतान् पालयितुमर्हन्ति ।
04.52 अन्यस्मिन् सङ्गणके अथवा यन्त्रे फैर् फाक्स् ब्रौसर् उद्घाटयन्तु ।
04.57 मेन्यु बार् मध्ये tools (टूल्स्) उपरि नुत्वा setup firefox sync (सेट् अप् फैर् फाक्स् सिङ्क्) चिन्वन्तु ।
05.03 I have a firefox sync account (ऐ ह्याव् ए फैर् फाक्स् सिङ्क् अकौण्ट्) इत्यत्र नुदन्तु । भवतां E Mail ID तथा Password लिखन्तु ।
05.10 भवतां sync key अपि लिखन्तु । finish (फिनिष्) उपरि नुदन्तु ।
05.15 सङ्गणकान्तरम् इदानीं सिङ्क् कृतं वर्तते । भवन्तः भवतां ब्रौसर् डाटा इत्येतं अदर् कम्प्यूटर् टूल् इति आप्षन् द्वारा आक्सस् कर्तुं शक्यते ।
05.23 भवन्तः अत्र नूतनं बुक्मार्क् इत्येतं सेव् कर्तुं शक्नुवन्ति तथा भवतां सङ्गणकस्य प्रिफरेन्स् अपि परिवर्तयितुं शक्नुवन्ति ।
05.28 एतानि परिवर्तनानि स्वयञ्चालितरूपेण सिङ्क् म्यानेजर् मध्ये अप्डेट् भवति ।
05.34 अन्तिमरूपेण, सिङ्क् म्यानेजर् मध्ये अप्डेटेड् डाटा इत्येतान् प्रधानसङ्गणके सिङ्क् करणं कथम् इति ज्ञास्यामः ।
05.42 इदानीं मेन्यु बार् मध्ये tools नुदन्तु ।
05.46 सिङ्क् आप्षन् इदानीं sync now (सिङ्क् नौ) इति गोचरं भवति ।
05.51 एतस्य उपरि नोदनद्वारा भवन्तः सिङ्क् म्यानेजर् इत्यनेन सह भवतां डाटा सिङ्क् कर्तुमर्हन्ति ।
05.55 भवतां फैर् फाक्स् सिङ्क् अकौण्ट् इत्येतं भवतः डिलिट् कर्तुं श्क्नुवन्ति अथवा सिङ्क् डाटा इत्येतं परिमार्जयितुमपि शक्नुवन्ति ।
06.02 इदं कथं वा कर्तुं शक्यते? तदपि बहु सरलम् ।
06.06 नूतनं ब्रौसर् उद्घाटयन्तु ।अड्रेस् बार् मध्ये https://account.services.mozilla.com. इति नुत्वा Enter नुदन्तु ।
06.21 username मध्ये ST.USERFF@gmail.com इति लिखन्तु ।
06.28 इदानीं पास्वर्ड् लिखित्वा login उपरि नुदन्तु ।
06.33 फैर् फाक्स् सिङ्क्स् वेब् पेज् उद्घाटितं भवति ।
06.36 भवन्तः इदानीं फैर् फाक्स् सेट्टिङ्ग् तथा डाटा इत्येतान् परिवर्तयितुमर्हन्ति ।
06.40 वयमिदानीम् अस्मात् पृष्टात् बहिरागच्छामः ।
06.43 इतः परं प्लगिन्स् विषये ज्ञास्यामः । प्लगिन्स् इत्युक्ते किम्?
06.49 प्लगिन्स् इति फैर् फाक्स् ब्रौसर् प्रति निर्दिष्टकार्यनिर्वहणयोजकः तन्त्रांशः ।
06.57 अतः प्लगिन्स् इत्येते एक्स्टेन्षन् इत्यस्मात् भिन्नानि ।
07.00 प्लगिन्स् इत्येते नानासंस्थातः उत्पन्नाः तन्त्राशाः ।
07.04 प्लगिन्स् इत्येते तृतीयव्यक्तेः विचारान् फैर् फाक्स् ब्रौसर् मध्ये योजयन्ति ।
07.10 प्लगिन्स् इत्येते चलच्चित्रं द्रष्टुं, मल्टि मीडिया विचारान् द्रष्टुं, वैरस् इत्यस्य शोधनार्थं तथा फैर् फाक्स् मध्ये पवर् आनिमेषन् इत्येतं कर्तुमपि सहकरोति ।
07.21 उदाहरणार्थं, फ्लाष् इति चलच्चित्रं द्रष्टुं फैर् फाक्स् ब्रौसर् मध्ये प्रतिष्ठापितं एकं प्लग् इन् ।
07.28 वयमिदानीं फैर् फाक्स् ब्रौसर् मध्ये संस्थापितं प्लग् इन्स् इत्येतान् पश्यामः ।
07.33 मेन्यु बार् मध्ये tools उपरि नुत्वा addons चिन्वन्तु ।
07.38 addon manager इति ट्याब् उद्घाटितं भवति । वामफलके plug-ins कुड्मं नुदन्तु ।
07.45 इदानीं दक्षिणफलके भवतां सङ्गणके संस्थापितानां प्लग् इन्स् इत्येतेषां पट्टिका एव गोचरी भवति ।
07.50 प्लग् इन्स् इत्येतेषां संस्थापनं वा कथम् ?
07.53 प्रत्येकमपि प्लग् इन् इत्येतं तत्सम्बद्ध-सैट् द्वारा अवचयनं कृत्वा संस्थापयितुं शक्यते ।
08.01 संस्थापनस्य प्रोड्यूसर् इत्येतत् एकैकस्मिन् प्लग् इन् मध्ये एकैकरीत्या भवतुमर्हति ।
8.05 प्लग् इन्स् इत्येतेषां संस्थापनविषये अधिकं ज्ञातुं तथा फैर् फाक्स् मध्ये फग् इन्स् इत्यस्य उपलभ्यताविषये ज्ञातुमपि कृपया mozilla जालपुटं प्रति गच्छन्तु ।
08.16 वयमिदानीं ब्रौसर् पिधानं कुर्मः ।
08.19 प्लग् इन्स् इत्येतान् निरोद्धुं disable कुड्मं नुदन्तु ।
08.24 इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः ।
08.27 अस्मिन् पाठे वयं
* लिङ्क् इत्यस्य शीघ्रतया अन्वेषणं
* फैर् फाक्स् सिङ्क् तथा प्लग् इन्स् इत्येतान् ज्ञातवन्तः ।
08.36 अत्र भवद्भ्यः अभ्यासः वर्तते ।
08.38 फैर् फाक्स् कृते प्लग् इन्स् त्रयम् अवचित्य संस्थापयन्तु ।
08.43 फैर् फाक्स् सिङ्क् अकौण्ट् रचयन्तु । अन्यस्मात् सङ्गणकात् भवतां फैर् फाक्स् ब्रौसर् इत्येतम् आक्सस् कुर्वन्तु ।
08.50 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु । इदं स्पोकन् ट्युटोरियल् प्राजेक्ट् इत्यस्य सारांशं वदति ।
08.56 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
09.01 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
09.06 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
09.10 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अणुसंकेतद्वारा सम्पर्कं कुर्वन्तु ।
09.16 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
09.21 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारतसर्वर्कारः इति संस्था समर्थयति ।
09.28 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु ।
09.31 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
09.36 अस्य पाठस्य अनुवादकः प्रवाचकश्च बेंगलूरुतः शशांकः।

सहयोगाय धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal