Firefox/C3/Bookmarks/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
0:00 मोझिल्ला फैर् फाक्स् मध्ये बुक् मार्क्स् इत्यस्य आर्गनैस् करणं तथा प्रिण्ट् करणम् इति विषयस्य पाठेस्मिन् भवद्भ्यः स्वागतम् ।
0:07 अस्मिन् पाठे वयं बुक् मार्क्स् विषये पठामः ।
0:11 तेन समं बुक् मार्क्स् इत्यस्य आर्गनैस् करणं, फैर् फाक्स् पृष्ठस्य योजनं, प्रिव्यू तथा प्रिण्ट् इति विचारानपि ज्ञास्यामः ।
0:18 अत्र वयम् उबण्टु 10.04 मध्ये फैर् फाक्स् 7.0 आवृत्तिम् उपयुञ्ज्महे ।
0:26 वयमिदानीं फैर् फाक्स् ब्रौसर् उद्घाटयामः ।
0:29 उत्सर्गेण याहू होम् पेज् उद्घाटितं भवति ।
0:32 भवन्तः तदा तदा उपयुज्यमानपृष्ठं प्रति गन्तुं भवितुं बुक् मार्क्स् इत्येते सहकारिणः भवन्ति ।
0:37 पुरातनपाठे वयं बुक् मार्क्स् विषये किञ्चित् पठितवन्तः ।
0:42 तत्र वयं gmail (जिमेल्) प्रति बुक् मार्क्स् अपि कृतवन्तः ।
0:46 gmail (जिमेल्) बुक् मार्क्स् उद्घाटयितुम् एतस्य उपरि नुदामः ।
0:50 तदा भवन्तः gmail (जिमेल्) होम् पेज् प्रति गच्छन्ति ।
0:53 अड्रेस् बार् इत्यत्र gmail सङ्केतस्य दक्षिणपार्श्वे हरिद्रवर्णयुक्तं नक्षत्रहिन्हं दृष्टवन्तो वा ?
0:59 तत् चिन्हम्, इदं जालपुटं बुक् मार्क् कृतं वर्तते इति सूचयति ।
1:03 बुक् मार्क्स् इत्यस्य नाम परिवर्तयितुं तथा तम् अन्यस्मिन् फोल्डर् मध्ये स्थापयितुमपि नक्षत्रमुपयोक्तुं शक्यते ।
1:09 वयमिदानीं gmail (जिमेल्) इत्यस्य नाम mygmailpage (मै जिमेल् पेज्) इति परिवर्तयामः तथा तं MyBookmark (मै बुक् मार्क्स्) इति नूतन फोल्डर् मध्ये स्थापयामः ।
1:18 अड्रेस् बार् मध्ये हरिद्रावर्णयुक्तं नक्षत्रं नुदामः ।
1:22 Edit This Bookmarks (एडिट् दिस् मुक् मार्क्स्) इति संवादपेटिका दृश्यते ।
1:25 नाम्नः स्थाने mygmailpage (मै जिमेल् पेज्) इति लिखन्तु ।
1:29 Folder (फोल्डर्) मध्ये नुत्त्वा अधः आगच्छन्तु, Choose (छूस्) इत्यस्य चयनं कुर्वन्तु ।
1:34 Bookmarks menu (बुक् मार्क्स् मेन्यु) इत्यस्य चयनं कुर्वन्तु तथा New Folder (न्यू फोल्डर्) इत्यत्र नुदन्तु ।
1:39 new folder आगतं भवति ।
1:41 अस्य फोल्डर् नाम MyBookmarks (मौ बुक् मार्क्स्) इति परिवर्तयन्तु ।
1:45 Tags (ट्याग्स्) मध्ये email (ईमेल्) इति टङ्कयन्तु ।
1:49 ट्याग् इत्येते बुक् मार्क्स् इत्येतान् विभागकरणे सहकारिणः भवन्ति ।
1:52 बुक् मार्क्स् इत्यनेन समम् अनेके ट्याग् अपि भवन्तः योजयितुमर्हन्ति ।
1:55 उदाहरणार्थं, एकं शापिङ्ग् सैट् भवन्तः बुक् मार्क् कुर्वन्ति चेत्
1:58 तत्र गिफ्ट्स्, बुक्स् अथवा टाय्स् इति पदद्वारा ट्याग् कर्तुं शक्यते ।
2:03 Done (डन्) इत्यत्र नुदन्तु ।
2:06 पृष्ठं बुक् मार्क् कर्तुं पर्यायेण Ctrl तथा D कीलं नोत्तुं शक्यते ।
2:12 मेन्यु बार् मध्ये Bookmarks (बुक् मार्क्स्) उपरि नुदन्तु ।
2:16 बुक् मार्क्स् मेन्यु मध्ये MyBookmarks (मै बुक् मार्क्स्) इति फोल्डर् गोचरं भवति ।
2:20 फोल्डर् इत्यस्य उपरि क्रसर् आनयन्तु ।
2:23 mygmailpage (मै जि मेल् पेज्) इति बुक् मार्क्, अत्र रक्षितं वर्तते ।
2:27 इदानीम् अड्रेस् बार् मध्ये email इति ट्याग् टङ्कयन्तु ।
2:31 पश्यन्तु, mygmailpage (मै जिमेल् पेज्) इत्येतत्, सूच्याः प्रथमचयनरूपेण गोचरीभवति।
2:38 वयमिदानीं बुक् मार्क्स् इत्यस्य नाम परिवर्तितवन्तः, ततः परम् अन्यत् फोल्डर् मध्ये सेव् कृतवन्तः तथा ट्याग् इत्यस्य उपयोगपुरःसरं तत् अन्विष्टवन्तः ।
2:45 इदानीं www.google.com ( डब्ल्यु डब्ल्यु डब्ल्यु डाट् गूगल् डाट् काम्) इति वेब् सैट् एकं बुक् मार्क् कुर्मः । <Pause>
2:53 अड्रेस् बार् मध्ये अड्रेस् चिन्वन्तु अनन्तरं डिलिट् कुर्वन्तु ।
2:56 इदानीं www.google.com ( डब्ल्यु डब्ल्यु डब्ल्यु डाट् गूगल् डाट् काम्) इति टङ्कयन्तु ।
3:01 enter नुदन्तु ।
3:03 इदानीम् अड्रेस् बार् इत्यस्य दक्षिणपार्श्वे विद्यमाननक्षत्रचिन्हस्य उपरि नुदन्तु ।
3:08 गूगल् वेब् सैट्, बुक् मार्क् कृतं भवति ।
3:12 एवमेव इतोपि चत्वारि सैट् बुक् मार्क् कुर्मः । Spoken Tutorial (स्पोकन् ट्युटोरियल्), Yahoo (याहू), Fairefox Add-ons (फैर् फाक्स् आड् आन्स्) तथा Ubuntu (उबन्टु).
3:36 पश्यन्तु, बुक् मार्क् इत्येतान् वयं फोल्डर् प्रति सेव् न कृतवन्तः ।
3:40 अस्माभिः रचितं बुक् मार्क् इत्येतत् कथं डिलिट् कर्तुं शक्यते ?
3:44 Edit This Bookmarks (एदिट् दिस् बुक् मार्क्) इति संवादपेटिकायां Remove Bookmark (रिमूव् बुक् मार्क्) इति विकल्पं भवन्तः एतावता एव दृष्टवन्तः स्युः ।
3:50 वयमिदानीं www.google.com (डब्ल्यु डब्ल्यु डब्ल्यु डाट् गूगल् डाट् काम्) इत्येतस्य बुक् मार्क् डिलिट् कुर्मः ।
3:55 आड्रेस् बार् मध्ये www.google.com (डब्ल्यु डब्ल्यु डब्ल्यु डाट् गूगल् डाट् काम्) इति टैप् कुर्वन्तु ।अनन्तरं हरिद्रानक्षत्रं नुदन्तु ।
4:03 Edit this bookmark (एडिट् दिस् बुक् मार्क्) इति संवादपेटिकायां Remove bookmark (रिमूव् बुक् मार्क्) इत्यत्र नुदन्तु ।
4:09 मेन्यु बार् मध्ये Bookmarks (बुक् मार्क्स्) तथा MyBookmarks (मै बुक् मार्क्स्) इत्यस्य उपरि नुदन्तु ।
4:14 इतः परं गूगल् बुक् मार्क् बुक् मार्क् मेन्यु मध्ये नैव गोचरं भवति ।
4:19 भवन्तः, कृतं बुक् मार्क् इत्येतत् कथम् उपयुञ्जते ?
4:23 बुक् मार्क् इत्येतम् अनेकविधया उपयोक्तुं शक्यते ।
4:26 बुक् मार्क् इत्येतम् उपयोक्तुम् अतीवसरलः मर्गः नाम तस्य नाम अड्रेस् बार् मध्ये लेखनम् ।
4:33 अड्रेस् बार् मध्ये नुदामः । दृश्यमानं सङ्केतं चित्वा डिलिट् कुर्मः ।
4:39 इदानीं तत्र g (जि) इति टङ्कयन्तु ।
4:43 g (जि) इति अक्षरात् आरभ्यमानानां वेब् सैट् इत्येतेषां सूची दृश्यते।
4:49 एते भवद्भिः बुक् मार्क् कृतं अथवा ट्याग् कृतं अथवा पूर्वं दृष्टमेव सैट् भवन्ति ।
4:55 लैब्ररि विण्डो मध्ये बुक् मार्क् इत्येतान् द्रष्टुं शक्यते तथैव योजयितुमपि शक्यते ।
5:00 मेन्यु बार् मध्ये Bookmarks (बुक् मार्क्स्) इत्यत्र नुदन्तु, अनन्तरं Show All Bookmarks (शो आल् बुक् मार्क्स्) इति चिन्वन्तु ।
5:06 Library (लैब्ररि) इति विण्डो उद्घाटितं भवति ।
5:09 भवद्भिः कृतानि सर्वाणी बुक् मार्क् इत्येतानि उत्सर्गेण Unsorted Bookmarks (अन् स्टोर्ड् बुक् मार्क्स्) इति फोल्डर् मध्ये सेव् भवन्ति ।
5:16 Yahoo, Spoken Tutorial, Ubuntu तथा Firefox Add-ons इति बुक् मार्क्स् पट्टिकायां विद्यमानं पश्यन्तु ।
5:24 बुक् मार्क् मेन्यु प्रति Yahoo India (याहू इण्डिया) इति बुक् मार्क् एकं योजनीयमिति चिन्तयामः ।
5:29 आदौ Library (लैब्ररि) विण्डो इत्येतत् स्क्रीन् इत्यस्य मध्यभागं प्रति आनयामः ।
5:34 इदानीं वयं मेन्यु बार् तथा आप्षन् इत्येतान् स्पष्टरूपेण द्रष्टुं शक्नुमः ।
5:39 Unsorted Bookmarks (अन् स्टोर्ड् बुक् मार्क्स्) इति फोल्डर् मध्ये याहू इति बुक् मार्क् चिन्वन्तु ।
5:43 मौस् इत्यस्य वाम नोदनं गृहीत्वैव याहू इति बुक् मार्क् इत्येतं मेन्यु पर्यन्तम् आनयन्तु ।
5:49 क्रसर् इत्येतत् बुक् मार्क् मेन्यु इत्यस्य उपरि एव विद्यते इति निश्चयं कुर्वन्तु ।
5:53 बुक् मार्क् मेन्यु विस्तृतं भवति ।
5:56 मेन्यु इत्यस्य उपरि मौस् पायिण्टर् इत्येतत् स्थगयन्तु । मौस् कुड्मं त्यजन्तु ।
6:01 इदानीं बुक् मार्क् मेन्यु उपरि नुदन्तु ।
6:04 याहू बुक् मार्क् इदानीं बुक् मार्क् मेन्यु मध्ये गोचरं भवति ।
6:08 Library (लैब्ररि) विण्डो इत्यस्मात् साक्षात् बुक् मार्क् इत्येतम् उद्घाटयितुं तस्य उपरि द्विवारं नुदन्तु ।
6:15 वयमिदानीं लैब्ररि विण्डो इत्येतत् पिधानं कुर्मः ।
6:19 फैर् फाक्स् बुक् मार्क् इत्येतं योजयितुमपि अवकाशं प्रददाति ।
6:23 इदानीं बुक् मार्क् इत्येतान् नामानुसारं योजयामः ।
6:26 मेन्यु बार् मध्ये View (व्यूव्) उपरि नुदन्तु अनन्तरं Sidebar (सैड् बार्) इत्येतं चिन्वन्तु तथा Bookmarks (बुक् मार्क्) इत्यत्र नुदन्तु ।
6:32 वामपार्श्वे Bookmarks (बुक् मार्क्स्) इति सैड् बार् उद्घाटितं भवति ।
6:37 गूगल् डाट् काम् इत्येतत् पुनः बुक् मार्क् कुर्मः । <Pause>
6:42 Bookmarks (बुक् मार्क्स्) इति सैड् बर् मध्ये Unsorted Bookmarks (अन् सार्टेड् बुक् मार्क्स्) इति फोल्डर् चिन्वन्तु । तस्य उपरि दक्षिणनोदनं कुर्वन्तु ।
6:48 Sort By Name (सार्ट् बै नेम्) इत्येतत् चिन्वन्तु ।
6:51 बुक् मार्क्स् इत्येते नाम्नः आधारेण योजितं भवति ।
6:54 भवताम् अवश्यकतानुसारमपि बुक् मार्क्स् इत्येतं योजयितुं शक्यते ।
6:57 Bookmarks side bar (बुक् मार्क्स् सैड् बार्) मध्ये Bookmarks Menu (बुक् मार्क्स् मेन्यु) इति फोल्डर् नुदन्तु ।
7:03 अनन्तरं, Unsorted Bookmarks (अन् सार्टेड् बुक् मार्क्स्) इति फोल्डर् उपरि नुदन्तु ।
7:08 मौस् इत्येतत् Spoken Tutorial (स्पोकन् ट्युटोरियल्) इति बुक् मार्क् उपरि आनयन्तु ।
7:12 इदानीं मौस् इत्यस्य वामकुड्मं गृहीत्वा तत् बुक् मार्क् इत्येतत् बुक् मार्क् सैड् बार् इत्यत्र Ubuntu and Free Software (उबण्टु अन्ड् फ्री साफ्ट् वेर्) इति फोल्डर् प्रति कर्षयन्तः आनयन्तु ।
7:22 मौस् कुड्मं त्यजन्तु ।
7:25 इदं बुक् मार्क्, Ubuntu and Free Software (उबण्टु अन्ड् फ्री साफ्ट् वेर्) इति फोल्डर् प्रति आगतं भवति ।
7:30 बुक् मार्क्स् सैड् बार् मध्ये भवद्भिः कृतं परिवर्तनं बुक् मार्क्स् मेन्यु मध्ये अपि गोचरं भवति ।
7:35 भवन्तः बुक् मार्क् इत्येतान् स्वयञ्चालिततया अपि योजयितुं शक्नुवन्ति ।
7:39 मेन्यु बार् मध्ये Bookmarks (बुक् मार्क्स्) इत्यस्य उपरि नुदन्तु ।Show All Bookmarks (शो आल् बुक् मार्क्स्) इत्येतत् चिन्वन्तु ।
7:45 Library window (लैब्ररि विण्डो) इत्यस्य वामपार्श्वे तत् गोचरं भवति । Unsorted Bookmarks (अन् सार्टेड् बुक् मार्क्) इत्येतत् चिन्वन्तु ।
7:51 इदानीं Views (व्यूव्स्) उपरि नुदन्तु अनन्तरं Sort (सार्ट्) तथा Sort by Added (आर्ट् बै आडेड्) इत्यत्र नुदन्तु ।
7:57 अड्रेस् इत्येते यस्मिन् क्रमे योजिताः तस्मिन् क्रमेण एव क्रमबद्धाः भवन्ति । Close इत्यत्र नुदन्तु।
8:04 अन्तिमरूपेण अस्य वेब् पेज् इत्यस्य प्रिण्ट् करणं कथम् इति ज्ञास्यामः ।
8:08 आदौ वेब् पेज् इत्येतं प्रिण्ट् कृते सेट् अप् कुर्मः ।
8:12 फैर् फाक्स् मेन्यु बार् इत्यत्र File (फैल्) इति नुदन्तु तथा Page Setup (पेज् सेट् अप्) इति चिन्वन्तु ।
8:17 Page Setup (पेज् सेट् अप्) इति संवादपेटिका गोचरं भवति ।
8:21 पृष्ठस्य मानं A4 (ए फोर्) इति चिन्वन्तु ।
8:24 Orientation (ओरियेन्टेषन्) इत्येतत् Portrait (पोर्ट्रैट्) इति चिन्वन्तु ।
8:28 Apply (अप्लै) इत्यत्र नुदन्तु ।
8:30 सेट्टिङ्ग् इत्यस्य अन्वयस्य विषये ज्ञातुं File (फैल्) उपरि नुदन्तु । ततः परं Print Preview (प्रिण्ट् प्रिव्यू) इत्येतत् चिन्वन्तु ।
8:36 प्रिण्ट् अनन्तरं पृष्ठं कथं दृश्यते तथैव अत्रापि दृश्यते ।
8:40 बहिः आगन्तुं Close (क्लोस्) इत्यत्र नुदन्तु ।
8:42 फैर् फाक्स् मेन्यु बार् मध्ये File (फैल्) इत्यत्र नुत्त्वा Print (प्रिण्ट्) इति चिन्वन्तु ।
8:47 Print इति संवादपेटिका स्क्रीन् उपरि दृश्यते ।
8:50 General Tab (जेनरल् ट्याब्) मध्ये Generic Printer (जेनरिक् प्रिण्टर्) इति विकल्पं वयमत्र चिनुमः ।
8:55 अनन्तरं, Range (रेञ्ज्) मध्ये All Pages (आल् पेजस्) इति चिनुमः ।
9:01 Copies (कापीस्) मध्ये एकम् इति चिनुमः ।
9:04 Options Tab (आप्षन् ट्याब्) नुदन्तु तथा Ignore Scaling and Shrink To Fit Page Width (इग्नोर् स्केलिङ्ग् अण्ड् श्रिङ्क् टु फिट् पेज् विड्थ्) इति चिन्वन्तु ।
9:10 Print इत्यत्र नुदन्तु ।
9:12 प्रिण्टर् सम्यक्तया संरचितं चेत् इदानीमेव प्रिण्ट् आरभ्यते ।
9:17 इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः । अस्मिन् पाठे वयं
9:23 बुक् मार्क्स्,
9:24 बुक् मार्क्स् इत्यस्य योजनाक्रमः, फैर् फाक्स् पेज् इत्यस्य सेट् करणप्रक्रिया, प्रिव्यू तथा प्रिण्ट् इति विचारान् ज्ञातवन्तः ।
9:32 अत्र भवद्भ्यः अभ्यासः वर्तते ।
9:35 नूतनं मोझिल्ला फैर् फाक्स् विण्डो इत्येतमत् उद्घाटयन्तु ।
9:38 नूतनं पञ्च सैट् प्रति गच्छन्तु ।
9:41 तान् सर्वान् बुक् मार्क् कुर्वन्तु ।
9:43 सर्वान् बुक् मार्क् इत्येतान् नूतने फोल्डर् इत्यत्र सेव् कुर्वन्तु ।
9:47 बुक् मार्क् इत्येतान् अक्षरक्रमतः विरुद्धक्रमेण योजयन्तु ।
9:51 अन्ते बुक् मार्क् कृतं सैट् प्रति गच्छन्तु ।
9:55 वेब् पेज् इत्येतत् प्रिण्ट् प्रति सेट् अप् कुर्वन्तु । तथा प्रिण्ट् कुर्वन्तु ।
9:58 अधो निर्दिष्टे लिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
10:02 इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
10:05 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
10:10 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
10:15 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
10:18 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु ।
10:25 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
10:29 इमं प्रकल्पं राष्ट्रियसाक्षरता मिषन् ICT, MHRD भारतसर्वर्कारः इति संस्था समर्थयति ।
10:37 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु ।
10:40 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:47 अस्य पाठस्य अनुवादकः बेंगलूरुतः शशाङ्कः प्रवाचकः ऐ ऐ टी बांबे तः वासुदेवः।

सहयोगाय धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal