Difference between revisions of "Firefox/C2/Tabbed-Browsing-Blocking-Pop-ups/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{|border=1 ||Time ||Narration |- ||00:00 ||Mozilla Firefox इत्यस्य Spoken tutorial मध्ये स्वागतम् | |- ||00:04 ||पाठे अ…')
 
(No difference)

Revision as of 21:03, 17 December 2013

Time Narration
00:00 Mozilla Firefox इत्यस्य Spoken tutorial मध्ये स्वागतम् |
00:04 पाठे अस्मिन् वयं पठाम: Tabbed Browsing, Storing content offline ,Blocking Pop-ups च |
00:13 एतत्पाठार्थं वयं Ubuntu 10.04 मध्ये Firefox - संस्करणं 7.0 उपयुञ्ज्महे |
00:21 Mozilla Firefox , समान - गवेषके भिन्नेषु tab इत्येषु अनेकानि जालपर्णानि आरोपयितुम् अनुमतिं करोति |
00:29 tabbed browsing इत्यस्य महत्तम-लाभ: नाम एतत् विभिन्नानां गवेषक - गवाक्षाणाम् आवश्यकतां नाशयति |
00:36 अत: एव एतत् भवत: desktop अव्यवस्थात: दूरं स्थापयति |
00:40 प्रत्येकं tab गवेषकस्य दृश्यमानं संपूर्णं क्षेत्रं व्याप्नोति यदा प्रदर्शितं भवति |
00:45 एतत् निरन्तरम् आकारपरिवर्तनस्य स्थितिपरिवरतनस्य च आवश्यकतां नाशयति |
00:52 Tabbed browsing , tiled-window browsing इत्यस्य अपेक्षया स्मृते: प्रणाली-स्रोतानां च न्यूनम् उपयोगं करोति |
01:00 किन्तु , उपयोक्त्रा युगपत् बहूनि tabs न उद्घाटनीयानि |
01:05 चिन्तयतु , भवान् कस्मिन् - चित् जालपर्णे अस्ति |
01:08 अत्र संधानम् अस्ति - “Firefox for Desktop” |
01:11 भवान् एतत् संधानं नूतने tabमध्ये उद्घाटयितुं शक्नोति |
01:14 तन्निमित्तं सन्धानं दक्षिणेन नुदतु |
01:17 context menu, मध्ये नुदतु - ‘Open link in new tab’ |
01:21 भवान् लक्षयति यत् समाने गवेषक-गवाक्षे विद्यमानस्य tab इत्यस्य दक्षिणत: नूतनं tab उद्घटति |
01:28 इत्थं गवाक्षस्य विना पिधानेन स्थानान्तरणेन वा भवान् अन्यत् जालपर्णं समाने गवाक्षे उद्घाटयितुं शक्नोति |
01:34 अन्यथा अपि नूतनं tab उद्घाटयितुं शक्यं , तदर्थं नुदतु - "File " , " New Tab " च |
01:40 एतन्निमित्तं CTRL+T इति त्वरयितृकीले स्त: |
01:44 लक्षयतु यत् यदा भवान् नूतनं tab उद्घाटयति ,तदा तत् अनुक्षणं सक्रियं भवति |
01:50 अधुना URL bar प्रति गच्छतु , टङ्कयतु च - ‘www.google.com’ इति |
01:56 अधुना भवत्-समीपे प्रत्येकं भिन्नेन जालपर्णेन सह tab - त्रयमस्ति |
02:01 अन्यथा अपि नूतनं tab उद्घाटयितुं शक्यं , तन्निमित्तं नुदतु - ‘+’ - पिञ्जं यत् विद्यमानस्य tab इत्यस्य दक्षिणत: अस्ति |
02:08 वयम् अस्माकम् आवश्यकतानुसारं tabs व्यवस्थापयितुं शक्नुम: |
02:11 केवलं tab नुदतु , तथा च मूषक-पिञ्जं नुदन्नेव तम् इष्टं स्थानं प्रति नयतु |
02:17 अधुना मूषक-पिञ्जं त्यजतु |
02:20 अधुना tab इष्टे स्थाने अस्ति |
02:23 अधुना कतिचन मूलक्रिया: पश्याम: या: Mozilla Firefox मध्ये कर्तुं शक्या: |
02:29 “google” इति search engine स्थापयाम: |
02:32 Search bar मध्ये टङ्कयतु - ‘email wikipedia’ , magnifying glass नुदतु च यत् दक्षिणत: अस्ति |
02:40 संबद्धं Wikipedia - पर्णम् इति शोधनस्य प्रथम-परिणाम: अस्ति |
02:44 एतत् पर्णम् उद्घाटयितुम् एतत् संधानं नुदाम: |
02:48 अधुना नुदतु - " File " तथा च “Save Page As” |
02:52 Desktop उपरि ‘search.html’ नाम्ना सञ्चिकां रक्षतु |
02:59 अधुना गवेषक-गवाक्षे नूतनं tab उद्घाटयितुं नुदाम: - "File " , " New Tab " च |
03:05 अधुना अस्माकं रक्षितं पर्णम् अस्मिन् नूतने Tab - गवाक्षे उद्घाटयाम: |
03:10 "File " , "Open File " च नुदतु |
03:12 गवेषयतु , रक्षित-सञ्चिकाम् उद्घाटयतु च |
03:17 URL bar मध्ये भवान् पश्यति यत् तत्र अन्तर्जाल-सङ्केत: नास्ति अपि तु सङ्गणकस्य स्थानीय-सङ्केत: अस्ति |
03:25 अधुना अन्तर्जालेन वियुक्ते सति अपि भवान् इदं पर्णं पठितुं शक्नुयात् |
03:29 Pop-ups इति गवाक्षा: सन्ति ये भवत: अनुमतिं विना स्वत: एव आविर्भवन्ति |
03:34 Preferences - गवाक्षे Content tab द्वारा "pop-ups " , "pop-unders " चेति द्वे अपि नियन्त्रयितुं Firefox अनुमतिं करोति |
03:42 Windows, मध्ये एतत् Options - गवाक्षे स्यात् |
03:46 उत्सर्गेण Pop-up blocking आरभते |
03:50 " Edit " , " Preferences " च नदतु |
03:52 Windows - उपयोक्तार: "Tools " , "Options" च नुदेयु: |
03:56 ‘Content’ tab, मध्ये ‘Block pop-up windows’ इति प्रथम-पर्याय: उत्सर्गेण अङ्कित: अस्ति |
04:02 नास्ति चेत् एनं पर्यायम् अङ्कयतु |
04:05 अस्य संवादपिटकस्य पर्यायान् अन्यस्मिन् पाठे चर्चयिष्याम: |
04:11 Close - पिञ्जं नुदतु |
04:13 अत्र असौ पाठ: समाप्यते |
04:16 अत्र अस्माभि: पठितं संक्षेपेण -
04:19 Tabbed Browsing ,Storing content offline, Blocking Pop ups
04:25 व्यापक-परीक्षा
04:29 नूतनं tab उद्घाटयतु |
04:30 ‘google’ इति search engine करोतु |
04:33 ‘The history of email’ शोधयतु |
04:36 प्रथम-परिणामं रक्षतु अपि च तत् नूतने tab मध्ये वियुक्त-प्रलेखत्वेन दर्शयतु |
04:43 ‘bing’ इति search engine स्थापयतु |
04:46 पुन: ‘The history of email’ शोधयतु |
04:49 ‘History of Email & Ray Tomlinson’ इति सन्धानं रक्षतु अपि च तत् वियुक्त-प्रलेखत्वेन दर्शयितुं नूतने tab मध्ये उद्घाटयतु |
04:58 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु - http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
05:02 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
05:04 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
05:09 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
05:14 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |


05:18 अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
05:25 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: |
05:29 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |


05:37 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
05:48 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत: | दर्शनार्थं संपर्कार्थं च धन्यवादा: |

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Pratik kamble, Sneha