Firefox/C2/Introduction/Sanskrit

From Script | Spoken-Tutorial
Revision as of 14:33, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Mozilla Firefox - परिचय: इत्यस्मिन् Spoken tutorial मध्ये स्वागतम् |
00:05 पाठे अस्मिन् अधस्तन - बिन्दून् पठाम:
00:10 किं नाम Mozilla Firefox  ?
00:12 किमर्थं Firefox  ?
00:14 संस्करणानि, प्रणाली-आवश्यकता: , Firefox - अवारोपणं , तत् -संस्थापनं , जालपुटं प्रति गमनम् |
00:21 'Mozilla Firefox ' , 'simply Firefox ' वा स्वतन्त्र: , मुक्तप्रभव: च जाल-गवेषक: |
00:27 असौ Ubuntu Linux निमित्तम् औत्सर्गिक-जालगवेषक: अस्ति , अन्तर्जालस्य कृते च गवाक्षरूपेण कार्यं करोति |
00:33 अनेन अन्तर्जालस्य जालपृष्ठानि द्रष्टुं शक्नुम: , तेषु सञ्चरितुं च शक्नुम: |
00:39 असौ Google,Yahoo Search अथवा Bing इति 'search engines ' उपयुज्यापि जालपृष्ठानि गवेषयति |
00:47 Mozilla Foundation इति लाभ-पराङ्मुख-संघटनं , तस्य विधिकार-कार्यकर्तृभि: 'Firefox' विकसितम् |
00:54 Mozilla इत्यस्य अधिक-ज्ञानार्थं 'mozilla.org ' इत्यत्र संपर्कं करोतु |
00:59 Windows, Mac OSX, Linux च इति एतासु प्रणालीषु Firefox कार्यं करोति |
01:05 Ubuntu - निमित्तम् अन्य-प्रसिद्ध- जाल-गवेषका: नाम Konqueror, Google Chrome , Opera च |
01:12 पाठे अस्मिन् वयं Firefox-संस्करणं 7.0 , Ubuntu-संस्करणं 10.04 च उपयुञ्ज्महे |
01:20 Firefox , गति: , गुप्तता, नूतनतम-तन्त्रज्ञानम् इति एषां एकत्रीकरणेन गवेषणं सम्यक् कारयति |
01:27 अस्य बहूनि वैशिष्ट्यानि सन्ति यथा - tabbed windows,built-in spell checking,pop-up blocker,integrated web search,Phishing protection
01:39 Firefox , चित्राणां सत्वर-प्रकटनेन विकसित-पर्णारोपणेन च सह शीघ्रतर-गवेषणस्य सेवां प्रददाति |
01:45 अपि च असौ कुटिल-जाल-पुटानि, spyware , viruses , trojans ,अथवा अन्य-दुष्ट-कृतीनां विरोधार्थं कतिपयान् सुरक्षा-गुप्तता -पर्यायान् प्रददाति |
01:56 add-ons अपि च उपयोक्तृभि: सरल-संस्थापनार्थं निर्मिता: सहस्र - प्रबन्धा: इत्येभि: मार्गै: असौ स्वानुकुलतासंपादनस्य सेवां प्रददाति |
02:06 Linux OS - मध्ये 'Firefox ' प्रवर्तयितुम् एता: प्रणाली-आवश्यकता: सन्ति - Fedora, Ubuntu,Red Hat,Debian , SUSE च |
02:16 Ubuntu 10.04 - मध्ये 'Firefox ' प्रवर्तयितुम् एतानि libraries , packages वा आवश्यकानि |
02:24 GTK+ 2.10 , प्रगतं वा
02:29 GLib 2.12 , प्रगतं वा
02:32 libstdc++ 4.3 , प्रगतं वा
02:37 Pango 1.14 , प्रगतं वा
02:40 X.Org 1.7 , प्रगतं वा
02:44 निर्दिष्टं hardware च , ' Pentium 4 ' अथवा 512MB - RAM तथा च 200MB - hard drive space इति एतयो: अधिकं स्थानं स्यात् |
02:55 प्रणाली - आवश्यकतानां संपूर्ण- ज्ञानार्थं पटले दर्शितस्य Firefox - जालपुटस्य संपर्कं करोतु |
03:32 अधुना पटले दर्शितं 'mozilla.com ' इति अधिकृतं जालपुटं संपर्क्य Mozilla Firefox इत्यस्य अवारोपणं संस्थापनं च कुर्म: |
03:11 अत्र वयं सर्वदा Firefox -इत्यस्य नूतनतम - संस्करणं पश्याम: |
03:15 अथवा, वयम् अधिक-पर्यायाणां कृते हरित-भागस्य अधस्तनसन्धानं "All Systems and Languages” इति नुदाम: |
03:23 लक्षयतु , 'Mozilla' सप्ततिभाषायुतं 'Firefox ' प्रददाति |
03:28 अत्र , वयं विविध-स्थानीय-संस्करणानि अवारोपयितुं शक्नुम:, यथा हिन्दी बङ्गाली वा |
03:33 वयं विविध-चित्रकाणि नुदित्वा operating system अपि चेतुं शक्नुम: - Windows, Mac , Linux वा |
03:42 Ubuntu Linux मध्ये , प्रथमं सञ्चिकां रक्षितुं स्थानं चिनोतु ( उत्सर्गेण , भवत: 'Home folder ' मध्ये ' Downloads directory ' चितमस्ति |
03:51 अधुना , pop-up - गवाक्षे भवान् “Save File” - पर्यायं तत: च “Ok” - पिञ्जं चेतुं शक्नोति |
03:58 अनेन Home directory - अन्तर्गते 'Downloads directory ' - मध्ये 'Firefox archive ' रक्षितं भवेत् |
04:06 'Terminal ' - गवाक्षम् उद्घाटयतु तथा च अधस्तन-आदेशं टङ्कयित्वा 'Downloads directory ' प्रति गच्छतु - "cd ~/Downloads " |
04:17 अधुना 'Enter ' - कीलं नुदतु |
04:19 अधस्तन-आदेशं टङ्कयित्वा अवारोपित-सञ्चिकाया: सामग्रीं प्राप्नोतु - "tar xjf firefox-7.0.1.tar.bz2 "|
04:35 अधुना 'Enter ' - कीलं नुदतु |
04:38 अनेन Firefox 7.0. - निमित्तं आवश्यकसञ्चिकानां प्राप्ति: भवेत् |
04:44 'Terminal ' - गवाक्षे अधस्तन - आदेशं टङ्कयित्वा 'Firefox directory' प्रति गच्छतु - cd firefox |
04:52 अधुना 'Enter ' - कीलं नुदतु |
04:54 अनेन भवान् 'Firefox directory' प्रति गच्छेत् |
04:58 Firefox - गवेषकम् आरब्धुम् अधस्तन - आदेशं टङ्कयतु - " /firefox " कीलं नुदतु च |
05:06 अथवा भवान् अधस्तन - आदेशम् उपयुज्य Firefox - आरब्धुं शक्नोति , यदा भवत: साम्प्रतं directory , home directory न स्यात् |
05:15 Tilde /Downloads/firefox/firefox
05:21 औत्सर्गिकं homepage कथं करणीयम् इति वयम् अनन्तरं पश्याम: |
05:25 यथा ,इदानीं Rediff.com जालपुटं प्रति गच्छेम यस्मिन् नूतना: वार्ता: सूच्यांशा: च स्यु: |
05:33 menu bar इत्यस्य अधस्तन-सङ्केत-स्थले टङ्कयतु - www.rediff.com
05:40 Rediff.com - जालपुटस्य मुखपृष्ठस्था सामग्री दृश्येत |
05:47 अधुना एतत्-पर्णत: वयं विविध-सन्धानेषु संचरितुं शक्नुम: येन तत्-पर्णस्थ-सामग्री दृश्येत |
05:53 Headlines tab - इत्यस्य अधस्तनं प्रथमं सन्धानं नुदतु |
05:58 इत्थं वयं Firefox उपयुज्य जालपुटानि सम्पर्कितुं तत: च विविध-पर्णेषु सञ्चरितुं शक्नुम: |
06:05 आगामिपाठेषु वयं Firefox इत्यस्य बाह्यस्वरूपं तत्-वैशिष्ट्यानि च पठिष्याम: |
06:12 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial

इत्यत्र उपलब्धं चलत्-चित्रं पश्यतु |

06:16 तत् Spoken Tutorial- प्रकल्पं सक्षेपयति |
06:19 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
06:24 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |


06:29 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
06:33 कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
06:39 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
06:44 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |


06:51 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
07:02 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत: | दर्शनार्थं संपर्कार्थं च धन्यवादा: |

Contributors and Content Editors

Pratik kamble, Sneha