Firefox/C2/Firefox-interface-and-toolbars/Sanskrit

From Script | Spoken-Tutorial
Revision as of 14:36, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Mozilla Firefox -Interface , Toolbars च इत्यस्मिन् Spoken Tutorial मध्ये स्वागतम् |
00:05 पाठे अस्मिन् पठाम: - Firefox - interface , Toolbars च |
00:11 पाठे अस्मिन् वयं Firefox - संस्करणं 7.0 , Ubuntu - संस्करणं 10.04 च उपयुञ्ज्महे |
00:19 इदानीं Firefox interface अवलोकयाम: |
00:23 Firefox इत्यस्य बहूनि वैशिष्ट्यानि सन्ति यानि आधुनिक-गवेषके स्यु: |
00:28 Mozilla Firefox इत्यस्य परिणामक-रीत्या उपयोग: कथम् इति पठितुम् एतस्य एकैकमपि वैशिष्ट्यं ज्ञातव्यम् |
00:34 Mozilla Firefox interface षट् विभागेषु विभक्तुं शक्यते , ते च -
00:41 Menu bar, Navigation toolbar, Bookmarks bar, Side bar, Status bar , Content area च |
00:53 एतेषु प्रत्येकं पश्यतु जानातु च तस्य किं कार्यम् इति |
00:57 "File menu " नुदतु तत: "New Window" नुदतु च |
01:01 नूतन-गवाक्ष: उदागच्छेत् |
01:05 केचन जना: लघ्वाकारकं लेख्यं पठितुं कष्टम् अनुभवन्ति |
01:08 अत: "Zoom " "Zoom in " च नुदित्वा पर्णं बृहदाकारकं कुर्म: |
01:14 अथवा भवान् "Ctrl + + " नुदितुं शक्नोति |
01:18 अनेन लेख्यं बृहत् भवेत् |
01:21 Mozilla Firefox - इत्यस्य कतमं संस्करणम् उपयुञ्जान: अस्ति इति ज्ञातुं " Help " , "About Firefox " च नुदतु |
01:27 उत्सर्गेण , Firefox मुखपृष्ठं दर्शयेत् |
01:32 किन्तु , भवता इष्टं जालपर्णं मुखपृष्ठत्वेन स्थापयितुं " Edit " , "Preferences" च नुदतु |
01:39 Windows - उपयोक्तार: कृपया "Tools " , "Options " च नुदेयु: |
01:42 General tab मध्ये "Home Page field " इत्यत्र नुदतु , अपि च - ‘www.yahoo.com’ , अथवा भवता इष्टं किमपि जालपर्णं टङ्कयतु |
01:52 अधुना Firefox Preference - गवाक्षं पिधातुम् अधस्तनवामकोणे "Close " पिञ्जं नुदतु |
02:00 जालपर्णस्थान् विशिष्ट-शब्दान् अन्वेष्टुं भवान् Edit मेनु उपयोक्तुं शक्नोति |
02:05 सङ्केत-स्थले टङ्कयतु - ‘www.google.com’ |
02:12 "Edit " , " Find " च नुदतु |
02:14 गवेषके गवाक्षस्य अध: लघु toolbar आविर्भवति |
02:19 लेखनपिटके शब्दं टङ्कयतु - ‘Gujarati’ इति |
02:23 भवान् निरीक्षते यत् ‘Gujarati’ इति शब्द: प्रकाशित: भवति |
02:28 जालपर्णे महत: लेख्यस्य पठनसमये इयं चेष्टा बहु उपयुक्ता |
02:33 एतत् पिदधाम: |
02:35 यथा नाम सूचयति , Navigation toolbar भवन्तम् अन्तर्जाले सञ्चरितुम् उपकरोति |
02:41 Navigation bar इत्युक्ते बृहत् लेखन-पिटक: अस्ति यस्मिन् भवान् इष्टस्य जाल-पर्णस्य सङ्केतं टङ्कयति |
02:48 इदं URL bar , Address bar वा उच्यते |
02:52 URL इत्यत्र नुदतु , अपि च पूर्वतनसङ्केतम् उच्छिनत्तु |
02:57 अधुना टङ्कयतु - ‘www.google.com’ |
03:02 ENTER - कीलं नुदतु |
03:03 भवान् अधुना google - मुखपृष्ठे भविष्यति |
03:06 back arrow -चित्रकस्य नोदनेन भवान् पुन: तत् पर्णं प्रति गच्छेत् यत्र भवान् पूर्वम् आसीत् |
03:12 forward arrow नुदित्वा google - मुखपृष्ठं प्रति पुन: गच्छतु |
03:17 URL bar इत्यस्य दक्षिणे गृह-आकारकस्य चित्रकम् अस्ति |
03:22 पिञ्ज: असौ कस्मात्-चित् अपि जालपर्णात् भवन्तम् औत्सर्गिक-मुखपृष्ठं प्रति नयेत् |
03:28 एषा चेष्टा उपयुक्ता अस्ति यदा भवान् विशिष्ट-जालपुटात् search engine - त: वा गवेषयन् भवति |
03:34 homepage - पिञ्जं नुदाम: |
03:36 स्मरतु , अस्माभि: मुखपृष्ठं पूर्वं ‘www.yahoo.com’ इति एवं परिवर्तितम् आसीत् |
03:42 परिणामत:, homepage - पिञ्जस्य नोदनम् अस्मान् yahoo- मुखपृष्ठं प्रति नयति |
03:49 अधुना Bookmarks bar पश्याम:|
03:51 वारं वारम् उपयुज्यमानेषु पर्णेषु संचरितुं Bookmarks भवत: साहाय्यं करोति |
03:57 URL bar - मध्ये टङ्कयतु - ‘www.gmail.com’ |
04:03 पर्णे अवारोपिते सति "star " चिह्नं नुदतु यत् URL bar इत्यस्य दक्षिणे अस्ति |
04:10 भवान् पश्यति यत् चिह्नं पीत-वर्णे परिवर्तते |
04:13 पुन: तदेव चिह्नं नुदतु |
04:14 संवाद-पिटक: उद्घघटति |
04:17 ‘Folder’ drop down मेनु - त: ‘Bookmarks toolbar’ चिनोतु |
04:23 निरीक्षतां यत् Gmail bookmark अधुना Bookmarks toolbar मध्ये समाविष्टम् |
04:28 'Homepage ' - चित्रकं नुदित्वा yahoo - मुखपृष्ठं प्रति गच्छतु |
04:33 Gmail bookmark नुदतु ,अनेन भवान् 'Gmail login ' पर्णं प्रति गच्छेत् |
04:39 वारं वारम् उपयुज्यमानानि पर्णानि द्रष्टुं भवान् bookmarks उपयोक्तुं शक्नोति , किन्तु न इच्छति यत् तद् मुखपृष्ठत्वेन भवेत् |
04:46 अग्रे , वयं Sidebar - विषयकं पश्याम: |
04:49 "View " , "Sidebar " च नुदतु , तत: च "History " नुदतु |
04:54 भवान् पश्यति यत् वामत: bar मध्ये पर्याय-त्रयमस्ति - "today ", "yesterday " , "older than 6 months " च |
05:02 दृश्यमाना: पर्याया: तत् -सङ्गणकस्थ- Firefox इत्यस्य उपयोगस्य अन्तरालम् अवलम्बन्ते |
05:09 अधिकं चिह्नं नुदतु ,यत् 'Today ' - चित्रकस्य पार्श्वे अस्ति , मेनु बृहत् भवति |
05:15 google link चित्वा google - मुखपृष्ठं प्रति पुन: गच्छेम |
05:19 पश्यतु , पुन: तदेव जालपुटं प्रति गमनं कियत् सरलं किल , यत् पूर्वं त्वत्-सम्पर्कितमासीत् |
05:25 अपि च Sidebar इत्यस्य स्वस्य search function अस्ति |
05:29 भवान् अन्वेषण-पिटके इष्टस्य जालपुटस्य नाम टङ्कयितुं शक्नोति यत् भवान् गवेषयितुम् इच्छति |
05:34 परिणामत: history द्वारा तत् - शोधनस्य आरम्भ: भवेत् |
05:37 अन्वेषण-पिटके टङ्कयतु - ‘google’ इति |
05:39 प्रथम-परिणामत: google - मुखपृष्ठम् उद्भवति |
05:43 भवान् Sidebar गोपयितुं शक्नोति , तन्निमित्तं नुदतु लघु ‘x’ यत् side bar इत्यस्य उपरितन-दक्षिण-कोणे अस्ति |
05:51 अग्रे , पश्याम: ,Status bar किं करोति इति |
05:55 Status bar इति भवत्- जाल-गवेषकस्य अधस्तनं किञ्चित् स्थानम् अस्ति यत् भवन्तं आरोप्यमाणस्य जालपुटस्य स्थितिं दर्शयति |
06:02 URL bar - प्रति गच्छतु , टङ्कयतु च - ‘www.wired.com’, "enter "- कीलं नुदतु |
06:10 Status bar शीघ्रं पश्यतु | तत् आरोप्यमाणस्य जालपर्णस्य स्थितिं दर्शयति |
06:16 विशिष्टं जालपुटं किमर्थं न आरोपितं भवति इति ज्ञातुं Status bar भवत: साहाय्यं कर्तुं शक्नोति यथा - the time it may take to load |
06:25 अन्ते , Content area पश्याम: |
06:28 इदमेव तत् यत्र भवान् जालपर्णस्य सामग्रीं पश्यन् अस्ति |
06:33 अत्र इदं tutorial समाप्यते |
06:35 पाठे अस्मिन् , अस्माभि: पठितं - Firefox interface , toolbars च |
06:43 व्यापक - परीक्षा
06:46 ‘www.spoken-tutorial.org’ इत्येवं मुखपृष्ठं करोतु | तस्मिन् सञ्चरतु च |
06:54 तत: browser’s History function उपयुज्य ‘yahoo’ - जालपुटं प्रति गच्छतु |
07:00 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
07:05 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
07:07 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
07:12 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
07:17 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
07:21 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |


07:27 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: |
07:31 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
07:39 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
07:50 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत: | दर्शनार्थं संपर्कार्थं च धन्यवादा: |

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Sneha