Difference between revisions of "C-and-Cpp/C2/Tokens/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 451: Line 451:
 
|-
 
|-
 
|12:15
 
|12:15
|पाठस्यास्य सारांशः -  
+
|पाठस्यास्य सारांशः - अस्मिन् पाठे वयं -
|-
+
|12:16
+
|अस्मिन् पाठे वयं -
+
 
|-
 
|-
 
|12:18
 
|12:18

Latest revision as of 17:40, 28 March 2017

Time Narration
00:01 C अपि च C++ मध्ये टोकन्स् विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:06 अस्मिन् पाठे वयं, टोकन् इत्येतेषां विवरणं तेषाम् उपयोगः च कथं इति ज्ञास्यामः।
00:12 इदं वयं किञ्चन उदाहरणसहितं ज्ञास्यामः।
00:15 कतिचन दोषाः तेषां निवारणविधानं च पश्यामः।
00:20 पाठस्यास्य रचनासमये अहं उबंटु 11.10 इति आपरेटिंग् सिस्टम् मध्ये gcc अपि च g++ कंपैलर् 4.6.1 इत्यस्य उपयोगं कृतवान् अस्मि।
00:33 पाठमिमं प्रास्ताविकेन आरभामहे।
00:36 टोकन् इतीदं Data types, Variables, Constants अपि च Identifiers इत्येतेषां कृते उपयुज्यमानं सामान्यं पदम्।
00:46 अस्माकं प्रोग्राम् इत्यनेन आरभामहे।
00:49 अहम् एतावता एव सम्पादके (Editor) कोड् टङ्कितवान् अस्मि।
00:53 तत् उद्घाटयामि।
00:56 अस्माकं सञ्चिकायाः नाम Tokens डाट् c.
01:04 अस्मिन् प्रोग्राम् मध्ये वेरियेबल् कृते आरम्भिकमौल्यं दत्वा तत्मौल्यं प्रिंट् कर्तुं शक्नुमः।
01:09 अधुना, इदं कोड् विवृणोमि।
01:12 एषा अस्माकं हेडर् सञ्चिका।
01:16 एतत् अस्माकं मैन् फंक्षन्।
01:20 अत्र, int (इंट्) इति कीवर्ड अस्ति।
01:22 कीवर्ड इत्येतेषाम् अर्थं कंपैलर् जानाति।
01:26 a इति इंटिजर् वेरियेबल्।
01:28 वयम् अस्य कृते द्वे इति मौल्यं दत्तवन्तः स्मः।
01:32 अस्मै इनिशियलैजेशन् (initialization) इति वदामः।
01:35 यदि मौल्यं न ददाति तर्हि तस्य कृते डिक्लेरेशन् (declaration) इति वदामः।
01:43 अत्र, b इति कान्स्टण्ट (constant) अस्ति।
01:46 वयं b इत्यस्य कृते चत्वारि इति मौल्यं दत्वा इनिशियलैज् (initialize) कृतवन्तः स्मः।
01:53 रीड् ओन्लि वेरियेबल् इति आरचयितुं कान्स्ट् (const) इति कीवर्ड् उपयुञ्ज्महे।
01:58 कीवर्ड् अपि च कान्स्टण्ट् इत्यनयोः विषये इतोऽप्यधिकं ज्ञातुम् अस्माकं स्लैड् प्रति गच्छामः।
02:06 कीवर्ड् कृते ये अर्थाः सन्ति ते परिवर्तयितुं न शक्यन्ते।
02:11 कीवर्ड् इत्येतानि वेरियेबल्-नाम इव उपयोक्तुं न शक्यन्ते।
02:15 C मध्ये द्वात्रिंशत् कीवर्ड सन्ति।
02:18 तेषु कतिचन, auto, break, case, क्यार्(char), ईनम्(enum), एक्स्टर्न्(extern)
02:28 कान्स्टंट् : एतानि स्थिरमौल्यानि।
02:33 यदा प्रोग्राम् एक्सिक्यूट् भवति तदा एतानि न परिवर्त्यन्ते।
02:38 कान्स्टंट् मध्ये विधद्वयं, न्यूमरिक् (Numeric) constants अपि च क्यारक्टर् (Character) constants इति।
02:45 अधुना अस्माकं प्रोग्राम् प्रति गच्छामः।
02:47 अत्र C इत्यस्य दत्तांशप्रकारः (डाटाटैप्) फ्लोट् अस्ति।
02:52 वयं अस्मै 1.5 इति मौल्यं दत्तवन्तः स्मः।
02:56 डटाटैप् इति कैश्चित् नियमैः संहतं किञ्चन सीमितं सेट् अस्ति।
03:04 अत्र d इति किञ्चन वेरियेबल् अस्ति।
03:07 क्यार् (char) अपि च सिंगल् कोट् इत्येतयोः यदि उपयोगं कुर्मः तर्हि character इत्यस्य उपयोगं कुर्वन्तः स्मः इत्यर्थः।
03:12 अतः, d इति किञ्चन क्यारक्तर् वेरियेबल् अस्ति यस्मिन् ‘A’ वर्तते।
03:20 एतेन, int, double, float अपि च char इत्येतानि दत्तांशप्रकाराः इति ज्ञायन्ते।
03:30 a, c अपि च d इत्येतानि वेरियेबल्स् सन्ति।
03:35 अधुना अस्माकं स्लैड् प्रति गच्छामः।
03:37 दत्तांशप्रकारः (डाटाटैप्) अपि च वेरियेबल् इत्येतयोः विषये इतोऽप्यधिकं ज्ञास्यामः।
03:48 दतांशप्रकारः (डाटाटैप्) : इंटिजर् दत्तांशप्रकारात् आरभामहै।
03:50 इदं int रूपेण डिक्लेर् भवति।
03:53 इंटिजर् डाटाटप् इत्यस्य मुद्रणार्थम् अस्माभिः पर्संट् d (%d) इति फार्म्यट् स्पेसिफ़ैयर् उपयोक्तव्यम्।
04:01 एवमेव, फ्लोट् अपि च %f इति floating pointnumber इत्येतेषां कृते उपयुज्यते।
04:09 character दत्तांशप्रकारेभ्यः क्यार् (char) अपि च %c इत्यस्य उपयोगं कुर्मः।
04:15 अपि च डबल्-दत्तांशप्रकारेभ्यः डबल् अपि च %lf इति फार्म्याट् स्पेसिफैयर् उपयुञ्ज्महे।
04:24 वयमधुना दत्तांशप्रकाराणां व्याप्तिं (रेंज्) पश्यामः।
04:29 एषा इंटिजर् दत्तांशप्रकारस्य व्याप्तिः।
04:34 एषा फ्लोटिंग् पायिंट् इत्यस्य व्याप्तिः।
04:39 एषा क्यारेक्टर् इत्यस्य व्याप्तिः।
04:42 अपि च एषा डबल् इत्यस्य व्याप्ति।
04:47 वेरियेबल् कृते यत् मौल्यं दत्तमस्ति तत् अस्याः व्याप्तेः अपेक्षया अधिकं न्यूनं वा न भवेत्।
04:56 अधुना वेरियेबल् विषये इतोऽप्यधिकं ज्ञास्यामः।
05:00 वेरियेबल् इति किञ्चन दत्तांशनाम (डाटानेम्) अस्ति।
05:02 इदं दत्तांशमौल्यसङ्ग्रहणाय उपय्क्तुं शक्यते।
05:06 प्रोग्राम् यदा चाल्यते तदा तदा एतस्य मौल्यं परिवर्तयितुं शक्यते।
05:10 वेरियेबल् इत्यस्य उपयोगात् प्राक् तत् डिक्लेर् करणीयम्।
05:14 वेरियेबल् कृते अर्थपूर्णानि नामानि दातव्यम्।
05:18 उदाहरणार्थम्, जान, मार्क्स्, सम् इत्यादीनि।
05:24 अधुना अस्माकं प्रोग्राम् प्रति गच्छामः।
05:27 अत्र, प्रिंट् एफ् (printf) इति नियोगस्य (फंक्षन्) ऐडेंटिफ़ैयर् इत्यस्य नाम अस्ति।
05:32 अस्माकं स्लैड् प्रति गच्छामः।
05:35 अधुना ऐडेंटिफ़ैयर् विषये ज्ञास्यामः।
05:38 ऐडेंटिफ़ैयर् इत्येतानि उपयोक्त्रा निर्धारितानि नामानि सन्ति।
05:41 ऐडेंटिफ़ैयर् मध्ये वर्णाः सङ्ख्याः वा भवितुमर्हन्ति।
05:46 बृहदक्षराणि लघ्वक्षराणि वा उपयुक्तं भवेत्।
05:51 प्रथमाक्षरं वर्णः अथवा अंडर्स्कोर् भवेत्।
05:55 अधुना अस्माकं प्रोग्रम् प्रति गच्छामः।
05:58 अत्र वयं वेरियेबल् अपि च कान्स्टंट् इत्येते इनिशियलैस् कृतवन्तः स्मः।
06:02 अत्र वयं तानि प्रिंट् कुर्मः।
06:05 अपि च एतत् अस्माकं रिटर्न् स्टेट्मेंट्।
06:08 अधुना save नुदन्तु।
06:10 अधुना प्रोग्राम् इतीदं एक्सिक्यूट् कुर्मः।
06:12 भवतां कीलफलके Ctrl, Alt अपि च T कीलानि एकधा एव नुत्वा टर्मिनल् विंडो उद्घाटयन्तु।
06:21 कंपैल् कर्तुं, “gcc” स्पेस् tokens डाट् c स्पेस् हैफन् (-) ओ (O) स्पेस् “tok” इति टङ्कयित्वा Enter नुदन्तु।
06:30 एक्सिक्यूट् कर्तुं डाट् स्ल्याश् “tok” इति टङ्कयन्तु।
06:35 फलितं दृश्यते।
06:39 अत्र, दशमांशबिन्दोः अनन्तरं षड्मौल्यानि सन्ति।
06:44 अपि च अत्र मौल्यद्वयमस्ति।
06:48 अधुना, अस्य कारणम् अन्विषामः। अस्माकं प्रोग्राम् प्रति गच्छामः।
06:54 यतोहि अत्र पर्सेंट् पायिंट 2f इति अस्ति।
06:59 वयं दशमांशबिन्दोः अनन्तरं सङ्ख्याद्वयमेव प्रिंट् कर्तुं शक्नुमः।
07:04 यदि अत्र मह्यं फलितं सङ्ख्यात्रयात्मकं भवेत् तर्हि,
07:09  % point 2f इत्येत् % point 3f इति परिवर्तनीयम्।
07:16 Save नुदन्तु।
07:19 टर्मिनल् प्रति गच्छन्तु।
07:22 पूर्ववत् कंपैल् कृत्वा एक्सिक्यूट् कुर्वन्तु।
07:28 अत्र दशमांशबिन्दोः अनन्तरं सङ्ख्यात्रयं दृष्टुं शक्नुमः।
07:33 अधुना प्रोग्राम् इतीदं c++ मध्ये एक्सिक्यूट् कुर्मः।
07:36 प्रोग्राम् प्रति गच्छन्तु।
07:40 अहमत्र किञ्चित् परिवर्तनं करोमि।
07:42 प्रथमं भवतां कीलफलके shift, ctrl अपि च s कीलानि एकधा एव नुदन्तु।
07:50 अधुना सञ्चिकां डाट् सि पि पि (.cpp) इति एक्स्टेन्शन् इत्यनेन सह रक्षन्तु।
07:58 हेडर् सञ्चिकां ऐ ओ स्ट्रीम् (iostream) इति परिवर्तयामः।
08:03 using स्टेट्मेंट् योजयन्तु।
08:08 अपि च रक्षन्तु।
08:11 C++ मध्ये, पङ्क्तिं मुद्रापयितुं cout फंक्षन् इत्यस्य उपयोगः भवति इत्यतः अत्र, printf स्टेट्मेंट् इत्यस्य स्थाने cout स्टेट्मेंट् लिखन्तु।
08:21 Search for and replacetext इति विकल्पस्योपरि नुदन्तु।
08:27 अत्र, printf ओपनिंग् ब्रैकेट् इति टङ्कयन्तु।
08:33 अपि च, कालम् मध्ये cout अपि च द्वे ओपनिंग् आंगल् ब्रैकेट् इत्येते टङ्कयन्तु।
08:40 अधुना, Replace All पिञ्जं नुत्वा अनन्तरं क्लोस् इत्यत्र नुदन्तु।
08:45 अस्मभ्यं format specifier अपि च स्ल्याश् n इत्येतयोः आवश्यकता नास्ति।
08:50 ते निष्कासयामः।
08:52 अधुना, comma इत्यस्यापेक्षया, द्वे ओपनिंग् ब्रैकेट् टङ्कयन्तु।
09:01 Save नुदन्तु। क्लोसिंग् ब्रैकट् निष्कायन्तु।
09:04 अनन्तरं, द्वे ओपनिंग् आंगल् ब्रैकेट् टङ्कयन्तु।
09:09 अपि च डबल् कोट्स् इत्यस्यान्तः स्ल्याश् एन् इति टङ्कयन्तु।
09:16 अधुना Save नुदन्तु।
09:20 प्रोग्राम् एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः।
09:24 कंप्लैल् कर्तुं g++ स्पेस् tokens डाट् cpp स्पेस् हैफन् ओ स्पेस् टि ओ के वन् इति टङ्कयन्तु।
09:35 अत्र, tokens.c इति सञ्चिकायाः output parametertok इति सञ्चिका ओवर् रैट् न भवतु इति धिया tok1 इति टङ्कितवन्तः स्मः।
09:46 अधुना Enter नुदन्तु।
09:48 एक्सिक्यूट् कर्तुं डाट् स्ल्याश् tok1 इति टङ्कयन्तु।
09:55 फलितं दृश्यते।
09:59 अधुना वयं कतीनाञ्चन दोषानां विषये पश्यामः।
10:03 अस्माकं प्रोग्राम् प्रति गच्छामः।
10:05 अत्र, b इत्यस्य कृते पुनः अष्ट इति मौल्यं ददामि।
10:12 Save नुदन्तु। अधुना किं भवति इति पश्यामः।
10:15 टर्मिनल् प्रति गच्छामः।
10:17 प्राम्प्ट् इति रिक्तं करोमि।
10:22 पूर्ववत् कंपैल् कुर्वन्तु।
10:26 अत्र tokens.cpp इति सञ्चिकायां सप्तमपङ्क्त्यां दोषः दृष्टुं शक्यः।
10:32 Assignment of read only variable b.
10:36 अस्माकं प्रोग्राम् प्रति गच्छामः।
10:39 यतोहि, b कान्स्टंट वर्तते। कान्स्टंट् इत्येतानि स्थिरमौल्यानि सन्ति।
10:45 यदा प्रोग्राम् एक्सिक्यूट् भावन्ति तदा तानि न परिवर्तन्ते।
10:49 अतः दोषः दृश्यते। दोषमिमं परिहरामः।
10:54 एतत् नाशयित्वा Save नुदन्तु।
10:57 पुनः एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः।
11:01 पूर्ववत् कम्पैल् कुर्वन्तु।
11:03 पूर्ववत् एक्सिक्यूट् कुर्वन्तु। पश्यन्तु, अधुना कार्यं करोति।
11:09 अधुना वयम् अपरं सामान्यदोषं पश्यामः।
11:12 प्रोग्राम् प्रति गच्छामः।
11:15 अत्र सिंगल् कोट् इति त्यजामि इति चिन्तयन्तु। Save नुदन्तु।
11:21 एक्सिक्यूट् कुर्मः। टर्मिनल् प्रति गच्छामः।
11:25 पूर्ववत् कम्पैल् कुर्मः।
11:28 अस्माकं tokens डाट् cpp इति सञ्चिकायां नवमपङ्क्तौ दोषः दृश्यते।
11:34 A was not declared in the scope. अस्माकं प्रोग्राम् प्रति गच्छामः।
11:40 यतो हि, सिंगल् कोट् इत्यस्यान्तरे विद्यमानं यत्किञ्चिदपि वर्णः इति परिगण्यते।
11:47 अपि च अत्र वयं d इत्येतत् character वेरियेबल् इव ड्क्लेर् कृतवन्तः स्मः।
11:53 अधुना दोषमिमं परिहरामः। अत्र सिंगल् कोट् टङ्कयन्तु।
11:59 Save नुदन्तु। एक्सिक्यूट् कुर्वन्तु।
12:02 टर्मिनल् प्रति गच्छामः।
12:04 पूर्ववत् कम्पैल् कुर्मः।
12:06 पूर्वावत् एक्सिक्यूट् कुर्मः। पश्यन्तु, एतत् कार्यं करोति।
12:13 अधुना स्लैड् प्रति गच्छामः।
12:15 पाठस्यास्य सारांशः - अस्मिन् पाठे वयं -
12:18 डाटा टैप् – उदाहरणार्थम्, int, double, float इत्यादीनि।
12:24 वेरियेबल् – उदाहरणार्थम्, int=2; इत्यादीनि।
12:29 ऐडेंटिफैयर् – उदाहरणार्थम्, printf अपि च
12:34 कान्स्टंट् – उदाहरणार्थम्, double const b=4; इत्यादिविषयान् ज्ञातवन्तः।
12:40 अभ्यासार्थम्, simple interest प्राप्तुं किञ्चन प्रोग्राम् लिखन्तु।
12:45 सङ्केतः : principal * rate * time अपान् (upon) 100
12:50 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु।
12:56 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
13:01 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
13:07 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
13:10 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
13:19 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
13:24 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
13:30 अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु
13:35 अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal