C-and-Cpp/C2/Arithmetic-Operators/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:56, 16 August 2015 by Shashankahatwar (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 सि तथा सि प्लस् प्लस् (C++) मध्ये अरिथ्मेटिक् आपरेटर्स् इति विषयक पाठं प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयं
00:10 अरिथ्मेटिक् आपरेटर्स्
00:11 सङ्कलनम् उदाहरणार्थं ए प्लस् बि (a+b)
00:14 व्यवकलनम् उदाहरणार्थं ए मैनस् बि (a-b)
00:18 भागाकारः उदाहरणार्थं ए बै बि (a/b)
00:20 गुणाकारः उदाहरणार्थम् ए इण्टु बि (a X b)
00:24 माड्यूलस् उदाहरणार्थम् ए पर्सेण्ट् बि (a%b)
00:27 अत्र वयम् उबण्टु 11.10 आवृत्तिः तथा जि सि सि (gcc) तथा जि प्लस् प्लस् (g++) कंपैलर् इत्यस्य 4.6.1 आवृत्तिम् उपयुञ्जानाः स्मः ।
00:38 अहमिदानीम् अरिथ्मेटिक् आपरेटर् इत्येतेषाम् उपयोगविधानम् सि प्रोग्राम् इत्यस्य साहाय्येन विवृणामि ।
00:44 अहमेतावता एव प्रोग्राम् इत्येतं लिखितवानस्मि ।
00:47 अतः अहं एडिटर् इत्येतमुद्घाट्य कोड् इत्येतं विवृणामि ।
00:49 अरिथ्मेटिक् आपरेटर् इत्येतेभ्यः सि प्रोग्राम् इत्येतत् अत्र वर्तते ।
00:56 प्रथमस्टेट्मेन्ट्द्वये वेरियेबल् इत्येतान् डिक्लेर् कृत्वा डिफैन् कृतं वर्तते ।
01:02 अग्रिमस्टेट्मेन्ट्द्वये ए इत्यस्य कृते पञ्च बि इत्यस्य कृते द्वयम् इति मौल्यं दत्तं वर्तते ।
01:10 इदानीं, सङ्कलनस्य अपरेटर् इत्येतत् कथं कार्यं निर्वहति इति पश्यामः ।
01:14 ए तथा बि इत्यनयोः संहतिः सि इत्यत्र भवति ।
01:19 इदं प्रिंट् एफ् स्टेट्मेण्ट् इत्येतत् ए तथा बि इत्यस्य संहतिं पटलस्य उपरि दर्शयति ।
01:28 अत्र, पर्सेण्ट् डाट् टु एफ् इत्येतत्, डेसिमल् इत्यस्य अनन्तरं डिजिट्द्वयस्य प्रिसिशन् इत्येतं ददाति ।
01:37 अग्रिम स्टेट्मेन्ट् इत्यत्र सि इत्येतत् ए तथा बि इत्यनयोः परिणामेन युक्तं भवति ।
01:43 इदं प्रिण्ट् एफ् स्टेट्मेन्ट् इत्येतत् ए तथा बि इत्यनयोः परिणामं पटलस्य उपरि दर्शयति ।
01:48 इदं द्वयमपि आपरेटर् इत्येतत् कथं कार्यं करोति इति पश्यामः ।
01:52 अधस्तनपङ्क्तीः कमेण्ट् कुर्मः ।
01:55 स्ल्याष् आस्टरिक्स् आस्टरिक्स् स्ल्याष् इति टङ्कयन्तु ।
02:05 सेव् नुदन्तु ।
02:07 फैल् इत्येतं डाट् सि इत्युक्त एक्स्टेन्षन् इत्यनेन समं सेव् कुर्वन्तु ।
02:10 अहं मम फैल् इत्येतम् अरिथ्मेटिक् डाट् सि इति सेव् करोमि ।
02:15 भवतां कीलफलके Ctrl, Alt तथा T कीलान् एकदैव नुत्वा,टर्मिनल् विण्डो इत्येतम् उद्घाटयन्तु ।
02:22 कम्पैल् इति कर्तुं टर्मिनल् इत्यस्मिन् एवं टङ्कयन्तु ।
02:27 जिसिसि स्पेस् अरिथ्मेटिक् डाट् सि स्पेस् मैनस् ओ स्पेस् ए आर् ऐ टि एच् (gcc space arithmetic.c space -0 space arith)
02:38 Enter नुदन्तु ।
02:40 कोड् इत्येतम् एक्सिक्यूट् इति कर्तुं डाट् स्ल्याष् ए आर् ऐ टि एच् इतिटङ्कयन्तु ।
02:48 Enter नुदन्तु ।
02:50 औट् पुट् पटले एवं दृश्यते ।
02:54 सम् आफ् फैव् अन्ड् टु इस् सेवेन पायिण्ट् झीरो झीरो (Sum of 5 and 2 is 7.00) तथा
02:59 प्राडक्ट् आफ् फै अण्ड् टु इस् टेन् पायिण्ट् झीरो झीरो (Product of 5 and 2 is 10.00)
03:03 इदानीं व्यवकलनस्य आपरेटर् इत्येतं भवन्तः एव प्रयतन्तु ।
03:08 सङ्कलनस्य आपरेटर् इत्येतस्य स्थाने व्यवकलनस्य आपरेटर् इत्येतं टङ्कयन्तु ।
03:13 फलितांशः त्रीणि इति भवेत् ।
03:18 अस्माकं प्रोग्राम् इत्यस्य अन्तिमपङ्क्तीः प्रति गच्छामः ।
03:23 इदानीमहं भागाकारस्य कोड इत्येतं विवृणामि ।
03:26 अत्र तथा इतः मल्टि लैन् कामेंट् इत्येतम् उद्घाटयन्त्यु ।
03:34 अस्मिन् स्टेट्मेन्ट् इत्येतस्मिन् सि इत्येतत् ए तथा बि इत्यनयोः इण्टिझर् डिविषन् इत्यस्य मौल्येन युक्तं भवति ।
03:40 इण्टिझर् डिविषन् इत्यस्मिन् फ्र्याक्षनल् इति भागः ट्रङ्केट् कृतं वर्तते इति अवलोकयन्तु ।
03:47 प्रिण्ट् आफ् स्टेट्मेण्ट् इत्येतत् भगाकारस्य फलितांशं पटलस्य उपरि प्रदर्शयति ।
03:57 अत्र वयं रियल् डिविझन् इत्येतं कुर्वन्तः स्मः ।
04:02 अत्र द्वयोर्मध्ये एकम् आपरण्ड् इत्येतं फ्लोट् इत्यस्य कृते कास्ट् इति कर्तव्यं भवति ।
04:10 वयं वेरियेबल् ए इत्येतं टैप् कास्ट् इति कृतवन्तः ।
04:13 इदानीं , एकस्मिन् आपरेषन् इत्यत्र, ए फ्लोट् रूपेण वर्तयति ।
04:22 प्रिंट् एफ् स्टेट्मेन्ट् भागाकारस्य समीचिनं फलितांशं पटलस्य उपरि दर्शयति ।
04:30 रिटर्न् झीरो इति तङ्कयित्वा कर्लि ब्राकेट् इत्येतं फितं कुर्वन्तु ।
04:37 SAVE नुदन्तु ।
04:40 कोड् इत्येतम् कंपैल् तथा एक्सिक्यूट् इति कर्तुं टर्मिनल् इत्यत्र पुनर्गच्छन्तु ।
04:45 कंपैल् इति कर्तुं, जिसिसि स्पेस् अरिथ्मेटिक् डाट् सि मैनस् ओ स्पेस् ए आर् ऐ टि एच् (gcc space arithmetic.c –o space artih) इति टङ्कयित्वा Enter नुदन्तु ।
04:59 एक्सिक्यूट् कर्तुं, डाट् स्लाष् ए आर् ऐ टि एच् (dot slash arith)इति टङ्कयित्वा, enter नुदन्तु ।
05:05 औट् पुट् पटलस्य उपरि दृश्यते ।
05:08 पुरातनं, सङ्कलनं तथा गुणाकारस्य औट् पुट् अपि वर्तते,
05:16 तथा पञ्च बै द्वयम् इत्यस्य इण्टिझर् डिविषन् इत्यस्य फलितांशः द्वयम् इत्यपि वर्तते ।
05:22 इण्टिझर् डिविषन् इत्यत्र, फ्र्याक्षनल् इति भागः त्यक्तः वर्तते इत्येतत् अवलोकयन्तु ।
05:29 अनन्तरं, पञ्च बै द्वयं इत्यस्य रियल् डिविझन् इत्यस्य फलितांशः द्वयं बिन्दु पञ्च इति वर्तते ।
05:35 रियल् डिविझन् इत्यत्र, फलितांशः अस्माकमपेक्षानुसारमेव वर्तते ।
05:37 इमं फलितांशं प्राप्तुं वयं टैप् कास्टिङ्ग् इत्येतम् उपयुक्तवन्तः ।
05:45 अहं इदमेव प्रोग्रामित्येतम् सि प्लस् प्लस् इत्यत्र लिखेयमिति चिन्तयन्तु ।
05:50 इममेव कोड् इत्येतम् सि प्लस् प्लस् इत्यत्र उपयोक्तुं शक्यते वा इति प्रयतामहे ।
05:56 एडिटर् प्रति प्रतिगच्छामः ।
06:00 अत्र सि प्लस् प्लस् कोड् वर्तते ।
06:05 हेडर् फैल् इत्येतत् , सि इत्यस्य हेडर् फैल् इत्यस्मात् भिन्नं वर्तते इत्येतत् अवलोकयन्तु ।
06:12 अत्र नेम् स्पेस् इत्येतमपि उपयुक्तं वर्तते ।
06:18 तथा,सि प्लस् प्लस् इत्यस्य औट् पुट् स्टेट्मेण्ट् इत्येतत् सि औट् इति वर्तते इत्येतदपि अवलोकयन्तु ।
06:25 तदर्थं , एतादृशव्यत्यासान् त्यक्त्वा, उभयमपि कोड् इत्येतत् समानमेव ।
06:32 save नुदन्तु ।
06:33 भवतां फैल् इत्येतत् ,डाट् सि पि पि एक्स्टेन्षन् इत्यनेन समं सेव् कृतं वर्तते इति निश्चयं कुर्वन्तु ।
06:37 मम फैल् इत्येतमहं अरिथ्मेटिक् डाट् सिपिपि (arithmetic.cpp) इति सेव् कृतवानस्मि ।
06:41 कोड् इत्येतं एक्सिक्यूट् कृत्वा फलितांशः कः इति पश्यामः ।
06:49 टर्मिनल् इत्येतमुद्घाटयित्वा, जि प्लस् प्लस् स्पेस् अरिथ्मेटिक् डाट् सिपिपि स्पेस् मैनस् ओ ए आर् टि एच् (g++ space arithmetic.cpp space –o arith) इति टङ्कयित्वा Enter नुदन्तु ।
07:09 कोड् इत्येतम् एक्सिक्यूट् इति कर्तुं, डाट् स्लाष् ए आर् ऐ टि एच् (dot slash arith) इति टङ्कयित्वा Enter नुदन्तु ।
07:16 अत्र औट् पुट् दृश्यते ।
07:19 फलितांशः सि प्रोग्राम् वदेव वर्तते इत्यपि अवलोकितुं शक्यते ।
07:23 औट् पुट् इत्यस्य प्रिसिषन् इत्यत्र केवलं व्यत्यासः वर्तते ।
07:29 इदानीं पाठस्यास्य सारं ज्ञास्यामः ।
07:32 अस्मिन् पाठे वयं अरिथ्मेटिक् आपरेटर् इत्येतान् कथम् उपयोक्तव्यम् इति ज्ञातवन्तः ।
07:36 माड्युलस् आपरेटर् इत्येतं कथं उपयोक्तव्यम् इति ज्ञातुं प्रोग्रामेकम् अभ्यासरूपेण लिखन्तु ।
07:42 सूचना: भागाकारस्य शेषं ज्ञातुं माड्युलस् आपरेटर् इत्येतम् उपयोक्तुं शक्यते । उदाहरणार्थं सि इस् ईक्वल् टु अ माड्युलस् बि ।
07:50 भवद्भ्यः फलितांशः एकमिति प्राप्नुयात् ।
07:55 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
07:57 इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
08:00 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
08:05 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
08:09 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
08:14 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु ।
08:20 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
08:25 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारत सर्वर्कारः इति संस्था समर्थयति ।
08:30 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु । spoken hyphen tutorial dot org slash NMEICT hyphen Intro
08:41 अस्य पाठस्य अनुवादकः बेंगलूरुतः शशाङ्कः । सहयोगाय धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Shashankahatwar