LibreOffice-Suite-Calc/C3/Formulas-and-Functions/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:17, 29 January 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Formulas and Functions

Time Narration
00:00 ‘लिब्रे आफिस् क्याल्क्’ मध्ये सूत्राणि, तेषां कार्याणि च बोध्यमानं प्रशिक्षणं प्रति स्वागतम्।
00:07 प्रशिक्षणेऽस्मिन् वयं
  • निबन्धनात्मकम् आपरेटर (कंडीषनल् आपरेटर्),
  • If, Or निर्बन्धानामुपयोगः,
  • संख्याशास्त्रस्य मूलभूतकार्याणि अपि च
  • संख्यासमीकरणम् इत्यादिकं ज्ञास्यामः।
00:19 अत्र वयम् ‘उबंटु लिनक्स्’ इत्यस्य ‘10.04’ तमम् आवृत्तिं ‘लिब्रे आफिस् सूट्’ इत्यस्य ‘3.3.4’ तमम् आवृत्तिं उपयुञ्जामहे।
00:30 वयमेतावता एव ‘दत्तांशानां संयोजनम्, वियोजनम्, मध्यमांशः’ इत्येवं यानि अङ्कगणितीय-मूलभूतकर्याणि सन्ति तानि ज्ञातवन्तः स्मः।
00:39 सम्प्रति इतराणि कानिचन कार्याणि अभ्यसामः।
00:43 तत्र सामान्यतः निबन्धनात्मकम् (Conditional) आपरेटर् उपयुज्यते।
00:51 निबन्धनात्मकम् (Conditional) आपरेटर् ,

दत्तांशानामुपरि उपयोक्तुः निबन्धनान् परिशीलयति।

00:56 अपि च TRUE अथवा FALSE इति फलितांशान् प्रकटयति।
01:01 “Personal-Finance-Tracker.ods” उद्घाटयामः।
01:05 अत्र, “Cost” इति शीर्षकस्य अधः ,केषाञ्चन वस्तूनां मौल्यानां पट्टिका कृता।
01:11 तत्र निबन्धात्मकं (conditional) आपरेटर् इत्यस्य अन्वयं कुर्मः। आगतं च फलितांशं चर्चयामः।
01:17 “B10” कोशं नुदन्तु। तत्र “Condition Result” इति टङ्कयन्तु।
01:24 अत्र, “C10” कोशं नुदामः।
01:28 अस्मिन् कोशे उपरि कृतं निबन्धनम् अन्वितं भवति। अपि च अत्रैव प्रदर्शितं भवति।
01:33 “House Rent” अस्य मौल्यं 6,000 रूप्यकाणि,
01:38 अपि च “Electricity Bill” अस्य मौल्यं 800 रूप्यकाणि।
01:43 “House Rent” अस्य मौल्यं “Electricity Bill” अस्य मौल्यात् अधिकमस्ति।
01:48 वयं यतयोः उपरि नाना-निबन्धनानि अन्वितानि कृत्वा फलितांशान् प्राप्नुमः।
01:54 “C10” कोशं नुदन्तु।
01:57 अस्मिन् कोशे, “ समचिह्नं C3 ग्रेटर् देन् C4 ” इति निबन्धनं टैप् कृत्वा “Enter” इति कीलकं नुदन्तु।
02:09 C3 कोशे विद्यमानं मौल्यं C4 कोशे विद्यमानात् मौल्यात् अधिकमस्ति, अतः “TRUE” इति फलितांशः प्रकटितः भवति।
02:18 इदानीं, “समचिह्नं C3 लेस् देन् C4” इति निबन्धनात्मकनिर्देशं परिवर्तयामः।
02:26 “Enter” कीलकं नुदामः।
02:28 “FALSE” इति फलितांशः प्रकट्यते।
02:32 अनया रीत्या वयम्, विविधनिबन्धनात्मकनिर्देशानाम् अन्वयनं कृत्वा फलितांशं परीक्षितुं शक्नुमः।
02:38 एतादृशनिर्देशाः अधिकानां दत्तांशानां व्यवहारेषु अनुकूलकराः भवन्ति।
02:44 एवमेव भवन्तः दत्तांशानाम् उपरि “If अथवा Or” निबन्धनानि उपयुज्य
02:49 TRUE इति उत्तरद्वारा निबन्धनानुसारं फलितांशान् प्रकटयितुं शक्नुमः।
02:55 “C10” कोशं नुदार्मः,
02:59 तत्र “समचिह्नं IF” इति, बन्धकस्य अन्तः “C3 ग्रेटर् देन् C4” इति, अर्धविरामः, पुनः डबल् कोट् अन्तः “Positive” इति, अर्धविरामः, पुनरपि डबल् कोट् अन्तः “Negative” इति च टङ्कयन्तु।
03:16 C3 कोशे विद्यमानं मौल्यं C4 कोशे विद्यमानात् मौल्यात् यदि अधिकमस्ति तर्हि, “Positive” इति
03:25 नो चेत् “Negative” इति च, प्रदर्शितमस्ति।
03:28 “Enter” कीलकं नुदामः।
03:31 6000 रूप्यकाणि 800 रूप्यकाणामपेक्षया अधिकम् इति कारणात् “Positive” फलितांशः आयाति।
03:39 इदानीं, निबन्धनात्मक-निर्देशं “ग्रेटर् देन्” तः “लेस् देन्” इति परिवर्तयामः। “Enter” कीलकं नुदामः।
03:47 C3 कोशे विद्यमानं मौल्यं C4 कोशस्थमौल्यात् अधिकमस्ति इति कारणात् “Negative” इति फलितांशः आयाति।
03:57 C3 , C4 कोशयोः विद्यमाने मौल्ये यदि परिवर्तयामः तर्हि फलितांशे अपि परिवर्तनं द्रष्टुं शक्नुमः।
04:04 “Negative” इति फलितांशः प्रकटितः वर्तते।
04:09 इदानीं, C4 कोशस्थं मौल्यं “7000” रूप्यकाणि प्रति वर्धयामः। अपि च “Enter” कीलकं नुदामः।
04:17 इदानीं फलितांशः स्वतः “Positive” इति परिवर्तितं भवति।
04:22 पुनरपि, C4 कोशस्थं मौल्यं “800” रूप्यकाणि प्रति न्यूनीकृत्य
04:26 “Enter” कीलकं नुदामः।
04:29 फलितांशः स्वतः प्राग्वत् “Negative” इति परिवर्तितं भवति।
04:34 सम्प्रति कृतानि सर्वाणि परिवर्तनानि डिलीट् कुर्मः।
04:38 अग्रे, अङ्कगणितस्य (arithmetic) संख्याशास्त्रस्य (statistic) च कार्याणि अभ्यसामः।
04:43 अङ्कगणितस्य मूलभूतानि कार्याणि नाम-
  • संयोजनम् SUM,
  • गुणाकारः PRODUCT,
  • भागाकारः QUOTIENT अपि च
  • प्राक्तन-प्रशिक्षणेषु अधीतानि अन्यानि कार्याणि।
04:57 इदानीं Sum, Product तथा Quotient (कोशंट्) एतेषां कार्याणि परिशीलयितुं किञ्चित् अभ्यासं कुर्मः।
05:05 “Sheet 3” चिन्वन्तु।
05:08 “50”,”100” तथा ”150” एताः संख्याः क्रमात् “B1”, “B2” , “B3” कोशेषु लिखामः।
05:19 “A4” कोशं नुदन्तु। तत्र “SUM” इति टङ्कयन्तु।
05:23 “B4” कोशं नुदन्तु।
05:26 अस्मिन् कोशे एव अस्मभिः फलितांशस्य गणना (compute) कार्या।
05:30 तत्र “समचिह्नं “SUM” इति बन्धकस्य अन्तः B1 अर्धविरामः B2 अर्धविरामः B3 इति च टङ्कयामः।
05:37 Enter कीलकं नुदन्तु।
05:39 “300” इति फलितांशः प्रकटितः भवति।
05:43 भवन्तः कोशस्थमौल्यानां व्याप्तिम् (range) अपि प्राप्तुं शक्नुवन्ति।
05:47 “B4” कोशं पुनः नुदन्तु।
05:49 इदानीं, बन्धकस्य अन्तः, B1 अर्धविरामः B2 अर्धविरामः B3 इत्यस्य स्थाने, B1 विवरणात्मकचिह्नं B3 , इति टङ्कयामः।
05:58 Enter कीलकं नुदन्तु।
06:00 पुनः ,“300” इति फलितांशः प्रकटितः भवति।
06:03 “A5” कोशं नुत्वा “PRODUCT” इति टङ्कयामः।
06:08 “B5” कोशं नुदन्तु।
06:10 अत्र “समचिह्नं” “PRODUCT” इति बन्धकस्य अन्तः B1 “विवरणात्मकचिह्नं” B3 इति च टङ्कयन्तु।
06:18 Enter कीलकं नुदन्तु।
06:20 “7,50,000” इति फलितांशः प्रकटितः भवति।
06:26 Quotient इत्यस्य कार्याणि पश्यामः।
06:29 “A6” कोशं नुत्वा तत्र “QUOTIENT” इति टङ्कयन्तु।
06:34 इदानीं “B6” कोशं नुदामः।
06:37 वयं कोशमिमं फलितांशानां प्रकटनार्थम् उपयोक्ष्यामः।
06:40 किञ्च तत्र “समचिह्नं QUOTIENT” इति बन्धक्स्य अन्तः B2 अर्धविरामः B1 इति च टङ्कयन्तु।
06:47 Enter कीलकं नुदन्तु।
06:49 संख्या “100”, संख्या “50” तः भाजितः भवति इत्यतः “2” इति फलितांशः प्रकटितः भवति।
06:59 एवमेव वयं क्याल्क् उपयुज्य विविधानि अङ्कणितस्य कार्याणि कर्तुं शक्नुमः।
07:05 इदानीं, संख्याशास्त्रस्य (Statistic) कार्याणाम् अन्वयनं जानीमः।
07:09 संख्याशास्त्रस्य कार्याणि
  • स्प्रेड् शीट् मध्ये दत्तांशानां वर्गीकरणाय उपयुक्तानि सन्ति।
  • यथा -
  • COUNT, MIN, MAX, MEDIAN, MODE इत्यादीनि कार्याणि।
  • किञ्च स्वभावतः संख्याशास्त्रसम्बन्धीनि कार्याणि।
07:27 प्रथमतः, sheet 1 नुदन्तु।
07:30 संख्याशास्त्रमुपयुज्य कनिष्टं (minimum), गरिष्ठं(maximum) मध्यमं (median) वा मौल्यं ज्ञातुं शक्नुमः।
07:37 “C10” कोशं नुदामः। यत्र च फलितांशः प्रकट्यते।
07:44 “Cost” शीर्षकस्य अधः कतिपय अंशाः सन्ति।
07:48 300 रूप्यकाणि इति कनिष्टतमं मौल्यम् अस्ति।
07:51 6000 रूप्यकाणि इति गरिष्ठतमं मौल्यमस्ति।
07:55 एते सर्वे अपि तत्तत्कार्यानन्तरम् प्रकट्यमानाः फलितांशाः।
08:00 “C10” कोशे “ समचिह्नं MAX” इति, बन्धकस्य अन्तः“C3” विवरणात्मकचिह्नं “C7” इति च टङ्कयन्तु।
08:10 “Enter” कीलकं नुदन्तु।
08:13 स्तम्भे (कोलम् मध्ये) गरिष्ठमौल्यं “6000” इतीदं फलितांशत्वेन प्रकटितमस्ति।
08:20 इदानीं, “MAX” इत्यस्य निर्देशस्य स्थाने “MIN” इति निर्देशं लिखन्तु।
08:25 तदुत्तरं “Enter” कीलकं नुदन्तु।
08:28 सम्भस्य (कोलम् मध्ये) कनिष्टतमं मौल्यं “300” इतीदं फलितांशत्वेन प्रकटितमस्ति।
08:34 मध्यमं मौल्यम् (median value) ज्ञातुं , “MIN” इत्यस्य स्थाने “MEDIAN” इति स्थापयन्तु।
08:40 अनन्तरं “Enter” कीलकं नुदन्तु।
08:43 स्तम्भे (कोलम् मध्ये) मध्यमं मौल्यं “800” इतीदं फलितांशत्वेन प्रकटितमस्ति।
08:50 एवमेव संख्याशास्त्रस्य कार्याणि उपयुज्य तदनुसारं दतांशान् विभक्तुं शक्नुवन्ति।
08:58 कोशे कृतानि परिवर्तनानि परिमार्जयामः (डिलीट् कुर्मः)।
09:02 संख्याः समीकर्तुं (round off) जानीमः।
09:05 “Cost” शीर्षकस्य अधः कानिचन परिवर्तनानि करणीयानि।
09:09 वयम्

“6000” इतीमां संख्याम् “6000.34” इति, “600” इतीमां “600.4” इति, ”300” इतीमां “300.3” इति संख्यां प्रति च परिवर्तयामः।

09:23 इदानीं, “B11” कोशं नुत्वा “ROUNDING OFF” इति शीर्षकं टङ्कयामः।
09:31 “C11” कोशं नुदन्तु। यत्र च वयं “Cost” शीर्षकस्य अधोभागस्थमौल्यानां सङ्कलितं मौल्यं ज्ञास्यामः।
09:39 C11 कोशे “समचिह्नं SUM” इति, बन्धकस्य अन्तः “C3” विवरणात्मकचिह्नं “C7” इति च टङ्कयन्तु।
09:49 सम्प्रति, Enter कीलकं नुदन्तु।
09:53 “9701.04” इतीदं सङ्कलितं मौल्यमिति जानन्तु।
09:59 अस्मकं फलितांशे दशमांशस्थानं मास्तु इति चिन्तयामः।
10:04 अस्य कृते सरलः उपायः नाम फलितांशं प्रति यः निकटतमः पूर्णाङ्कः भवति तेन सह समीकरणम्।
10:09 “9701.04” इति सङ्कलितमौल्यसहितं कोशं नुदन्तु।
10:15 तत्र “समचिह्नं ROUND” इति, बन्धकम् उद्घाट्य “SUM” इति, पुनः बन्धकस्य अन्तः“C3” विवराणात्मकचिह्नं “C7” इति च टङ्कयन्तु।
10:25 बन्धकं पिधाय Enter किलकं नुदन्तु।
10:29 इदानीं फलितांशः “9701.04” इति दशमांशयुक्तसंख्यायाः निकटस्थं “9701” इति पूर्णाङ्कं प्रति परिवर्तितमस्ति।
10:44 दशमांशसहितसंख्याः उपरिष्टम् अधस्थं वा पूर्णाङ्कं प्रति समीकर्तुं शक्यन्ते।
10:52 फलितांशसहितं कोशं नुत्वा तत्रत्यं “ROUND” इतीमं निर्देशं “ROUNDUP” इति परिवर्तयन्तु।
10:59 इदानीं, “Enter” कीलकं नुदन्तु।
11:02 “9702” इति फलितांशः प्रकटितः भवति। अयम् उपरितनः पूर्णाङ्कः।
11:10 अधस्थपूर्णाङ्केन सह समीकर्तुं, “ROUNDUP” तः “ROUNDDOWN” इति निर्देशं परिवर्तयन्तु।
11:17 किञ्च “Enter” कीलकं नुदन्तु।
11:19 इदानीं “9701” इति अधस्थः पूर्णाङ्कः फलितांशत्वेन प्रकटितः भवति।
11:28 “Personal-Finance-Tracker.ods” इत्यस्य मूलस्वरूपं प्राप्तुं undo कुर्मः।
11:37 अत्र LibreOffice Calc इत्यस्य प्रशिक्षणं समाप्यते।
11:43 वयमत्र अधोनिर्दिष्टान् विषयान् अधीतवन्तः :-
  • निबन्धनात्मकम् आपरेटर्,
  • If तथा Or निर्देशौ,
  • संख्याशास्त्रस्य मूलभूतकार्याणि।
  • संख्यानां समीकरणम्।
11.55 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
11.58 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
12.06 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
12.08 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
12.11 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
12.15 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
12.21 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
12.26 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
12.37 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
12 .45 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal