LaTeX/C2/Letter-Writing/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:20, 15 January 2015 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

|00:00 | लेटेक् उपयुज्य पत्रलेखनं कथं करणीयमिति विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्। |-|00:06 |भवन्तः गवाक्षत्रयं पश्यन्तः सन्ति - |-|00:08 |एते गवाक्षाः लेटेक् उपयुज्य typeset कर्तुम् आवश्यकनि त्रीणि सोपानानि सन्ति। |-|00:13 |Source file इत्यस्य निर्माणार्थं, pdf सङ्कलनार्थं pdf reader द्वारा दर्शनार्थं च एते गवाक्षाः सन्ति। |-|00:22 |अत्र अहं MAC OSX मध्ये लभ्यमानं skim pdf तन्त्रांशस्य उपयोगं करोमि। यतोहि एतत् प्रतिवारं सङ्कलनानन्तरं नूतनं pdf सञ्चिकां दर्शयति। |-|00:34 |Windows तथा Linux कारकसंविधयोः कृते च एतादृशः तन्त्रांशः लभ्यते। |-|00:42 |Source file –इतीदमवगम्य एकैकस्य समादेशस्य कार्यं पश्यामः। |-|00:47 |प्रथमपङ्क्तिः, एषा सञ्चिका letter document वर्गस्य अस्तीति वदति। |-|00:54 | द्वादश इति अक्षरस्य परिमाणं वर्तते। |-|00:57 |अत्र प्रथम-अङ्गं ‘लेखकस्य सङ्केतः’ अस्ति। अत्र सङ्केतः धनुरावरणस्य अन्तः अस्ति। |-|01:07 |एतस्य परिणामः फलितसञ्चिकायाः दक्षिणभागे उपरि दृश्यते। |-|01:14 |वामप्रह्वद्वयं (स्लाश्) नूतनपङ्क्तिम् आरम्भयति। |-|01:19 |इतः एतत् निष्कासयामि चेत्— |-|01:25 |रक्षन्तु। pdflatex उपयुज्य सङ्कलनं च कुर्वन्तु। |-|01:37 |पश्यन्तु, पङ्क्तिद्वयं संयुज्य एका पङ्क्तिः अभवत्। |-|01:43 |पूर्वं वयम्, वामप्रह्वद्वयम् उपयुज्य latex मध्ये पङ्क्तेः विभजनं कृतवन्तः। |-|01:49 |इदानीं वामप्रह्वद्वयं नास्ति। अतः latex पङ्क्ति-विभजनं कर्तुं न जानाति। |-|01:56 |वामप्रह्वे (slashes) पुनः मिखामि। |-|02:04 |रक्षन्तु। सङ्कलनं च कुर्वन्तु। |-|02:08 |प्रतिवारं परिवर्तनानन्तरं सङ्कलनात् पूर्वं सञ्चिका रक्षणीया इति अवगन्तव्यम्। |-|02:15 |सङ्केतस्थले किमपि न मिखामि चेत् किं भवति इति पश्यामः| |-|02:21 |अत्र आगत्य |-|02:24 |अङ्कयतु (mark) |-|02:27 |पङ्क्तेः अन्तं गत्वा सङ्केतं निष्कास्य रक्षयित्वा सङ्कलनं कुर्मः। |-|02:37 |पश्यन्तु, इतः सङ्केतः गतः। |-|02:44 |अद्यतन-दिनाङ्कः अमेरिका-देशस्य शैल्यां मासः-दिनाङ्कः-संवत्सरः इत्येवं स्वयं दृश्यते। |-|02:54 |एतत् वयं slash date slash today इति समादेशम् उपयुज्य प्राप्तुं शक्नुमः। |-|03:02 |रिक्तस्थानं स्थापयित्वा दिनाङ्कस्य स्वयंदर्शनं निवारयितुं शक्नुमः। |-|03:12 |रक्षन्तु। |-|03:17 |सङ्कलनम् कुर्वन्तु। |-|03:18 |दिनाङ्कः गतः। |-|03:20 |वयं यदि स्वयं दिनाङ्कं लेखितुम् इच्छामः तर्हि एवं लेखितुं शक्नुमः। |-|03:30 |9th July 2007, रक्षन्तु। सङ्कलनम् कुर्वन्तु। |-|03:40 |दिनाङ्कः दृश्यते इदानीम्। |-|03:43 |एतस्मिन् दिनाङ्के एषः पाठः प्रथमवारं आरचितः |-|03:47 |सङ्कलनं कृते सति भारतीय-शेल्यां दिनाङ्कः फलितसञ्चिकायां दृश्यते। |-|03:53 |सङ्केतं पुनः लिखामः। |-|04:02 |सङ्कलनानन्तरं सञ्चिका पुनः तस्याः पूर्वरूपं प्राप्तवती। |-|04:08 |signature इत्यस्य समादेशस्य स्थानं पत्रस्य अधोभागे अस्ति। |-|04:17 |वयं सञ्चिकाम् आरभ्य अनन्तरं पत्रिकां पश्यामः। |-|04:22 |पत्र-प्रतीच्छकस्य सङ्केतः प्राथम्येन भवति। पत्रस्य वामभागे उपरि एषः सङ्केतः भवति। |-|04:30 |एतत् पत्रम् अहं श्री N. K. Sinha महोदयं प्रति लिखामि। |-|04:34 |slash opening इति समादेशः प्रतीच्छकस्य सङ्केतं सूचयितुम् अस्ति। |-|04:40 |भवन्तः अवगतवन्तः स्युः यत् लेटेक् समादेशाः सर्वे वामप्रह्वेन सह आरभन्ते इति। |-|04:48 |पत्रस्य विषयः तदनन्तरम् आरभ्यते। |-|04:53 |नूतनानुच्छेदः (प्याराग्राफ्) रिक्तपङ्क्त्या सह आरभते। |-|05:00 |अत्र आगच्छामि। इदानीं ‘we are’ इति वाक्यमारभ्यते अत्र। |-|05:07 |एतत् नूतनपङ्क्तिं प्रति आनयामः। |-|05:12 |एका रिक्तपङ्क्तिः योजिता मया। रक्षामि। |-|05:17 |सङ्कलयामि। |-|05:19 |नूतनानुच्छेदः आरब्धः इति अवलोकयन्तु। |-|05:25 |नूतनानुच्छेदेन सह लेखः पुटद्वयं यावत् आवृतम्। |-|05:29 |इदानीम् अक्षरपरिमाणं दश कुर्मः चेत् लेखः एकस्मिन् एव पुटे समाप्यते वा इति पश्यामः। |-|05:37 |तत् कुर्मः। |-|05:42 |रक्षामः। |-|05:48 |सङ्कलयामः। |-|05:49 |पश्यन्तु, सम्पूर्णः लेखः इदानीम् एकस्मिन्नेव पुटे परिसमाप्तः। |-|05:54 |अक्षरपरिमाणं द्वादश कुर्मः। |-|06:00 |एतम् अनुच्छेदमपि निवारयामि। |-|06:06 |सङ्कलनं करोमि। |-|06:12 |समीचीनम्। |-|06:14 |अहं इदानीं ‘itemize’ इत्यस्य विवरणं कर्तुमिच्छामि। Itemize समादेशः ‘begin’ तथा ‘end itemize’ समादेशाभ्यां आरच्यते। |-|06:29 |’slash item’ इति आरभ्य यानि वाक्यानि भवन्ति तानि bullets भवन्ति। |-|06:37 |Bullets इत्यस्य स्थाने सङ्ख्यां प्रकटयितुं शक्नुमः वा? |-|06:41 |’Itemize’ इति पदस्य स्थाने ‘enumerate’ इति योजयन्तु। |-|06:46 |इदानीम् एतत् ‘enumerate’ इति परिवर्तयामः। |-|06:53 |रक्षन्तु। |-|07:00 |प्रतिवारं सञ्चिकायाः रक्षणमिति उत्तमः अभ्यासः। |-|07:05 |पुनः सङ्कलनं कुर्वन्तु। |-|07:09 |इदानीम् सर्वाणि अपि बुलेट्स् सङ्ख्यारूपेण परिवर्तितानि अभवन्। |-|07:15 |लेखस्य अन्ते ‘Yours sincerely’ इति लिखामः। एतत् अत्र दृश्यते। |-|07:22 |हस्ताक्षरस्य विषये मया उक्तम् पूर्वमेव। |-|07:26 |अन्ततः, ’cc’ इति समादेशः पत्रस्यास्य अन्यप्रतीच्छकान् अपि सूचयति। |-|07:35 |लेखस्य समापनम् ‘end letter’ इति समादेशेन कुर्मः। सञ्चिकायाः समापनं ‘end document’ इति समादेशेन कुर्मः। |-|07:44 |सञ्चिकायाः विषयान् परिवर्त्य अवलोकयन्तु। |-|07:48 |यावत्पर्यन्तं भवन्तः आत्मविश्वासं न प्राप्नुवन्ति तदापर्यन्तम् एकवारम् एकपरिवर्तनं एव कृत्वा रक्षणं सङ्कलनं च कुर्वन्तु। |-|07:58 |मया MAC मध्ये पत्रलेखनविषये उक्तं चेदपि सा एव source file अथवा सञ्चिका Linux तथा Windows सङ्गणकेषु च कार्यं करोति। |-|08:10 | अत्र इदं tutorial समाप्यते । |-|08:14 | अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः, प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः धन्यवादः। |-

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal