LibreOffice-Suite-Impress/C3/Slide-Master-Slide-Design/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:17, 15 January 2015 by Vasudeva ahitanal (Talk | contribs)

Jump to: navigation, search

Resources for recording Printing a Presentation

Time Narration
00.00 लिब्रे आफ़ीस् इम्प्रेस् इत्यस्य एतत् स्पोकन् ट्युटोरियल् कृते भवद्भ्यः स्वागतम् ।
00.08 अस्मिन् ट्युटोरियल् मध्ये वयम् एकस्याम् अवसर्पिण्यां (Slide) पृष्ठदेशः (Background) तथा लेऔट् च कथं योजनीयम् इति अध्येष्यामः ।
00.15 वयम् अत्र उबण्टु लिनक्स् 10.04 तथा लिब्रे आफ़ीस् सूट् 3.3.4 इत्येतस्य उपयोगं कुर्मः ।
00.24 पृष्ठदेशः नाम एकस्यामवसर्पिण्यां स्थापिताः सर्वे वर्णाः विशेषप्रभावकाश्च, ये कण्टेण्ट् इत्यस्य पृष्ठतः भवन्ति ।
00.32 लिब्रे आफ़ीस् इम्प्रेस् मध्ये अनेके पृष्ठदेशविकल्पाः सन्ति । एते उत्तमां प्रस्तुतिं (Presentation) सज्जीकर्तुं साहाय्यं कुर्वन्ति।
00.38 भवन्तः अत्र भवदीयमेव पृष्ठदेशं रचयितुमर्हन्ति ।
00.42 अधुना वयं Sample-Impress.odp. इत्येतां प्रस्तुतिम् उद्घाटयामः ।
00.48 अस्यां प्रस्तुत्यां वयम् अस्माकमेव पृष्ठदेशं रचयामः ।
00.52 अपि च अस्यां प्रस्तुत्यां सर्वासु अवसर्पिणीष्वपि एतं पृष्ठदेशं योजयामः ।
00.57 एतं पृष्ठदेशं रचयितुं वयं Slide Master इत्येतस्य विकल्पस्य उपयोगं कुर्मः ।
01.02 Master इत्येतस्याम् अवसर्पिण्यां कृताः सर्वे व्यत्ययाः अस्याः प्रस्तुत्याः सर्वासु अवसर्पिणीषु भवन्ति ।
01.08 मुख्य“मेनु”मध्ये View इत्यत्र नुत्वा तत्र Master इत्येतत् स्वीकृत्य तत्र Slide Master इत्यस्य उपरि नुदन्तु ।
01.15 Master Slide दृश्यते ।
01.17 अत्र अवधेयम्, Master View इति ‘टूल् बार्’ अपि दृश्यते । इदं भवद्भिः “मास्टर् पेज्” रचयितुम्, निष्कासयितुम्, पुनः नामकर्तुं च उपयोक्तुं शक्यते ।
01.27 दृश्यताम्, अधुना द्वे स्लैड् दृश्येते ।
01.31 एते द्वे अस्यां प्रस्तुत्याम् उपयुक्ते मास्टर् पेज् स्तः ।
01.37 Tasks पट्टिकायां Master Pages इत्येतस्य उपरि नुदन्तु ।
01.41 Used in This Presentation इत्येषः प्रविभागः अस्यां प्रस्तुत्याम् उपयुक्तानि Master Slides प्रदर्शयति ।
01.48 Master slide इत्येतत् टेम्प्लेट् सदृशम् ।
01.51 अत्र भवद्भिः प्रारूपाणि योजयितुं शक्यन्ते । तेन प्रस्तुत्याः सर्वासु अवसर्पिणीषु तत् प्रारूपं लग्नं भवति ।
01.58 आदौ, Slides पट्टिकातः, Slide 1 इत्येतत् चिनुमः।
02.03 अधुना अस्यै प्रस्तुत्यै श्वेतं पृष्टदेशं योजयामः ।
02.07 मुख्य‘मेनु’मध्ये Format इत्यत्र अपि च पश्चात् Page इत्यत्र नुदन्तु ।
02.12 Page Setup इति संवादपेटिका दृश्यते ।
02.15 Background इत्येतस्य उपरि नुदन्तु ।
02.18 Fill इति पतत्सूच्यां Bitmap इतीमं विकल्पं चिन्वन्तु ।
02.24 विकल्पानां पट्टिकातः Blank इत्येतत् चित्वा OK इत्येतत् नुदन्तु ।
02.29 अधुना अवसर्पिणी श्वेतवर्णीय-पृष्टदेशसहिता वर्तते ।
02.32 अवधीयताम्, अस्य पृष्टदेशस्य उपरि अधुना विद्यमानस्य लेखस्य वर्णः न स्पष्टतया दृश्यते ।
02.38 सर्वदा पृष्टदेशस्य संवादिभूतः वर्णः चेतव्यः ।
02.43 अधुना लेखस्य वर्णं कृष्णं कुर्मः । तदा पृष्टदेशे लेखः सुस्पष्टं दृश्यते ।
02.52 आदौ लेखः चीयताम् ।
02.55 मुख्य‘मेनु’मध्ये Format इत्यस्य उपरि नुत्वा Character इत्येतत् चीयताम् ।
02.59 Character इति संवादपेटिका दृश्यते ।
03.02 Character इति संवादपेटिकायां Font Effects इत्येतस्य उपरि नुदन्तु।
03.08 Font Color इति पतत्सूचीतः Black इत्येतत् चीयताम् ।
03.12 OK नुदन्तु ।
03.15 लेखः अधुना कृष्णवर्णे वर्तते ।
03.18 अधुना वयम् अवसर्पिण्याः कृते वर्णं लेपयामः ।
03.21 context menu कृते अवसर्पिण्याः उपरि दक्षिणनोदनं कृत्वा तत्र पुनः Slide अपि च Page Setup इत्यस्य उपरि नुदन्तु ।
03.27 Fill इत्यस्य पतत्सूच्यां वर्णविकल्पः चीयताम् । तत्र Blue 8 इत्यस्य चयनं कृत्वा OK नुदन्तु ।
03.36 अवधीयताम्, अस्माभिः चितः लघुनीलवर्णः अवसर्पिण्याम् अन्वितः वर्तते ।
03.42 अधुना एतत् ट्युटोरियल् स्थगयन्तु, तथा एकं नियोजनं कुर्वन्तु । नूतनम् एकं Master Slide निर्माय तत्र पृष्टदेशे रक्तवर्णं लेपयन्तु ।
03.52 अधुना अस्यै प्रस्तुत्यै अन्यानि विन्यासानि कथं योजनीयानि इति अधिगच्छामः ।
03.57 उदाहरणार्थम्, भवद्भिः भवतां प्रस्तुत्यां लोगो (Logo) योजयितुं शक्नुवन्ति ।
04.01 भवतां पटलस्य अधोभागे Basic Shapes इति टूल् बार् पश्यन्तु ।
04.06 भवन्तः इदं; वृत्तम्, समचतुरस्रम्, आयतं, त्रिकोणम् तथा अण्डाकृतीः आरचयितुम् उपयोक्तुं शक्नुवन्ति ।
04.16 वयम् इदानीम् अवसर्पिण्याः शीर्षकस्थाने एकम् आयतं रचयामः ।
04.21 Basic Shapes टूल् बार् मध्ये Rectangle इत्यस्य उपरि नुदन्तु ।
04.25 इदानीं शीर्षकस्य समीपे अवसर्पिण्याः उपरितनभागे वामभागे कर्सर् नयामः ।
04.31 भवन्तः बृहता I इत्याकृतिना सह प्लस् (+) चिन्हमपि पश्यन्ति ।
04.36 मौस् इत्यस्य वामपिञ्जं नुत्वा तथैव गृहीत्वा मौस् इत्येतत् आकृश्य च लघु चतुरस्रं रचयन्तु ।
04.41 अधुना मौस्-पिञ्जं त्यजन्तु ।
04.44 भवन्तः इदानीं चतुरस्रं रचितवन्तः ।
04.47 चतुरस्रस्य उपरि अष्टौ ग्राह्यस्थानानि (Handles) दृश्यन्ताम् ।
04.50 ग्राह्यस्थानानि नाम अवसर्पिण्यां चितानां पदार्थानाम् उपरि दृश्यमानानि लघु-नील-समचतुरस्राणि ।
04.58 वयं एतानि गृह्यस्थानानि आयतस्य परिमाणं योजयितुं उपयोक्तुं शक्नुमः ।
05.03 यदा भवन्तः गृह्यस्थानानाम् उपरि भवतां Cursor नयन्ति तदा Cursor स्वयं द्विमुख-बाणरूपेण परिवर्तते ।
05.10 वयम् एतदनुसारेण आयतस्य परिमाणं व्यत्यस्तीकर्तुं शक्नुमः ।
05.17 अधुना वयम् आयतस्य परिमाणं शीर्षकस्य आवरणार्थं यावदपेक्षितं तावत् कुर्मः । <स्थगयन्तु>
05.25 अस्माभिः अस्य आकारः अपि परिवर्तयितुं शक्यते ।
05.28 context menu इत्येतत् द्रष्टुम् आयतस्य उपरि दक्षिणनोदनं कुर्वन्तु ।
05.32 अत्र भवद्भिः आयतस्य आकारं परिवर्तयितुं बहवो विकल्पाः द्रष्टुं शक्यन्ते ।
05.37 Area उपरि नुदन्तु । Area इत्येका संवादपेटिका द्रष्टुं शक्यते ।
05.43 Fill इत्यस्यां पतत्सूच्यां Color इत्येतत् चीयताम् ।
05.48 तत्र Magenta 4 इत्येतत् नुत्वा OK कुर्वन्तु ।
05.52 आयतस्य वर्णः परिवर्तितः अस्ति ।
05.56 अपि च आयतेन लेखः आवृतः अस्ति ।
05.59 लेखः यथा दृश्येत तथा कर्तुम् आयतं चिन्वन्तु ।
06.03 इदानीं context menu इत्येतत् उद्घाटयितुं दक्षिणनोदनं कुर्वन्तु ।
06.07 अत्र क्रमशः Arrange तथा Send to back इत्यस्य उपरि नुदन्तु ।
06.11 इदानीं लेखः पुनः दृश्यते ।
06.15 इत्युक्ते, आयतं लेखस्य पृष्ठतः गतमस्ति ।
06.18 Tasks पट्टिकायां, Master Page मध्ये preview इत्यस्य उपरि नुदन्तु ।
06.23 दक्षिणनोदनं कृत्वा Apply to All Slides इत्येतत् चिन्वन्तु ।
06.27 Close Master View पिञ्जं नुत्वा Master View इत्येतत् Close कुर्वन्तु ।
06.32 इदानीं Master Page मध्ये अन्विताः सर्वेऽपि व्यत्यासाः, प्रस्तुत्याः अस्याः सर्वासु अवसर्पिणीषु अन्विताः भवन्ति ।
06.39 अवधीयताम्, आयतमपि सर्वासु अवसर्पिणीषु दृष्यते ।
06.45 इदानीं अवसर्पिण्याः विन्यासं व्यत्यस्तीकर्तुम् अधिगच्छामः ।
06.49 विन्यासो नाम कः? विन्यासो नाम अवसर्पिण्याः आकृतयः । अत्र अवसर्पिण्याः पदार्थानां स्थानानि पूर्वमेव निश्चितानि भवन्ति ।
06.58 अवसर्पिणीविन्यासान् द्रष्टुं दक्षिणपार्श्वस्थ-पट्टिकायां Layouts इत्येतत् नुदन्तु ।
07.04 Impress मध्ये लभ्यमानाः विन्यासाः द्रष्टुं शक्यन्ते ।
07.07 विन्यस्तचित्राणि पश्यन्तु । अनेन विन्यासानाम् अन्वयोत्तरं कथं दृश्यते इति चित्रणं लभ्यते ।
7.16 तत्र अनेके विन्यासाः सन्ति यत्र शीर्षकम्-स्तम्भद्वयम् शीर्षकम्-स्तम्भत्रयम् इत्येवमादीनि रचनानि सन्ति ।
7.24 तत्र रिक्तविन्यासाः अपि सन्ति । भवन्तः रिक्तविन्यासमेव एकस्याम् अवसर्पिण्यां संस्थाप्य पश्चात् स्वकीयमेव विन्यासं कर्तुमर्हन्ति ।
07.32 अधुना एकस्याम् अवसर्पिण्याम् एकं विन्यासं स्थापयामः ।
07.35 Potential Alternatives इतीमाम् अवसर्पिणीं चित्वा तत्र सर्वं लेखं निष्कासयन्तु ।
07.43 इदानीं दक्षिणपार्श्वस्थात् ‘लेऔट् पेन्’ इत्यस्मात् title 2 content over content. इत्येतत् चिन्वन्तु ।
07.51 इदानीम् अवसर्पिण्यां लघुप्रदेशे त्रिस्रः लेखपेटिकाः (टेक्स्ट् बाक्स्) सन्ति ।
07.56 अवधीयताम् यत् अस्माभिः Master page उपयुज्य योजितम् आयतम् इतोऽपि दृश्यते इति ।
08.02 इदम् आयतं Master page उपयुज्य एव सम्पादयितुं शक्यते ।
08.07 Master slide मध्ये कृतं सेट्टिङ्ग्स्, अन्यत्र अवसर्पिणीषु कृतस्य कार्यस्य अथवा विन्यासस्य उपरि भवति ।
08.15 अधुना पेटिकासु ‘कण्टेण्ट्’ पूरयामः ।
08.19 प्रथम-लेखनपेटिकायाम् एवं लिखामः : Strategy 1 PRO: Low cost CON: slow action
08.28 द्वितीय-लेखनपेटिकायाम् एवं लिखामः : Strategy 2 CON: High cost PRO: Fast Action
08.40 तृतीय-लेखनपेटिकायाम् एवं लिखामः : Due to lack of funds, Strategy 1 is better.
08.48 एवमेव भवन्तः भवतां प्रस्तुतेः कृते सूक्तं विन्यासमपि चेतुं शक्नुवन्ति ।
08.54 अत्र असौ पाठः समाप्यते । अत्र अस्माभिः कथम् अवसर्पिणीषु पृष्ठदेशः विन्यासश्च योजनीयः इति अधीतम् ।
09.03 इदानीं भवतां कृते किञ्चित् कार्यम् ।
09.05 नूतनमेकं Master Slide आरचयन्तु ।
09.08 नूतनं पृष्ठदेशं योजयन्तु ।
09.11 title, content over content इति लेऔट् योजयन्तु।
09.15 यदा Master slide मध्ये विन्यासं योजयन्ति तदा किं भवतीति पश्यन्तु ।
09.20 नूतनाम् अवसर्पिणीं उद्घाट्य रिक्तविन्यासं योजयन्तु ।
09.25 लेखनपेटिकाः उपयुज्य तत्र columns योजयन्तु ।
09.29 इमाः लेखनपेटिकाः Format कुर्वन्तु ।
09.32 लेखनपेटिकासु लेखनं कुर्वन्तु ।
09.36 स्पोकन ट्युटोरियल प्रोजेक्ट विषये इतोप्यधिकं ज्ञातुम् अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
09.42 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
09.47 स्पोकन् ट्युटोरियल् प्रकल्पगणः पाठमिममुपयुज्य कार्यशालां चालयति। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
09.56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
10.02 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
10.14 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
10.25 अस्य पाठस्य अनुवादकः बेंगलूरुतः अनन्तशर्मा प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal