LibreOffice-Suite-Calc/C3/Linking-Calc-Data/Sanskrit

From Script | Spoken-Tutorial
Revision as of 18:34, 21 February 2017 by PoojaMoolya (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 ‘लीब्रे’ आफिस् क्याल्क् मध्ये ‘क्याल्क्’ इत्येतेषां परस्परयोजनबोधकं (लिंकिंग्) प्रशिक्षणं प्रति स्वागतम्।
00:06 अस्मिन् प्रशिक्षणे वयम् अधोनिर्दिष्टान् अभ्यसामः-
00:10 क्याल्क् मध्ये अन्यपत्राणां रेफरेन्स्,
00:13 “हैपर् लिंक्” इत्येतेषाम् उपयोगः।
00:17 अत्र “उबंटु लिनक्स्” इत्यस्य 10.04 तमम् आवृत्तिम् “लिब्रे आफिस् सूट्” इत्यस्य 3.3.4 तमम् आवृत्तिं च उपयुञ्जामहे।
00:29 लिब्रे आफिस् क्याल्क् भवतां कृते
00:33 अन्यस्मिन् पत्रे(शीट्) विद्यमानं कोशं वर्तमानपत्रे रेफरेन्स् कर्तुं,
00:37 यदि स्प्रेड् शीट्-द्वयं रक्षितम् अस्ति तर्हि अन्यस्मिन् स्प्रेड् शीट् मध्ये विद्यमानं कोशमपि रेफरेन्स् कर्तुं च अवाकाशं प्रदास्यति।
00:44 “Personal-Finance-Tracker.ods” उद्घाटयन्तु।
00:49 अस्माकं सञ्चिकायाः sheet 1 मध्ये, “Personal Finance Tracker” स्प्रेड् शीट् अस्ति।
00:55 “Spent”, “Received” स्तम्भयोः (कलम्) अहं कानिचन मौल्यानि योजितवानस्मि।
01:04 “Cost”, “Spent” इत्यस्य अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं क्रमेण अन्विषामः।
01:11 C9 कोशं नुदामः। किञ्च “समचिह्नं SUM” इति सूत्रं, बन्धकस्य अन्तः “C3 विवरणात्मकचिह्नं C7” इति च लिखामः।
01:24 अनन्तरं “Enter” कीलम् नुदामः।
01:27 D9 कोशं नुत्वा प्राक्तनमेव सूत्रमुपयुज्य सङ्कलितमौल्यम् अन्विषामः।
01:36 इदानीं सेल् रेफरेन्सिंग् उपयुज्य, नूतन-स्प्रेड् शीट् मध्ये “Cost” , “Spent” इति द्वयोः अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं प्रदर्शयामः।
01:45 “Sheet 2” ट्याब् नुदामः।
01:48 इदानीं नूतनं पत्रम्(शीट्) उद्घाटितमस्ति।
01:51 A1 कोशं नुत्वा तत्र “COMPONENT” इति शीर्षिकां लिखन्तु।
02:00 B1 कोषं नुत्वा, तत्र “BALANCE” इति शीर्षिकां लिखन्तु।
02:07 शीर्षिकायाः अधः, अंशानां(काम्पोनेंट्) नामानि लिखामः।
02:12 A3 कोशं नुत्वा, तत्र “COSTS” इति लिखित्वा “Enter” कीलकं नुदन्तु।
02:19 “COSTS”, अधोभागे “SPENT” इति अंशं A4 कोशे लिखन्तु।
02:27 इदानीं रिक्तं B3 कोशं नुदन्तु।
02:31 “COST” ,“SPENT” इति शीर्षिकाद्वयस्य अधः क्रमेण विद्यमानयोः B3 , B4 कोशयोः,
02:38 “Sheet 1” मध्ये यथा गणितं कृतं तथैव सम्पूर्णं सङ्कलितमौल्यं प्रदर्शितमस्ति।
02:41 एतद् रेफरेन्स् तः एव साध्यम्।
02:44 B3 कोशे रेफरेन्स् कर्तुं इन् पुट् पङ्क्तेः पार्श्वस्थं “समचिह्नं” नुदन्तु।
02:53 सम्प्रति शीट् ट्य़ाब् मध्ये विद्यमानं “Sheet 1”नुदन्तु।
02:59 अस्मिन् पत्रे वयम् “Costs” इति शीर्षिकायाः अधो भागस्थं सङ्कलितमौल्यसहितं C9 कोशं नुदामः।
03:07 इन् पुट् पङ्क्तौ “Sheet 1 dot C9” इति प्रदर्शितं पश्यामः।
03:15 इन् पुट् पङ्क्तेः पार्श्वस्थं “ अन्वेषकचिह्नं(चेक्) ” नुदन्तु।
03:20 “Sheet 1” ट्याब् मध्ये विद्यमानानां “Costs” शीर्षिकायाः अधोभागस्थ-दत्तांशानां सङ्कलितमौल्यं, “Sheet 2 “ ट्याब् मध्ये विद्यमाने B3 कोशे स्वयं प्रदर्शितमस्ति।
03:34 एवमेव, अन्येषामपि दत्तांशानां सङ्कलितमौल्यं रेफरेन्सिंग् तः प्रदर्शयितुं शक्नुमः।
03:41 अधिक-दत्तांशयुक्त-पत्राणां दत्तांशान् सङ्क्षेपयितुमपि रेफरेन्सिंग् उपयोक्तुं शक्यते।
03:49 इदानीं क्याल्क् शीट् मध्ये “ हैपर् लिंक् ” रचयितुम् अभ्यसामः।
03:55 भवन्तः हैपर् लिङ्क् इत्येतेत्

स्प्रेड् शीट् अन्तस्थप्रदेशेभ्यः, विविधसञ्चिकाभ्यः(फैल् प्रति) , अन्यत् ‘वेब् सैट्’ प्रति अपि गन्तुम् (jump) उपयोक्तुं शक्नुवन्ति।

04:06 “Personal-Finance-Tracker.ods” अन्तः, “Sheet 1” मध्ये पर्सनल् फैनान्स् ट्र्याकर् , “Sheet 2” मध्ये इतरे अंशाः लभ्याः।
04:17 इदानीं Sheet 1 तः Sheet 2 प्रति एतान् नयामः।
04:22 आदौ, “Sheet 1” ट्याब् नुदन्तु।
04:25 तत्र B14 कोशं नुदन्तु, ”Sheet 2” इति च लिखन्तु।
04:33 इन् पुट् पङ्क्तौ “Sheet 2” इति प्रदर्शितमस्ति।
04:38 इन् पुट् पङ्क्तिस्थं “Sheet 2” इत्येतत् चिन्वन्तु।
04:44 चयनानन्तरं टूल् बार् मध्ये विद्यमानं “Hyperlink” चित्रकं नुदन्तु।
04:51 Hyperlink संवादपेटिका दृश्यते।
04:55 वामपार्श्वे विद्यमानं “Document” विकल्पं नुदन्तु।
04:59 संवादपेटिकायाः “Target in document” चित्रकं नुदन्तु।
05:04 “Target in document” संवादपेटिका दृश्यते।
05:08 इदानीं, “Sheet” विक्ल्पस्य पार्श्वस्थं “सङ्कलनचिह्नं” नुदन्तु।
05:13 प्रदर्शितसंवादपेटिकायां विद्यमानं “Sheet 2” इति विकल्पं नुदन्तु।
05:18 “Apply” कीलकं नुत्वा “Close” कीलकं नुदन्तु।
05:24 इदानीं, Hyperlink संवादपेटिकायां, “Apply” पुनः “Close” क्रमेण नुदन्तु।
05:32 “Sheet 1” ट्याब् पुरतः आयति। यत्र च एकस्मिन् कोशे “Sheet 2” इति लिखितं भवति।
05:40 इदनीं, “Sheet 2” इति लेखस्य उपरि नुदन्तु , तदा भवन्तः Costs प्रति balance यत्र लिखितं वर्तते तत्र गच्छन्ति।
05:51 वयमिदानीं हैपर् लिंक् रचितवन्तः!
05:55 हैपर् लिंक् निष्कासयितुं, तत्सहितं “Sheet 2” लेखं चिनुमः।
06:01 मौस् इत्यस्य दक्षिणकीलकं नुदन्तु। तत्रत्य-कांटेक्स्ट् सूचीतः “Default Formatting” विकल्पं नुदन्तु।
06:09 इदानीं तत् पठ्यं हैपर् लिंक् नास्ति।
06:12 इदानीं तत् एकस्मिन् लेखे विद्यमानं सामन्यपठ्यमात्रम्।
06:16 इदानीं अस्मत्कृत-परिवर्तनानि यथापूर्वं (undo) कुर्मः।
06:20 अत्र इदं लिब्रे आफीस् क्याल्क् विषयकं प्रशिक्षणं समाप्तं भवति।
06:25 अत्र वयं - क्याल्क् मध्ये विभिन्नपत्राणां कृते रेफरेन्स् कर्तुं,
06:31 क्याल्क् मध्ये हैपर् लिंक् उपयोक्तुं ज्ञातवन्तः।
06.36 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
06.40 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
06.43 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
06.47 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
06.52 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
06.56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
07.03 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
07.07 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
07.15 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
07.25 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal