Difference between revisions of "LibreOffice-Suite-Calc/C3/Linking-Calc-Data/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
{| border=1
+
{| Border=1
 
|| '''Time'''
 
|| '''Time'''
|| '''Narration'''
+
||'''Narration'''
 +
 
 
|-
 
|-
 
||00:00
 
||00:00
 
||‘लीब्रे’ आफिस् क्याल्क् मध्ये ‘क्याल्क्’ इत्येतेषां परस्परयोजनबोधकं (लिंकिंग्) प्रशिक्षणं प्रति स्वागतम्।
 
||‘लीब्रे’ आफिस् क्याल्क् मध्ये ‘क्याल्क्’ इत्येतेषां परस्परयोजनबोधकं (लिंकिंग्) प्रशिक्षणं प्रति स्वागतम्।
 +
 
|-
 
|-
 
||00:06
 
||00:06
 
||अस्मिन् प्रशिक्षणे वयम् अधोनिर्दिष्टान् अभ्यसामः-  
 
||अस्मिन् प्रशिक्षणे वयम् अधोनिर्दिष्टान् अभ्यसामः-  
 +
 
|-
 
|-
 
||00:10
 
||00:10
|| क्याल्क् मध्ये अन्यपत्राणां रेफरेन्स्,
+
||क्याल्क् मध्ये अन्यपत्राणां रेफरेन्स्,
 +
 
 
|-
 
|-
 
||00:13
 
||00:13
|| “हैपर् लिंक्” इत्येतेषाम् उपयोगः।
+
||“हैपर् लिंक्” इत्येतेषाम् उपयोगः।
 +
 
 
|-
 
|-
 
||00:17
 
||00:17
 
||अत्र “उबंटु लिनक्स्” इत्यस्य 10.04 तमम् आवृत्तिम् “लिब्रे आफिस् सूट्” इत्यस्य 3.3.4 तमम् आवृत्तिं च उपयुञ्जामहे।  
 
||अत्र “उबंटु लिनक्स्” इत्यस्य 10.04 तमम् आवृत्तिम् “लिब्रे आफिस् सूट्” इत्यस्य 3.3.4 तमम् आवृत्तिं च उपयुञ्जामहे।  
 +
 
|-
 
|-
 
||00:29
 
||00:29
 
||लिब्रे आफिस् क्याल्क् भवतां कृते
 
||लिब्रे आफिस् क्याल्क् भवतां कृते
 +
 
|-
 
|-
 
||00:33
 
||00:33
 
||अन्यस्मिन् पत्रे(शीट्) विद्यमानं कोशं वर्तमानपत्रे रेफरेन्स् कर्तुं,
 
||अन्यस्मिन् पत्रे(शीट्) विद्यमानं कोशं वर्तमानपत्रे रेफरेन्स् कर्तुं,
 +
 
|-
 
|-
 
||00:37
 
||00:37
 
||यदि स्प्रेड् शीट्-द्वयं रक्षितम् अस्ति तर्हि अन्यस्मिन् स्प्रेड् शीट् मध्ये विद्यमानं कोशमपि रेफरेन्स् कर्तुं च अवाकाशं प्रदास्यति।  
 
||यदि स्प्रेड् शीट्-द्वयं रक्षितम् अस्ति तर्हि अन्यस्मिन् स्प्रेड् शीट् मध्ये विद्यमानं कोशमपि रेफरेन्स् कर्तुं च अवाकाशं प्रदास्यति।  
 +
 
|-
 
|-
 
||00:44
 
||00:44
 
||“Personal-Finance-Tracker.ods” उद्घाटयन्तु।  
 
||“Personal-Finance-Tracker.ods” उद्घाटयन्तु।  
 +
 
|-
 
|-
 
||00:49
 
||00:49
 
||अस्माकं सञ्चिकायाः sheet 1 मध्ये, “Personal Finance Tracker” स्प्रेड् शीट् अस्ति।
 
||अस्माकं सञ्चिकायाः sheet 1 मध्ये, “Personal Finance Tracker” स्प्रेड् शीट् अस्ति।
 +
 
|-
 
|-
 
||00:55
 
||00:55
|| “Spent”, “Received” स्तम्भयोः (कलम्) अहं कानिचन मौल्यानि योजितवानस्मि।  
+
||“Spent”, “Received” स्तम्भयोः (कलम्) अहं कानिचन मौल्यानि योजितवानस्मि।  
 +
 
 
|-
 
|-
 
||01:04
 
||01:04
|| “Cost”, “Spent” इत्यस्य अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं क्रमेण अन्विषामः।
+
||“Cost”, “Spent” इत्यस्य अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं क्रमेण अन्विषामः।
 +
 
 
|-
 
|-
 
||01:11
 
||01:11
|| C9 कोशं नुदामः। किञ्च “समचिह्नं SUM” इति सूत्रं, बन्धकस्य अन्तः “C3 विवरणात्मकचिह्नं C7” इति च लिखामः।
+
||C9 कोशं नुदामः। किञ्च “समचिह्नं SUM” इति सूत्रं, बन्धकस्य अन्तः “C3 विवरणात्मकचिह्नं C7” इति च लिखामः।
 +
 
 
|-
 
|-
 
||01:24
 
||01:24
 
||अनन्तरं “Enter” कीलम् नुदामः।  
 
||अनन्तरं “Enter” कीलम् नुदामः।  
 +
 
|-
 
|-
 
||01:27
 
||01:27
|| D9 कोशं नुत्वा प्राक्तनमेव सूत्रमुपयुज्य सङ्कलितमौल्यम् अन्विषामः।
+
||D9 कोशं नुत्वा प्राक्तनमेव सूत्रमुपयुज्य सङ्कलितमौल्यम् अन्विषामः।
 +
 
 
|-
 
|-
 
||01:36
 
||01:36
 
||इदानीं सेल् रेफरेन्सिंग् उपयुज्य, नूतन-स्प्रेड् शीट् मध्ये “Cost” , “Spent” इति द्वयोः अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं प्रदर्शयामः।  
 
||इदानीं सेल् रेफरेन्सिंग् उपयुज्य, नूतन-स्प्रेड् शीट् मध्ये “Cost” , “Spent” इति द्वयोः अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं प्रदर्शयामः।  
 +
 
|-
 
|-
 
||01:45
 
||01:45
|| “Sheet 2” ट्याब् नुदामः।  
+
||“Sheet 2” ट्याब् नुदामः।  
 +
 
 
|-
 
|-
 
||01:48
 
||01:48
 
||इदानीं नूतनं पत्रम्(शीट्) उद्घाटितमस्ति।  
 
||इदानीं नूतनं पत्रम्(शीट्) उद्घाटितमस्ति।  
 +
 
|-
 
|-
 
||01:51
 
||01:51
|| A1 कोशं नुत्वा तत्र “COMPONENT” इति शीर्षिकां लिखन्तु।
+
||A1 कोशं नुत्वा तत्र “COMPONENT” इति शीर्षिकां लिखन्तु।
 +
 
 
|-
 
|-
 
||02:00
 
||02:00
|| B1 कोषं नुत्वा, तत्र “BALANCE” इति शीर्षिकां लिखन्तु।
+
||B1 कोषं नुत्वा, तत्र “BALANCE” इति शीर्षिकां लिखन्तु।
 +
 
 
|-
 
|-
 
||02:07
 
||02:07
 
||शीर्षिकायाः अधः, अंशानां(काम्पोनेंट्) नामानि लिखामः।
 
||शीर्षिकायाः अधः, अंशानां(काम्पोनेंट्) नामानि लिखामः।
 +
 
|-
 
|-
 
||02:12
 
||02:12
|| A3 कोशं नुत्वा, तत्र “COSTS” इति लिखित्वा “Enter” कीलकं नुदन्तु।
+
||A3 कोशं नुत्वा, तत्र “COSTS” इति लिखित्वा “Enter” कीलकं नुदन्तु।
 +
 
 
|-
 
|-
 
||02:19
 
||02:19
|| “COSTS”, अधोभागे “SPENT” इति अंशं A4 कोशे लिखन्तु।  
+
||“COSTS”, अधोभागे “SPENT” इति अंशं A4 कोशे लिखन्तु।  
 +
 
 
|-
 
|-
 
||02:27
 
||02:27
|| इदानीं रिक्तं B3 कोशं नुदन्तु।  
+
||इदानीं रिक्तं B3 कोशं नुदन्तु।  
 +
 
 
|-
 
|-
 
||02:31
 
||02:31
 
||“COST” ,“SPENT” इति शीर्षिकाद्वयस्य अधः क्रमेण विद्यमानयोः B3 , B4 कोशयोः,
 
||“COST” ,“SPENT” इति शीर्षिकाद्वयस्य अधः क्रमेण विद्यमानयोः B3 , B4 कोशयोः,
 +
 
|-
 
|-
 
||02:38
 
||02:38
|| “Sheet 1” मध्ये यथा गणितं कृतं तथैव सम्पूर्णं सङ्कलितमौल्यं प्रदर्शितमस्ति।  
+
||“Sheet 1” मध्ये यथा गणितं कृतं तथैव सम्पूर्णं सङ्कलितमौल्यं प्रदर्शितमस्ति।  
 +
 
 
|-
 
|-
 
||02:41
 
||02:41
 
||एतद् रेफरेन्स् तः एव साध्यम्।  
 
||एतद् रेफरेन्स् तः एव साध्यम्।  
 +
 
|-
 
|-
 
||02:44
 
||02:44
|| B3 कोशे रेफरेन्स् कर्तुं इन् पुट् पङ्क्तेः पार्श्वस्थं “समचिह्नं” नुदन्तु।
+
||B3 कोशे रेफरेन्स् कर्तुं इन् पुट् पङ्क्तेः पार्श्वस्थं “समचिह्नं” नुदन्तु।
 +
 
 
|-
 
|-
 
||02:53
 
||02:53
 
||सम्प्रति शीट् ट्य़ाब् मध्ये विद्यमानं “Sheet 1”नुदन्तु।  
 
||सम्प्रति शीट् ट्य़ाब् मध्ये विद्यमानं “Sheet 1”नुदन्तु।  
 +
 
|-
 
|-
 
||02:59
 
||02:59
 
||अस्मिन् पत्रे वयम् “Costs” इति शीर्षिकायाः अधो भागस्थं सङ्कलितमौल्यसहितं C9 कोशं नुदामः।
 
||अस्मिन् पत्रे वयम् “Costs” इति शीर्षिकायाः अधो भागस्थं सङ्कलितमौल्यसहितं C9 कोशं नुदामः।
 +
 
|-
 
|-
 
||03:07
 
||03:07
 
||इन् पुट् पङ्क्तौ “Sheet 1 dot C9” इति प्रदर्शितं पश्यामः।  
 
||इन् पुट् पङ्क्तौ “Sheet 1 dot C9” इति प्रदर्शितं पश्यामः।  
 +
 
|-
 
|-
 
||03:15
 
||03:15
 
||इन् पुट् पङ्क्तेः पार्श्वस्थं “ अन्वेषकचिह्नं(चेक्) ” नुदन्तु।
 
||इन् पुट् पङ्क्तेः पार्श्वस्थं “ अन्वेषकचिह्नं(चेक्) ” नुदन्तु।
 +
 
|-
 
|-
 
||03:20
 
||03:20
|| “Sheet 1” ट्याब् मध्ये विद्यमानानां “Costs” शीर्षिकायाः अधोभागस्थ-दत्तांशानां सङ्कलितमौल्यं, “Sheet 2 “ ट्याब् मध्ये विद्यमाने B3 कोशे स्वयं प्रदर्शितमस्ति।  
+
||“Sheet 1” ट्याब् मध्ये विद्यमानानां “Costs” शीर्षिकायाः अधोभागस्थ-दत्तांशानां सङ्कलितमौल्यं, “Sheet 2 “ ट्याब् मध्ये विद्यमाने B3 कोशे स्वयं प्रदर्शितमस्ति।  
 +
 
 
|-
 
|-
 
||03:34
 
||03:34
 
||एवमेव, अन्येषामपि दत्तांशानां सङ्कलितमौल्यं रेफरेन्सिंग् तः प्रदर्शयितुं शक्नुमः।
 
||एवमेव, अन्येषामपि दत्तांशानां सङ्कलितमौल्यं रेफरेन्सिंग् तः प्रदर्शयितुं शक्नुमः।
 +
 
|-
 
|-
 
||03:41
 
||03:41
 
||अधिक-दत्तांशयुक्त-पत्राणां दत्तांशान् सङ्क्षेपयितुमपि रेफरेन्सिंग् उपयोक्तुं शक्यते।  
 
||अधिक-दत्तांशयुक्त-पत्राणां दत्तांशान् सङ्क्षेपयितुमपि रेफरेन्सिंग् उपयोक्तुं शक्यते।  
 +
 
|-
 
|-
 
||03:49
 
||03:49
 
||इदानीं क्याल्क् शीट् मध्ये “ हैपर् लिंक् ” रचयितुम् अभ्यसामः।
 
||इदानीं क्याल्क् शीट् मध्ये “ हैपर् लिंक् ” रचयितुम् अभ्यसामः।
 +
 
|-
 
|-
 
||03:55
 
||03:55
||भवन्तः हैपर् लिङ्क् इत्येतेत्  
+
||भवन्तः हैपर् लिङ्क् इत्येतेत् स्प्रेड् शीट् अन्तस्थप्रदेशेभ्यः,विविधसञ्चिकाभ्यः(फैल् प्रति) ,अन्यत् ‘वेब् सैट्’ प्रति अपि गन्तुम् (jump) उपयोक्तुं शक्नुवन्ति।  
स्प्रेड् शीट् अन्तस्थप्रदेशेभ्यः,  
+
 
विविधसञ्चिकाभ्यः(फैल् प्रति) ,
+
अन्यत् ‘वेब् सैट्’ प्रति अपि गन्तुम् (jump) उपयोक्तुं शक्नुवन्ति।  
+
 
|-
 
|-
 
||04:06
 
||04:06
 
||“Personal-Finance-Tracker.ods” अन्तः, “Sheet 1” मध्ये पर्सनल् फैनान्स् ट्र्याकर् , “Sheet 2” मध्ये इतरे अंशाः लभ्याः।
 
||“Personal-Finance-Tracker.ods” अन्तः, “Sheet 1” मध्ये पर्सनल् फैनान्स् ट्र्याकर् , “Sheet 2” मध्ये इतरे अंशाः लभ्याः।
 +
 
|-
 
|-
 
||04:17
 
||04:17
 
||इदानीं Sheet 1 तः Sheet 2 प्रति एतान् नयामः।
 
||इदानीं Sheet 1 तः Sheet 2 प्रति एतान् नयामः।
 +
 
|-
 
|-
 
||04:22
 
||04:22
 
||आदौ, “Sheet 1” ट्याब् नुदन्तु।  
 
||आदौ, “Sheet 1” ट्याब् नुदन्तु।  
 +
 
|-
 
|-
 
||04:25
 
||04:25
 
||तत्र B14 कोशं नुदन्तु, ”Sheet 2” इति च लिखन्तु।  
 
||तत्र B14 कोशं नुदन्तु, ”Sheet 2” इति च लिखन्तु।  
 +
 
|-
 
|-
 
||04:33
 
||04:33
 
||इन् पुट् पङ्क्तौ “Sheet 2” इति प्रदर्शितमस्ति।  
 
||इन् पुट् पङ्क्तौ “Sheet 2” इति प्रदर्शितमस्ति।  
 +
 
|-
 
|-
 
||04:38
 
||04:38
 
||इन् पुट् पङ्क्तिस्थं “Sheet 2” इत्येतत् चिन्वन्तु।  
 
||इन् पुट् पङ्क्तिस्थं “Sheet 2” इत्येतत् चिन्वन्तु।  
 +
 
|-
 
|-
 
||04:44
 
||04:44
 
||चयनानन्तरं टूल् बार् मध्ये विद्यमानं “Hyperlink” चित्रकं नुदन्तु।
 
||चयनानन्तरं टूल् बार् मध्ये विद्यमानं “Hyperlink” चित्रकं नुदन्तु।
 +
 
|-
 
|-
 
||04:51
 
||04:51
|| Hyperlink संवादपेटिका दृश्यते।
+
||Hyperlink संवादपेटिका दृश्यते।
 +
 
 
|-
 
|-
 
||04:55
 
||04:55
 
||वामपार्श्वे विद्यमानं “Document” विकल्पं नुदन्तु।  
 
||वामपार्श्वे विद्यमानं “Document” विकल्पं नुदन्तु।  
 +
 
|-
 
|-
 
||04:59
 
||04:59
 
||संवादपेटिकायाः “Target in document” चित्रकं नुदन्तु।  
 
||संवादपेटिकायाः “Target in document” चित्रकं नुदन्तु।  
 +
 
|-
 
|-
 
||05:04
 
||05:04
 
||“Target in document” संवादपेटिका दृश्यते।  
 
||“Target in document” संवादपेटिका दृश्यते।  
 +
 
|-
 
|-
 
||05:08
 
||05:08
 
||इदानीं, “Sheet” विक्ल्पस्य पार्श्वस्थं “सङ्कलनचिह्नं” नुदन्तु।  
 
||इदानीं, “Sheet” विक्ल्पस्य पार्श्वस्थं “सङ्कलनचिह्नं” नुदन्तु।  
 +
 
|-
 
|-
 
||05:13
 
||05:13
 
||प्रदर्शितसंवादपेटिकायां विद्यमानं “Sheet 2” इति विकल्पं नुदन्तु।
 
||प्रदर्शितसंवादपेटिकायां विद्यमानं “Sheet 2” इति विकल्पं नुदन्तु।
 +
 
|-
 
|-
 
||05:18
 
||05:18
|| “Apply” कीलकं नुत्वा “Close” कीलकं नुदन्तु।  
+
||“Apply” कीलकं नुत्वा “Close” कीलकं नुदन्तु।  
 +
 
 
|-
 
|-
 
||05:24
 
||05:24
 
||इदानीं, Hyperlink संवादपेटिकायां, “Apply” पुनः “Close” क्रमेण नुदन्तु।  
 
||इदानीं, Hyperlink संवादपेटिकायां, “Apply” पुनः “Close” क्रमेण नुदन्तु।  
 +
 
|-
 
|-
 
||05:32
 
||05:32
 
||“Sheet 1” ट्याब् पुरतः आयति। यत्र च एकस्मिन् कोशे “Sheet 2” इति लिखितं भवति।  
 
||“Sheet 1” ट्याब् पुरतः आयति। यत्र च एकस्मिन् कोशे “Sheet 2” इति लिखितं भवति।  
 +
 
|-
 
|-
 
||05:40
 
||05:40
 
||इदनीं, “Sheet 2” इति लेखस्य उपरि नुदन्तु , तदा भवन्तः Costs प्रति balance यत्र लिखितं वर्तते तत्र गच्छन्ति।  
 
||इदनीं, “Sheet 2” इति लेखस्य उपरि नुदन्तु , तदा भवन्तः Costs प्रति balance यत्र लिखितं वर्तते तत्र गच्छन्ति।  
 +
 
|-
 
|-
 
||05:51
 
||05:51
 
||वयमिदानीं हैपर् लिंक् रचितवन्तः!  
 
||वयमिदानीं हैपर् लिंक् रचितवन्तः!  
 +
 
|-
 
|-
 
||05:55
 
||05:55
 
||हैपर् लिंक् निष्कासयितुं, तत्सहितं “Sheet 2” लेखं चिनुमः।  
 
||हैपर् लिंक् निष्कासयितुं, तत्सहितं “Sheet 2” लेखं चिनुमः।  
 +
 
|-
 
|-
 
||06:01
 
||06:01
 
||मौस् इत्यस्य दक्षिणकीलकं नुदन्तु। तत्रत्य-कांटेक्स्ट् सूचीतः “Default Formatting” विकल्पं नुदन्तु।
 
||मौस् इत्यस्य दक्षिणकीलकं नुदन्तु। तत्रत्य-कांटेक्स्ट् सूचीतः “Default Formatting” विकल्पं नुदन्तु।
 +
 
|-
 
|-
 
||06:09
 
||06:09
 
||इदानीं तत् पठ्यं हैपर् लिंक् नास्ति।  
 
||इदानीं तत् पठ्यं हैपर् लिंक् नास्ति।  
 +
 
|-
 
|-
 
||06:12
 
||06:12
 
||इदानीं तत् एकस्मिन् लेखे विद्यमानं सामन्यपठ्यमात्रम्।  
 
||इदानीं तत् एकस्मिन् लेखे विद्यमानं सामन्यपठ्यमात्रम्।  
 +
 
|-
 
|-
 
||06:16
 
||06:16
 
||इदानीं अस्मत्कृत-परिवर्तनानि यथापूर्वं (undo) कुर्मः।  
 
||इदानीं अस्मत्कृत-परिवर्तनानि यथापूर्वं (undo) कुर्मः।  
 +
 
|-
 
|-
 
||06:20
 
||06:20
 
||अत्र इदं लिब्रे आफीस् क्याल्क् विषयकं प्रशिक्षणं समाप्तं भवति।
 
||अत्र इदं लिब्रे आफीस् क्याल्क् विषयकं प्रशिक्षणं समाप्तं भवति।
 +
 
|-
 
|-
 
||06:25
 
||06:25
 
||अत्र वयं - क्याल्क् मध्ये विभिन्नपत्राणां कृते रेफरेन्स् कर्तुं,  
 
||अत्र वयं - क्याल्क् मध्ये विभिन्नपत्राणां कृते रेफरेन्स् कर्तुं,  
 +
 
|-
 
|-
 
||06:31
 
||06:31
|| क्याल्क् मध्ये हैपर् लिंक् उपयोक्तुं ज्ञातवन्तः।  
+
||क्याल्क् मध्ये हैपर् लिंक् उपयोक्तुं ज्ञातवन्तः।  
 +
 
 
|-
 
|-
|06:36
+
||06:36
| अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।  
+
||अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।  
 +
 
 
|-
 
|-
|06:40
+
||06:40
| एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
+
||एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 +
 
 
|-
 
|-
|06:43
+
||06:43
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
+
||यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
 +
 
 
|-
 
|-
|06:47
+
||06:47
| spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
+
||spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
 +
 
 
|-
 
|-
|06:52
+
||06:52
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
+
||ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
 +
 
 
|-
 
|-
|06:56
+
||06:56
| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
+
||अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 +
 
 
|-
 
|-
|07:03
+
||07:03
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
+
||स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 +
 
 
|-
 
|-
|07:07
+
||07:07
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
+
||इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 +
 
 
|-
 
|-
|07:15
+
||07:15
| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
+
||अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 +
 
 
|-
 
|-
|07:25
+
||07:25
| अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।
+
||अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।
 +
|}

Latest revision as of 16:16, 31 March 2017

Time Narration
00:00 ‘लीब्रे’ आफिस् क्याल्क् मध्ये ‘क्याल्क्’ इत्येतेषां परस्परयोजनबोधकं (लिंकिंग्) प्रशिक्षणं प्रति स्वागतम्।
00:06 अस्मिन् प्रशिक्षणे वयम् अधोनिर्दिष्टान् अभ्यसामः-
00:10 क्याल्क् मध्ये अन्यपत्राणां रेफरेन्स्,
00:13 “हैपर् लिंक्” इत्येतेषाम् उपयोगः।
00:17 अत्र “उबंटु लिनक्स्” इत्यस्य 10.04 तमम् आवृत्तिम् “लिब्रे आफिस् सूट्” इत्यस्य 3.3.4 तमम् आवृत्तिं च उपयुञ्जामहे।
00:29 लिब्रे आफिस् क्याल्क् भवतां कृते
00:33 अन्यस्मिन् पत्रे(शीट्) विद्यमानं कोशं वर्तमानपत्रे रेफरेन्स् कर्तुं,
00:37 यदि स्प्रेड् शीट्-द्वयं रक्षितम् अस्ति तर्हि अन्यस्मिन् स्प्रेड् शीट् मध्ये विद्यमानं कोशमपि रेफरेन्स् कर्तुं च अवाकाशं प्रदास्यति।
00:44 “Personal-Finance-Tracker.ods” उद्घाटयन्तु।
00:49 अस्माकं सञ्चिकायाः sheet 1 मध्ये, “Personal Finance Tracker” स्प्रेड् शीट् अस्ति।
00:55 “Spent”, “Received” स्तम्भयोः (कलम्) अहं कानिचन मौल्यानि योजितवानस्मि।
01:04 “Cost”, “Spent” इत्यस्य अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं क्रमेण अन्विषामः।
01:11 C9 कोशं नुदामः। किञ्च “समचिह्नं SUM” इति सूत्रं, बन्धकस्य अन्तः “C3 विवरणात्मकचिह्नं C7” इति च लिखामः।
01:24 अनन्तरं “Enter” कीलम् नुदामः।
01:27 D9 कोशं नुत्वा प्राक्तनमेव सूत्रमुपयुज्य सङ्कलितमौल्यम् अन्विषामः।
01:36 इदानीं सेल् रेफरेन्सिंग् उपयुज्य, नूतन-स्प्रेड् शीट् मध्ये “Cost” , “Spent” इति द्वयोः अधोभागे विद्यमानानाम् अंशानां सङ्कलितमौल्यं प्रदर्शयामः।
01:45 “Sheet 2” ट्याब् नुदामः।
01:48 इदानीं नूतनं पत्रम्(शीट्) उद्घाटितमस्ति।
01:51 A1 कोशं नुत्वा तत्र “COMPONENT” इति शीर्षिकां लिखन्तु।
02:00 B1 कोषं नुत्वा, तत्र “BALANCE” इति शीर्षिकां लिखन्तु।
02:07 शीर्षिकायाः अधः, अंशानां(काम्पोनेंट्) नामानि लिखामः।
02:12 A3 कोशं नुत्वा, तत्र “COSTS” इति लिखित्वा “Enter” कीलकं नुदन्तु।
02:19 “COSTS”, अधोभागे “SPENT” इति अंशं A4 कोशे लिखन्तु।
02:27 इदानीं रिक्तं B3 कोशं नुदन्तु।
02:31 “COST” ,“SPENT” इति शीर्षिकाद्वयस्य अधः क्रमेण विद्यमानयोः B3 , B4 कोशयोः,
02:38 “Sheet 1” मध्ये यथा गणितं कृतं तथैव सम्पूर्णं सङ्कलितमौल्यं प्रदर्शितमस्ति।
02:41 एतद् रेफरेन्स् तः एव साध्यम्।
02:44 B3 कोशे रेफरेन्स् कर्तुं इन् पुट् पङ्क्तेः पार्श्वस्थं “समचिह्नं” नुदन्तु।
02:53 सम्प्रति शीट् ट्य़ाब् मध्ये विद्यमानं “Sheet 1”नुदन्तु।
02:59 अस्मिन् पत्रे वयम् “Costs” इति शीर्षिकायाः अधो भागस्थं सङ्कलितमौल्यसहितं C9 कोशं नुदामः।
03:07 इन् पुट् पङ्क्तौ “Sheet 1 dot C9” इति प्रदर्शितं पश्यामः।
03:15 इन् पुट् पङ्क्तेः पार्श्वस्थं “ अन्वेषकचिह्नं(चेक्) ” नुदन्तु।
03:20 “Sheet 1” ट्याब् मध्ये विद्यमानानां “Costs” शीर्षिकायाः अधोभागस्थ-दत्तांशानां सङ्कलितमौल्यं, “Sheet 2 “ ट्याब् मध्ये विद्यमाने B3 कोशे स्वयं प्रदर्शितमस्ति।
03:34 एवमेव, अन्येषामपि दत्तांशानां सङ्कलितमौल्यं रेफरेन्सिंग् तः प्रदर्शयितुं शक्नुमः।
03:41 अधिक-दत्तांशयुक्त-पत्राणां दत्तांशान् सङ्क्षेपयितुमपि रेफरेन्सिंग् उपयोक्तुं शक्यते।
03:49 इदानीं क्याल्क् शीट् मध्ये “ हैपर् लिंक् ” रचयितुम् अभ्यसामः।
03:55 भवन्तः हैपर् लिङ्क् इत्येतेत् स्प्रेड् शीट् अन्तस्थप्रदेशेभ्यः,विविधसञ्चिकाभ्यः(फैल् प्रति) ,अन्यत् ‘वेब् सैट्’ प्रति अपि गन्तुम् (jump) उपयोक्तुं शक्नुवन्ति।
04:06 “Personal-Finance-Tracker.ods” अन्तः, “Sheet 1” मध्ये पर्सनल् फैनान्स् ट्र्याकर् , “Sheet 2” मध्ये इतरे अंशाः लभ्याः।
04:17 इदानीं Sheet 1 तः Sheet 2 प्रति एतान् नयामः।
04:22 आदौ, “Sheet 1” ट्याब् नुदन्तु।
04:25 तत्र B14 कोशं नुदन्तु, ”Sheet 2” इति च लिखन्तु।
04:33 इन् पुट् पङ्क्तौ “Sheet 2” इति प्रदर्शितमस्ति।
04:38 इन् पुट् पङ्क्तिस्थं “Sheet 2” इत्येतत् चिन्वन्तु।
04:44 चयनानन्तरं टूल् बार् मध्ये विद्यमानं “Hyperlink” चित्रकं नुदन्तु।
04:51 Hyperlink संवादपेटिका दृश्यते।
04:55 वामपार्श्वे विद्यमानं “Document” विकल्पं नुदन्तु।
04:59 संवादपेटिकायाः “Target in document” चित्रकं नुदन्तु।
05:04 “Target in document” संवादपेटिका दृश्यते।
05:08 इदानीं, “Sheet” विक्ल्पस्य पार्श्वस्थं “सङ्कलनचिह्नं” नुदन्तु।
05:13 प्रदर्शितसंवादपेटिकायां विद्यमानं “Sheet 2” इति विकल्पं नुदन्तु।
05:18 “Apply” कीलकं नुत्वा “Close” कीलकं नुदन्तु।
05:24 इदानीं, Hyperlink संवादपेटिकायां, “Apply” पुनः “Close” क्रमेण नुदन्तु।
05:32 “Sheet 1” ट्याब् पुरतः आयति। यत्र च एकस्मिन् कोशे “Sheet 2” इति लिखितं भवति।
05:40 इदनीं, “Sheet 2” इति लेखस्य उपरि नुदन्तु , तदा भवन्तः Costs प्रति balance यत्र लिखितं वर्तते तत्र गच्छन्ति।
05:51 वयमिदानीं हैपर् लिंक् रचितवन्तः!
05:55 हैपर् लिंक् निष्कासयितुं, तत्सहितं “Sheet 2” लेखं चिनुमः।
06:01 मौस् इत्यस्य दक्षिणकीलकं नुदन्तु। तत्रत्य-कांटेक्स्ट् सूचीतः “Default Formatting” विकल्पं नुदन्तु।
06:09 इदानीं तत् पठ्यं हैपर् लिंक् नास्ति।
06:12 इदानीं तत् एकस्मिन् लेखे विद्यमानं सामन्यपठ्यमात्रम्।
06:16 इदानीं अस्मत्कृत-परिवर्तनानि यथापूर्वं (undo) कुर्मः।
06:20 अत्र इदं लिब्रे आफीस् क्याल्क् विषयकं प्रशिक्षणं समाप्तं भवति।
06:25 अत्र वयं - क्याल्क् मध्ये विभिन्नपत्राणां कृते रेफरेन्स् कर्तुं,
06:31 क्याल्क् मध्ये हैपर् लिंक् उपयोक्तुं ज्ञातवन्तः।
06:36 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
06:40 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
06:43 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
06:47 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
06:52 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
06:56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
07:03 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
07:07 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
07:15 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
07:25 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal