Difference between revisions of "Linux/C2/The-Linux-Environment/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
{| border=1
+
{| Border = 1
!Time
+
| '''Time'''
!Narration
+
|'''Narration'''
 +
 
 
|-
 
|-
 
|00:00
 
|00:00
 
|लिनक्स एन्विरोन्मेण्ट अपि च तस्य कुशलतापूर्वकोपयोगस्य विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यःस्वगतम्।
 
|लिनक्स एन्विरोन्मेण्ट अपि च तस्य कुशलतापूर्वकोपयोगस्य विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यःस्वगतम्।
 +
 
|-
 
|-
 
|00:07
 
|00:07
 
|अस्मिन् पाठे दर्शितान् सचित्रदृष्टान्तान् परीक्षयितुं तादृशं सङ्गणकमपेक्षितं यत्र लिनक्स भवेत् ।
 
|अस्मिन् पाठे दर्शितान् सचित्रदृष्टान्तान् परीक्षयितुं तादृशं सङ्गणकमपेक्षितं यत्र लिनक्स भवेत् ।
 +
 
|-
 
|-
 
|00:13
 
|00:13
 
|भवन्तः लिनक्स आपरेटिंग् सिस्टम् जानन्ति अपि च भवद्भ्यः कमांड, फैल सिस्टम, शेल इत्यादीनां मूलभूतज्ञानम् अस्ति इति अहं भावयामि।
 
|भवन्तः लिनक्स आपरेटिंग् सिस्टम् जानन्ति अपि च भवद्भ्यः कमांड, फैल सिस्टम, शेल इत्यादीनां मूलभूतज्ञानम् अस्ति इति अहं भावयामि।
 +
 
|-
 
|-
 
|00:22
 
|00:22
 
|यदि भवन्तः आसक्ताः अथवा विषयेऽस्मिन् इतोप्यधिकं ज्ञातुम् इच्छन्ति तर्हि अस्मिन् जालपुटे विद्यमानं पाठं पश्यन्तु।
 
|यदि भवन्तः आसक्ताः अथवा विषयेऽस्मिन् इतोप्यधिकं ज्ञातुम् इच्छन्ति तर्हि अस्मिन् जालपुटे विद्यमानं पाठं पश्यन्तु।
 +
 
|-
 
|-
 
|00:32
 
|00:32
| अहमत्र एतत् ट्युटोरियल् निमित्तं उबंटु 10.10 इत्यस्य प्रयोगं कुर्वन् अस्मि ।
+
|अहमत्र एतत् ट्युटोरियल् निमित्तं उबंटु 10.10 इत्यस्य प्रयोगं कुर्वन् अस्मि ।
 +
 
 
|-
 
|-
 
|00:36
 
|00:36
 
|अपि च, लिनक्स इति अक्षरसंवेद्यम् अस्ति। अत्र ये आदेशाः उपयुज्यन्ते ते लघ्वक्षरैः भवन्ति, यदि नास्ति तर्हि सूचितं भवति।
 
|अपि च, लिनक्स इति अक्षरसंवेद्यम् अस्ति। अत्र ये आदेशाः उपयुज्यन्ते ते लघ्वक्षरैः भवन्ति, यदि नास्ति तर्हि सूचितं भवति।
 +
 
|-
 
|-
 
|00:46
 
|00:46
 
|लिनक्स् एन्विरोन्मेंट् इत्येतद् आपरेटिंग् सिस्टम् भवता सह कथं व्यवहरति, तत् भवतः आदेशानां कृते कथं प्रतिक्रियां ददाति अपि च भवतः कार्याणि कथं इंटर्प्रेट् करोति इत्यादिकं निर्धारयति।
 
|लिनक्स् एन्विरोन्मेंट् इत्येतद् आपरेटिंग् सिस्टम् भवता सह कथं व्यवहरति, तत् भवतः आदेशानां कृते कथं प्रतिक्रियां ददाति अपि च भवतः कार्याणि कथं इंटर्प्रेट् करोति इत्यादिकं निर्धारयति।
 +
 
|-
 
|-
 
|00:55
 
|00:55
 
|शेल् इत्यस्य व्यवस्थापरिवर्तनेन लिनक्स् इत्येतं इतोप्यधिकं व्यवस्थापयितुं शक्नुमः।  
 
|शेल् इत्यस्य व्यवस्थापरिवर्तनेन लिनक्स् इत्येतं इतोप्यधिकं व्यवस्थापयितुं शक्नुमः।  
 +
 
|-
 
|-
 
|00:58
 
|00:58
|अधुना एतत्सर्वं कथं भवतीति पश्यामः।
+
|अधुना एतत्सर्वं कथं भवतीति पश्यामः।,सामान्यतः शेल् इत्यस्य स्वभावः शेल् वेरियेबल् द्वारा निर्धारितं भवति।
|-
+
 
|00:59
+
|सामान्यतः शेल् इत्यस्य स्वभावः शेल् वेरियेबल् द्वारा निर्धारितं भवति।
+
 
|-
 
|-
 
|01:04  
 
|01:04  
|प्रमुखतया द्वे शेल् वेरियेबल् स्तः:
+
|प्रमुखतया द्वे शेल् वेरियेबल् स्तः: एन्विरोन्मेंट् वेरियेबल्स् लोकल् वेरियेबल् च।
एन्विरोन्मेंट् वेरियेबल्स् लोकल् वेरियेबल् च।
+
 
 
|-
 
|-
 
|01:12
 
|01:12
 
|एन्विरोन्मेंट् वेरियेबल् इत्येतत् उपयोक्तुः सम्पूर्णक्षेत्रे उपलब्धं भवति।
 
|एन्विरोन्मेंट् वेरियेबल् इत्येतत् उपयोक्तुः सम्पूर्णक्षेत्रे उपलब्धं भवति।
 +
 
|-
 
|-
 
|01:19
 
|01:19
 
|एतानि शेल् द्वारा रचितेषु सब्शेल् मध्ये अपि उपलब्धं भवति। शेल् मध्ये यथा स्क्रिप्ट् अस्ति तथा।
 
|एतानि शेल् द्वारा रचितेषु सब्शेल् मध्ये अपि उपलब्धं भवति। शेल् मध्ये यथा स्क्रिप्ट् अस्ति तथा।
 +
 
|-
 
|-
 
|01:24
 
|01:24
 
|लोकल् वेरियेबल्स् इत्येतत् निर्बन्धितरूपेण सीमितप्रदेशे उपलब्धं भवति।
 
|लोकल् वेरियेबल्स् इत्येतत् निर्बन्धितरूपेण सीमितप्रदेशे उपलब्धं भवति।
 +
 
|-
 
|-
 
|01:31
 
|01:31
 
|एतानि शेल् द्वारा निर्मितेषु सब्शेल् मध्ये उपलब्धं न भवति।
 
|एतानि शेल् द्वारा निर्मितेषु सब्शेल् मध्ये उपलब्धं न भवति।
 +
 
|-
 
|-
 
|01:36  
 
|01:36  
 
|वयम् अस्मिन् पाठे मुख्यतया एन्विरोन्मेंट् वेरियेबल् विषये चर्चयन्तः स्मः इत्यतः प्राथम्येन वयं शेल् वेरियेबल् इत्येतेषां व्याल्यू कथं दृष्टव्यमिति जानीयाम।
 
|वयम् अस्मिन् पाठे मुख्यतया एन्विरोन्मेंट् वेरियेबल् विषये चर्चयन्तः स्मः इत्यतः प्राथम्येन वयं शेल् वेरियेबल् इत्येतेषां व्याल्यू कथं दृष्टव्यमिति जानीयाम।
 +
 
|-
 
|-
 
|01:48
 
|01:48
 
|प्रस्तुते शेल् मध्ये सर्वाणि वेरियेबल् दृष्टुं वयं कमांड् सेट् चालयामः।
 
|प्रस्तुते शेल् मध्ये सर्वाणि वेरियेबल् दृष्टुं वयं कमांड् सेट् चालयामः।
 +
 
|-
 
|-
 
|01:53
 
|01:53
|टर्मिनल् मध्ये एवं टङ्कयन्तु,
+
|टर्मिनल् मध्ये एवं टङ्कयन्तु,"set space 'vertical-bar' more" अपि च enter नुदन्तु।
"set space 'vertical-bar' more" अपि च enter नुदन्तु।
+
 
 
|-
 
|-
 
|02:00
 
|02:00
 
|वयं सर्वाणि प्रस्तुतानि शेल् वेरियेबल्स् दृष्टुं शक्नुमः।
 
|वयं सर्वाणि प्रस्तुतानि शेल् वेरियेबल्स् दृष्टुं शक्नुमः।
 +
 
|-
 
|-
 
|02:04
 
|02:04
 
|उदाहरणार्थम्: HOME एन्विरोन्मेंट् वेरियेबल् पश्यन्तु अपि च तस्मै नियुक्तं व्यल्यू अपि पश्यन्तु।
 
|उदाहरणार्थम्: HOME एन्विरोन्मेंट् वेरियेबल् पश्यन्तु अपि च तस्मै नियुक्तं व्यल्यू अपि पश्यन्तु।
 +
 
|-
 
|-
 
|02:15
 
|02:15
 
|सूचीं प्रति गन्तुं Enter नुदन्तु, ततः बहिरागन्तुं q इति नुदन्तु।
 
|सूचीं प्रति गन्तुं Enter नुदन्तु, ततः बहिरागन्तुं q इति नुदन्तु।
 +
 
|-
 
|-
 
|02:21
 
|02:21
 
|अत्र, वेरियेबल् इत्यस्य सूचिः सुनियोजितरूपेण मल्टिपेज् औट्पुट् रूपेण च दृष्टुं set मध्ये स्थितं औट्पुट् इत्येतं more कृते रिडैरेक्ट् कृतं वर्तते।
 
|अत्र, वेरियेबल् इत्यस्य सूचिः सुनियोजितरूपेण मल्टिपेज् औट्पुट् रूपेण च दृष्टुं set मध्ये स्थितं औट्पुट् इत्येतं more कृते रिडैरेक्ट् कृतं वर्तते।
 +
 
|-
 
|-
 
|02:38
 
|02:38
 
|केवलं एन्विरोन्मेंट् वेरियेबल् दृष्टुं env इत्यादेशं चालयन्तु।
 
|केवलं एन्विरोन्मेंट् वेरियेबल् दृष्टुं env इत्यादेशं चालयन्तु।
 +
 
|-
 
|-
 
|02:45
 
|02:45
|टर्मिनल् मध्ये एवं टङ्कयन्तु,
+
|टर्मिनल् मध्ये एवं टङ्कयन्तु,"env space 'vertical-bar' more" अपि च enter नुदन्तु।
"env space 'vertical-bar' more" अपि च enter नुदन्तु।
+
 
 
|-
 
|-
 
|02:52
 
|02:52
|उदाहरणार्थम्,
+
|उदाहरणार्थम्,slash bin slash bash इति व्याल्यूयुतं शेल् वेरियेबल् पश्यन्तु।
slash bin slash bash इति व्याल्यूयुतं शेल् वेरियेबल् पश्यन्तु।
+
 
 
|-
 
|-
 
|03:00
 
|03:00
 
|पुनः सूचीतः बहिरागन्तुं q इति नुदन्तु।
 
|पुनः सूचीतः बहिरागन्तुं q इति नुदन्तु।
 +
 
|-
 
|-
 
|03:07
 
|03:07
 
|अधुना वयं लिनक्स् मध्ये विद्यमानानि कतिचन मुख्यानि एन्विरोन्मेंट् वेरियेबल् विषये चर्चां कुर्मः।  
 
|अधुना वयं लिनक्स् मध्ये विद्यमानानि कतिचन मुख्यानि एन्विरोन्मेंट् वेरियेबल् विषये चर्चां कुर्मः।  
 +
 
|-
 
|-
 
|03:11
 
|03:11
 
|वयमत्र अस्मदीयप्रदर्शनार्थं bash shell उपयुञ्ज्महे।
 
|वयमत्र अस्मदीयप्रदर्शनार्थं bash shell उपयुञ्ज्महे।
 +
 
|-
 
|-
 
|03:15
 
|03:15
 
|विविधानि शेल्स् विभिन्नशैलीषु कस्टमैस् भवति।
 
|विविधानि शेल्स् विभिन्नशैलीषु कस्टमैस् भवति।
 +
 
|-
 
|-
 
|03:19
 
|03:19
 
|वास्तविकतया वेरियेबल् इत्येतानि किं सङ्गृह्णन्ति इति दृष्टुं वयं echo आदेशेन समं निर्दिष्टस्य वेरियेबल् नाम्नः पृष्टतः डालर् चिह्नमुपयोक्तव्यम्।
 
|वास्तविकतया वेरियेबल् इत्येतानि किं सङ्गृह्णन्ति इति दृष्टुं वयं echo आदेशेन समं निर्दिष्टस्य वेरियेबल् नाम्नः पृष्टतः डालर् चिह्नमुपयोक्तव्यम्।
 +
 
|-
 
|-
 
|03:30
 
|03:30
 
|वयं प्रथमतया शेल् इति एन्विरोन्मेंट् वेरियेबल् पश्यामः।
 
|वयं प्रथमतया शेल् इति एन्विरोन्मेंट् वेरियेबल् पश्यामः।
 +
 
|-
 
|-
 
|03:35
 
|03:35
 
|एतत् प्रस्तुतस्य शेल् इत्यस्य नाम सङ्गृह्णाति।
 
|एतत् प्रस्तुतस्य शेल् इत्यस्य नाम सङ्गृह्णाति।
 +
 
|-
 
|-
 
|03:37
 
|03:37
|शेल् वेरियेबल् इत्यस्य व्याल्यू दृष्टुं टर्मिनल् मध्ये,
+
|शेल् वेरियेबल् इत्यस्य व्याल्यू दृष्टुं टर्मिनल् मध्ये,"echo space dollar, S-H-E-L-L" इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।
"echo space dollar, S-H-E-L-L" इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।
+
 
 
|-
 
|-
 
|03:55
 
|03:55
 
|अत्र slash bin slash bash इत्येतत् शेल् अस्ति यत्र वयं कार्यं कुर्वन्तः स्मः।
 
|अत्र slash bin slash bash इत्येतत् शेल् अस्ति यत्र वयं कार्यं कुर्वन्तः स्मः।
 +
 
|-
 
|-
 
|04:02
 
|04:02
 
|अग्रिमं वेरियेबल् HOME अस्ति।
 
|अग्रिमं वेरियेबल् HOME अस्ति।
 +
 
|-
 
|-
 
|04:05
 
|04:05
 
|यदा वयं लिनक्स् मध्ये लागिन् भवामः तदा तत् अस्मान् सामान्यतया अस्मदुपयोक्तृनामयुक्तसन्धारिकां प्रति नयति।
 
|यदा वयं लिनक्स् मध्ये लागिन् भवामः तदा तत् अस्मान् सामान्यतया अस्मदुपयोक्तृनामयुक्तसन्धारिकां प्रति नयति।
 +
 
|-
 
|-
 
|04:11
 
|04:11
 
|एतस्याः सन्धारिकायाः home directory इति नाम अपि च एषा एव होम् वेरियेबल् मध्ये प्राप्यते।
 
|एतस्याः सन्धारिकायाः home directory इति नाम अपि च एषा एव होम् वेरियेबल् मध्ये प्राप्यते।
 +
 
|-
 
|-
 
|04:17  
 
|04:17  
 
|व्याल्यू दृष्टुं, टर्मिनल् मध्ये echo space dollar अपि च H-O-M-E इति बृहदक्षरैः टङ्कयित्वा एंटर् नुदन्तु।
 
|व्याल्यू दृष्टुं, टर्मिनल् मध्ये echo space dollar अपि च H-O-M-E इति बृहदक्षरैः टङ्कयित्वा एंटर् नुदन्तु।
 +
 
|-
 
|-
 
|04:29
 
|04:29
 
|PATH इति अग्रिमं एन्विरोन्मेंट् वेरियेबल् अस्ति।
 
|PATH इति अग्रिमं एन्विरोन्मेंट् वेरियेबल् अस्ति।
 +
 
|-
 
|-
 
|04:32
 
|04:32
 
|PATH वेरियेबल् इत्यत्र सन्धारिकायाः निखरपथं अस्ति अपि च एतस्मात् शेल् इति एक्सिक्यूटेबल् अदेशान् अन्विशति।
 
|PATH वेरियेबल् इत्यत्र सन्धारिकायाः निखरपथं अस्ति अपि च एतस्मात् शेल् इति एक्सिक्यूटेबल् अदेशान् अन्विशति।
 +
 
|-
 
|-
 
|04:40  
 
|04:40  
 
|अधुना पाथ वेरियेबल् इत्यस्य व्याल्यू पश्यामः।
 
|अधुना पाथ वेरियेबल् इत्यस्य व्याल्यू पश्यामः।
 +
 
|-
 
|-
 
|04:43  
 
|04:43  
 
|पुनः टर्मिनल् मध्ये "echo space dollar इति अपि च बृहदक्षरैः P-A-T-H" इति टङ्कयित्वा Enter नुदन्तु।
 
|पुनः टर्मिनल् मध्ये "echo space dollar इति अपि च बृहदक्षरैः P-A-T-H" इति टङ्कयित्वा Enter नुदन्तु।
 +
 
|-
 
|-
 
|04:51  
 
|04:51  
|मम सङ्गणके तत् दृश्यते -
+
|मम सङ्गणके तत् दृश्यते -slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.
slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.
+
 
 
|-
 
|-
 
|05:04
 
|05:04
 
|एतत् एकस्मात् सङ्गणकात् अपरसङ्गनकं प्रति भिन्नं भवति।
 
|एतत् एकस्मात् सङ्गणकात् अपरसङ्गनकं प्रति भिन्नं भवति।
 +
 
|-
 
|-
 
|05:07
 
|05:07
 
|एषा काचित् सन्धारिकानां सूची अस्ति अपि च एषा कोलन् द्वारा विभक्तमस्ति। अतः शेल् इति अस्यां सूच्यां विद्यमानान् एक्सिक्यूटेबल् आदेशान् अन्विषति।
 
|एषा काचित् सन्धारिकानां सूची अस्ति अपि च एषा कोलन् द्वारा विभक्तमस्ति। अतः शेल् इति अस्यां सूच्यां विद्यमानान् एक्सिक्यूटेबल् आदेशान् अन्विषति।
 +
 
|-
 
|-
 
|05:18
 
|05:18
 
|वयमपि अस्मदीयसन्धारिकाम् अस्यां सूच्यां योजयितुं शक्नुमः। एतेन अस्माकं सन्धारिका अपि शेल् द्वारा अन्वेश्यते।
 
|वयमपि अस्मदीयसन्धारिकाम् अस्यां सूच्यां योजयितुं शक्नुमः। एतेन अस्माकं सन्धारिका अपि शेल् द्वारा अन्वेश्यते।
 +
 
|-
 
|-
 
|05:25  
 
|05:25  
 
|एवं अस्मदीयसन्धारिकां सूच्यां मेलयितुं टर्मिनल् मध्ये  
 
|एवं अस्मदीयसन्धारिकां सूच्यां मेलयितुं टर्मिनल् मध्ये  
 +
 
|-
 
|-
 
|05:29
 
|05:29
 
|"P-A-T-H इति बृहदक्षरैः विलिख्य = (equal-to) $ (dollar) अपि च बृहदक्षरैः P-A-T-H : (colon) / (slash) home / (slash) अपि च अस्माकं सन्धारिकायाः नाम टङ्कयन्तु।
 
|"P-A-T-H इति बृहदक्षरैः विलिख्य = (equal-to) $ (dollar) अपि च बृहदक्षरैः P-A-T-H : (colon) / (slash) home / (slash) अपि च अस्माकं सन्धारिकायाः नाम टङ्कयन्तु।
 +
 
|-
 
|-
 
|05:54  
 
|05:54  
 
|अधुना वयं यदि PATH इत्यस्य व्याल्यू एकं कुर्मः चेत्,
 
|अधुना वयं यदि PATH इत्यस्य व्याल्यू एकं कुर्मः चेत्,
 +
 
|-
 
|-
 
|06:04  
 
|06:04  
 
|अस्माकं सन्धारिका अपि PATH वेरियेबल् इत्यस्य अङ्गमस्ति।
 
|अस्माकं सन्धारिका अपि PATH वेरियेबल् इत्यस्य अङ्गमस्ति।
 +
 
|-
 
|-
 
|06:10
 
|06:10
 
|पश्यन्तु, सन्धारिका अत्र अस्ति।
 
|पश्यन्तु, सन्धारिका अत्र अस्ति।
 +
 
|-
 
|-
 
|06:16
 
|06:16
 
|अपरं विशिष्टं वेरियेबल् इत्युक्ते LOGNAME.
 
|अपरं विशिष्टं वेरियेबल् इत्युक्ते LOGNAME.
 +
 
|-
 
|-
 
|06:20  
 
|06:20  
 
|एतत् क्रियाशीलोपयोक्तॄणां नामानि सङ्गृह्णाति।
 
|एतत् क्रियाशीलोपयोक्तॄणां नामानि सङ्गृह्णाति।
 +
 
|-
 
|-
 
|06:24  
 
|06:24  
 
|एतत् व्याल्यू दृष्टुं "echo space dollar LOGNAME" इति टङ्कयित्वा Enter नुदन्तु।
 
|एतत् व्याल्यू दृष्टुं "echo space dollar LOGNAME" इति टङ्कयित्वा Enter नुदन्तु।
 +
 
|-
 
|-
 
|06:35
 
|06:35
 
|यदा वयं टर्मिनल् उद्घातयामः तदा एकं डालर् चिह्नं पश्यामः। तदेव प्राम्प्ट् अस्ति। तत्रैव वयं आदेशान् लिखामः।
 
|यदा वयं टर्मिनल् उद्घातयामः तदा एकं डालर् चिह्नं पश्यामः। तदेव प्राम्प्ट् अस्ति। तत्रैव वयं आदेशान् लिखामः।
 +
 
|-
 
|-
 
|06:42
 
|06:42
 
|एतत् प्रधानं प्राम्प्ट् स्ट्रिंग् अस्ति यत् च PS1 इति एन्विरोन्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।  
 
|एतत् प्रधानं प्राम्प्ट् स्ट्रिंग् अस्ति यत् च PS1 इति एन्विरोन्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।  
 +
 
|-
 
|-
 
|06:47
 
|06:47
 
|अत्र अप्रधानं प्रोम्प्ट् स्ट्रिंग् अपि अस्ति।
 
|अत्र अप्रधानं प्रोम्प्ट् स्ट्रिंग् अपि अस्ति।
 +
 
|-
 
|-
 
|06:50
 
|06:50
 
|अस्माकम् आदेशः यदि बृहन् अस्ति अपि च तस्य दैर्घ्यं पङ्क्तिमेकाम् अतिरिच्य अस्ति तर्हि सः द्वितीयपङ्क्तौ ग्रेटर् देन् चिह्नेन आरभ्यते।
 
|अस्माकम् आदेशः यदि बृहन् अस्ति अपि च तस्य दैर्घ्यं पङ्क्तिमेकाम् अतिरिच्य अस्ति तर्हि सः द्वितीयपङ्क्तौ ग्रेटर् देन् चिह्नेन आरभ्यते।
 +
 
|-
 
|-
 
|07:00  
 
|07:00  
 
|एतत् सेकेंडरि प्रोम्प्ट् चिह्नम् अस्ति यच्च PS2 इति एन्विर्न्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।
 
|एतत् सेकेंडरि प्रोम्प्ट् चिह्नम् अस्ति यच्च PS2 इति एन्विर्न्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।
 +
 
|-
 
|-
 
|07:05  
 
|07:05  
 
|सेकेंडरि कमांड् प्रोम्प्ट् इत्यस्य मौल्यं दृष्टुं टर्मिनल् मध्ये "echo space dollar PS2  इति टङ्कयित्वा enter नुदन्तु।
 
|सेकेंडरि कमांड् प्रोम्प्ट् इत्यस्य मौल्यं दृष्टुं टर्मिनल् मध्ये "echo space dollar PS2  इति टङ्कयित्वा enter नुदन्तु।
 +
 
|-
 
|-
 
|07:20
 
|07:20
 
|वयं प्राथमिकं प्रोम्प्ट्-चिह्नं परिवर्तयितुं शक्नुमः। अधुना “at the rate” <@> इत्येतत् प्रोम्प्ट्-रूपेण यदि स्थापयितुमिच्छामः तर्हि,
 
|वयं प्राथमिकं प्रोम्प्ट्-चिह्नं परिवर्तयितुं शक्नुमः। अधुना “at the rate” <@> इत्येतत् प्रोम्प्ट्-रूपेण यदि स्थापयितुमिच्छामः तर्हि,
 +
 
|-
 
|-
 
|07:28  
 
|07:28  
| "PS1  'equal-to' अपि च कोट् इत्यन्तरे 'at the rate' इति टङ्कयित्वा Enter नुदन्तु।
+
|"PS1  'equal-to' अपि च कोट् इत्यन्तरे 'at the rate' इति टङ्कयित्वा Enter नुदन्तु।
 +
 
 
|-
 
|-
 
|07:41
 
|07:41
 
|अधुना डालर्-चिह्नं परिवर्त्य एट् द रेट् चिह्नं प्रोम्प्ट् रूपेण दृश्यते।
 
|अधुना डालर्-चिह्नं परिवर्त्य एट् द रेट् चिह्नं प्रोम्प्ट् रूपेण दृश्यते।
 +
 
|-
 
|-
 
|07:50
 
|07:50
 
|वयम् इतोपि विशिष्टं कर्तुं शक्नुमः। अर्थात्, वयं अस्माकं उपयोकृनाम प्रोम्प्ट् रूपेण दर्शयितुं शक्नुमः।  
 
|वयम् इतोपि विशिष्टं कर्तुं शक्नुमः। अर्थात्, वयं अस्माकं उपयोकृनाम प्रोम्प्ट् रूपेण दर्शयितुं शक्नुमः।  
 +
 
|-
 
|-
 
|07:56
 
|07:56
 
|"PS1 'equal-to' कोट् इत्यस्यान्तरे dollar LOGNAME " इति बृहदक्षरैः टङ्कयित्वा Enter नुदन्तु।
 
|"PS1 'equal-to' कोट् इत्यस्यान्तरे dollar LOGNAME " इति बृहदक्षरैः टङ्कयित्वा Enter नुदन्तु।
 +
 
|-
 
|-
 
|08:12  
 
|08:12  
 
|अधुना मम उपयोक्तृनाम एव प्रोम्प्ट् रूपेण दृश्यते।
 
|अधुना मम उपयोक्तृनाम एव प्रोम्प्ट् रूपेण दृश्यते।
 +
 
|-
 
|-
 
|08:16
 
|08:16
 
|पूर्ववत् कर्तुं, "PS1 'equal-to' कोट् इत्यस्यान्तरे dollar इति टङ्कयित्वा Enter नुदन्तु।
 
|पूर्ववत् कर्तुं, "PS1 'equal-to' कोट् इत्यस्यान्तरे dollar इति टङ्कयित्वा Enter नुदन्तु।
 +
 
|-
 
|-
 
|08:28
 
|08:28
 
|वयं बहूनि एन्विरोन्मेम्ट् वेरियेबल् कृते मौल्यं निर्धारितवन्तः।  
 
|वयं बहूनि एन्विरोन्मेम्ट् वेरियेबल् कृते मौल्यं निर्धारितवन्तः।  
 +
 
|-
 
|-
 
|08:32  
 
|08:32  
 
|परं, स्मर्यताम्, एतानि परिवर्तनानि केवलं प्रस्तुतकालांशस्य  कृते एव सीमितं वर्तते।  
 
|परं, स्मर्यताम्, एतानि परिवर्तनानि केवलं प्रस्तुतकालांशस्य  कृते एव सीमितं वर्तते।  
 +
 
|-
 
|-
 
|08:37  
 
|08:37  
 
|उदाहरणार्थम्, वयम् अधुना एव PATH इतीदं वेरियेबल् अस्माकं सन्धारिकायां योजितवन्तः।  
 
|उदाहरणार्थम्, वयम् अधुना एव PATH इतीदं वेरियेबल् अस्माकं सन्धारिकायां योजितवन्तः।  
 +
 
|-
 
|-
 
|08:40
 
|08:40
 
|यदि वयं एतत् टर्मिनल् पिधाय पुनः नूतनं टर्मिनल् उद्घाट्य पाथ् वेरियेबल, एको कृत्वा परिशीलयामः तर्हि,
 
|यदि वयं एतत् टर्मिनल् पिधाय पुनः नूतनं टर्मिनल् उद्घाट्य पाथ् वेरियेबल, एको कृत्वा परिशीलयामः तर्हि,
 +
 
|-
 
|-
 
|09:00
 
|09:00
 
|वयं चकिताः भवामः, यतोहि पूर्वतनपरिवर्तनानि अधुना न दृश्यन्ते।
 
|वयं चकिताः भवामः, यतोहि पूर्वतनपरिवर्तनानि अधुना न दृश्यन्ते।
 +
 
|-
 
|-
 
|09:05  
 
|09:05  
 
|एतानि परिवर्तनानि शाश्वतरूपेण कथं करणीयम् इति अग्रिमेषु पाठेषु वयं ज्ञास्यामः।
 
|एतानि परिवर्तनानि शाश्वतरूपेण कथं करणीयम् इति अग्रिमेषु पाठेषु वयं ज्ञास्यामः।
 +
 
|-
 
|-
 
|09:13
 
|09:13
 
|वयं इतः प्राक् एक्सिक्यूट् कृतं आदेशं यदि पुनः एक्सिक्यूट् कर्तुमिच्छामः तर्हि कथं कुर्मः? किम् अस्माभिः सः पुनः टङ्कनीयः?
 
|वयं इतः प्राक् एक्सिक्यूट् कृतं आदेशं यदि पुनः एक्सिक्यूट् कर्तुमिच्छामः तर्हि कथं कुर्मः? किम् अस्माभिः सः पुनः टङ्कनीयः?
 +
 
|-
 
|-
 
|09:22
 
|09:22
| नैव, एतन्निमित्तं बहवः परिहाराः सन्ति।
+
|नैव, एतन्निमित्तं बहवः परिहाराः सन्ति।
 +
 
 
|-
 
|-
 
|09:26
 
|09:26
 
|प्रथमतया, यदि भवन्तः अप् एरो कीलं नुदन्ति तर्हि अस्माभिः टङ्कितः अन्तिमादेशः दृश्यते।  
 
|प्रथमतया, यदि भवन्तः अप् एरो कीलं नुदन्ति तर्हि अस्माभिः टङ्कितः अन्तिमादेशः दृश्यते।  
 +
 
|-
 
|-
 
|09:33
 
|09:33
 
|यदि वयं तत्कीलं नुत्वा गृह्णीमः तर्हि तत् पूर्वं टङ्कितान् सर्वान् अपि आदेशान् दर्शयति।
 
|यदि वयं तत्कीलं नुत्वा गृह्णीमः तर्हि तत् पूर्वं टङ्कितान् सर्वान् अपि आदेशान् दर्शयति।
 +
 
|-
 
|-
 
|09:37
 
|09:37
 
|प्राग्-गन्तुं डौन्-कीलं नुदन्तु।  
 
|प्राग्-गन्तुं डौन्-कीलं नुदन्तु।  
 +
 
|-
 
|-
 
|09:42
 
|09:42
 
|परं, यदा भवन्तः सर्वान् आदेशान् एकत्र एव पश्यन्ति तदा सर्वे सम्मर्दयुताः दृश्यन्ते। अतः हिस्टोरि इति आदेशस्य उपयोगः अनुकूलकरः।
 
|परं, यदा भवन्तः सर्वान् आदेशान् एकत्र एव पश्यन्ति तदा सर्वे सम्मर्दयुताः दृश्यन्ते। अतः हिस्टोरि इति आदेशस्य उपयोगः अनुकूलकरः।
 +
 
|-
 
|-
 
|09:52  
 
|09:52  
 
|प्रोम्प्ट् मध्ये "history" इति टङ्कयन्तु।
 
|प्रोम्प्ट् मध्ये "history" इति टङ्कयन्तु।
 +
 
|-
 
|-
 
|09:58  
 
|09:58  
 
|अपि च Enter नुदन्तु। पश्यन्तु, प्रयुक्ताः सर्वेऽपि आदेशाः अत्र दृश्यन्ते।
 
|अपि च Enter नुदन्तु। पश्यन्तु, प्रयुक्ताः सर्वेऽपि आदेशाः अत्र दृश्यन्ते।
 +
 
|-
 
|-
 
|10:04  
 
|10:04  
 
|यदि भवन्तः दीर्घसूच्यपेक्षया केवलम् अन्तिमान् दश आदेशान् दृष्टुं इच्छन्ति तर्हि,  
 
|यदि भवन्तः दीर्घसूच्यपेक्षया केवलम् अन्तिमान् दश आदेशान् दृष्टुं इच्छन्ति तर्हि,  
 +
 
|-
 
|-
 
|10:08  
 
|10:08  
 
|"history space 10" इति टङ्कयित्वा Enter नुदन्तु।
 
|"history space 10" इति टङ्कयित्वा Enter नुदन्तु।
 +
 
|-
 
|-
 
|10:20  
 
|10:20  
 
|अत्रावधीयताम्, यत् अस्यां सूच्यां प्रत्येकमपि आदेशः क्रमसङ्ख्यायुतः अस्ति।  
 
|अत्रावधीयताम्, यत् अस्यां सूच्यां प्रत्येकमपि आदेशः क्रमसङ्ख्यायुतः अस्ति।  
 +
 
|-
 
|-
 
|10:27
 
|10:27
 
|यदि किञ्चन निर्दिष्टं आदेशं पुनावर्तयितुमिच्छन्ति तर्हि,
 
|यदि किञ्चन निर्दिष्टं आदेशं पुनावर्तयितुमिच्छन्ति तर्हि,
 +
 
|-
 
|-
 
|10:32
 
|10:32
 
|आश्चर्यसूचकचिह्नेन समम् आदेशस्य क्रमसङ्ख्यां टङ्कयन्तु। अत्र सा 442, एतेन echo space dollar path इति एक्सिक्यूट् भवति।
 
|आश्चर्यसूचकचिह्नेन समम् आदेशस्य क्रमसङ्ख्यां टङ्कयन्तु। अत्र सा 442, एतेन echo space dollar path इति एक्सिक्यूट् भवति।
 +
 
|-
 
|-
 
|10:51  
 
|10:51  
 
|भवन्तः यदि अन्तिमादेशं पुनः एक्सिक्यूट् कर्तुमिच्छन्ति तर्हि आश्चर्यसूचकचिह्नं वारद्वयं टङ्कयित्वा Enter नुदन्तु।
 
|भवन्तः यदि अन्तिमादेशं पुनः एक्सिक्यूट् कर्तुमिच्छन्ति तर्हि आश्चर्यसूचकचिह्नं वारद्वयं टङ्कयित्वा Enter नुदन्तु।
 +
 
|-
 
|-
 
|11:03
 
|11:03
|अधुना वयं tilde इति पर्यायं पश्यामः।
+
|अधुना वयं tilde इति पर्यायं पश्यामः। tilde(~) इति अक्षरं गृहसन्धारिकां गन्तु विद्यमानः लघुमार्गः अस्ति।
tilde(~) इति अक्षरं गृहसन्धारिकां गन्तु विद्यमानः लघुमार्गः अस्ति।
+
 
 
|-
 
|-
 
|11:12
 
|11:12
 
|चिन्तयन्तु यत् भवतां गृहसन्धारिकायां testtree इति नाम्ना किञ्चन सन्धारिका अस्ति। यदि तत्र गन्तव्यं तर्हि "cd space 'tilde' slash testtree" इति टङ्कयन्तु, अलम्।
 
|चिन्तयन्तु यत् भवतां गृहसन्धारिकायां testtree इति नाम्ना किञ्चन सन्धारिका अस्ति। यदि तत्र गन्तव्यं तर्हि "cd space 'tilde' slash testtree" इति टङ्कयन्तु, अलम्।
 +
 
|-
 
|-
 
|11:25  
 
|11:25  
 
|एवं वयं प्रस्तुत-प्राक्तनसन्धारिकयोः मध्ये सञ्चरणाय एषः आदेशः साहाय्यं करोति, cd  'tilde' minus अथवा केवलम् cd  minus  
 
|एवं वयं प्रस्तुत-प्राक्तनसन्धारिकयोः मध्ये सञ्चरणाय एषः आदेशः साहाय्यं करोति, cd  'tilde' minus अथवा केवलम् cd  minus  
 +
 
|-
 
|-
 
|11:35
 
|11:35
 
|उदाहरणार्थम्, वयमधुना testtree इति सन्धारिकायां स्मः। इतः प्राक् वयं home सन्धारिकायाम् आस्म।  
 
|उदाहरणार्थम्, वयमधुना testtree इति सन्धारिकायां स्मः। इतः प्राक् वयं home सन्धारिकायाम् आस्म।  
 +
 
|-
 
|-
 
|11:41
 
|11:41
 
|तर्हि, अधुना वयं "cd space minus" इति यदि टङ्कयित्वा enter नुदामः तर्हि home सन्धारिकां गच्छामः।  
 
|तर्हि, अधुना वयं "cd space minus" इति यदि टङ्कयित्वा enter नुदामः तर्हि home सन्धारिकां गच्छामः।  
 +
 
|-
 
|-
 
|11:47  
 
|11:47  
 
|पुनः यदि इमम् आदेशं चालयन्ति तर्हि भवन्तः पुनः testtree सन्धारिकां प्रत्यागच्छन्ति।
 
|पुनः यदि इमम् आदेशं चालयन्ति तर्हि भवन्तः पुनः testtree सन्धारिकां प्रत्यागच्छन्ति।
 +
 
|-
 
|-
 
|11:55  
 
|11:55  
| alias  इति अन्तिमः, महत्वपूर्णः च आदेशः अस्ति।  
+
|alias  इति अन्तिमः, महत्वपूर्णः च आदेशः अस्ति।  
 +
 
 
|-
 
|-
 
|11:59
 
|11:59
 
|कदाचित् भवतां समीपे दीर्घादेशाः भवन्ति ये च वारं वारं चालनीयाः भवन्ति।  
 
|कदाचित् भवतां समीपे दीर्घादेशाः भवन्ति ये च वारं वारं चालनीयाः भवन्ति।  
 +
 
|-
 
|-
 
|12:04
 
|12:04
 
|एतादृशसन्धर्भेषु वयं तस्मै आदेशाय किञ्चन लघु नाम दत्वा दीर्घादेशस्य स्थाने एतत् लघुनाम उपयोक्तुं शक्यते।
 
|एतादृशसन्धर्भेषु वयं तस्मै आदेशाय किञ्चन लघु नाम दत्वा दीर्घादेशस्य स्थाने एतत् लघुनाम उपयोक्तुं शक्यते।
 +
 
|-
 
|-
 
|12:11
 
|12:11
 
|अस्माभिः उपयुज्यमानायाः music इति सन्धारिकायाः श्रेणी दीर्घा अस्ति इति चिन्तयामः। तर्हि भवन्तः अस्यै किञ्चन लघुनाम दातुं शक्नुवन्ति।
 
|अस्माभिः उपयुज्यमानायाः music इति सन्धारिकायाः श्रेणी दीर्घा अस्ति इति चिन्तयामः। तर्हि भवन्तः अस्यै किञ्चन लघुनाम दातुं शक्नुवन्ति।
 +
 
|-
 
|-
 
|12:20
 
|12:20
 
|" alias space cdMusic 'equal-to' डबल् कोट् मध्ये cd space slash home slash arc slash files slash entertainment slash music " इति टङ्कयित्वा enter नुदन्तु।
 
|" alias space cdMusic 'equal-to' डबल् कोट् मध्ये cd space slash home slash arc slash files slash entertainment slash music " इति टङ्कयित्वा enter नुदन्तु।
 +
 
|-
 
|-
 
|12:47  
 
|12:47  
 
|अधुना भवन्तः यदि इमां सन्धारिकां गन्तुमिच्छन्ति तर्हि केवलं cdMusic इति टङ्कयित्वा enter नुदन्ति चेत् अलम्।  
 
|अधुना भवन्तः यदि इमां सन्धारिकां गन्तुमिच्छन्ति तर्हि केवलं cdMusic इति टङ्कयित्वा enter नुदन्ति चेत् अलम्।  
 +
 
|-
 
|-
 
|12:55
 
|12:55
 
|पश्यन्तु, वयमधुना music सन्धारिकायां स्मः।
 
|पश्यन्तु, वयमधुना music सन्धारिकायां स्मः।
 +
 
|-
 
|-
 
|12:58
 
|12:58
 
|वयमधुना, इतः प्राक्तनां सन्धारिकां गन्तुं प्रोम्प्ट् मध्ये "cd space minus" इति टङ्कयितुं शक्नुमः।  
 
|वयमधुना, इतः प्राक्तनां सन्धारिकां गन्तुं प्रोम्प्ट् मध्ये "cd space minus" इति टङ्कयितुं शक्नुमः।  
 +
 
|-
 
|-
 
|13:08  
 
|13:08  
 
|लघुनाम निष्कासयितुं unalias space cdMusic इति टङ्कयित्वा enter नुदन्तु।
 
|लघुनाम निष्कासयितुं unalias space cdMusic इति टङ्कयित्वा enter नुदन्तु।
 +
 
|-
 
|-
 
|13:20
 
|13:20
 
|अधुना पुनः cdMusic इति आदेशं चालयन्तु। भवन्तः command was not found इति दोषं पश्यन्ति।
 
|अधुना पुनः cdMusic इति आदेशं चालयन्तु। भवन्तः command was not found इति दोषं पश्यन्ति।
 +
 
|-
 
|-
 
|13:30  
 
|13:30  
 
|चिन्तयन्तु यत्, अस्माकं working सन्धारिकायां test1 अपि च test2 इति सन्धारिकाद्वयम् अस्ति इति।
 
|चिन्तयन्तु यत्, अस्माकं working सन्धारिकायां test1 अपि च test2 इति सन्धारिकाद्वयम् अस्ति इति।
 +
 
|-
 
|-
 
|13:38
 
|13:38
 
|अपि च वयं यदि rm test1, इति आदेशं चालयामः तर्हि test1 इति नष्टं भवति।
 
|अपि च वयं यदि rm test1, इति आदेशं चालयामः तर्हि test1 इति नष्टं भवति।
 +
 
|-
 
|-
 
|13:45
 
|13:45
 
|यथा वयं जानीमः यत्, rm आदेशस्य “hyphen i” इति विकल्पः परस्परनाशनप्रक्रियां करोति इति।
 
|यथा वयं जानीमः यत्, rm आदेशस्य “hyphen i” इति विकल्पः परस्परनाशनप्रक्रियां करोति इति।
 +
 
|-
 
|-
 
|13:52  
 
|13:52  
 
|अतः वयं alias इतीदं alias rm equal-to, कोट् इत्यस्यान्तरे “rm space hyphen i” इति व्यवस्थापयितुं शक्नुमः।  
 
|अतः वयं alias इतीदं alias rm equal-to, कोट् इत्यस्यान्तरे “rm space hyphen i” इति व्यवस्थापयितुं शक्नुमः।  
 +
 
|-
 
|-
 
|14:03
 
|14:03
 
|अधुना वयं यदा “rm” इत्यादेशं चालयामः तदा यथार्थतया rm hyphen I इति चलनीयम्।
 
|अधुना वयं यदा “rm” इत्यादेशं चालयामः तदा यथार्थतया rm hyphen I इति चलनीयम्।
 +
 
|-
 
|-
 
|14:13  
 
|14:13  
 
|अतः यदा test1 इति नष्टं भवति तदा सिस्टम् इति test2 इत्यस्य नाशनात् प्राक् पृच्छति।
 
|अतः यदा test1 इति नष्टं भवति तदा सिस्टम् इति test2 इत्यस्य नाशनात् प्राक् पृच्छति।
 +
 
|-
 
|-
 
|14:20  
 
|14:20  
 
|एवं च भवन्तः अस्मिन् पाठे अन्विरोन्मेंट् वेरियेबल् विषये, हिस्टोरि तथा च अलियास् इत्येतेषां च विषये ज्ञातवन्तः स्मः।
 
|एवं च भवन्तः अस्मिन् पाठे अन्विरोन्मेंट् वेरियेबल् विषये, हिस्टोरि तथा च अलियास् इत्येतेषां च विषये ज्ञातवन्तः स्मः।
 +
 
|-
 
|-
 
|14:25
 
|14:25
 
|अत्र असौ पाठ समाप्यते।  
 
|अत्र असौ पाठ समाप्यते।  
 +
 
|-
 
|-
 
|14:28
 
|14:28
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।  
+
|स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।  
 +
 
 
|-
 
|-
 
|14:36  
 
|14:36  
| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
+
|अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 +
 
 
|-
 
|-
 
|14:39  
 
|14:39  
| अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
+
|अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।
 
|}
 
|}

Latest revision as of 11:53, 30 March 2017

Time Narration
00:00 लिनक्स एन्विरोन्मेण्ट अपि च तस्य कुशलतापूर्वकोपयोगस्य विषये विद्यमानेऽस्मिन् पाठे भवद्भ्यःस्वगतम्।
00:07 अस्मिन् पाठे दर्शितान् सचित्रदृष्टान्तान् परीक्षयितुं तादृशं सङ्गणकमपेक्षितं यत्र लिनक्स भवेत् ।
00:13 भवन्तः लिनक्स आपरेटिंग् सिस्टम् जानन्ति अपि च भवद्भ्यः कमांड, फैल सिस्टम, शेल इत्यादीनां मूलभूतज्ञानम् अस्ति इति अहं भावयामि।
00:22 यदि भवन्तः आसक्ताः अथवा विषयेऽस्मिन् इतोप्यधिकं ज्ञातुम् इच्छन्ति तर्हि अस्मिन् जालपुटे विद्यमानं पाठं पश्यन्तु।
00:32 अहमत्र एतत् ट्युटोरियल् निमित्तं उबंटु 10.10 इत्यस्य प्रयोगं कुर्वन् अस्मि ।
00:36 अपि च, लिनक्स इति अक्षरसंवेद्यम् अस्ति। अत्र ये आदेशाः उपयुज्यन्ते ते लघ्वक्षरैः भवन्ति, यदि नास्ति तर्हि सूचितं भवति।
00:46 लिनक्स् एन्विरोन्मेंट् इत्येतद् आपरेटिंग् सिस्टम् भवता सह कथं व्यवहरति, तत् भवतः आदेशानां कृते कथं प्रतिक्रियां ददाति अपि च भवतः कार्याणि कथं इंटर्प्रेट् करोति इत्यादिकं निर्धारयति।
00:55 शेल् इत्यस्य व्यवस्थापरिवर्तनेन लिनक्स् इत्येतं इतोप्यधिकं व्यवस्थापयितुं शक्नुमः।
00:58 अधुना एतत्सर्वं कथं भवतीति पश्यामः।,सामान्यतः शेल् इत्यस्य स्वभावः शेल् वेरियेबल् द्वारा निर्धारितं भवति।
01:04 प्रमुखतया द्वे शेल् वेरियेबल् स्तः: एन्विरोन्मेंट् वेरियेबल्स् लोकल् वेरियेबल् च।
01:12 एन्विरोन्मेंट् वेरियेबल् इत्येतत् उपयोक्तुः सम्पूर्णक्षेत्रे उपलब्धं भवति।
01:19 एतानि शेल् द्वारा रचितेषु सब्शेल् मध्ये अपि उपलब्धं भवति। शेल् मध्ये यथा स्क्रिप्ट् अस्ति तथा।
01:24 लोकल् वेरियेबल्स् इत्येतत् निर्बन्धितरूपेण सीमितप्रदेशे उपलब्धं भवति।
01:31 एतानि शेल् द्वारा निर्मितेषु सब्शेल् मध्ये उपलब्धं न भवति।
01:36 वयम् अस्मिन् पाठे मुख्यतया एन्विरोन्मेंट् वेरियेबल् विषये चर्चयन्तः स्मः इत्यतः प्राथम्येन वयं शेल् वेरियेबल् इत्येतेषां व्याल्यू कथं दृष्टव्यमिति जानीयाम।
01:48 प्रस्तुते शेल् मध्ये सर्वाणि वेरियेबल् दृष्टुं वयं कमांड् सेट् चालयामः।
01:53 टर्मिनल् मध्ये एवं टङ्कयन्तु,"set space 'vertical-bar' more" अपि च enter नुदन्तु।
02:00 वयं सर्वाणि प्रस्तुतानि शेल् वेरियेबल्स् दृष्टुं शक्नुमः।
02:04 उदाहरणार्थम्: HOME एन्विरोन्मेंट् वेरियेबल् पश्यन्तु अपि च तस्मै नियुक्तं व्यल्यू अपि पश्यन्तु।
02:15 सूचीं प्रति गन्तुं Enter नुदन्तु, ततः बहिरागन्तुं q इति नुदन्तु।
02:21 अत्र, वेरियेबल् इत्यस्य सूचिः सुनियोजितरूपेण मल्टिपेज् औट्पुट् रूपेण च दृष्टुं set मध्ये स्थितं औट्पुट् इत्येतं more कृते रिडैरेक्ट् कृतं वर्तते।
02:38 केवलं एन्विरोन्मेंट् वेरियेबल् दृष्टुं env इत्यादेशं चालयन्तु।
02:45 टर्मिनल् मध्ये एवं टङ्कयन्तु,"env space 'vertical-bar' more" अपि च enter नुदन्तु।
02:52 उदाहरणार्थम्,slash bin slash bash इति व्याल्यूयुतं शेल् वेरियेबल् पश्यन्तु।
03:00 पुनः सूचीतः बहिरागन्तुं q इति नुदन्तु।
03:07 अधुना वयं लिनक्स् मध्ये विद्यमानानि कतिचन मुख्यानि एन्विरोन्मेंट् वेरियेबल् विषये चर्चां कुर्मः।
03:11 वयमत्र अस्मदीयप्रदर्शनार्थं bash shell उपयुञ्ज्महे।
03:15 विविधानि शेल्स् विभिन्नशैलीषु कस्टमैस् भवति।
03:19 वास्तविकतया वेरियेबल् इत्येतानि किं सङ्गृह्णन्ति इति दृष्टुं वयं echo आदेशेन समं निर्दिष्टस्य वेरियेबल् नाम्नः पृष्टतः डालर् चिह्नमुपयोक्तव्यम्।
03:30 वयं प्रथमतया शेल् इति एन्विरोन्मेंट् वेरियेबल् पश्यामः।
03:35 एतत् प्रस्तुतस्य शेल् इत्यस्य नाम सङ्गृह्णाति।
03:37 शेल् वेरियेबल् इत्यस्य व्याल्यू दृष्टुं टर्मिनल् मध्ये,"echo space dollar, S-H-E-L-L" इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।
03:55 अत्र slash bin slash bash इत्येतत् शेल् अस्ति यत्र वयं कार्यं कुर्वन्तः स्मः।
04:02 अग्रिमं वेरियेबल् HOME अस्ति।
04:05 यदा वयं लिनक्स् मध्ये लागिन् भवामः तदा तत् अस्मान् सामान्यतया अस्मदुपयोक्तृनामयुक्तसन्धारिकां प्रति नयति।
04:11 एतस्याः सन्धारिकायाः home directory इति नाम अपि च एषा एव होम् वेरियेबल् मध्ये प्राप्यते।
04:17 व्याल्यू दृष्टुं, टर्मिनल् मध्ये echo space dollar अपि च H-O-M-E इति बृहदक्षरैः टङ्कयित्वा एंटर् नुदन्तु।
04:29 PATH इति अग्रिमं एन्विरोन्मेंट् वेरियेबल् अस्ति।
04:32 PATH वेरियेबल् इत्यत्र सन्धारिकायाः निखरपथं अस्ति अपि च एतस्मात् शेल् इति एक्सिक्यूटेबल् अदेशान् अन्विशति।
04:40 अधुना पाथ वेरियेबल् इत्यस्य व्याल्यू पश्यामः।
04:43 पुनः टर्मिनल् मध्ये "echo space dollar इति अपि च बृहदक्षरैः P-A-T-H" इति टङ्कयित्वा Enter नुदन्तु।
04:51 मम सङ्गणके तत् दृश्यते -slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.
05:04 एतत् एकस्मात् सङ्गणकात् अपरसङ्गनकं प्रति भिन्नं भवति।
05:07 एषा काचित् सन्धारिकानां सूची अस्ति अपि च एषा कोलन् द्वारा विभक्तमस्ति। अतः शेल् इति अस्यां सूच्यां विद्यमानान् एक्सिक्यूटेबल् आदेशान् अन्विषति।
05:18 वयमपि अस्मदीयसन्धारिकाम् अस्यां सूच्यां योजयितुं शक्नुमः। एतेन अस्माकं सन्धारिका अपि शेल् द्वारा अन्वेश्यते।
05:25 एवं अस्मदीयसन्धारिकां सूच्यां मेलयितुं टर्मिनल् मध्ये
05:29 "P-A-T-H इति बृहदक्षरैः विलिख्य = (equal-to) $ (dollar) अपि च बृहदक्षरैः P-A-T-H : (colon) / (slash) home / (slash) अपि च अस्माकं सन्धारिकायाः नाम टङ्कयन्तु।
05:54 अधुना वयं यदि PATH इत्यस्य व्याल्यू एकं कुर्मः चेत्,
06:04 अस्माकं सन्धारिका अपि PATH वेरियेबल् इत्यस्य अङ्गमस्ति।
06:10 पश्यन्तु, सन्धारिका अत्र अस्ति।
06:16 अपरं विशिष्टं वेरियेबल् इत्युक्ते LOGNAME.
06:20 एतत् क्रियाशीलोपयोक्तॄणां नामानि सङ्गृह्णाति।
06:24 एतत् व्याल्यू दृष्टुं "echo space dollar LOGNAME" इति टङ्कयित्वा Enter नुदन्तु।
06:35 यदा वयं टर्मिनल् उद्घातयामः तदा एकं डालर् चिह्नं पश्यामः। तदेव प्राम्प्ट् अस्ति। तत्रैव वयं आदेशान् लिखामः।
06:42 एतत् प्रधानं प्राम्प्ट् स्ट्रिंग् अस्ति यत् च PS1 इति एन्विरोन्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।
06:47 अत्र अप्रधानं प्रोम्प्ट् स्ट्रिंग् अपि अस्ति।
06:50 अस्माकम् आदेशः यदि बृहन् अस्ति अपि च तस्य दैर्घ्यं पङ्क्तिमेकाम् अतिरिच्य अस्ति तर्हि सः द्वितीयपङ्क्तौ ग्रेटर् देन् चिह्नेन आरभ्यते।
07:00 एतत् सेकेंडरि प्रोम्प्ट् चिह्नम् अस्ति यच्च PS2 इति एन्विर्न्मेंट् वेरियेबल् इत्येतत् प्रतिनिधीकरोति।
07:05 सेकेंडरि कमांड् प्रोम्प्ट् इत्यस्य मौल्यं दृष्टुं टर्मिनल् मध्ये "echo space dollar PS2 इति टङ्कयित्वा enter नुदन्तु।
07:20 वयं प्राथमिकं प्रोम्प्ट्-चिह्नं परिवर्तयितुं शक्नुमः। अधुना “at the rate” <@> इत्येतत् प्रोम्प्ट्-रूपेण यदि स्थापयितुमिच्छामः तर्हि,
07:28 "PS1 'equal-to' अपि च कोट् इत्यन्तरे 'at the rate' इति टङ्कयित्वा Enter नुदन्तु।
07:41 अधुना डालर्-चिह्नं परिवर्त्य एट् द रेट् चिह्नं प्रोम्प्ट् रूपेण दृश्यते।
07:50 वयम् इतोपि विशिष्टं कर्तुं शक्नुमः। अर्थात्, वयं अस्माकं उपयोकृनाम प्रोम्प्ट् रूपेण दर्शयितुं शक्नुमः।
07:56 "PS1 'equal-to' कोट् इत्यस्यान्तरे dollar LOGNAME " इति बृहदक्षरैः टङ्कयित्वा Enter नुदन्तु।
08:12 अधुना मम उपयोक्तृनाम एव प्रोम्प्ट् रूपेण दृश्यते।
08:16 पूर्ववत् कर्तुं, "PS1 'equal-to' कोट् इत्यस्यान्तरे dollar इति टङ्कयित्वा Enter नुदन्तु।
08:28 वयं बहूनि एन्विरोन्मेम्ट् वेरियेबल् कृते मौल्यं निर्धारितवन्तः।
08:32 परं, स्मर्यताम्, एतानि परिवर्तनानि केवलं प्रस्तुतकालांशस्य कृते एव सीमितं वर्तते।
08:37 उदाहरणार्थम्, वयम् अधुना एव PATH इतीदं वेरियेबल् अस्माकं सन्धारिकायां योजितवन्तः।
08:40 यदि वयं एतत् टर्मिनल् पिधाय पुनः नूतनं टर्मिनल् उद्घाट्य पाथ् वेरियेबल, एको कृत्वा परिशीलयामः तर्हि,
09:00 वयं चकिताः भवामः, यतोहि पूर्वतनपरिवर्तनानि अधुना न दृश्यन्ते।
09:05 एतानि परिवर्तनानि शाश्वतरूपेण कथं करणीयम् इति अग्रिमेषु पाठेषु वयं ज्ञास्यामः।
09:13 वयं इतः प्राक् एक्सिक्यूट् कृतं आदेशं यदि पुनः एक्सिक्यूट् कर्तुमिच्छामः तर्हि कथं कुर्मः? किम् अस्माभिः सः पुनः टङ्कनीयः?
09:22 नैव, एतन्निमित्तं बहवः परिहाराः सन्ति।
09:26 प्रथमतया, यदि भवन्तः अप् एरो कीलं नुदन्ति तर्हि अस्माभिः टङ्कितः अन्तिमादेशः दृश्यते।
09:33 यदि वयं तत्कीलं नुत्वा गृह्णीमः तर्हि तत् पूर्वं टङ्कितान् सर्वान् अपि आदेशान् दर्शयति।
09:37 प्राग्-गन्तुं डौन्-कीलं नुदन्तु।
09:42 परं, यदा भवन्तः सर्वान् आदेशान् एकत्र एव पश्यन्ति तदा सर्वे सम्मर्दयुताः दृश्यन्ते। अतः हिस्टोरि इति आदेशस्य उपयोगः अनुकूलकरः।
09:52 प्रोम्प्ट् मध्ये "history" इति टङ्कयन्तु।
09:58 अपि च Enter नुदन्तु। पश्यन्तु, प्रयुक्ताः सर्वेऽपि आदेशाः अत्र दृश्यन्ते।
10:04 यदि भवन्तः दीर्घसूच्यपेक्षया केवलम् अन्तिमान् दश आदेशान् दृष्टुं इच्छन्ति तर्हि,
10:08 "history space 10" इति टङ्कयित्वा Enter नुदन्तु।
10:20 अत्रावधीयताम्, यत् अस्यां सूच्यां प्रत्येकमपि आदेशः क्रमसङ्ख्यायुतः अस्ति।
10:27 यदि किञ्चन निर्दिष्टं आदेशं पुनावर्तयितुमिच्छन्ति तर्हि,
10:32 आश्चर्यसूचकचिह्नेन समम् आदेशस्य क्रमसङ्ख्यां टङ्कयन्तु। अत्र सा 442, एतेन echo space dollar path इति एक्सिक्यूट् भवति।
10:51 भवन्तः यदि अन्तिमादेशं पुनः एक्सिक्यूट् कर्तुमिच्छन्ति तर्हि आश्चर्यसूचकचिह्नं वारद्वयं टङ्कयित्वा Enter नुदन्तु।
11:03 अधुना वयं tilde इति पर्यायं पश्यामः। tilde(~) इति अक्षरं गृहसन्धारिकां गन्तु विद्यमानः लघुमार्गः अस्ति।
11:12 चिन्तयन्तु यत् भवतां गृहसन्धारिकायां testtree इति नाम्ना किञ्चन सन्धारिका अस्ति। यदि तत्र गन्तव्यं तर्हि "cd space 'tilde' slash testtree" इति टङ्कयन्तु, अलम्।
11:25 एवं वयं प्रस्तुत-प्राक्तनसन्धारिकयोः मध्ये सञ्चरणाय एषः आदेशः साहाय्यं करोति, cd 'tilde' minus अथवा केवलम् cd minus
11:35 उदाहरणार्थम्, वयमधुना testtree इति सन्धारिकायां स्मः। इतः प्राक् वयं home सन्धारिकायाम् आस्म।
11:41 तर्हि, अधुना वयं "cd space minus" इति यदि टङ्कयित्वा enter नुदामः तर्हि home सन्धारिकां गच्छामः।
11:47 पुनः यदि इमम् आदेशं चालयन्ति तर्हि भवन्तः पुनः testtree सन्धारिकां प्रत्यागच्छन्ति।
11:55 alias इति अन्तिमः, महत्वपूर्णः च आदेशः अस्ति।
11:59 कदाचित् भवतां समीपे दीर्घादेशाः भवन्ति ये च वारं वारं चालनीयाः भवन्ति।
12:04 एतादृशसन्धर्भेषु वयं तस्मै आदेशाय किञ्चन लघु नाम दत्वा दीर्घादेशस्य स्थाने एतत् लघुनाम उपयोक्तुं शक्यते।
12:11 अस्माभिः उपयुज्यमानायाः music इति सन्धारिकायाः श्रेणी दीर्घा अस्ति इति चिन्तयामः। तर्हि भवन्तः अस्यै किञ्चन लघुनाम दातुं शक्नुवन्ति।
12:20 " alias space cdMusic 'equal-to' डबल् कोट् मध्ये cd space slash home slash arc slash files slash entertainment slash music " इति टङ्कयित्वा enter नुदन्तु।
12:47 अधुना भवन्तः यदि इमां सन्धारिकां गन्तुमिच्छन्ति तर्हि केवलं cdMusic इति टङ्कयित्वा enter नुदन्ति चेत् अलम्।
12:55 पश्यन्तु, वयमधुना music सन्धारिकायां स्मः।
12:58 वयमधुना, इतः प्राक्तनां सन्धारिकां गन्तुं प्रोम्प्ट् मध्ये "cd space minus" इति टङ्कयितुं शक्नुमः।
13:08 लघुनाम निष्कासयितुं unalias space cdMusic इति टङ्कयित्वा enter नुदन्तु।
13:20 अधुना पुनः cdMusic इति आदेशं चालयन्तु। भवन्तः command was not found इति दोषं पश्यन्ति।
13:30 चिन्तयन्तु यत्, अस्माकं working सन्धारिकायां test1 अपि च test2 इति सन्धारिकाद्वयम् अस्ति इति।
13:38 अपि च वयं यदि rm test1, इति आदेशं चालयामः तर्हि test1 इति नष्टं भवति।
13:45 यथा वयं जानीमः यत्, rm आदेशस्य “hyphen i” इति विकल्पः परस्परनाशनप्रक्रियां करोति इति।
13:52 अतः वयं alias इतीदं alias rm equal-to, कोट् इत्यस्यान्तरे “rm space hyphen i” इति व्यवस्थापयितुं शक्नुमः।
14:03 अधुना वयं यदा “rm” इत्यादेशं चालयामः तदा यथार्थतया rm hyphen I इति चलनीयम्।
14:13 अतः यदा test1 इति नष्टं भवति तदा सिस्टम् इति test2 इत्यस्य नाशनात् प्राक् पृच्छति।
14:20 एवं च भवन्तः अस्मिन् पाठे अन्विरोन्मेंट् वेरियेबल् विषये, हिस्टोरि तथा च अलियास् इत्येतेषां च विषये ज्ञातवन्तः स्मः।
14:25 अत्र असौ पाठ समाप्यते।
14:28 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति। इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
14:36 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
14:39 अस्य पाठस्य अनुवादकः प्रवाचकश्च वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal