Difference between revisions of "LaTeX/C2/Letter-Writing/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "|00:00 | लेटेक् उपयुज्य पत्रलेखनं कथं करणीयमिति विषयकेऽस्मिन् पाठे भव...")
 
Line 1: Line 1:
 +
{|border=1
 
|00:00
 
|00:00
 
| लेटेक् उपयुज्य पत्रलेखनं कथं करणीयमिति विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
 
| लेटेक् उपयुज्य पत्रलेखनं कथं करणीयमिति विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
|-|00:06
+
|-
 +
|00:06
 
|भवन्तः गवाक्षत्रयं पश्यन्तः सन्ति -
 
|भवन्तः गवाक्षत्रयं पश्यन्तः सन्ति -
|-|00:08
+
|-
 +
|00:08
 
|एते गवाक्षाः लेटेक् उपयुज्य typeset कर्तुम् आवश्यकनि त्रीणि सोपानानि सन्ति।
 
|एते गवाक्षाः लेटेक् उपयुज्य typeset कर्तुम् आवश्यकनि त्रीणि सोपानानि सन्ति।
|-|00:13
+
|-
 +
|00:13
 
|Source file इत्यस्य निर्माणार्थं, pdf  सङ्कलनार्थं pdf reader द्वारा दर्शनार्थं च एते गवाक्षाः सन्ति।
 
|Source file इत्यस्य निर्माणार्थं, pdf  सङ्कलनार्थं pdf reader द्वारा दर्शनार्थं च एते गवाक्षाः सन्ति।
|-|00:22
+
|-
 +
|00:22
 
|अत्र अहं MAC OSX मध्ये लभ्यमानं skim pdf तन्त्रांशस्य उपयोगं करोमि। यतोहि एतत् प्रतिवारं सङ्कलनानन्तरं नूतनं pdf सञ्चिकां दर्शयति।
 
|अत्र अहं MAC OSX मध्ये लभ्यमानं skim pdf तन्त्रांशस्य उपयोगं करोमि। यतोहि एतत् प्रतिवारं सङ्कलनानन्तरं नूतनं pdf सञ्चिकां दर्शयति।
|-|00:34
+
|-
 +
|00:34
 
|Windows तथा Linux कारकसंविधयोः कृते च एतादृशः तन्त्रांशः लभ्यते।
 
|Windows तथा Linux कारकसंविधयोः कृते च एतादृशः तन्त्रांशः लभ्यते।
|-|00:42
+
|-
 +
|00:42
 
|Source file –इतीदमवगम्य एकैकस्य समादेशस्य कार्यं पश्यामः।
 
|Source file –इतीदमवगम्य एकैकस्य समादेशस्य कार्यं पश्यामः।
|-|00:47
+
|-
 +
|00:47
 
|प्रथमपङ्क्तिः, एषा सञ्चिका letter document वर्गस्य अस्तीति वदति।
 
|प्रथमपङ्क्तिः, एषा सञ्चिका letter document वर्गस्य अस्तीति वदति।
|-|00:54
+
|-
 +
|00:54
 
| द्वादश इति अक्षरस्य परिमाणं वर्तते।
 
| द्वादश इति अक्षरस्य परिमाणं वर्तते।
|-|00:57
+
|-
 +
|00:57
 
|अत्र प्रथम-अङ्गं ‘लेखकस्य सङ्केतः’ अस्ति। अत्र सङ्केतः धनुरावरणस्य अन्तः अस्ति।
 
|अत्र प्रथम-अङ्गं ‘लेखकस्य सङ्केतः’ अस्ति। अत्र सङ्केतः धनुरावरणस्य अन्तः अस्ति।
|-|01:07
+
|-
 +
|01:07
 
|एतस्य परिणामः फलितसञ्चिकायाः दक्षिणभागे उपरि दृश्यते।
 
|एतस्य परिणामः फलितसञ्चिकायाः दक्षिणभागे उपरि दृश्यते।
|-|01:14
+
|-
 +
|01:14
 
|वामप्रह्वद्वयं (स्लाश्) नूतनपङ्क्तिम् आरम्भयति।
 
|वामप्रह्वद्वयं (स्लाश्) नूतनपङ्क्तिम् आरम्भयति।
|-|01:19
+
|-
 +
|01:19
 
|इतः एतत् निष्कासयामि चेत्—
 
|इतः एतत् निष्कासयामि चेत्—
|-|01:25
+
|-
 +
|01:25
 
|रक्षन्तु। pdflatex उपयुज्य सङ्कलनं च कुर्वन्तु।
 
|रक्षन्तु। pdflatex उपयुज्य सङ्कलनं च कुर्वन्तु।
|-|01:37
+
|-
 +
|01:37
 
|पश्यन्तु, पङ्क्तिद्वयं संयुज्य एका पङ्क्तिः अभवत्।
 
|पश्यन्तु, पङ्क्तिद्वयं संयुज्य एका पङ्क्तिः अभवत्।
|-|01:43
+
|-
 +
|01:43
 
|पूर्वं वयम्, वामप्रह्वद्वयम् उपयुज्य latex मध्ये पङ्क्तेः विभजनं कृतवन्तः।
 
|पूर्वं वयम्, वामप्रह्वद्वयम् उपयुज्य latex मध्ये पङ्क्तेः विभजनं कृतवन्तः।
|-|01:49
+
|-
 +
|01:49
 
|इदानीं वामप्रह्वद्वयं नास्ति। अतः latex पङ्क्ति-विभजनं कर्तुं न जानाति।
 
|इदानीं वामप्रह्वद्वयं नास्ति। अतः latex पङ्क्ति-विभजनं कर्तुं न जानाति।
|-|01:56
+
|-
 +
|01:56
 
|वामप्रह्वे (slashes) पुनः मिखामि।
 
|वामप्रह्वे (slashes) पुनः मिखामि।
|-|02:04
+
|-
 +
|02:04
 
|रक्षन्तु। सङ्कलनं च कुर्वन्तु।
 
|रक्षन्तु। सङ्कलनं च कुर्वन्तु।
|-|02:08
+
|-
 +
|02:08
 
|प्रतिवारं परिवर्तनानन्तरं सङ्कलनात् पूर्वं सञ्चिका रक्षणीया इति अवगन्तव्यम्।
 
|प्रतिवारं परिवर्तनानन्तरं सङ्कलनात् पूर्वं सञ्चिका रक्षणीया इति अवगन्तव्यम्।
|-|02:15
+
|-
 +
|02:15
 
|सङ्केतस्थले किमपि न मिखामि चेत् किं भवति इति पश्यामः|
 
|सङ्केतस्थले किमपि न मिखामि चेत् किं भवति इति पश्यामः|
|-|02:21
+
|-
 +
|02:21
 
|अत्र आगत्य
 
|अत्र आगत्य
|-|02:24
+
|-
 +
|02:24
 
|अङ्कयतु (mark)  
 
|अङ्कयतु (mark)  
|-|02:27
+
|-
 +
|02:27
 
|पङ्क्तेः अन्तं गत्वा सङ्केतं निष्कास्य रक्षयित्वा सङ्कलनं कुर्मः।
 
|पङ्क्तेः अन्तं गत्वा सङ्केतं निष्कास्य रक्षयित्वा सङ्कलनं कुर्मः।
|-|02:37
+
|-
 +
|02:37
 
|पश्यन्तु, इतः सङ्केतः गतः।
 
|पश्यन्तु, इतः सङ्केतः गतः।
|-|02:44
+
|-
 +
|02:44
 
|अद्यतन-दिनाङ्कः अमेरिका-देशस्य शैल्यां मासः-दिनाङ्कः-संवत्सरः इत्येवं स्वयं दृश्यते।
 
|अद्यतन-दिनाङ्कः अमेरिका-देशस्य शैल्यां मासः-दिनाङ्कः-संवत्सरः इत्येवं स्वयं दृश्यते।
|-|02:54
+
|-
 +
|02:54
 
|एतत् वयं slash date slash today इति समादेशम् उपयुज्य प्राप्तुं शक्नुमः।
 
|एतत् वयं slash date slash today इति समादेशम् उपयुज्य प्राप्तुं शक्नुमः।
|-|03:02
+
|-
 +
|03:02
 
|रिक्तस्थानं स्थापयित्वा दिनाङ्कस्य स्वयंदर्शनं निवारयितुं शक्नुमः।
 
|रिक्तस्थानं स्थापयित्वा दिनाङ्कस्य स्वयंदर्शनं निवारयितुं शक्नुमः।
|-|03:12
+
|-
 +
|03:12
 
|रक्षन्तु।
 
|रक्षन्तु।
|-|03:17
+
|-
 +
|03:17
 
|सङ्कलनम् कुर्वन्तु।
 
|सङ्कलनम् कुर्वन्तु।
|-|03:18
+
|-
 +
|03:18
 
|दिनाङ्कः गतः।
 
|दिनाङ्कः गतः।
|-|03:20
+
|-
 +
|03:20
 
|वयं यदि स्वयं दिनाङ्कं लेखितुम् इच्छामः तर्हि एवं लेखितुं शक्नुमः।
 
|वयं यदि स्वयं दिनाङ्कं लेखितुम् इच्छामः तर्हि एवं लेखितुं शक्नुमः।
|-|03:30
+
|-
 +
|03:30
 
|9th July 2007, रक्षन्तु। सङ्कलनम् कुर्वन्तु।
 
|9th July 2007, रक्षन्तु। सङ्कलनम् कुर्वन्तु।
|-|03:40
+
|-
 +
|03:40
 
|दिनाङ्कः दृश्यते इदानीम्।
 
|दिनाङ्कः दृश्यते इदानीम्।
|-|03:43
+
|-
 +
|03:43
 
|एतस्मिन् दिनाङ्के एषः पाठः प्रथमवारं आरचितः
 
|एतस्मिन् दिनाङ्के एषः पाठः प्रथमवारं आरचितः
|-|03:47
+
|-
 +
|03:47
 
|सङ्कलनं कृते सति भारतीय-शेल्यां दिनाङ्कः फलितसञ्चिकायां दृश्यते।
 
|सङ्कलनं कृते सति भारतीय-शेल्यां दिनाङ्कः फलितसञ्चिकायां दृश्यते।
|-|03:53
+
|-
 +
|03:53
 
|सङ्केतं पुनः लिखामः।
 
|सङ्केतं पुनः लिखामः।
|-|04:02
+
|-
 +
|04:02
 
|सङ्कलनानन्तरं सञ्चिका पुनः तस्याः पूर्वरूपं प्राप्तवती।
 
|सङ्कलनानन्तरं सञ्चिका पुनः तस्याः पूर्वरूपं प्राप्तवती।
|-|04:08
+
|-
 +
|04:08
 
|signature इत्यस्य समादेशस्य स्थानं पत्रस्य अधोभागे अस्ति।
 
|signature इत्यस्य समादेशस्य स्थानं पत्रस्य अधोभागे अस्ति।
|-|04:17
+
|-
 +
|04:17
 
|वयं सञ्चिकाम् आरभ्य अनन्तरं पत्रिकां पश्यामः।
 
|वयं सञ्चिकाम् आरभ्य अनन्तरं पत्रिकां पश्यामः।
|-|04:22
+
|-
 +
|04:22
 
|पत्र-प्रतीच्छकस्य सङ्केतः प्राथम्येन भवति। पत्रस्य वामभागे उपरि एषः सङ्केतः भवति।
 
|पत्र-प्रतीच्छकस्य सङ्केतः प्राथम्येन भवति। पत्रस्य वामभागे उपरि एषः सङ्केतः भवति।
|-|04:30
+
|-
 +
|04:30
 
|एतत् पत्रम् अहं श्री N. K. Sinha महोदयं प्रति लिखामि।
 
|एतत् पत्रम् अहं श्री N. K. Sinha महोदयं प्रति लिखामि।
|-|04:34
+
|-
 +
|04:34
 
|slash opening इति समादेशः प्रतीच्छकस्य सङ्केतं सूचयितुम् अस्ति।
 
|slash opening इति समादेशः प्रतीच्छकस्य सङ्केतं सूचयितुम् अस्ति।
|-|04:40
+
|-
 +
|04:40
 
|भवन्तः अवगतवन्तः स्युः यत् लेटेक् समादेशाः सर्वे वामप्रह्वेन सह आरभन्ते इति।
 
|भवन्तः अवगतवन्तः स्युः यत् लेटेक् समादेशाः सर्वे वामप्रह्वेन सह आरभन्ते इति।
|-|04:48
+
|-
 +
|04:48
 
|पत्रस्य विषयः तदनन्तरम् आरभ्यते।
 
|पत्रस्य विषयः तदनन्तरम् आरभ्यते।
|-|04:53
+
|-
 +
|04:53
 
|नूतनानुच्छेदः (प्याराग्राफ्) रिक्तपङ्क्त्या सह आरभते।
 
|नूतनानुच्छेदः (प्याराग्राफ्) रिक्तपङ्क्त्या सह आरभते।
|-|05:00
+
|-
 +
|05:00
 
|अत्र आगच्छामि। इदानीं ‘we are’ इति वाक्यमारभ्यते अत्र।
 
|अत्र आगच्छामि। इदानीं ‘we are’ इति वाक्यमारभ्यते अत्र।
|-|05:07
+
|-
 +
|05:07
 
|एतत् नूतनपङ्क्तिं प्रति आनयामः।
 
|एतत् नूतनपङ्क्तिं प्रति आनयामः।
|-|05:12
+
|-
 +
|05:12
 
|एका रिक्तपङ्क्तिः योजिता मया। रक्षामि।
 
|एका रिक्तपङ्क्तिः योजिता मया। रक्षामि।
|-|05:17
+
|-
 +
|05:17
 
|सङ्कलयामि।
 
|सङ्कलयामि।
|-|05:19
+
|-
 +
|05:19
 
|नूतनानुच्छेदः आरब्धः इति अवलोकयन्तु।
 
|नूतनानुच्छेदः आरब्धः इति अवलोकयन्तु।
|-|05:25
+
|-
 +
|05:25
 
|नूतनानुच्छेदेन सह लेखः पुटद्वयं यावत् आवृतम्।
 
|नूतनानुच्छेदेन सह लेखः पुटद्वयं यावत् आवृतम्।
|-|05:29
+
|-
 +
|05:29
 
|इदानीम् अक्षरपरिमाणं दश कुर्मः चेत् लेखः एकस्मिन् एव पुटे समाप्यते वा इति पश्यामः।
 
|इदानीम् अक्षरपरिमाणं दश कुर्मः चेत् लेखः एकस्मिन् एव पुटे समाप्यते वा इति पश्यामः।
|-|05:37
+
|-
 +
|05:37
 
|तत् कुर्मः।
 
|तत् कुर्मः।
|-|05:42
+
|-
 +
|05:42
 
|रक्षामः।  
 
|रक्षामः।  
|-|05:48
+
|-
 +
|05:48
 
|सङ्कलयामः।  
 
|सङ्कलयामः।  
|-|05:49
+
|-
 +
|05:49
 
|पश्यन्तु, सम्पूर्णः लेखः इदानीम् एकस्मिन्नेव पुटे परिसमाप्तः।
 
|पश्यन्तु, सम्पूर्णः लेखः इदानीम् एकस्मिन्नेव पुटे परिसमाप्तः।
|-|05:54
+
|-
 +
|05:54
 
|अक्षरपरिमाणं द्वादश कुर्मः।
 
|अक्षरपरिमाणं द्वादश कुर्मः।
|-|06:00
+
|-
 +
|06:00
 
|एतम् अनुच्छेदमपि निवारयामि।
 
|एतम् अनुच्छेदमपि निवारयामि।
|-|06:06
+
|-
 +
|06:06
 
|सङ्कलनं करोमि।
 
|सङ्कलनं करोमि।
|-|06:12
+
|-
 +
|06:12
 
|समीचीनम्।
 
|समीचीनम्।
|-|06:14
+
|-
 +
|06:14
 
|अहं इदानीं ‘itemize’ इत्यस्य विवरणं कर्तुमिच्छामि। Itemize समादेशः ‘begin’ तथा ‘end itemize’ समादेशाभ्यां आरच्यते।
 
|अहं इदानीं ‘itemize’ इत्यस्य विवरणं कर्तुमिच्छामि। Itemize समादेशः ‘begin’ तथा ‘end itemize’ समादेशाभ्यां आरच्यते।
|-|06:29
+
|-
 +
|06:29
 
|’slash item’ इति आरभ्य यानि वाक्यानि भवन्ति तानि bullets भवन्ति।
 
|’slash item’ इति आरभ्य यानि वाक्यानि भवन्ति तानि bullets भवन्ति।
|-|06:37
+
|-
 +
|06:37
 
|Bullets इत्यस्य स्थाने सङ्ख्यां प्रकटयितुं शक्नुमः वा?   
 
|Bullets इत्यस्य स्थाने सङ्ख्यां प्रकटयितुं शक्नुमः वा?   
|-|06:41
+
|-
 +
|06:41
 
|’Itemize’ इति पदस्य स्थाने ‘enumerate’ इति योजयन्तु।
 
|’Itemize’ इति पदस्य स्थाने ‘enumerate’ इति योजयन्तु।
|-|06:46
+
|-
 +
|06:46
 
|इदानीम् एतत् ‘enumerate’ इति परिवर्तयामः।
 
|इदानीम् एतत् ‘enumerate’ इति परिवर्तयामः।
|-|06:53
+
|-
 +
|06:53
 
|रक्षन्तु।
 
|रक्षन्तु।
|-|07:00
+
|-
 +
|07:00
 
|प्रतिवारं सञ्चिकायाः रक्षणमिति उत्तमः अभ्यासः।  
 
|प्रतिवारं सञ्चिकायाः रक्षणमिति उत्तमः अभ्यासः।  
|-|07:05
+
|-
 +
|07:05
 
|पुनः सङ्कलनं कुर्वन्तु।
 
|पुनः सङ्कलनं कुर्वन्तु।
|-|07:09
+
|-
 +
|07:09
 
|इदानीम् सर्वाणि अपि बुलेट्स् सङ्ख्यारूपेण परिवर्तितानि अभवन्।
 
|इदानीम् सर्वाणि अपि बुलेट्स् सङ्ख्यारूपेण परिवर्तितानि अभवन्।
|-|07:15
+
|-
 +
|07:15
 
|लेखस्य अन्ते ‘Yours sincerely’ इति लिखामः। एतत् अत्र दृश्यते।
 
|लेखस्य अन्ते ‘Yours sincerely’ इति लिखामः। एतत् अत्र दृश्यते।
|-|07:22
+
|-
 +
|07:22
 
|हस्ताक्षरस्य विषये मया उक्तम् पूर्वमेव।
 
|हस्ताक्षरस्य विषये मया उक्तम् पूर्वमेव।
|-|07:26
+
|-
 +
|07:26
 
|अन्ततः, ’cc’ इति समादेशः पत्रस्यास्य अन्यप्रतीच्छकान् अपि सूचयति।
 
|अन्ततः, ’cc’ इति समादेशः पत्रस्यास्य अन्यप्रतीच्छकान् अपि सूचयति।
|-|07:35
+
|-
 +
|07:35
 
|लेखस्य समापनम् ‘end letter’ इति समादेशेन कुर्मः। सञ्चिकायाः समापनं ‘end document’ इति समादेशेन कुर्मः।
 
|लेखस्य समापनम् ‘end letter’ इति समादेशेन कुर्मः। सञ्चिकायाः समापनं ‘end document’ इति समादेशेन कुर्मः।
|-|07:44
+
|-
 +
|07:44
 
|सञ्चिकायाः विषयान् परिवर्त्य अवलोकयन्तु।
 
|सञ्चिकायाः विषयान् परिवर्त्य अवलोकयन्तु।
|-|07:48
+
|-
 +
|07:48
 
|यावत्पर्यन्तं भवन्तः आत्मविश्वासं न प्राप्नुवन्ति तदापर्यन्तम् एकवारम् एकपरिवर्तनं एव कृत्वा रक्षणं सङ्कलनं च कुर्वन्तु।
 
|यावत्पर्यन्तं भवन्तः आत्मविश्वासं न प्राप्नुवन्ति तदापर्यन्तम् एकवारम् एकपरिवर्तनं एव कृत्वा रक्षणं सङ्कलनं च कुर्वन्तु।
|-|07:58
+
|-
 +
|07:58
 
|मया MAC मध्ये पत्रलेखनविषये उक्तं चेदपि सा एव source file अथवा सञ्चिका Linux तथा Windows सङ्गणकेषु च कार्यं करोति।
 
|मया MAC मध्ये पत्रलेखनविषये उक्तं चेदपि सा एव source file अथवा सञ्चिका Linux तथा Windows सङ्गणकेषु च कार्यं करोति।
|-|08:10
+
|-
 +
|08:10
 
| अत्र इदं tutorial समाप्यते ।
 
| अत्र इदं tutorial समाप्यते ।
|-|08:14
+
|-
 +
|08:14
 
| अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः, प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः धन्यवादः।
 
| अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः, प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः धन्यवादः।
 
|-
 
|-

Revision as of 17:22, 15 January 2015

00:00 लेटेक् उपयुज्य पत्रलेखनं कथं करणीयमिति विषयकेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:06 भवन्तः गवाक्षत्रयं पश्यन्तः सन्ति -
00:08 एते गवाक्षाः लेटेक् उपयुज्य typeset कर्तुम् आवश्यकनि त्रीणि सोपानानि सन्ति।
00:13 Source file इत्यस्य निर्माणार्थं, pdf सङ्कलनार्थं pdf reader द्वारा दर्शनार्थं च एते गवाक्षाः सन्ति।
00:22 अत्र अहं MAC OSX मध्ये लभ्यमानं skim pdf तन्त्रांशस्य उपयोगं करोमि। यतोहि एतत् प्रतिवारं सङ्कलनानन्तरं नूतनं pdf सञ्चिकां दर्शयति।
00:34 Windows तथा Linux कारकसंविधयोः कृते च एतादृशः तन्त्रांशः लभ्यते।
00:42 Source file –इतीदमवगम्य एकैकस्य समादेशस्य कार्यं पश्यामः।
00:47 प्रथमपङ्क्तिः, एषा सञ्चिका letter document वर्गस्य अस्तीति वदति।
00:54 द्वादश इति अक्षरस्य परिमाणं वर्तते।
00:57 अत्र प्रथम-अङ्गं ‘लेखकस्य सङ्केतः’ अस्ति। अत्र सङ्केतः धनुरावरणस्य अन्तः अस्ति।
01:07 एतस्य परिणामः फलितसञ्चिकायाः दक्षिणभागे उपरि दृश्यते।
01:14 वामप्रह्वद्वयं (स्लाश्) नूतनपङ्क्तिम् आरम्भयति।
01:19 इतः एतत् निष्कासयामि चेत्—
01:25 रक्षन्तु। pdflatex उपयुज्य सङ्कलनं च कुर्वन्तु।
01:37 पश्यन्तु, पङ्क्तिद्वयं संयुज्य एका पङ्क्तिः अभवत्।
01:43 पूर्वं वयम्, वामप्रह्वद्वयम् उपयुज्य latex मध्ये पङ्क्तेः विभजनं कृतवन्तः।
01:49 इदानीं वामप्रह्वद्वयं नास्ति। अतः latex पङ्क्ति-विभजनं कर्तुं न जानाति।
01:56 वामप्रह्वे (slashes) पुनः मिखामि।
02:04 रक्षन्तु। सङ्कलनं च कुर्वन्तु।
02:08 प्रतिवारं परिवर्तनानन्तरं सङ्कलनात् पूर्वं सञ्चिका रक्षणीया इति अवगन्तव्यम्।
02:15
02:21 अत्र आगत्य
02:24 अङ्कयतु (mark)
02:27 पङ्क्तेः अन्तं गत्वा सङ्केतं निष्कास्य रक्षयित्वा सङ्कलनं कुर्मः।
02:37 पश्यन्तु, इतः सङ्केतः गतः।
02:44 अद्यतन-दिनाङ्कः अमेरिका-देशस्य शैल्यां मासः-दिनाङ्कः-संवत्सरः इत्येवं स्वयं दृश्यते।
02:54 एतत् वयं slash date slash today इति समादेशम् उपयुज्य प्राप्तुं शक्नुमः।
03:02 रिक्तस्थानं स्थापयित्वा दिनाङ्कस्य स्वयंदर्शनं निवारयितुं शक्नुमः।
03:12 रक्षन्तु।
03:17 सङ्कलनम् कुर्वन्तु।
03:18 दिनाङ्कः गतः।
03:20 वयं यदि स्वयं दिनाङ्कं लेखितुम् इच्छामः तर्हि एवं लेखितुं शक्नुमः।
03:30 9th July 2007, रक्षन्तु। सङ्कलनम् कुर्वन्तु।
03:40 दिनाङ्कः दृश्यते इदानीम्।
03:43 एतस्मिन् दिनाङ्के एषः पाठः प्रथमवारं आरचितः
03:47 सङ्कलनं कृते सति भारतीय-शेल्यां दिनाङ्कः फलितसञ्चिकायां दृश्यते।
03:53 सङ्केतं पुनः लिखामः।
04:02 सङ्कलनानन्तरं सञ्चिका पुनः तस्याः पूर्वरूपं प्राप्तवती।
04:08 signature इत्यस्य समादेशस्य स्थानं पत्रस्य अधोभागे अस्ति।
04:17 वयं सञ्चिकाम् आरभ्य अनन्तरं पत्रिकां पश्यामः।
04:22 पत्र-प्रतीच्छकस्य सङ्केतः प्राथम्येन भवति। पत्रस्य वामभागे उपरि एषः सङ्केतः भवति।
04:30 एतत् पत्रम् अहं श्री N. K. Sinha महोदयं प्रति लिखामि।
04:34 slash opening इति समादेशः प्रतीच्छकस्य सङ्केतं सूचयितुम् अस्ति।
04:40 भवन्तः अवगतवन्तः स्युः यत् लेटेक् समादेशाः सर्वे वामप्रह्वेन सह आरभन्ते इति।
04:48 पत्रस्य विषयः तदनन्तरम् आरभ्यते।
04:53 नूतनानुच्छेदः (प्याराग्राफ्) रिक्तपङ्क्त्या सह आरभते।
05:00 अत्र आगच्छामि। इदानीं ‘we are’ इति वाक्यमारभ्यते अत्र।
05:07 एतत् नूतनपङ्क्तिं प्रति आनयामः।
05:12 एका रिक्तपङ्क्तिः योजिता मया। रक्षामि।
05:17 सङ्कलयामि।
05:19 नूतनानुच्छेदः आरब्धः इति अवलोकयन्तु।
05:25 नूतनानुच्छेदेन सह लेखः पुटद्वयं यावत् आवृतम्।
05:29 इदानीम् अक्षरपरिमाणं दश कुर्मः चेत् लेखः एकस्मिन् एव पुटे समाप्यते वा इति पश्यामः।
05:37 तत् कुर्मः।
05:42 रक्षामः।
05:48 सङ्कलयामः।
05:49 पश्यन्तु, सम्पूर्णः लेखः इदानीम् एकस्मिन्नेव पुटे परिसमाप्तः।
05:54 अक्षरपरिमाणं द्वादश कुर्मः।
06:00 एतम् अनुच्छेदमपि निवारयामि।
06:06 सङ्कलनं करोमि।
06:12 समीचीनम्।
06:14 अहं इदानीं ‘itemize’ इत्यस्य विवरणं कर्तुमिच्छामि। Itemize समादेशः ‘begin’ तथा ‘end itemize’ समादेशाभ्यां आरच्यते।
06:29 ’slash item’ इति आरभ्य यानि वाक्यानि भवन्ति तानि bullets भवन्ति।
06:37 Bullets इत्यस्य स्थाने सङ्ख्यां प्रकटयितुं शक्नुमः वा?
06:41 ’Itemize’ इति पदस्य स्थाने ‘enumerate’ इति योजयन्तु।
06:46 इदानीम् एतत् ‘enumerate’ इति परिवर्तयामः।
06:53 रक्षन्तु।
07:00 प्रतिवारं सञ्चिकायाः रक्षणमिति उत्तमः अभ्यासः।
07:05 पुनः सङ्कलनं कुर्वन्तु।
07:09 इदानीम् सर्वाणि अपि बुलेट्स् सङ्ख्यारूपेण परिवर्तितानि अभवन्।
07:15 लेखस्य अन्ते ‘Yours sincerely’ इति लिखामः। एतत् अत्र दृश्यते।
07:22 हस्ताक्षरस्य विषये मया उक्तम् पूर्वमेव।
07:26 अन्ततः, ’cc’ इति समादेशः पत्रस्यास्य अन्यप्रतीच्छकान् अपि सूचयति।
07:35 लेखस्य समापनम् ‘end letter’ इति समादेशेन कुर्मः। सञ्चिकायाः समापनं ‘end document’ इति समादेशेन कुर्मः।
07:44 सञ्चिकायाः विषयान् परिवर्त्य अवलोकयन्तु।
07:48 यावत्पर्यन्तं भवन्तः आत्मविश्वासं न प्राप्नुवन्ति तदापर्यन्तम् एकवारम् एकपरिवर्तनं एव कृत्वा रक्षणं सङ्कलनं च कुर्वन्तु।
07:58 मया MAC मध्ये पत्रलेखनविषये उक्तं चेदपि सा एव source file अथवा सञ्चिका Linux तथा Windows सङ्गणकेषु च कार्यं करोति।
08:10 अत्र इदं tutorial समाप्यते ।
08:14 अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः राकेशः, प्रवाचकः ऐ ऐ टी बांबेतः वासुदेवः धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal