Difference between revisions of "BOSS-Linux/C2/Basics-of-System-Administration/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- | 00:02 | नमस्ते, Basics of System Administration in Linux इत्याख्ये spoken tutorial मध्ये...")
 
Line 1: Line 1:
{| border=1
+
{|border=1
|'''Time'''
+
|Time
|'''Narration'''
+
|Narration
 
|-
 
|-
| 00:02
+
|00:02
| नमस्ते, Basics of System Administration in Linux इत्याख्ये spoken tutorial मध्ये भवतां स्वागतम्।
+
|नमस्ते, Basics of System Administration in Linux इत्याख्ये spoken tutorial मध्ये भवतां स्वागतम्।
 
|-
 
|-
| 00:09
+
|00:09
| अस्मिन् पाठे वयम् अधोनिर्दिष्टान् अंशान् ज्ञास्यामः।
+
|अस्मिन् पाठे वयम् अधोनिर्दिष्टान् अंशान् ज्ञास्यामः।
|-
+
| 00:13
+
| Adduser
+
 
|-
 
|-
| 00:14
+
|00:13
| Su
+
|Adduser
 
|-
 
|-
| 00:16
+
|00:14
| Usermod
+
|Su
 
|-
 
|-
| 00:17
+
|00:16
| Userdel
+
|Usermod
 
|-
 
|-
| 00:18
+
|00:17
| Id
+
|Userdel
 
|-
 
|-
| 00:19
+
|00:18
| Du
+
|Id
 
|-
 
|-
| 00:20
+
|00:19
| Df
+
|Du
 
|-
 
|-
| 00:22
+
|00:20
| अहम् Ubuntu 10.10 इति तन्त्रांशम् उपयुञ्जानः अस्मि।
+
|Df
 
|-
 
|-
| 00:27
+
|00:22
| पूर्वसिद्धतानिमित्तं कृपया ‘General Purpose Utilities in Linux’ इति पाठं पश्यन्तु।
+
|अहम् Linux  इति तन्त्रांशम् उपयुञ्जानः अस्मि।
 
|-
 
|-
| 00:35
+
|00:27
| यच्च अस्मिन् जालपुटे उपलभ्यम् अस्ति।
+
|पूर्वसिद्धतानिमित्तं कृपया ‘General Purpose Utilities in Linux’ इति पाठं पश्यन्तु। यच्च अस्मिन् जालपुटे उपलभ्यम् अस्ति।
 
|-
 
|-
| 00:39
+
|00:39
| दर्शितानाम् आदेशानां चालनाय admin प्रवेशार्हता भवेत्।
+
|दर्शितानाम् आदेशानां चालनाय admin प्रवेशार्हता भवेत्।
 
|-
 
|-
| 00:47
+
|00:47
| अधुना प्राथम्येन नवीनोपयोक्ता (new user) कथं सर्जनीयः इति ज्ञास्यामः।
+
|अधुना प्राथम्येन नवीनोपयोक्ता (new user) कथं सर्जनीयः इति ज्ञास्यामः।
 
|-
 
|-
| 00:53
+
|00:53
| ‘adduser’ इति आदेशः अस्मभ्यं नवीनोपयोक्तृसंज्ञां (new user login) प्रमाणीकृत्य स्रक्ष्यति।  
+
|‘adduser’ इति आदेशः अस्मभ्यं नवीनोपयोक्तृसंज्ञां (new user login) प्रमाणीकृत्य स्रक्ष्यति।
 
|-
 
|-
| 01:01
+
|01:01
| वयम् ‘sudo’ आदेशस्य साहाय्येन काञ्चित् उपयोक्तृसंज्ञां (user account) संयोक्तुं शक्नुमः।  
+
|वयम् ‘sudo’ आदेशस्य साहाय्येन काञ्चित् उपयोक्तृसंज्ञां (user account) संयोक्तुं शक्नुमः।
 
|-
 
|-
| 01:06
+
|01:06
| अधुना अहम् ‘sudo’ आदेशम् अधिकृत्य सङ्क्षिप्तं विवृणोमि।
+
|अधुना अहम् ‘sudo’ आदेशम् अधिकृत्य सङ्क्षिप्तं विवृणोमि।
 
|-
 
|-
| 01:11
+
|01:11
| ‘sudo’ इति आदेशः प्राशासनिकोपयोक्त्रे (administrative user) अध्युपयोक्ता (super user) इव आदेशचालनाय अनुमतिं यच्छति।
+
|‘sudo’ इति आदेशः प्राशासनिकोपयोक्त्रे (administrative user) अध्युपयोक्ता (super user) इव आदेशचालनाय अनुमतिं यच्छति।
 
|-
 
|-
| 01:19
+
|01:19
| ‘sudo’ इति आदेशे बहवः विकल्पाः सन्ति। वयं तान् विकल्पान् अग्रे अस्मिन् एव पाठे ज्ञास्यामः।
+
|‘sudo’ इति आदेशे बहवः विकल्पाः सन्ति। वयं तान् विकल्पान् अग्रे अस्मिन् एव पाठे ज्ञास्यामः।
 
|-
 
|-
| 01:27
+
|01:27
| अधुना नवीनोपयोक्ता कथं स्रष्टव्यः इति ज्ञास्यामः।
+
|अधुना नवीनोपयोक्ता कथं स्रष्टव्यः इति ज्ञास्यामः।
 
|-
 
|-
| 01:32
+
|01:32
| कीलफलके (Keyboard) Ctrl, Alt, t इति त्रयमपि समानकाले नोदनेन ‘Terminal’ उद्घाटयन्तु।
+
|अहम् एतावता एव अत्र ‘Terminal’ उद्घाटितवान् अस्मि।
 
|-
 
|-
| 01:45
+
|01:36
| अहम् एतावता एव अत्र ‘Terminal’ उद्घाटितवान् अस्मि।
+
|अत्र ‘sudo space adduser’ इति टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
| 01:49
+
|01:45
| अत्र ‘sudo space adduser’ इति टङ्कयित्वा Enter नुदन्तु।
+
|तदा भवान् कूटशब्दनिमित्तं सूचितः भवति।
 
|-
 
|-
| 01:58
+
|01:48
| तदा भवान् कूटशब्दनिमित्तं सूचितः भवति।
+
|अहमत्र ‘Admin’ इत्यस्य कूटशब्दं (password) दत्वा enter नुदामि।
 
|-
 
|-
| 02:01
+
|01:54
| अहमत्र ‘Admin’ इत्यस्य कूटशब्दं (password) दत्वा enter नुदामि।
+
|टङ्कितकूटशब्दः अदृश्यरूपेण भवति।
 
|-
 
|-
| 02:07
+
|01:58
| टङ्कितकूटशब्दः अदृश्यरूपेण भवति।
+
|अतः अस्माभिः जागरूकतया कूटशब्दः टङ्कनीयः।
 
|-
 
|-
| 02:11
+
|02:03
| अतः अस्माभिः जागरूकतया कूटशब्दः टङ्कनीयः।
+
|यदा enter नुदामः तदा “adduser: Only one or two names allowed” इति सन्देशः दृश्यते।
 
|-
 
|-
| 02:16
+
|02:14
| यदा enter नुदामः तदा “adduser: Only one or two names allowed” इति सन्देशः दृश्यते।
+
|अधुना ‘duck’ नाम्ना कञ्चन नवीनोपयोक्तारं सृजामः।
 
|-
 
|-
| 02:27
+
|02:21
| अधुना ‘duck’ नाम्ना कञ्चन नवीनोपयोक्तारं सृजामः।
+
|अधुना आदेशं टङ्कयन्तु :-
 
|-
 
|-
| 02:34
+
|02:23
| अधुना आदेशं टङ्कयन्तु :-
+
|‘sudo space adduser space duck’ इति टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
| 02:36
+
|02:33
| ‘sudo space adduser space duck’ इति टङ्कयित्वा Enter नुदन्तु।
+
|इदानीं वयम् ‘duck’ नाम्ना नवीनोपयोक्तारं सृष्टवन्तः।
 
|-
 
|-
| 02:45
+
|02:36
| इदानीं वयम् ‘duck’ नाम्ना नवीनोपयोक्तारं सृष्टवन्तः।
+
|एवं नवीनोपयोक्तृसर्जनसमये पृथक्तया उपयोक्तृसम्बद्धं किञ्चन ‘home’ directory इति स्वयं सृष्टं भवति।
 
|-
 
|-
| 02:49
+
|02:46
| एवं नवीनोपयोक्तृसर्जनसमये पृथक्तया उपयोक्तृसम्बद्धं किञ्चन ‘home’ directory इति स्वयं सृष्टं भवति।
+
|अत्र अवधेयः अंशः नाम अधुना वयम् ‘duck’ इति उपयोक्त्रे नवीनकूटशब्दनिमित्तं सूचिताः भवामः।
 
|-
 
|-
| 02:58
+
|02:52
| अत्र अवधेयः अंशः नाम अधुना वयम् ‘duck’ इति उपयोक्त्रे नवीनकूटशब्दनिमित्तं सूचिताः भवामः।
+
|स्वेष्टं कूटशब्दं टङ्कयन्तु, अहं तु ‘duck’ इति कूटशब्दं टङ्कयित्वा Enter नुदामि।
 
|-
 
|-
| 03:05
+
|03:04
| स्वेष्टं कूटशब्दं टङ्कयन्तु, अहं तु ‘duck’ इति कूटशब्दं टङ्कयित्वा Enter नुदामि।
+
|कृपया नवीनकूटशब्दं पुनः टङ्कयन्तु।
 
|-
 
|-
| 03:17
+
|03:07
| कृपया नवीनकूटशब्दं पुनः टङ्कयन्तु।
+
|एवं सुरक्षानिमित्तं दृढीकरणनिमित्तं च कूटशब्दः वारद्वयं पृच्छ्यते।
 
|-
 
|-
| 03:20
+
|03:13
| एवं सुरक्षानिमित्तं दृढीकरणनिमित्तं च कूटशब्दः वारद्वयं पृच्छ्यते।
+
|अधुना अस्माकं नवीनोपयोक्तुः नवीनकूटशब्दः संस्थापितः अभवत्।
 
|-
 
|-
| 03:26
+
|03:18
| अधुना अस्माकं नवीनोपयोक्तुः नवीनकूटशब्दः संस्थापितः अभवत्।
+
|वयमत्र अधिकविवरणार्थम् अपि पृष्टाः भवामः।
 
|-
 
|-
| 03:31
+
|03:22
| वयमत्र अधिकविवरणार्थम् अपि पृष्टाः भवामः।
+
|परं समयाभावात् अहं केवलम् ‘Full Name’ निमित्तम् ‘duck’ इति पूरयित्वा अन्यविवरणस्थानानि enter नोदनेन रिक्तं स्थापयामि।
 
|-
 
|-
| 03:35
+
|03:33
| परं समयाभावात् अहं केवलम् ‘Full Name’ निमित्तम् ‘duck’ इति पूरयित्वा अन्यविवरणस्थानानि enter नोदनेन रिक्तं स्थापयामि।
+
|Enter
 
|-
 
|-
| 03:46
+
|03:34
| Enter
+
|अहम् ‘y’ इति नोदनेन एतत्सर्वं दृढीकरोमि।
 
|-
 
|-
| 03:47
+
|03:39
| अहम् ‘y’ इति नोदनेन एतत्सर्वं दृढीकरोमि।
+
|एतत् सर्वविवरणं समीचीनम् अस्ति इति दृढतायै अस्ति।
 
|-
 
|-
| 03:51
+
|03:43
| एतत् सर्वविवरणं समीचीनम् अस्ति इति दृढतायै अस्ति।
+
|अधुना परीक्षामहे यत् उपयोक्तृसंज्ञा सृष्टा उत न इति।
 
|-
 
|-
| 03:55
+
|03:48
| अधुना परीक्षामहे यत् उपयोक्तृसंज्ञा सृष्टा उत न इति।
+
|परीक्षणार्थं कृपया आदेशसंसूचके (command prompt)
 
|-
 
|-
| 04:00
+
|03:51
| परीक्षणार्थं कृपया आदेशसंसूचके (command prompt)  
+
|‘ls space /(slash) home’
 
|-
 
|-
| 04:04
+
|03:56
| ‘ls space /(slash) home’
+
|इति टङ्कयित्वा enter नुदन्तु।
 
|-
 
|-
| 04:09
+
|03:58
| इति टङ्कयित्वा enter नुदन्तु।
+
|Home folder मध्ये कति उपयोक्तारः सन्ति इति दर्शयितुम् ‘ls’ आदेशः उपयुक्तः भवति।
 
|-
 
|-
| 04:11
+
|04:05
| Home folder मध्ये कति उपयोक्तारः सन्ति इति दर्शयितुम् ‘ls’ आदेशः उपयुक्तः भवति।
+
|अपि च अत्र अस्ति अस्माकं नूतनतया निर्मितः ‘duck’ इति उपयोक्ता।
 
|-
 
|-
| 04:17
+
|04:10
| अपि च अत्र अस्ति अस्माकं नूतनतया निर्मितः ‘duck’ इति उपयोक्ता।
+
|अधुना अवसर्पिणीं (slides) प्रति गच्छामि।
 
|-
 
|-
| 04:23
+
|04:13
| अधुना अवसर्पिणीं (slides) प्रति गच्छामि।
+
|अधुना अपरः आदेशः अस्ति ‘su’ इति।
 
|-
 
|-
| 04:26
+
|04:18
| अधुना अपरः आदेशः अस्ति ‘su’ इति।
+
|‘su’ इति आदेशः ‘Switch User’ निमित्तम् अस्ति।
 
|-
 
|-
| 04:30
+
|04:21
| ‘su’ इति आदेशः ‘Switch User’ निमित्तम् अस्ति।
+
|एषः आदेशः प्रसक्तोपयोक्तुः अपरोपयोक्तारं प्रति गन्तुम् उपयुज्यते।
 
|-
 
|-
| 04:34
+
|04:26
| एषः आदेशः प्रसक्तोपयोक्तुः अपरोपयोक्तारं प्रति गन्तुम् उपयुज्यते।
+
|अधुना terminal इत्यत्र गच्छामः।
 
|-
 
|-
| 04:39
+
|04:30
| अधुना terminal इत्यत्र गच्छामः।
+
|अत्र आदेशं लिखन्तु :-
 
|-
 
|-
| 04:43
+
|04:41
| अत्र आदेशं लिखन्तु :-
+
|‘su space hyphen space duck’ इति टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
| 04:45
+
|04:44
| ‘su space hyphen space duck’ इति टङ्कयित्वा Enter नुदन्तु।
+
|अधुना भवान् कूटशब्दनिमित्तं पृष्टः भवति।
 
|-
 
|-
| 04:53
+
|04:51
| अधुना भवान् कूटशब्दनिमित्तं पृष्टः भवति।
+
|अहमत्र duck इति उपयोक्तुः कूटशब्दं टङ्कितवान्। सः ‘duck’ इत्येव इत्येतत् स्मरन्तु।
 
|-
 
|-
| 04:56
+
|05:02
| अहमत्र duck इति उपयोक्तुः कूटशब्दं टङ्कितवान्। सः ‘duck’ इत्येव इत्येतत् स्मरन्तु।
+
|कृपया अवधानं कुर्वन्तु, terminal इत्येतद् पुरातनोपयोक्तृतः नूतनोपयोक्तारं प्रति परिवर्तनं करोति। अस्मिन् उदाहरणे ‘duck’ इति नूतनोपयोक्ता अस्ति।
 
|-
 
|-
| 05:04
+
|05:10
| कृपया अवधानं कुर्वन्तु, terminal इत्येतद् पुरातनोपयोक्तृतः नूतनोपयोक्तारं प्रति परिवर्तनं करोति। अस्मिन् उदाहरणे ‘duck’ इति नूतनोपयोक्ता अस्ति।
+
|एतस्याः उपयोक्तृसंज्ञायाः बहिः निर्गन्तुं :- ‘logout’ इति टङ्कयित्वा enter नुदन्तु।
 
|-
 
|-
| 05:14
+
|05:18
| एतस्याः उपयोक्तृसंज्ञायाः बहिः निर्गन्तुं :-
+
|अधुना terminal ‘duck’ नाम्न्याः प्रसक्तोपयोक्तृसंज्ञातः निर्गत्य ‘vinhai’ नाम्न्यां पुरातनायाम् उपयोक्तृसंज्ञायां प्रविष्टं भवति।
 
|-
 
|-
| 05:17
+
|05:23
| ‘logout’ इति टङ्कयित्वा enter नुदन्तु।
+
|अधुना ‘usermod’ इति आदेशस्य विषये ज्ञास्यामः।
 
|-
 
|-
| 05:22
+
|05:24
| अधुना terminal ‘duck’ नाम्न्याः प्रसक्तोपयोक्तृसंज्ञातः निर्गत्य ‘vinhai’ नाम्न्यां पुरातनायाम् उपयोक्तृसंज्ञायां प्रविष्टं भवति।
+
|‘usermod’ इति आदेशः
 
|-
 
|-
| 05:31
+
|05:33
| अधुना ‘usermod’ इति आदेशस्य विषये ज्ञास्यामः।
+
|अध्युपयोक्तारं (super user) अथवा मूलोपयोक्तारं (root user) अन्योपयोक्तॄणां व्यवस्थापरिवर्तने सक्षमं करोति।
 
|-
 
|-
| 05:35
+
|05:37
| ‘usermod’ इति आदेशः
+
|यथा- ‘password’ इत्येतं ‘no password’ अथवा ‘empty password’ इति रूपेण परिवर्तनार्थम्।
 
|-
 
|-
| 05:37
+
|05:42
| अध्युपयोक्तारं (super user) अथवा मूलोपयोक्तारं (root user) अन्योपयोक्तॄणां व्यवस्थापरिवर्तने सक्षमं करोति।
+
|यस्मिन् दिनाङ्के उपयोक्तृसञ्ज्ञा अक्षमा क्रियते तस्य दिनाङ्कस्य दर्शनार्थं च ।
 
|-
 
|-
| 05:46
+
|05:44
| यथा- ‘password’ इत्येतं ‘no password’ अथवा ‘empty password’ इति रूपेण परिवर्तनार्थम्।
+
|अधुना इममादेशं प्रयुज्य पश्यामः।
 
|-
 
|-
| 05:50
+
|05:46
| यस्मिन् दिनाङ्के उपयोक्तृसञ्ज्ञा अक्षमा क्रियते तस्य दिनाङ्कस्य दर्शनार्थं च ।
+
|अधुना अहम् duck नाम्न्याः उपयोक्तृसंज्ञायाः अन्तिमदिनाङ्कः कथं द्रष्टव्यः इति दर्शयामि।
 
|-
 
|-
| 05:55
+
|05:52
| अधुना इममादेशं प्रयुज्य पश्यामः।
+
|आदेशसंसूचके (command prompt)-
 
|-
 
|-
| 05:59
+
|05:56
| अधुना अहम् duck नाम्न्याः उपयोक्तृसंज्ञायाः अन्तिमदिनाङ्कः कथं द्रष्टव्यः इति दर्शयामि।
+
|sudo space usermod space –(hyphen) e space 2012 –(hyphen) 12 –(hyphen)27 space duck इति टङ्कयित्वा
 
|-
 
|-
| 06:05
+
|06:21
| आदेशसंसूचके (command prompt)-
+
|enter नुदन्तु।
 
|-
 
|-
| 06:09
+
|06:25
| sudo space usermod space –(hyphen) e space 2012 –(hyphen) 12 –(hyphen)27 space duck इति टङ्कयित्वा
+
|उपर्युक्तस्य आदेशस्य –e इति विकल्पस्य साहाय्येन उपयोक्तृसञ्ज्ञायाः अन्तिमदिनाङ्कः निश्चितः भवति।
 
|-
 
|-
| 06:33
+
|06:34
| enter नुदन्तु।
+
|अधुना भवन्तः duck इति उपयोक्तृसंज्ञायै अन्तिमदिनाङ्कस्य निर्धारणं कृतवन्तः।
 
|-
 
|-
| 06:37
+
|06:39
| उपर्युक्तस्य आदेशस्य –e इति विकल्पस्य साहाय्येन उपयोक्तृसञ्ज्ञायाः अन्तिमदिनाङ्कः निश्चितः भवति।
+
|अधुना ‘uid’ अपि च ‘gid’ इति आदेशद्वयस्य विषये चिन्तयामः।
 
|-
 
|-
| 06:46
+
|06:45
| अधुना भवन्तः duck इति उपयोक्तृसंज्ञायै अन्तिमदिनाङ्कस्य निर्धारणं कृतवन्तः।
+
|‘id - .......’ इति आदेशः सर्वेषाम् उपयोक्तॄणां गुम्फानां च अभिज्ञानम् कर्तुम् उपयुज्यते।
 
|-
 
|-
| 06:52
+
|06:51
| अधुना ‘uid’ अपि च ‘gid’ इति आदेशद्वयस्य विषये चिन्तयामः।
+
|उपयोक्तारं अभिज्ञातुं वयम् ‘id space – (hyphen) u’ इति आदेशं उपयुञ्ज्महे।
 
|-
 
|-
| 06:57
+
|07:00
| ‘id - .......’ इति आदेशः सर्वेषाम् उपयोक्तॄणां गुम्फानां च अभिज्ञानम् कर्तुम् उपयुज्यते।
+
|समूहोपयोक्तॄन् अभिज्ञातुं वयम् ‘id space – (hyphen) g’ इति आदेशं उपयुञ्ज्महे।
 
|-
 
|-
| 07:04
+
|07:08
| उपयोक्तारं अभिज्ञातुं वयम् ‘id space – (hyphen) u’ इति आदेशं उपयुञ्ज्महे।
+
|अधुना प्रयोगं करवाम।
 
|-
 
|-
| 07:12
+
|07:10
| समूहोपयोक्तॄन् अभिज्ञातुं वयम् ‘id space – (hyphen) g’ इति आदेशं उपयुञ्ज्महे।
+
|Terminal इत्यत्र 'id' इति टङ्कयामः :- अपि च enter नुदामः।
 
|-
 
|-
| 07:20
+
|07:17
| अधुना प्रयोगं करवाम।
+
|अधुना उपयुज्यमाने उपकरणे उपयोक्तुः id अपि च समूहस्य id द्रष्टुं शक्नुमः।
 
|-
 
|-
| 07:22
+
|07:25
| Terminal इत्यत्र 'id' इति टङ्कयामः :-
+
|केवलम् उपयोक्तुः id प्राप्तुं वयम् ‘– (hyphen)u’ इति आदेशम् उपयुञ्ज्महे।
 
|-
 
|-
| 07:25
+
|07:30
| अपि च enter नुदामः।
+
|अधुना ‘id space –(hyphen)u’ इति आदेशं टङ्कयित्वा,
 
|-
 
|-
| 07:29
+
|07:36
| अधुना उपयुज्यमाने उपकरणे उपयोक्तुः id अपि च समूहस्य id द्रष्टुं शक्नुमः।
+
|enter नुदामः।
 
|-
 
|-
| 07:37
+
|07:38
| केवलम् उपयोक्तुः id प्राप्तुं वयम् ‘– (hyphen)u’ इति आदेशम् उपयुञ्ज्महे।
+
|अधुना वयं केवलम् उपयोक्तॄणाम् id द्रष्टुं शक्नुमः।
 
|-
 
|-
| 07:43
+
|07:42
| अधुना ‘id space –(hyphen)u’ इति आदेशं टङ्कयित्वा,
+
|परमस्माभिः उपयोक्तुः नाम ज्ञातुं किं करणीयम्?
 
|-
 
|-
| 07:49
+
|07:47
| enter नुदामः।
+
|नाम ज्ञातुम्,
 
|-
 
|-
| 07:50
+
|07:50
| अधुना वयं केवलम् उपयोक्तॄणाम् id द्रष्टुं शक्नुमः।
+
|Terminal मध्ये ‘id space –(hyphen)n space –(hyphen)u’ इति टङ्कयित्वा enter नुदामः।
 
|-
 
|-
| 07:55
+
|08:00
| परमस्माभिः उपयोक्तुः नाम ज्ञातुं किं करणीयम्?
+
|अधुना वयम् उपयोक्तुः id स्थाने तेषां नामानि द्रष्टुं शक्नुमः।
 
|-
 
|-
| 08:00
+
|08:08
| नाम ज्ञातुम्,
+
|इदानीं समूह id कृते आदेशान् अधिगच्छामः।
 
|-
 
|-
| 08:02
+
|08:12
| Terminal मध्ये ‘id space –(hyphen)n space –(hyphen)u’ इति टङ्कयित्वा enter नुदामः।
+
|अधुना ‘id space –(hyphen)g’ इति टङ्कयामः।
 
|-
 
|-
| 08:13
+
|08:17
| अधुना वयम् उपयोक्तुः id स्थाने तेषां नामानि द्रष्टुं शक्नुमः।
+
|अत्र वयं समूह id दृष्टुं शक्नुमः।
 
|-
 
|-
| 08:20
+
|08:20
| इदानीं समूह id कृते आदेशान् अधिगच्छामः।
+
|यदि वयं सर्वेषां प्रसक्तोपयोक्तॄणां समूहम् अभिज्ञातुम् इच्छामः तर्हि,
 
|-
 
|-
| 08:24
+
|08:26
| अधुना ‘id space –(hyphen)g’ इति टङ्कयामः।
+
|‘id space –(hyphen) (बृहदक्षरेण)G’ इति टङ्कयित्वा enter नुदन्तु।
 
|-
 
|-
| 08:29
+
|08:32
| अत्र वयं समूह id दृष्टुं शक्नुमः।
+
|कृपया अवधानं यच्छन्तु यत् अहं G इति बृहदक्षरेण एव लिखितवान् इति।
 
|-
 
|-
| 08:32
+
|08:38
| यदि वयं सर्वेषां प्रसक्तोपयोक्तॄणां समूहम् अभिज्ञातुम् इच्छामः तर्हि,
+
|परिणामं स्वयमेव पश्यन्तु।
 
|-
 
|-
| 08:38
+
|08:40
| ‘id space –(hyphen) (बृहदक्षरेण)G’ इति टङ्कयित्वा enter नुदन्तु।
+
|अधुना वयम् उपयोक्तृसंज्ञायाः नाशनम् (delete) कथं करणीयम् इति ज्ञास्यामः।
 
|-
 
|-
| 08:46
+
|08:44
| कृपया अवधानं यच्छन्तु यत् अहं G इति बृहदक्षरेण एव लिखितवान् इति।
+
|एतन्निमित्तं वयम् ‘userdel’ इति आदेशम् उपयुञ्ज्महे।
 
|-
 
|-
| 08:50
+
|08:48
| परिणामं स्वयमेव पश्यन्तु।
+
|वयम् ‘userdel’ आदेशद्वारा उपयोक्तृसंज्ञां शाश्वतरूपेण नाशयितुं शक्नुमः।
 
|-
 
|-
| 08:53
+
|08:54
| अधुना वयम् उपयोक्तृसंज्ञायाः नाशनम् (delete) कथं करणीयम् इति ज्ञास्यामः।
+
|अधुना आदेशमिमं प्रयुञ्ज्महे।
 
|-
 
|-
| 08:57
+
|08:56
| एतन्निमित्तं वयम् ‘userdel’ इति आदेशम् उपयुञ्ज्महे।
+
|अत्र ‘sudo space userdel space –(hyphen)r space duck’ इति टङ्कयन्तु।
 
|-
 
|-
| 09:00
+
|09:09
| वयम् ‘userdel’ आदेशद्वारा उपयोक्तृसंज्ञां शाश्वतरूपेण नाशयितुं शक्नुमः।
+
|अहम् ‘-(hyphen)r’ इति विकल्पम् उपयुक्तवान् अस्मि।
 
|-
 
|-
| 09:07
+
|09:12
| अधुना आदेशमिमं प्रयुञ्ज्महे।
+
|एतत् home directory इत्यनेन सह उपयोक्तुः निष्कासनार्थम् उपयुज्यते।
 
|-
 
|-
| 09:09
+
|09:17
| अत्र ‘sudo space userdel space –(hyphen)r space duck’ इति टङ्कयन्तु।
+
|अधुना enter नुत्त्वा पश्यन्तु किम् भविष्यति इति।
 
|-
 
|-
| 09:22
+
|09:21
| अहम् ‘-(hyphen)r’ इति विकल्पम् उपयुक्तवान् अस्मि।
+
|अधुना duck इति उपयोक्ता नाशितः।
 
|-
 
|-
| 09:25
+
|09:25
| एतत् home directory इत्यनेन सह उपयोक्तुः निष्कासनार्थम् उपयुज्यते।
+
|अधोनिर्दिष्टस्य टङ्कनेन इदं परीक्षयन्तु,
 
|-
 
|-
| 09:30
+
|09:28
| अधुना enter नुत्त्वा पश्यन्तु किम् भविष्यति इति।
+
|‘ls space /(slash)home’ अपि च enter नुदन्तु।
 
|-
 
|-
| 09:34
+
|09:35
| अधुना duck इति उपयोक्ता नाशितः।
+
|वयम् अत्र duck इति उपयोक्तृसंज्ञा नष्टा (delete) इति द्रष्टुं शक्नुमः।
 
|-
 
|-
| 09:38
+
|09:40
| अधोनिर्दिष्टस्य टङ्कनेन इदं परीक्षयन्तु,
+
|अधुना वयं slides प्रति गच्छामः।
 
|-
 
|-
| 09:41
+
|09:43
| ‘ls space /(slash)home’ अपि च enter नुदन्तु।
+
|Linux System Administration इत्यत्र उपयोगकरादेशौ नाम ‘df’ आदेशः ‘du’ आदेशः च।
 
|-
 
|-
| 09:47
+
|09:50
| वयम् अत्र duck इति उपयोक्तृसंज्ञा नष्टा (delete) इति द्रष्टुं शक्नुमः।
+
|‘df’ इति आदेशः disc मध्ये उपलभ्यमानरिक्तस्थानस्य विषये ज्ञापयति।
 
|-
 
|-
| 09:53
+
|09:55
| अधुना वयं slides प्रति गच्छामः।
+
|अपि च ‘du’ इति आदेशः disc मध्ये सञ्चिकया आक्रान्तस्य स्थानस्य विषये ज्ञापयति।
 
|-
 
|-
| 09:56
+
|10:00
| Linux System Administration इत्यत्र उपयोगकरादेशौ नाम ‘df’ आदेशः ‘du’ आदेशः च।
+
|कृपया एतौ द्वौ अपि आदेशौ उपयुज्य तस्य प्रयोजनं स्वयं पश्यन्तु।
 
|-
 
|-
| 10:03
+
|10:06
| ‘df’ इति आदेशः disc मध्ये उपलभ्यमानरिक्तस्थानस्य विषये ज्ञापयति।
+
|अधुना terminal प्रति गच्छाम।
 
|-
 
|-
| 10:08
+
|10:13
| अपि च ‘du’ इति आदेशः disc मध्ये सञ्चिकया आक्रान्तस्य स्थानस्य विषये ज्ञापयति।
+
|कृपया ‘df space –(hyphen)h’ इति टङ्कयित्वा enter नुदन्तु।
 
|-
 
|-
| 10:13
+
|10:20
| कृपया एतौ द्वौ अपि आदेशौ उपयुज्य तस्य प्रयोजनं स्वयं पश्यन्तु।
+
|एषः अत्र filesystem इत्यस्य परिमाणम् (size) अपि च तेन उपयुक्तावकाशस्य विषये दर्शयति।
 
|-
 
|-
| 10:19
+
|10:25
| अधुना terminal प्रति गच्छाम।
+
|पठनयोग्यरीत्या आरोपितावकाशम् अपि दर्शयति।
 
|-
 
|-
| 10:26
+
|10:34
| कृपया ‘df space –(hyphen)h’ इति टङ्कयित्वा enter नुदन्तु।
+
|अधुना ‘du’ इति आदेशेन सह कतिचन विकल्पान् पश्यामः।
 
|-
 
|-
| 10:33
+
|10:37
| एषः अत्र filesystem इत्यस्य परिमाणम् (size) अपि च तेन उपयुक्तावकाशस्य विषये दर्शयति।
+
|इदानीम् अहं चिन्तयामि यत् एतावता एव भवन्तः भवतां home page मध्ये कतिचन text files सृष्टवन्तः इति।
 
|-
 
|-
| 10:38
+
|10:44
| पठनयोग्यरीत्या आरोपितावकाशम् अपि दर्शयति।
+
|यदि न सृष्टवन्तः तर्हि कृपया ‘General Purpose Utilities in Linux’ इति अनुशिक्षणं पश्यन्तु।
 
|-
 
|-
| 10:46
+
|10:51
| अधुना ‘du’ इति आदेशेन सह कतिचन विकल्पान् पश्यामः।
+
|अहम् मम home directory मध्ये कतिचन text files सृष्टवान् अस्मि आदेशान् चालयितुम्।
 
|-
 
|-
| 10:50
+
|10:58
| इदानीम् अहं चिन्तयामि यत् एतावता एव भवन्तः भवतां home page मध्ये कतिचन text files सृष्टवन्तः इति।
+
|home folder गन्तुं terminal मध्ये,
 
|-
 
|-
| 10:57
+
|11:03
| यदि न सृष्टवन्तः तर्हि कृपया ‘General Purpose Utilities in Linux’ इति अनुशिक्षणं पश्यन्तु।
+
|‘cd space /(slash) home’ इति टङ्कयित्वा enter नुदन्तु।
 
|-
 
|-
| 11:04
+
|11:07
| अहम् मम home directory मध्ये कतिचन text files सृष्टवान् अस्मि आदेशान् चालयितुम्।
+
|तदनन्तरम् du space –(hyphen)s space *.(astrix) dot txt इति टङ्कयित्वा enter नुदन्तु।
 
|-
 
|-
| 11:11
+
|11:21
| home folder गन्तुं terminal मध्ये,
+
|एषः आदेशः सन्धारिकायां (directory) विद्यमानानाम् txt files इत्येतेषां विवरणं सञ्चिकापरिमाणसूचनया सह भवतां कृते प्रयच्छति।
 
|-
 
|-
| 11:15
+
|11:30
| ‘cd space /(slash) home’ इति टङ्कयित्वा enter नुदन्तु।
+
|अभ्यासत्वेन आदेशफलके एवं टङ्कयन्तु,
 
|-
 
|-
| 11:20
+
|11:35
| तदनन्तरम् du space –(hyphen)s space *.(astrix) dot txt इति टङ्कयित्वा enter नुदन्तु।
+
|‘du space –(hyphen)ch space*.(astrix dot) txt’ इति, अनन्तरं पश्यन्तु किं भवति।
 
|-
 
|-
| 11:33
+
|11:46
| एषः आदेशः सन्धारिकायां (directory) विद्यमानानाम् txt files इत्येतेषां विवरणं सञ्चिकापरिमाणसूचनया सह भवतां कृते प्रयच्छति।
+
|अधुना अहम् slides प्रति गच्छामि।
 
|-
 
|-
| 11:43
+
|11:48
| अभ्यासत्वेन आदेशफलके एवं टङ्कयन्तु,
+
|सङ्क्षिप्ततया वक्तव्यं चेत् एतावता,
 
|-
 
|-
| 11:47
+
|11:51
| ‘du space –(hyphen)ch space*.(astrix dot) txt’ इति, अनन्तरं पश्यन्तु किं भवति।
+
|नूतनोपयोक्तारं स्रष्टुम् ‘adduser’ इति आदेशः
 
|-
 
|-
| 11:59
+
|11:53
| अधुना अहम् slides प्रति गच्छामि।
+
|एकस्मात् अपरोपयोक्तारं प्रति गन्तुम् ‘su’ इति
 
|-
 
|-
| 12:01
+
|11:56
| सङ्क्षिप्ततया वक्तव्यं चेत् एतावता,
+
|उपयोक्तृसंज्ञाव्यवस्था-(setting)-परिवर्तनार्थम् ‘usermod’ इति
 
|-
 
|-
| 12:03
+
|12:00
| नूतनोपयोक्तारं स्रष्टुम् ‘adduser’ इति आदेशः
+
|उपयोक्तृसंज्ञानाशनार्थम् ‘userdel’ इति
 
|-
 
|-
| 12:06
+
|12:03
| एकस्मात् अपरोपयोक्तारं प्रति गन्तुम् ‘su’ इति  
+
|उपयोक्तॄणाम् id समूहस्य id इत्यनयोः विषये ज्ञातुम् ‘id’ इति
 
|-
 
|-
| 12:09
+
|12:07
| उपयोक्तृसंज्ञाव्यवस्था-(setting)-परिवर्तनार्थम् ‘usermod’ इति
+
|File system इत्यस्य परिमाणं तस्मिन् उपलभ्यतां च ज्ञातुम् ‘df’ इति
 
|-
 
|-
| 12:12
+
|12:11
| उपयोक्तृसंज्ञानाशनार्थम् ‘userdel’ इति  
+
|File इत्यनेन कियत् स्थानम् आक्रान्तमस्ति इति ज्ञातुम् ‘du’ इति आदेशः च उपयोक्तव्यः इति ज्ञातवन्तः
 
|-
 
|-
| 12:15
+
|12:15
| उपयोक्तॄणाम् id समूहस्य id इत्यनयोः विषये ज्ञातुम् ‘id’ इति
+
|अत्र असौ पाठ समाप्यते।
 
|-
 
|-
| 12:20
+
|12.20
| File system इत्यस्य परिमाणं तस्मिन् उपलभ्यतां च ज्ञातुम् ‘df’ इति
+
|अधोनिर्दिष्टे जालपुटे उपलभ्यं चलच्चित्रम्
 
|-
 
|-
| 12:24
+
|12:24
| File इत्यनेन कियत् स्थानम् आक्रान्तमस्ति इति ज्ञातुम् ‘du’ इति आदेशः च उपयोक्तव्यः इति ज्ञातवन्तः
+
|Spoken tutorial परियोजनां साररूपेण दर्शयति।
 
|-
 
|-
| 12.33
+
|12:27
| अधोनिर्दिष्टे जालपुटे उपलभ्यं चलच्चित्रम्
+
|यदि भवान् सम्यक् द्रष्टुं न शक्नोति तर्हि चलच्चित्रं अवतारयितुं शक्नोति।
 
|-
 
|-
| 12:37
+
|12:31
| Spoken tutorial परियोजनां साररूपेण दर्शयति।
+
|वयम् spoken tutorial उपयुज्य कार्यशालां चालयामः। online परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रम् अपि दद्मः। कृपया अधिकविवरणार्थम् अस्माकं संपर्कं करोतु।
 
|-
 
|-
| 12:40
+
|12:41
| यदि भवान् सम्यक् द्रष्टुं न शक्नोति तर्हि चलच्चित्रं अवतारयितुं शक्नोति।
+
|spoken tutorial इत्येतत् ‘talk to a teacher’ इत्यस्य प्रकल्पस्य भागः अस्ति। असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: अस्ति।
 
|-
 
|-
| 12:44
+
|12:50
| वयम् spoken tutorial उपयुज्य कार्यशालां चालयामः। online परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रम् अपि दद्मः। कृपया अधिकविवरणार्थम् अस्माकं संपर्कं करोतु।
+
|अधिकविवरणं जालपुटेऽस्मिन् उपलभ्यते।
 
|-
 
|-
| 12:53
+
|12:55
| spoken tutorial इत्येतत् ‘talk to a teacher’ इत्यस्य प्रकल्पस्य भागः अस्ति। असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: अस्ति।
+
|अस्याः प्रतेः अनुवादकः प्रवाचकः च वासुदेवः आपृच्छति।
|-
+
| 13:03
+
| अधिकविवरणं जालपुटेऽस्मिन् उपलभ्यते।
+
|-
+
| 13:08
+
| अस्याः प्रतेः अनुवादकः प्रवाचकः च वासुदेवः आपृच्छति।
+
 
|}
 
|}

Revision as of 15:59, 13 January 2015

Time Narration
00:02 नमस्ते, Basics of System Administration in Linux इत्याख्ये spoken tutorial मध्ये भवतां स्वागतम्।
00:09 अस्मिन् पाठे वयम् अधोनिर्दिष्टान् अंशान् ज्ञास्यामः।
00:13 Adduser
00:14 Su
00:16 Usermod
00:17 Userdel
00:18 Id
00:19 Du
00:20 Df
00:22 अहम् Linux इति तन्त्रांशम् उपयुञ्जानः अस्मि।
00:27 पूर्वसिद्धतानिमित्तं कृपया ‘General Purpose Utilities in Linux’ इति पाठं पश्यन्तु। यच्च अस्मिन् जालपुटे उपलभ्यम् अस्ति।
00:39 दर्शितानाम् आदेशानां चालनाय admin प्रवेशार्हता भवेत्।
00:47 अधुना प्राथम्येन नवीनोपयोक्ता (new user) कथं सर्जनीयः इति ज्ञास्यामः।
00:53 ‘adduser’ इति आदेशः अस्मभ्यं नवीनोपयोक्तृसंज्ञां (new user login) प्रमाणीकृत्य स्रक्ष्यति।
01:01 वयम् ‘sudo’ आदेशस्य साहाय्येन काञ्चित् उपयोक्तृसंज्ञां (user account) संयोक्तुं शक्नुमः।
01:06 अधुना अहम् ‘sudo’ आदेशम् अधिकृत्य सङ्क्षिप्तं विवृणोमि।
01:11 ‘sudo’ इति आदेशः प्राशासनिकोपयोक्त्रे (administrative user) अध्युपयोक्ता (super user) इव आदेशचालनाय अनुमतिं यच्छति।
01:19 ‘sudo’ इति आदेशे बहवः विकल्पाः सन्ति। वयं तान् विकल्पान् अग्रे अस्मिन् एव पाठे ज्ञास्यामः।
01:27 अधुना नवीनोपयोक्ता कथं स्रष्टव्यः इति ज्ञास्यामः।
01:32 अहम् एतावता एव अत्र ‘Terminal’ उद्घाटितवान् अस्मि।
01:36 अत्र ‘sudo space adduser’ इति टङ्कयित्वा Enter नुदन्तु।
01:45 तदा भवान् कूटशब्दनिमित्तं सूचितः भवति।
01:48 अहमत्र ‘Admin’ इत्यस्य कूटशब्दं (password) दत्वा enter नुदामि।
01:54 टङ्कितकूटशब्दः अदृश्यरूपेण भवति।
01:58 अतः अस्माभिः जागरूकतया कूटशब्दः टङ्कनीयः।
02:03 यदा enter नुदामः तदा “adduser: Only one or two names allowed” इति सन्देशः दृश्यते।
02:14 अधुना ‘duck’ नाम्ना कञ्चन नवीनोपयोक्तारं सृजामः।
02:21 अधुना आदेशं टङ्कयन्तु :-
02:23 ‘sudo space adduser space duck’ इति टङ्कयित्वा Enter नुदन्तु।
02:33 इदानीं वयम् ‘duck’ नाम्ना नवीनोपयोक्तारं सृष्टवन्तः।
02:36 एवं नवीनोपयोक्तृसर्जनसमये पृथक्तया उपयोक्तृसम्बद्धं किञ्चन ‘home’ directory इति स्वयं सृष्टं भवति।
02:46 अत्र अवधेयः अंशः नाम अधुना वयम् ‘duck’ इति उपयोक्त्रे नवीनकूटशब्दनिमित्तं सूचिताः भवामः।
02:52 स्वेष्टं कूटशब्दं टङ्कयन्तु, अहं तु ‘duck’ इति कूटशब्दं टङ्कयित्वा Enter नुदामि।
03:04 कृपया नवीनकूटशब्दं पुनः टङ्कयन्तु।
03:07 एवं सुरक्षानिमित्तं दृढीकरणनिमित्तं च कूटशब्दः वारद्वयं पृच्छ्यते।
03:13 अधुना अस्माकं नवीनोपयोक्तुः नवीनकूटशब्दः संस्थापितः अभवत्।
03:18 वयमत्र अधिकविवरणार्थम् अपि पृष्टाः भवामः।
03:22 परं समयाभावात् अहं केवलम् ‘Full Name’ निमित्तम् ‘duck’ इति पूरयित्वा अन्यविवरणस्थानानि enter नोदनेन रिक्तं स्थापयामि।
03:33 Enter
03:34 अहम् ‘y’ इति नोदनेन एतत्सर्वं दृढीकरोमि।
03:39 एतत् सर्वविवरणं समीचीनम् अस्ति इति दृढतायै अस्ति।
03:43 अधुना परीक्षामहे यत् उपयोक्तृसंज्ञा सृष्टा उत न इति।
03:48 परीक्षणार्थं कृपया आदेशसंसूचके (command prompt)
03:51 ‘ls space /(slash) home’
03:56 इति टङ्कयित्वा enter नुदन्तु।
03:58 Home folder मध्ये कति उपयोक्तारः सन्ति इति दर्शयितुम् ‘ls’ आदेशः उपयुक्तः भवति।
04:05 अपि च अत्र अस्ति अस्माकं नूतनतया निर्मितः ‘duck’ इति उपयोक्ता।
04:10 अधुना अवसर्पिणीं (slides) प्रति गच्छामि।
04:13 अधुना अपरः आदेशः अस्ति ‘su’ इति।
04:18 ‘su’ इति आदेशः ‘Switch User’ निमित्तम् अस्ति।
04:21 एषः आदेशः प्रसक्तोपयोक्तुः अपरोपयोक्तारं प्रति गन्तुम् उपयुज्यते।
04:26 अधुना terminal इत्यत्र गच्छामः।
04:30 अत्र आदेशं लिखन्तु :-
04:41 ‘su space hyphen space duck’ इति टङ्कयित्वा Enter नुदन्तु।
04:44 अधुना भवान् कूटशब्दनिमित्तं पृष्टः भवति।
04:51 अहमत्र duck इति उपयोक्तुः कूटशब्दं टङ्कितवान्। सः ‘duck’ इत्येव इत्येतत् स्मरन्तु।
05:02 कृपया अवधानं कुर्वन्तु, terminal इत्येतद् पुरातनोपयोक्तृतः नूतनोपयोक्तारं प्रति परिवर्तनं करोति। अस्मिन् उदाहरणे ‘duck’ इति नूतनोपयोक्ता अस्ति।
05:10 एतस्याः उपयोक्तृसंज्ञायाः बहिः निर्गन्तुं :- ‘logout’ इति टङ्कयित्वा enter नुदन्तु।
05:18 अधुना terminal ‘duck’ नाम्न्याः प्रसक्तोपयोक्तृसंज्ञातः निर्गत्य ‘vinhai’ नाम्न्यां पुरातनायाम् उपयोक्तृसंज्ञायां प्रविष्टं भवति।
05:23 अधुना ‘usermod’ इति आदेशस्य विषये ज्ञास्यामः।
05:24 ‘usermod’ इति आदेशः
05:33 अध्युपयोक्तारं (super user) अथवा मूलोपयोक्तारं (root user) अन्योपयोक्तॄणां व्यवस्थापरिवर्तने सक्षमं करोति।
05:37 यथा- ‘password’ इत्येतं ‘no password’ अथवा ‘empty password’ इति रूपेण परिवर्तनार्थम्।
05:42 यस्मिन् दिनाङ्के उपयोक्तृसञ्ज्ञा अक्षमा क्रियते तस्य दिनाङ्कस्य दर्शनार्थं च ।
05:44 अधुना इममादेशं प्रयुज्य पश्यामः।
05:46 अधुना अहम् duck नाम्न्याः उपयोक्तृसंज्ञायाः अन्तिमदिनाङ्कः कथं द्रष्टव्यः इति दर्शयामि।
05:52 आदेशसंसूचके (command prompt)-
05:56 sudo space usermod space –(hyphen) e space 2012 –(hyphen) 12 –(hyphen)27 space duck इति टङ्कयित्वा
06:21 enter नुदन्तु।
06:25 उपर्युक्तस्य आदेशस्य –e इति विकल्पस्य साहाय्येन उपयोक्तृसञ्ज्ञायाः अन्तिमदिनाङ्कः निश्चितः भवति।
06:34 अधुना भवन्तः duck इति उपयोक्तृसंज्ञायै अन्तिमदिनाङ्कस्य निर्धारणं कृतवन्तः।
06:39 अधुना ‘uid’ अपि च ‘gid’ इति आदेशद्वयस्य विषये चिन्तयामः।
06:45 ‘id - .......’ इति आदेशः सर्वेषाम् उपयोक्तॄणां गुम्फानां च अभिज्ञानम् कर्तुम् उपयुज्यते।
06:51 उपयोक्तारं अभिज्ञातुं वयम् ‘id space – (hyphen) u’ इति आदेशं उपयुञ्ज्महे।
07:00 समूहोपयोक्तॄन् अभिज्ञातुं वयम् ‘id space – (hyphen) g’ इति आदेशं उपयुञ्ज्महे।
07:08 अधुना प्रयोगं करवाम।
07:10 Terminal इत्यत्र 'id' इति टङ्कयामः :- अपि च enter नुदामः।
07:17 अधुना उपयुज्यमाने उपकरणे उपयोक्तुः id अपि च समूहस्य id द्रष्टुं शक्नुमः।
07:25 केवलम् उपयोक्तुः id प्राप्तुं वयम् ‘– (hyphen)u’ इति आदेशम् उपयुञ्ज्महे।
07:30 अधुना ‘id space –(hyphen)u’ इति आदेशं टङ्कयित्वा,
07:36 enter नुदामः।
07:38 अधुना वयं केवलम् उपयोक्तॄणाम् id द्रष्टुं शक्नुमः।
07:42 परमस्माभिः उपयोक्तुः नाम ज्ञातुं किं करणीयम्?
07:47 नाम ज्ञातुम्,
07:50 Terminal मध्ये ‘id space –(hyphen)n space –(hyphen)u’ इति टङ्कयित्वा enter नुदामः।
08:00 अधुना वयम् उपयोक्तुः id स्थाने तेषां नामानि द्रष्टुं शक्नुमः।
08:08 इदानीं समूह id कृते आदेशान् अधिगच्छामः।
08:12 अधुना ‘id space –(hyphen)g’ इति टङ्कयामः।
08:17 अत्र वयं समूह id दृष्टुं शक्नुमः।
08:20 यदि वयं सर्वेषां प्रसक्तोपयोक्तॄणां समूहम् अभिज्ञातुम् इच्छामः तर्हि,
08:26 ‘id space –(hyphen) (बृहदक्षरेण)G’ इति टङ्कयित्वा enter नुदन्तु।
08:32 कृपया अवधानं यच्छन्तु यत् अहं G इति बृहदक्षरेण एव लिखितवान् इति।
08:38 परिणामं स्वयमेव पश्यन्तु।
08:40 अधुना वयम् उपयोक्तृसंज्ञायाः नाशनम् (delete) कथं करणीयम् इति ज्ञास्यामः।
08:44 एतन्निमित्तं वयम् ‘userdel’ इति आदेशम् उपयुञ्ज्महे।
08:48 वयम् ‘userdel’ आदेशद्वारा उपयोक्तृसंज्ञां शाश्वतरूपेण नाशयितुं शक्नुमः।
08:54 अधुना आदेशमिमं प्रयुञ्ज्महे।
08:56 अत्र ‘sudo space userdel space –(hyphen)r space duck’ इति टङ्कयन्तु।
09:09 अहम् ‘-(hyphen)r’ इति विकल्पम् उपयुक्तवान् अस्मि।
09:12 एतत् home directory इत्यनेन सह उपयोक्तुः निष्कासनार्थम् उपयुज्यते।
09:17 अधुना enter नुत्त्वा पश्यन्तु किम् भविष्यति इति।
09:21 अधुना duck इति उपयोक्ता नाशितः।
09:25 अधोनिर्दिष्टस्य टङ्कनेन इदं परीक्षयन्तु,
09:28 ‘ls space /(slash)home’ अपि च enter नुदन्तु।
09:35 वयम् अत्र duck इति उपयोक्तृसंज्ञा नष्टा (delete) इति द्रष्टुं शक्नुमः।
09:40 अधुना वयं slides प्रति गच्छामः।
09:43 Linux System Administration इत्यत्र उपयोगकरादेशौ नाम ‘df’ आदेशः ‘du’ आदेशः च।
09:50 ‘df’ इति आदेशः disc मध्ये उपलभ्यमानरिक्तस्थानस्य विषये ज्ञापयति।
09:55 अपि च ‘du’ इति आदेशः disc मध्ये सञ्चिकया आक्रान्तस्य स्थानस्य विषये ज्ञापयति।
10:00 कृपया एतौ द्वौ अपि आदेशौ उपयुज्य तस्य प्रयोजनं स्वयं पश्यन्तु।
10:06 अधुना terminal प्रति गच्छाम।
10:13 कृपया ‘df space –(hyphen)h’ इति टङ्कयित्वा enter नुदन्तु।
10:20 एषः अत्र filesystem इत्यस्य परिमाणम् (size) अपि च तेन उपयुक्तावकाशस्य विषये दर्शयति।
10:25 पठनयोग्यरीत्या आरोपितावकाशम् अपि दर्शयति।
10:34 अधुना ‘du’ इति आदेशेन सह कतिचन विकल्पान् पश्यामः।
10:37 इदानीम् अहं चिन्तयामि यत् एतावता एव भवन्तः भवतां home page मध्ये कतिचन text files सृष्टवन्तः इति।
10:44 यदि न सृष्टवन्तः तर्हि कृपया ‘General Purpose Utilities in Linux’ इति अनुशिक्षणं पश्यन्तु।
10:51 अहम् मम home directory मध्ये कतिचन text files सृष्टवान् अस्मि आदेशान् चालयितुम्।
10:58 home folder गन्तुं terminal मध्ये,
11:03 ‘cd space /(slash) home’ इति टङ्कयित्वा enter नुदन्तु।
11:07 तदनन्तरम् du space –(hyphen)s space *.(astrix) dot txt इति टङ्कयित्वा enter नुदन्तु।
11:21 एषः आदेशः सन्धारिकायां (directory) विद्यमानानाम् txt files इत्येतेषां विवरणं सञ्चिकापरिमाणसूचनया सह भवतां कृते प्रयच्छति।
11:30 अभ्यासत्वेन आदेशफलके एवं टङ्कयन्तु,
11:35 ‘du space –(hyphen)ch space*.(astrix dot) txt’ इति, अनन्तरं पश्यन्तु किं भवति।
11:46 अधुना अहम् slides प्रति गच्छामि।
11:48 सङ्क्षिप्ततया वक्तव्यं चेत् एतावता,
11:51 नूतनोपयोक्तारं स्रष्टुम् ‘adduser’ इति आदेशः
11:53 एकस्मात् अपरोपयोक्तारं प्रति गन्तुम् ‘su’ इति
11:56 उपयोक्तृसंज्ञाव्यवस्था-(setting)-परिवर्तनार्थम् ‘usermod’ इति
12:00 उपयोक्तृसंज्ञानाशनार्थम् ‘userdel’ इति
12:03 उपयोक्तॄणाम् id समूहस्य id इत्यनयोः विषये ज्ञातुम् ‘id’ इति
12:07 File system इत्यस्य परिमाणं तस्मिन् उपलभ्यतां च ज्ञातुम् ‘df’ इति
12:11 File इत्यनेन कियत् स्थानम् आक्रान्तमस्ति इति ज्ञातुम् ‘du’ इति आदेशः च उपयोक्तव्यः इति ज्ञातवन्तः
12:15 अत्र असौ पाठ समाप्यते।
12.20 अधोनिर्दिष्टे जालपुटे उपलभ्यं चलच्चित्रम्
12:24 Spoken tutorial परियोजनां साररूपेण दर्शयति।
12:27 यदि भवान् सम्यक् द्रष्टुं न शक्नोति तर्हि चलच्चित्रं अवतारयितुं शक्नोति।
12:31 वयम् spoken tutorial उपयुज्य कार्यशालां चालयामः। online परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रम् अपि दद्मः। कृपया अधिकविवरणार्थम् अस्माकं संपर्कं करोतु।
12:41 spoken tutorial इत्येतत् ‘talk to a teacher’ इत्यस्य प्रकल्पस्य भागः अस्ति। असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: अस्ति।
12:50 अधिकविवरणं जालपुटेऽस्मिन् उपलभ्यते।
12:55 अस्याः प्रतेः अनुवादकः प्रवाचकः च वासुदेवः आपृच्छति।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal