Difference between revisions of "Firefox/C4/Extensions/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 || '''Time''' || '''Narration''' |- ||0:00 ||मोझिल्ला फैर् फाक्स् मध्ये एक्स्टेन्षन् इति …')
 
 
(One intermediate revision by one other user not shown)
Line 3: Line 3:
 
|| '''Narration'''
 
|| '''Narration'''
 
|-
 
|-
||0:00
+
||00:00
 
||मोझिल्ला फैर् फाक्स् मध्ये एक्स्टेन्षन् इति विषयकपाठं प्रति स्वागतम् ।
 
||मोझिल्ला फैर् फाक्स् मध्ये एक्स्टेन्षन् इति विषयकपाठं प्रति स्वागतम् ।
 
|-
 
|-
||0:05
+
||00:05
 
||अस्मिन् पाठे  वयम् एक्स्टेन्षन् अथवा आड् आन्स्, तेषां इन्स्टाल् करणं तथा रेकमेण्डेड् एक्स्टेन्षन् इति विषयान् पठामः ।
 
||अस्मिन् पाठे  वयम् एक्स्टेन्षन् अथवा आड् आन्स्, तेषां इन्स्टाल् करणं तथा रेकमेण्डेड् एक्स्टेन्षन् इति विषयान् पठामः ।
 
|-
 
|-
||0:14
+
||00:14
 
||अत्र वयम् उबण्टु 10.04 मध्ये फैर् फाक्स् 7.0 इति आवृत्तिम् उपयुञ्जानाः स्मः ।
 
||अत्र वयम् उबण्टु 10.04 मध्ये फैर् फाक्स् 7.0 इति आवृत्तिम् उपयुञ्जानाः स्मः ।
 
|-
 
|-
||0:20
+
||00:20
 
|| वयमिदानीं फैर् फाक्स् ब्रौसर् उद्घाटयामः ।
 
|| वयमिदानीं फैर् फाक्स् ब्रौसर् उद्घाटयामः ।
 
|-
 
|-
|| 0:23
+
||00:23
 
||डिफाल्ट् रूपेण '''yahoo home page''' उद्घाटितं भवति ।
 
||डिफाल्ट् रूपेण '''yahoo home page''' उद्घाटितं भवति ।
 
|-
 
|-
||0:27
+
||00:27
 
||एक्स्टेन्षन् अथवा आड् आन्स् इत्युक्ते किम् ?
 
||एक्स्टेन्षन् अथवा आड् आन्स् इत्युक्ते किम् ?
 
|-
 
|-
||0:29
+
||00:29
 
||एक्स्टेन्षस् इत्येते,
 
||एक्स्टेन्षस् इत्येते,
 
|-
 
|-
||0:31
+
||00:31
 
|| फैर् फक्स् ब्रौसर् इत्येतस्मिन् नूतनं वैषिष्ट्यं योजितुं अवकाशं कल्पयति ।
 
|| फैर् फक्स् ब्रौसर् इत्येतस्मिन् नूतनं वैषिष्ट्यं योजितुं अवकाशं कल्पयति ।
 
|-
 
|-
||0:35
+
||00:35
 
||तथा च विद्यमानं वैषिष्ट्यं वर्धयितुमपि सहकरोति ।
 
||तथा च विद्यमानं वैषिष्ट्यं वर्धयितुमपि सहकरोति ।
 
|-
 
|-
||0:37
+
||00:37
 
||अपि च फैर् फाक्स् ब्रौसर् इत्येतं भवतां चयनानुगुण्येन कस्टमैस् कर्तुं सहकरोति ।
 
||अपि च फैर् फाक्स् ब्रौसर् इत्येतं भवतां चयनानुगुण्येन कस्टमैस् कर्तुं सहकरोति ।
 
|-
 
|-
||0:42
+
||00:42
|| एक्स्टेन्षन् इत्येते फैर् फाक्स् ब्रौसर् इत्यस्य अङ्गरूपेण सन्ति ।  
+
|| एते फैर् फाक्स् ब्रौसर् इत्यस्य अङ्गरूपेण सन्ति ।  
 
|-
 
|-
||0:45
+
||00:45
 
||तथा एते ब्रौसर् इत्यस्य सामर्थ्यं वर्धयन्ति ।
 
||तथा एते ब्रौसर् इत्यस्य सामर्थ्यं वर्धयन्ति ।
 
|-
 
|-
||0:48
+
||00:48
 
||उदाहरणार्थं, भवन्तः एक्स्टेन्षन् इत्येतं इन्स्टाल् करणद्वारा  
 
||उदाहरणार्थं, भवन्तः एक्स्टेन्षन् इत्येतं इन्स्टाल् करणद्वारा  
 
|-
 
|-
||0:51
+
||00:51
||विज्ञापनानि तथा पाप् अप् इत्येतानि प्रतिबद्धुं शक्नुमः ।  
+
||विज्ञापनानि तथा पाप् अप् इत्येतानि प्रतिबद्धुं शक्नुवन्ति ।  
 
|-
 
|-
||0:54
+
||00:54
||अपि च वस्तूनां मौल्यं तोलयितुमपि शक्नुमः ।  
+
|| वस्तूनां मौल्यं तोलयितुमपि शक्नुवन्ति ।  
 
|-
 
|-
||0:56
+
||00:56
||एवमेव वायुमण्डलस्य अप् डेट् अपि जालपुटस्य उपरि योजयितुं शक्यते
+
||वायुमण्डलस्य अप् डेट् अपि योजयितुं शक्नुवन्ति
 
|-
 
|-
||1:00
+
||01:00
 
|| वयमिदानीं '''Grab and Drag''' (ग्र्याब् अण्ड् ड्याग्) इति किञ्चन एक्टेन्षन् संस्थापयामः ।
 
|| वयमिदानीं '''Grab and Drag''' (ग्र्याब् अण्ड् ड्याग्) इति किञ्चन एक्टेन्षन् संस्थापयामः ।
 
|-
 
|-
||1:03
+
||01:03
 
||ग्र्याब् अण्ड् ड्र्याग् इत्येतत् जालपुटम् अनेकरीत्या स्क्रोल् कर्तुं सहकरोति ।
 
||ग्र्याब् अण्ड् ड्र्याग् इत्येतत् जालपुटम् अनेकरीत्या स्क्रोल् कर्तुं सहकरोति ।
 
|-
 
|-
||1:07
+
||01:07
 
||इदं ''Adobe Acrobat''' (आडोब् अक्रोबाट्)इत्यस्य ग्र्याब् अण्ड् ड्र्याग् इति वैशिष्ट्यवदेव भासते ।
 
||इदं ''Adobe Acrobat''' (आडोब् अक्रोबाट्)इत्यस्य ग्र्याब् अण्ड् ड्र्याग् इति वैशिष्ट्यवदेव भासते ।
 
|-
 
|-
|| 1:12
+
||01:12
 
|| मेन्यु बार् मध्ये, '''Tools''' (टूल्स्) उपरि नुत्वा '''Add-ons''' (आड् आन्स्) इत्यस्य उपरि नुदन्तु ।
 
|| मेन्यु बार् मध्ये, '''Tools''' (टूल्स्) उपरि नुत्वा '''Add-ons''' (आड् आन्स्) इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
|| 1:16
+
|| 01:16
 
|| '''Add-ons Manager''' (आड् आन्स् म्यानेजर्) ट्याब् उद्घटते ।  
 
|| '''Add-ons Manager''' (आड् आन्स् म्यानेजर्) ट्याब् उद्घटते ।  
 
|-
 
|-
||1:20
+
||01:20
|| पर्यायेण भवन्तः, CTRL+Shift+A इति कीलान् एकदैव नोदयित्वा '''Add-ons Manager''' (आड् आन्स् म्यानेजर्) ट्याब् इत्येतम् उद्घाटयितुं शक्यते ।
+
|| पर्यायेण भवन्तः, CTRL+Shift+A इति कीलान् एकदैव नोदयित्वा '''Add-ons Manager''' (आड् आन्स् म्यानेजर्) ट्याब् उद्घाटयितुं शक्यते ।
 
|-
 
|-
||1:28
+
||01:28
 
|| '''Add-ons Manager''' (आड् आन्स् म्यानेजर्) इत्यस्य वामफलके (प्यानल्) विद्यमानानि चयनानि दृग्गोचराणि भवन्ति ।
 
|| '''Add-ons Manager''' (आड् आन्स् म्यानेजर्) इत्यस्य वामफलके (प्यानल्) विद्यमानानि चयनानि दृग्गोचराणि भवन्ति ।
 
|-
 
|-
||1:34
+
||01:34
 
|| '''Get Add-ons''' (गेट् आड्-आन्स्) इति चयनस्य डिफाल्ट् रूपेण चयनं तावत् अवलोकयन्तु ।
 
|| '''Get Add-ons''' (गेट् आड्-आन्स्) इति चयनस्य डिफाल्ट् रूपेण चयनं तावत् अवलोकयन्तु ।
 
|-
 
|-
|| 1:39
+
||01:39
 
|| वामफलके यत् चयनं चितं, तद्विषयकविचाराः दक्षिणफलके दृग्गोचराः भवति ।
 
|| वामफलके यत् चयनं चितं, तद्विषयकविचाराः दक्षिणफलके दृग्गोचराः भवति ।
 
|-
 
|-
||1:45
+
||01:45
 
|तस्मात् , दक्षिणफलकं आड् आन्स् इत्येतान् विवृणोति तथा तेषाम् उपयोगविचारानपि ज्ञापयति ।
 
|तस्मात् , दक्षिणफलकं आड् आन्स् इत्येतान् विवृणोति तथा तेषाम् उपयोगविचारानपि ज्ञापयति ।
 
|-
 
|-
|| 1:51
+
|| 01:51
 
||तेन समम्, अस्माभिः इन्स्टाल् कर्तुं यानि योग्यानि आड् आन् सन्ति तेषां सूचीमपि ददाति ।
 
||तेन समम्, अस्माभिः इन्स्टाल् कर्तुं यानि योग्यानि आड् आन् सन्ति तेषां सूचीमपि ददाति ।
 
|-
 
|-
|| 1:55
+
|| 01:55
 
||वयमिदानीं '''Grab and Drag''' (ग्र्याब् अंड् ड्र्याग्) इति नूतनं आड् आन् एकं इन्स्टाल् कुर्मः ।
 
||वयमिदानीं '''Grab and Drag''' (ग्र्याब् अंड् ड्र्याग्) इति नूतनं आड् आन् एकं इन्स्टाल् कुर्मः ।
 
|-
 
|-
||1:59
+
||01:59
 
||आदौ, उपरि दक्षिणपार्श्वस्थे सर्च् बार् मध्ये '''Grab and Drag''' (ग्र्याब् अंड् ड्र्याग्) इति टङ्कयित्वा  '''Enter''' नुदन्तु ।
 
||आदौ, उपरि दक्षिणपार्श्वस्थे सर्च् बार् मध्ये '''Grab and Drag''' (ग्र्याब् अंड् ड्र्याग्) इति टङ्कयित्वा  '''Enter''' नुदन्तु ।
 
|-
 
|-
|| 2:08
+
|| 02:08
 
|| दक्षिणफलके अस्माभिः अन्विष्टेन नाम्ना सह साम्यं यद् भजते तादृशम् आड् आन् इत्येतेषां सूची दृश्यते ।
 
|| दक्षिणफलके अस्माभिः अन्विष्टेन नाम्ना सह साम्यं यद् भजते तादृशम् आड् आन् इत्येतेषां सूची दृश्यते ।
 
|-
 
|-
|| 2:14
+
|| 02:14
 
|| तथा सर्वाणि आड् आन् इत्येतानि तेषां नाम्नां पुरस्तात् ड्र्याग् इति पदेन युक्ताः भवन्ति इति अवलोकयन्तु ।  
 
|| तथा सर्वाणि आड् आन् इत्येतानि तेषां नाम्नां पुरस्तात् ड्र्याग् इति पदेन युक्ताः भवन्ति इति अवलोकयन्तु ।  
 
|-
 
|-
|| 2:20
+
|| 02:20
 
|| तथैव यत् समीचनं  साम्यं भवति '''Grab and Drag''' इति, तत् पट्टिकायाः प्रथमचयनत्वेन गोचरं भवन्ति ।  
 
|| तथैव यत् समीचनं  साम्यं भवति '''Grab and Drag''' इति, तत् पट्टिकायाः प्रथमचयनत्वेन गोचरं भवन्ति ।  
 
|-
 
|-
|| 2:26
+
|| 02:26
 
|| '''Install''' (इन्स्टाल्) उपरि नुदन्तु ।
 
|| '''Install''' (इन्स्टाल्) उपरि नुदन्तु ।
 
|-
 
|-
|| 2:28
+
|| 02:28
 
||सामान्यतः अधिकतन्त्रांशेषु (साफ्ट्वॆर्) यथा '''end-user license agreements''' (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति भवति एवमेव कानिचन आड् आन् मध्ये अपि इदं द्रष्टुं शक्यते ।
 
||सामान्यतः अधिकतन्त्रांशेषु (साफ्ट्वॆर्) यथा '''end-user license agreements''' (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति भवति एवमेव कानिचन आड् आन् मध्ये अपि इदं द्रष्टुं शक्यते ।
 
|-
 
|-
|| 2:35
+
|| 02:35
 
|| '''End-User License Agreement''' (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति संवादपेटिकायां '''Accept and Install''' (अक्सेप्ट् अण्ड् इन्स्टाल्) इत्यत्र नुदन्तु ।
 
|| '''End-User License Agreement''' (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति संवादपेटिकायां '''Accept and Install''' (अक्सेप्ट् अण्ड् इन्स्टाल्) इत्यत्र नुदन्तु ।
 
|-
 
|-
||2:41
+
||02:41
 
|| '''Add-on downloading progress bar''' (आड् आन् डौन् लोडिङ्ग् प्रोग्रेस् बार्) इत्येतत् दृश्यते ।
 
|| '''Add-on downloading progress bar''' (आड् आन् डौन् लोडिङ्ग् प्रोग्रेस् बार्) इत्येतत् दृश्यते ।
 
|-
 
|-
|| 2:46
+
|| 02:46
 
||अनन्तरं, '''when you restart Mozilla Firefox the add-on will be installed''' (वेन् यु रिस्टार्ट् मोझिल्ला फैर् फाक्स् आड् आन् विल् बि इन् स्टाल्ड्)  
 
||अनन्तरं, '''when you restart Mozilla Firefox the add-on will be installed''' (वेन् यु रिस्टार्ट् मोझिल्ला फैर् फाक्स् आड् आन् विल् बि इन् स्टाल्ड्)  
 
|-
 
|-
||2:50
+
||02:50
 
||इति सन्देशः दृश्यते ।
 
||इति सन्देशः दृश्यते ।
 
|-
 
|-
|| 2:54
+
||02:54
 
|| '''Restart Now''' (रिस्टार्ट् नौ) इत्यत्र नुदन्तु ।
 
|| '''Restart Now''' (रिस्टार्ट् नौ) इत्यत्र नुदन्तु ।
 
|-
 
|-
|| 2:57
+
|| 02:57
 
|| फैर् फाक्स् ब्रौसर् पिधाय पुनरुद्घाटितं भवति ।
 
|| फैर् फाक्स् ब्रौसर् पिधाय पुनरुद्घाटितं भवति ।
 
|-
 
|-
|| 3:01
+
|| 03:01
 
|| '''Add-ons Manager ''' (आड् आन्स् म्यानेजर्) नूतनं ट्याब् मध्ये उद्घटते ।
 
|| '''Add-ons Manager ''' (आड् आन्स् म्यानेजर्) नूतनं ट्याब् मध्ये उद्घटते ।
 
|-
 
|-
|| 3:05
+
|| 03:05
 
||पश्यन्तु, दक्षिणफलके '''Extensions tab''' (एक्स्टेन्षन् ट्याब्) मध्ये '''Grab and Drag ''' (ग्र्याब् अण्ड् ड्र्याग्) इति एक्स्टेन्षन् दृश्यते ।  
 
||पश्यन्तु, दक्षिणफलके '''Extensions tab''' (एक्स्टेन्षन् ट्याब्) मध्ये '''Grab and Drag ''' (ग्र्याब् अण्ड् ड्र्याग्) इति एक्स्टेन्षन् दृश्यते ।  
 
|-
 
|-
|| 3:11
+
|| 03:11
 
||पूर्वोक्तविधानानुसारेण '''Scrap Book''' (स्क्राप् बुक्) इति अन्यदेकम् एक्स्टेन्षन् संस्थापयामः।  
 
||पूर्वोक्तविधानानुसारेण '''Scrap Book''' (स्क्राप् बुक्) इति अन्यदेकम् एक्स्टेन्षन् संस्थापयामः।  
 
|-
 
|-
||3:18
+
||03:18
 
||'''Scrap Book''' (स्क्राप् बुक्) जालपुटानां सङ्ग्रहं रक्षितुं व्यवस्थापयितुं च साहाय्यं करोति ।  
 
||'''Scrap Book''' (स्क्राप् बुक्) जालपुटानां सङ्ग्रहं रक्षितुं व्यवस्थापयितुं च साहाय्यं करोति ।  
 
|-
 
|-
|| 3:24
+
|| 03:24
 
||इन्स्टालेषन् इत्यस्य प्रोग्रेस् बार् तथा फैर् फाक्स् इत्यस्य पिधानानन्तरम् उद्घाटनं करणीयम् इति सन्देशः इत्येतद्द्वयमपि भिन्नतया न गोचरीभवति इत्येतत् अवलोकनीयम् ।
 
||इन्स्टालेषन् इत्यस्य प्रोग्रेस् बार् तथा फैर् फाक्स् इत्यस्य पिधानानन्तरम् उद्घाटनं करणीयम् इति सन्देशः इत्येतद्द्वयमपि भिन्नतया न गोचरीभवति इत्येतत् अवलोकनीयम् ।
 
|-
 
|-
||3:33
+
||03:33
 
||ते '''Scrap Book ''' (स्क्राप् बुक्) इति बार् मध्ये गोचराः भवन्ति ।
 
||ते '''Scrap Book ''' (स्क्राप् बुक्) इति बार् मध्ये गोचराः भवन्ति ।
 
|-
 
|-
|| 3:36
+
|| 03:36
 
||''' Restart Now''' इत्यत्र नुदन्तु ।
 
||''' Restart Now''' इत्यत्र नुदन्तु ।
 
|-
 
|-
|| 3:40
+
|| 03:40
 
|| '''Scrap Book''' (स्क्राप् बुक्) फैर् फाक्स् मध्ये इन्स्टाल् कृतं भवति ।
 
|| '''Scrap Book''' (स्क्राप् बुक्) फैर् फाक्स् मध्ये इन्स्टाल् कृतं भवति ।
 
|-
 
|-
||3:44
+
||03:44
 
|| पाठं सद्यः स्थगयित्वा इमम् अभ्यासम् कुर्मः ।
 
|| पाठं सद्यः स्थगयित्वा इमम् अभ्यासम् कुर्मः ।
 
|-
 
|-
||3:48
+
||03:48
 
||फैर् फाक्स् ब्रौसर् मध्ये आड् आन्स् म्यानेजर् इत्येतत् उद्घाटयामः ।
 
||फैर् फाक्स् ब्रौसर् मध्ये आड् आन्स् म्यानेजर् इत्येतत् उद्घाटयामः ।
 
|-
 
|-
||3:52
+
||03:52
 
||'''Get Add-ons ''' (गेट् आड् आन्स्) इति आप्षन् मध्ये '''Featured Add-ons''' (फीचर्ड् आड् आन्स्) इति पट्टिकायां नूतनम् आड् आन् एकम् इन्स्टाल् कुर्वन्तु ।  
 
||'''Get Add-ons ''' (गेट् आड् आन्स्) इति आप्षन् मध्ये '''Featured Add-ons''' (फीचर्ड् आड् आन्स्) इति पट्टिकायां नूतनम् आड् आन् एकम् इन्स्टाल् कुर्वन्तु ।  
 
|-
 
|-
|| 3:59
+
|| 03:59
 
|| आड् आन्स् म्यानेजर् मध्ये एक्स्टेन्षन् विकल्पस्य उपयोगद्वारा
 
|| आड् आन्स् म्यानेजर् मध्ये एक्स्टेन्षन् विकल्पस्य उपयोगद्वारा
 
|-
 
|-
||4:03
+
||04:03
 
||आड्, डिलिट् अथवा अप्डेट्
 
||आड्, डिलिट् अथवा अप्डेट्
 
|-
 
|-
||4:06
+
||04:06
 
||इति एक्स्टेन्षन् इत्यस्य नियन्त्रणं कुर्वन्तु ।
 
||इति एक्स्टेन्षन् इत्यस्य नियन्त्रणं कुर्वन्तु ।
 
|-
 
|-
|| 4:08
+
||04:08
 
||फैर् फाक्स् ब्रौसर् मध्ये '''Add-ons Manager tab''' उपरि नुदन्तु ।
 
||फैर् फाक्स् ब्रौसर् मध्ये '''Add-ons Manager tab''' उपरि नुदन्तु ।
 
|-
 
|-
||4:13
+
||04:13
 
|| वामफलके '''Extensions''' उपरि नुदन्तु ।  
 
|| वामफलके '''Extensions''' उपरि नुदन्तु ।  
 
|-
 
|-
||4:16
+
||04:16
 
||दक्षिणफलकं भवतां सङ्गणके एतावता एव संस्थापितं एक्स्टेन्षन् इत्येतान् दर्शयति ।
 
||दक्षिणफलकं भवतां सङ्गणके एतावता एव संस्थापितं एक्स्टेन्षन् इत्येतान् दर्शयति ।
 
|-
 
|-
|| 4:22
+
||04:22
 
|| '''ScrapBook''' विषये अधिकं ज्ञातुं, तं सेलेक्ट् कृत्वा '''More''' (मोर्)इत्यस्य उपरि नुदन्तु ।
 
|| '''ScrapBook''' विषये अधिकं ज्ञातुं, तं सेलेक्ट् कृत्वा '''More''' (मोर्)इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
|| 4:27
+
|| 04:27
 
||स्क्राप् बुक् विषयकविचाराः दृश्यन्ते ।  
 
||स्क्राप् बुक् विषयकविचाराः दृश्यन्ते ।  
 
|-
 
|-
||4:31
+
||04:31
 
||अस्य एक्स्टेन्षन् इत्यस्य विषये ज्ञातुं वेब् सैट् लिङ्क् उपरि नुदन्तु ।
 
||अस्य एक्स्टेन्षन् इत्यस्य विषये ज्ञातुं वेब् सैट् लिङ्क् उपरि नुदन्तु ।
 
|-
 
|-
||4:35
+
||04:35
 
||इदानीं वामफलके '''Extension option ''' इत्यस्य उपरि नुदन्तु ।
 
||इदानीं वामफलके '''Extension option ''' इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
|| 4:40
+
|| 04:40
 
|| प्रत्येकस्यापि एक्स्टेन्षन् इत्यस्य डिसेबल् अथवा रिमूव् इति प्रिफरेन्स् युक्ततया भवनं पश्यन्तु ।
 
|| प्रत्येकस्यापि एक्स्टेन्षन् इत्यस्य डिसेबल् अथवा रिमूव् इति प्रिफरेन्स् युक्ततया भवनं पश्यन्तु ।
 
|-
 
|-
|| 4:46
+
|| 04:46
 
|| '''Grab and Drag ''' इत्येतं चित्वा '''Preferences''' इत्यस्य उपरि नुदन्तु ।
 
|| '''Grab and Drag ''' इत्येतं चित्वा '''Preferences''' इत्यस्य उपरि नुदन्तु ।
 
|-
 
|-
|| 4:49
+
|| 04:49
 
|| भवन्तः भवतां इच्छानुसारम् अस्याः संवादपेटिकायाः उपयोगद्वारा योजयितुं शक्नुवन्ति ।
 
|| भवन्तः भवतां इच्छानुसारम् अस्याः संवादपेटिकायाः उपयोगद्वारा योजयितुं शक्नुवन्ति ।
 
|-
 
|-
|| 4:53
+
|| 04:53
 
||संवादपेटिकातः बहिरागन्तुं '''Cancel ''' उपरि नुदन्तु ।
 
||संवादपेटिकातः बहिरागन्तुं '''Cancel ''' उपरि नुदन्तु ।
 
|-
 
|-
|| 4:57
+
|| 04:57
 
||इदानीं '''Scrap Book ''' इत्येतत् चित्वा '''Preferences''' उपरि नुदन्तु ।
 
||इदानीं '''Scrap Book ''' इत्येतत् चित्वा '''Preferences''' उपरि नुदन्तु ।
 
|-
 
|-
|| 5:01
+
|| 05:01
 
|| '''Scrap Book Options ''' (स्क्राप् बुक् आप्षन्) इति संवादपेटिकायां, '''Grab and Drag Preferences ''' (ग्राब् अण्ड् ड्राग् प्रिफरेन्स्) इति संवादपेटिकातः भिन्नं वर्तते इति अंशम् अवलोकयन्तु ।
 
|| '''Scrap Book Options ''' (स्क्राप् बुक् आप्षन्) इति संवादपेटिकायां, '''Grab and Drag Preferences ''' (ग्राब् अण्ड् ड्राग् प्रिफरेन्स्) इति संवादपेटिकातः भिन्नं वर्तते इति अंशम् अवलोकयन्तु ।
 
|-
 
|-
|| 5:09
+
|| 05:09
 
|| एवं प्रत्येकम् एक्स्टेन्षन् अपि तस्यैव विशिष्टं विभिन्नं च सेट्टिङ्ग् आप्षन् तः युक्तं भवति ।
 
|| एवं प्रत्येकम् एक्स्टेन्षन् अपि तस्यैव विशिष्टं विभिन्नं च सेट्टिङ्ग् आप्षन् तः युक्तं भवति ।
 
|-
 
|-
||5:13
+
||05:13
 
||यदि क्वचित् यस्मिन्कस्मिन्श्चित् एक्स्टेन्षन् मध्ये प्रिफरेन्स् इति कुड्मं न दृश्यते तर्हि,
 
||यदि क्वचित् यस्मिन्कस्मिन्श्चित् एक्स्टेन्षन् मध्ये प्रिफरेन्स् इति कुड्मं न दृश्यते तर्हि,
 
|-
 
|-
||5:17
+
||05:17
 
||तस्य कृते प्रिफरेन्स् इत्येते न भवन्ति इति सूचितं भवति ।
 
||तस्य कृते प्रिफरेन्स् इत्येते न भवन्ति इति सूचितं भवति ।
 
|-
 
|-
||5:21
+
||05:21
 
||'''Scrap Book Options ''' (स्क्राप् बुक् आप्षन्) संवादपेटिकातः बहिरागन्तुं '''Close ''' उपरि नुदन्तु ।
 
||'''Scrap Book Options ''' (स्क्राप् बुक् आप्षन्) संवादपेटिकातः बहिरागन्तुं '''Close ''' उपरि नुदन्तु ।
 
|-
 
|-
|| 5:26
+
||05:26
 
||भिन्नभिन्नतन्त्रांशवत् आड् आन्स् मध्ये अपि नियमेन अप्डेट् इत्येतत् द्रष्टुं शक्यते ।
 
||भिन्नभिन्नतन्त्रांशवत् आड् आन्स् मध्ये अपि नियमेन अप्डेट् इत्येतत् द्रष्टुं शक्यते ।
 
|-
 
|-
||5:31
+
||05:31
 
|| स्क्राप् बुक् इय्तेतम् अप्डेट् कर्तुं, तं चिन्वन्तु । अनन्तरं तस्योपरि दक्षिणनोदनं कृत्वा '''Find Updates''' (फैन्ड् अप्डेट्स्) इत्येतं चिन्वन्तु ।
 
|| स्क्राप् बुक् इय्तेतम् अप्डेट् कर्तुं, तं चिन्वन्तु । अनन्तरं तस्योपरि दक्षिणनोदनं कृत्वा '''Find Updates''' (फैन्ड् अप्डेट्स्) इत्येतं चिन्वन्तु ।
 
|-
 
|-
|| 5:37
+
|| 05:37
 
|| अप्डेट् इत्येते यदि उपलभ्यन्ते तर्हि, ''Update ''' इति कुड्मं दृश्यते ।
 
|| अप्डेट् इत्येते यदि उपलभ्यन्ते तर्हि, ''Update ''' इति कुड्मं दृश्यते ।
 
|-
 
|-
||5:42
+
||05:42
 
||आड् आन् इत्येतान् अप्डेट् कर्तुं तस्य उपरि नुदन्तु ।
 
||आड् आन् इत्येतान् अप्डेट् कर्तुं तस्य उपरि नुदन्तु ।
 
|-
 
|-
|| 5:47
+
|| 05:47
 
||स्क्राप् बुक् मध्ये अप्डेट् इत्येतत् नोपलभ्यते इत्यतः update इति कुड्मं न भवति ।  
 
||स्क्राप् बुक् मध्ये अप्डेट् इत्येतत् नोपलभ्यते इत्यतः update इति कुड्मं न भवति ।  
 
|-
 
|-
|| 5:51
+
|| 05:51
 
|| यदि भवन्तः एक्स्टेन्षन् इत्येतान् उपयोक्तुं न इच्छन्ति तर्हि '''Disable ''' (डिसेबल्) इत्यत्र नुदन्तु ।
 
|| यदि भवन्तः एक्स्टेन्षन् इत्येतान् उपयोक्तुं न इच्छन्ति तर्हि '''Disable ''' (डिसेबल्) इत्यत्र नुदन्तु ।
 
|-
 
|-
|| 5:58
+
|| 05:58
 
||भवतां सङ्गणकतः एक्टेन्षन् इत्येतान् निष्कासितुं '''Remove''' (रिमूव्) कुड्मं नुदन्तु ।
 
||भवतां सङ्गणकतः एक्टेन्षन् इत्येतान् निष्कासितुं '''Remove''' (रिमूव्) कुड्मं नुदन्तु ।
 
|-
 
|-
|| 6:03
+
|| 06:03
 
|| वयमिदानीम् एक्स्टेन्षन् विषये अधीतवन्तः ।  
 
|| वयमिदानीम् एक्स्टेन्षन् विषये अधीतवन्तः ।  
 
|-
 
|-
||6:06
+
||06:06
 
||अतः वयमिदानीं फैर् फाक्स् इत्यस्य अत्युत्तमरीत्या उपयोगार्थं विविधवैशिष्ट्ययुक्तम् एक्स्टेन्षन् इत्येतम् उपयोक्तुं शक्नुमः ।
 
||अतः वयमिदानीं फैर् फाक्स् इत्यस्य अत्युत्तमरीत्या उपयोगार्थं विविधवैशिष्ट्ययुक्तम् एक्स्टेन्षन् इत्येतम् उपयोक्तुं शक्नुमः ।
 
|-
 
|-
||6:13
+
||06:13
 
||नानाविधस्य आड् आन् इत्यस्य विषये ज्ञातुं '''Get Add-ons''' (गेट् आड् आन्स्) इति चयनम् उपयोक्तुं शक्यते ।
 
||नानाविधस्य आड् आन् इत्यस्य विषये ज्ञातुं '''Get Add-ons''' (गेट् आड् आन्स्) इति चयनम् उपयोक्तुं शक्यते ।
 
|-
 
|-
||6:18
+
||06:18
 
|अनन्तरं भवद्भ्यः यत् अतीवावश्यकं तथा उपयोगकारी आड् आन् इति भवति तादृशं चित्वा इन्स्टाल् कर्तुं शक्यते ।
 
|अनन्तरं भवद्भ्यः यत् अतीवावश्यकं तथा उपयोगकारी आड् आन् इति भवति तादृशं चित्वा इन्स्टाल् कर्तुं शक्यते ।
 
|-
 
|-
||6:24
+
||06:24
 
||फैर् फाक्स् एक्स्टेन्षन् विषये अधिकज्ञानार्थं '''Firefox''' (फैर् फाक्स्) जालपुटं प्रति गच्छन्तु ।  
 
||फैर् फाक्स् एक्स्टेन्षन् विषये अधिकज्ञानार्थं '''Firefox''' (फैर् फाक्स्) जालपुटं प्रति गच्छन्तु ।  
 
|-
 
|-
|| 6:31
+
||06:31
 
|| इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः ।
 
|| इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः ।
 
|-
 
|-
||6:34
+
||06:34
 
||अस्मिन् पाठे वयं, एक्स्टेन्षन्स्, तेषाम् संस्थापनं तथा रिकमेण्डेड् एक्स्टेन्षन् इत्येतेषां विषये अधीतवन्तः ।
 
||अस्मिन् पाठे वयं, एक्स्टेन्षन्स्, तेषाम् संस्थापनं तथा रिकमेण्डेड् एक्स्टेन्षन् इत्येतेषां विषये अधीतवन्तः ।
 
|-
 
|-
||6:42
+
||06:42
 
||अत्र भवद्भ्यः अभ्यासः वर्तते ।
 
||अत्र भवद्भ्यः अभ्यासः वर्तते ।
 
|-
 
|-
||6:45
+
||06:45
|| '''WebMail Notifier ''' (वेब् मैल् नोटिफैयर्) इति नामयुक्तम् एक्स्टेन्षन् अन्विषन्तु ।  
+
||''WebMail Notifier ''' (वेब् मैल् नोटिफैयर्) इति नामयुक्तम् एक्स्टेन्षन् अन्विषन्तु ।  
 
|-
 
|-
||6:49
+
||06:49
 
||तथा तं भवतां सङ्गणके संस्थापयन्तु ।
 
||तथा तं भवतां सङ्गणके संस्थापयन्तु ।
 
|-
 
|-
||6:52
+
||06:52
 
||अस्य एक्टेन्षन् इत्यस्य फीचर्स् तथा तेषाम् उपयोगद्वारा भवतां मेल् अकौण्ट् इत्यस्य अपठितं मेल् परिशीलयितुं ज्ञास्यन्तु ।
 
||अस्य एक्टेन्षन् इत्यस्य फीचर्स् तथा तेषाम् उपयोगद्वारा भवतां मेल् अकौण्ट् इत्यस्य अपठितं मेल् परिशीलयितुं ज्ञास्यन्तु ।
 
|-
 
|-
||7:01
+
||07:01
 
||एक्स्टेन्षन् इत्येतं निष्क्रियं कुर्वन्तु ।  
 
||एक्स्टेन्षन् इत्येतं निष्क्रियं कुर्वन्तु ।  
 
|-
 
|-
||7:03
+
||07:03
 
||तं फैर् फाक्स् इत्यस्मात् निवारयन्तु ।  
 
||तं फैर् फाक्स् इत्यस्मात् निवारयन्तु ।  
 
|-
 
|-
||7:07
+
||07:07
 
|| अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
 
|| अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
 
|-
 
|-
||7:10
+
||07:10
 
|| इदं स्पोकन् ट्युटोरियल् प्राजेक्ट् इत्यस्य सारांशं वदति ।
 
|| इदं स्पोकन् ट्युटोरियल् प्राजेक्ट् इत्यस्य सारांशं वदति ।
 
|-
 
|-
||7:13
+
||07:13
 
|| भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
 
|| भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
 
|-
 
|-
|| 7:18
+
|| 07:18
|| इमं पाठमाधारीकृत्य  
+
|| इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
 
|-
 
|-
||7:19
+
||07:23
|| स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
+
|-
+
||7:23
+
 
|| आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
 
|| आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
 
|-
 
|-
||7:27
+
||07:27
 
|| अधिकज्ञानार्थं contact @spoken-tutorial.org इति अणुसंकेतद्वारा सम्पर्कं कुर्वन्तु ।
 
|| अधिकज्ञानार्थं contact @spoken-tutorial.org इति अणुसंकेतद्वारा सम्पर्कं कुर्वन्तु ।
 
|-
 
|-
||7:33
+
||07:33
 
|| अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
 
|| अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
 
|-
 
|-
||7:37
+
||07:37
 
|| इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारतसर्वर्कारः इति संस्था समर्थयति ।
 
|| इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारतसर्वर्कारः इति संस्था समर्थयति ।
 
|-
 
|-
||7:45
+
||07:45
 
|| अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु ।
 
|| अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु ।
 
|-
 
|-
||7:48
+
||07:48
 
|| spoken hyphen tutorial dot org slash NMEICT hyphen Intro
 
|| spoken hyphen tutorial dot org slash NMEICT hyphen Intro
 
|-
 
|-
||7:56
+
||07:56
 
||अस्य पाठस्य अनुवादकः प्रवाचकश्च बेंगलूरुतः शशांकः ।
 
||अस्य पाठस्य अनुवादकः प्रवाचकश्च बेंगलूरुतः शशांकः ।
 
|-
 
|-
||8:00
+
||08:00
 
|| सहयोगाय धन्यवादाः ।
 
|| सहयोगाय धन्यवादाः ।
 
|-
 
|-
 
|}
 
|}

Latest revision as of 10:53, 29 March 2017

Time Narration
00:00 मोझिल्ला फैर् फाक्स् मध्ये एक्स्टेन्षन् इति विषयकपाठं प्रति स्वागतम् ।
00:05 अस्मिन् पाठे वयम् एक्स्टेन्षन् अथवा आड् आन्स्, तेषां इन्स्टाल् करणं तथा रेकमेण्डेड् एक्स्टेन्षन् इति विषयान् पठामः ।
00:14 अत्र वयम् उबण्टु 10.04 मध्ये फैर् फाक्स् 7.0 इति आवृत्तिम् उपयुञ्जानाः स्मः ।
00:20 वयमिदानीं फैर् फाक्स् ब्रौसर् उद्घाटयामः ।
00:23 डिफाल्ट् रूपेण yahoo home page उद्घाटितं भवति ।
00:27 एक्स्टेन्षन् अथवा आड् आन्स् इत्युक्ते किम् ?
00:29 एक्स्टेन्षस् इत्येते,
00:31 फैर् फक्स् ब्रौसर् इत्येतस्मिन् नूतनं वैषिष्ट्यं योजितुं अवकाशं कल्पयति ।
00:35 तथा च विद्यमानं वैषिष्ट्यं वर्धयितुमपि सहकरोति ।
00:37 अपि च फैर् फाक्स् ब्रौसर् इत्येतं भवतां चयनानुगुण्येन कस्टमैस् कर्तुं सहकरोति ।
00:42 एते फैर् फाक्स् ब्रौसर् इत्यस्य अङ्गरूपेण सन्ति ।
00:45 तथा एते ब्रौसर् इत्यस्य सामर्थ्यं वर्धयन्ति ।
00:48 उदाहरणार्थं, भवन्तः एक्स्टेन्षन् इत्येतं इन्स्टाल् करणद्वारा
00:51 विज्ञापनानि तथा पाप् अप् इत्येतानि प्रतिबद्धुं शक्नुवन्ति ।
00:54 वस्तूनां मौल्यं तोलयितुमपि शक्नुवन्ति ।
00:56 वायुमण्डलस्य अप् डेट् अपि योजयितुं शक्नुवन्ति ।
01:00 वयमिदानीं Grab and Drag (ग्र्याब् अण्ड् ड्याग्) इति किञ्चन एक्टेन्षन् संस्थापयामः ।
01:03 ग्र्याब् अण्ड् ड्र्याग् इत्येतत् जालपुटम् अनेकरीत्या स्क्रोल् कर्तुं सहकरोति ।
01:07 इदं Adobe Acrobat' (आडोब् अक्रोबाट्)इत्यस्य ग्र्याब् अण्ड् ड्र्याग् इति वैशिष्ट्यवदेव भासते ।
01:12 मेन्यु बार् मध्ये, Tools (टूल्स्) उपरि नुत्वा Add-ons (आड् आन्स्) इत्यस्य उपरि नुदन्तु ।
01:16 Add-ons Manager (आड् आन्स् म्यानेजर्) ट्याब् उद्घटते ।
01:20 पर्यायेण भवन्तः, CTRL+Shift+A इति कीलान् एकदैव नोदयित्वा Add-ons Manager (आड् आन्स् म्यानेजर्) ट्याब् उद्घाटयितुं शक्यते ।
01:28 Add-ons Manager (आड् आन्स् म्यानेजर्) इत्यस्य वामफलके (प्यानल्) विद्यमानानि चयनानि दृग्गोचराणि भवन्ति ।
01:34 Get Add-ons (गेट् आड्-आन्स्) इति चयनस्य डिफाल्ट् रूपेण चयनं तावत् अवलोकयन्तु ।
01:39 वामफलके यत् चयनं चितं, तद्विषयकविचाराः दक्षिणफलके दृग्गोचराः भवति ।
01:45 तस्मात् , दक्षिणफलकं आड् आन्स् इत्येतान् विवृणोति तथा तेषाम् उपयोगविचारानपि ज्ञापयति ।
01:51 तेन समम्, अस्माभिः इन्स्टाल् कर्तुं यानि योग्यानि आड् आन् सन्ति तेषां सूचीमपि ददाति ।
01:55 वयमिदानीं Grab and Drag (ग्र्याब् अंड् ड्र्याग्) इति नूतनं आड् आन् एकं इन्स्टाल् कुर्मः ।
01:59 आदौ, उपरि दक्षिणपार्श्वस्थे सर्च् बार् मध्ये Grab and Drag (ग्र्याब् अंड् ड्र्याग्) इति टङ्कयित्वा Enter नुदन्तु ।
02:08 दक्षिणफलके अस्माभिः अन्विष्टेन नाम्ना सह साम्यं यद् भजते तादृशम् आड् आन् इत्येतेषां सूची दृश्यते ।
02:14 तथा सर्वाणि आड् आन् इत्येतानि तेषां नाम्नां पुरस्तात् ड्र्याग् इति पदेन युक्ताः भवन्ति इति अवलोकयन्तु ।
02:20 तथैव यत् समीचनं साम्यं भवति Grab and Drag इति, तत् पट्टिकायाः प्रथमचयनत्वेन गोचरं भवन्ति ।
02:26 Install (इन्स्टाल्) उपरि नुदन्तु ।
02:28 सामान्यतः अधिकतन्त्रांशेषु (साफ्ट्वॆर्) यथा end-user license agreements (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति भवति एवमेव कानिचन आड् आन् मध्ये अपि इदं द्रष्टुं शक्यते ।
02:35 End-User License Agreement (एण्ड् यूसर् लैसन्स् अग्रिमेण्ट्) इति संवादपेटिकायां Accept and Install (अक्सेप्ट् अण्ड् इन्स्टाल्) इत्यत्र नुदन्तु ।
02:41 Add-on downloading progress bar (आड् आन् डौन् लोडिङ्ग् प्रोग्रेस् बार्) इत्येतत् दृश्यते ।
02:46 अनन्तरं, when you restart Mozilla Firefox the add-on will be installed (वेन् यु रिस्टार्ट् मोझिल्ला फैर् फाक्स् आड् आन् विल् बि इन् स्टाल्ड्)
02:50 इति सन्देशः दृश्यते ।
02:54 Restart Now (रिस्टार्ट् नौ) इत्यत्र नुदन्तु ।
02:57 फैर् फाक्स् ब्रौसर् पिधाय पुनरुद्घाटितं भवति ।
03:01 Add-ons Manager (आड् आन्स् म्यानेजर्) नूतनं ट्याब् मध्ये उद्घटते ।
03:05 पश्यन्तु, दक्षिणफलके Extensions tab (एक्स्टेन्षन् ट्याब्) मध्ये Grab and Drag (ग्र्याब् अण्ड् ड्र्याग्) इति एक्स्टेन्षन् दृश्यते ।
03:11 पूर्वोक्तविधानानुसारेण Scrap Book (स्क्राप् बुक्) इति अन्यदेकम् एक्स्टेन्षन् संस्थापयामः।
03:18 Scrap Book (स्क्राप् बुक्) जालपुटानां सङ्ग्रहं रक्षितुं व्यवस्थापयितुं च साहाय्यं करोति ।
03:24 इन्स्टालेषन् इत्यस्य प्रोग्रेस् बार् तथा फैर् फाक्स् इत्यस्य पिधानानन्तरम् उद्घाटनं करणीयम् इति सन्देशः इत्येतद्द्वयमपि भिन्नतया न गोचरीभवति इत्येतत् अवलोकनीयम् ।
03:33 ते Scrap Book (स्क्राप् बुक्) इति बार् मध्ये गोचराः भवन्ति ।
03:36 Restart Now इत्यत्र नुदन्तु ।
03:40 Scrap Book (स्क्राप् बुक्) फैर् फाक्स् मध्ये इन्स्टाल् कृतं भवति ।
03:44 पाठं सद्यः स्थगयित्वा इमम् अभ्यासम् कुर्मः ।
03:48 फैर् फाक्स् ब्रौसर् मध्ये आड् आन्स् म्यानेजर् इत्येतत् उद्घाटयामः ।
03:52 Get Add-ons (गेट् आड् आन्स्) इति आप्षन् मध्ये Featured Add-ons (फीचर्ड् आड् आन्स्) इति पट्टिकायां नूतनम् आड् आन् एकम् इन्स्टाल् कुर्वन्तु ।
03:59 आड् आन्स् म्यानेजर् मध्ये एक्स्टेन्षन् विकल्पस्य उपयोगद्वारा
04:03 आड्, डिलिट् अथवा अप्डेट्
04:06 इति एक्स्टेन्षन् इत्यस्य नियन्त्रणं कुर्वन्तु ।
04:08 फैर् फाक्स् ब्रौसर् मध्ये Add-ons Manager tab उपरि नुदन्तु ।
04:13 वामफलके Extensions उपरि नुदन्तु ।
04:16 दक्षिणफलकं भवतां सङ्गणके एतावता एव संस्थापितं एक्स्टेन्षन् इत्येतान् दर्शयति ।
04:22 ScrapBook विषये अधिकं ज्ञातुं, तं सेलेक्ट् कृत्वा More (मोर्)इत्यस्य उपरि नुदन्तु ।
04:27 स्क्राप् बुक् विषयकविचाराः दृश्यन्ते ।
04:31 अस्य एक्स्टेन्षन् इत्यस्य विषये ज्ञातुं वेब् सैट् लिङ्क् उपरि नुदन्तु ।
04:35 इदानीं वामफलके Extension option इत्यस्य उपरि नुदन्तु ।
04:40 प्रत्येकस्यापि एक्स्टेन्षन् इत्यस्य डिसेबल् अथवा रिमूव् इति प्रिफरेन्स् युक्ततया भवनं पश्यन्तु ।
04:46 Grab and Drag इत्येतं चित्वा Preferences इत्यस्य उपरि नुदन्तु ।
04:49 भवन्तः भवतां इच्छानुसारम् अस्याः संवादपेटिकायाः उपयोगद्वारा योजयितुं शक्नुवन्ति ।
04:53 संवादपेटिकातः बहिरागन्तुं Cancel उपरि नुदन्तु ।
04:57 इदानीं Scrap Book इत्येतत् चित्वा Preferences उपरि नुदन्तु ।
05:01 Scrap Book Options (स्क्राप् बुक् आप्षन्) इति संवादपेटिकायां, Grab and Drag Preferences (ग्राब् अण्ड् ड्राग् प्रिफरेन्स्) इति संवादपेटिकातः भिन्नं वर्तते इति अंशम् अवलोकयन्तु ।
05:09 एवं प्रत्येकम् एक्स्टेन्षन् अपि तस्यैव विशिष्टं विभिन्नं च सेट्टिङ्ग् आप्षन् तः युक्तं भवति ।
05:13 यदि क्वचित् यस्मिन्कस्मिन्श्चित् एक्स्टेन्षन् मध्ये प्रिफरेन्स् इति कुड्मं न दृश्यते तर्हि,
05:17 तस्य कृते प्रिफरेन्स् इत्येते न भवन्ति इति सूचितं भवति ।
05:21 Scrap Book Options (स्क्राप् बुक् आप्षन्) संवादपेटिकातः बहिरागन्तुं Close उपरि नुदन्तु ।
05:26 भिन्नभिन्नतन्त्रांशवत् आड् आन्स् मध्ये अपि नियमेन अप्डेट् इत्येतत् द्रष्टुं शक्यते ।
05:31 स्क्राप् बुक् इय्तेतम् अप्डेट् कर्तुं, तं चिन्वन्तु । अनन्तरं तस्योपरि दक्षिणनोदनं कृत्वा Find Updates (फैन्ड् अप्डेट्स्) इत्येतं चिन्वन्तु ।
05:37 अप्डेट् इत्येते यदि उपलभ्यन्ते तर्हि, Update ' इति कुड्मं दृश्यते ।
05:42 आड् आन् इत्येतान् अप्डेट् कर्तुं तस्य उपरि नुदन्तु ।
05:47 स्क्राप् बुक् मध्ये अप्डेट् इत्येतत् नोपलभ्यते इत्यतः update इति कुड्मं न भवति ।
05:51 यदि भवन्तः एक्स्टेन्षन् इत्येतान् उपयोक्तुं न इच्छन्ति तर्हि Disable (डिसेबल्) इत्यत्र नुदन्तु ।
05:58 भवतां सङ्गणकतः एक्टेन्षन् इत्येतान् निष्कासितुं Remove (रिमूव्) कुड्मं नुदन्तु ।
06:03 वयमिदानीम् एक्स्टेन्षन् विषये अधीतवन्तः ।
06:06 अतः वयमिदानीं फैर् फाक्स् इत्यस्य अत्युत्तमरीत्या उपयोगार्थं विविधवैशिष्ट्ययुक्तम् एक्स्टेन्षन् इत्येतम् उपयोक्तुं शक्नुमः ।
06:13 नानाविधस्य आड् आन् इत्यस्य विषये ज्ञातुं Get Add-ons (गेट् आड् आन्स्) इति चयनम् उपयोक्तुं शक्यते ।
06:18 अनन्तरं भवद्भ्यः यत् अतीवावश्यकं तथा उपयोगकारी आड् आन् इति भवति तादृशं चित्वा इन्स्टाल् कर्तुं शक्यते ।
06:24 फैर् फाक्स् एक्स्टेन्षन् विषये अधिकज्ञानार्थं Firefox (फैर् फाक्स्) जालपुटं प्रति गच्छन्तु ।
06:31 इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः ।
06:34 अस्मिन् पाठे वयं, एक्स्टेन्षन्स्, तेषाम् संस्थापनं तथा रिकमेण्डेड् एक्स्टेन्षन् इत्येतेषां विषये अधीतवन्तः ।
06:42 अत्र भवद्भ्यः अभ्यासः वर्तते ।
06:45 WebMail Notifier ' (वेब् मैल् नोटिफैयर्) इति नामयुक्तम् एक्स्टेन्षन् अन्विषन्तु ।
06:49 तथा तं भवतां सङ्गणके संस्थापयन्तु ।
06:52 अस्य एक्टेन्षन् इत्यस्य फीचर्स् तथा तेषाम् उपयोगद्वारा भवतां मेल् अकौण्ट् इत्यस्य अपठितं मेल् परिशीलयितुं ज्ञास्यन्तु ।
07:01 एक्स्टेन्षन् इत्येतं निष्क्रियं कुर्वन्तु ।
07:03 तं फैर् फाक्स् इत्यस्मात् निवारयन्तु ।
07:07 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
07:10 इदं स्पोकन् ट्युटोरियल् प्राजेक्ट् इत्यस्य सारांशं वदति ।
07:13 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
07:18 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
07:23 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
07:27 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अणुसंकेतद्वारा सम्पर्कं कुर्वन्तु ।
07:33 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
07:37 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारतसर्वर्कारः इति संस्था समर्थयति ।
07:45 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु ।
07:48 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
07:56 अस्य पाठस्य अनुवादकः प्रवाचकश्च बेंगलूरुतः शशांकः ।
08:00 सहयोगाय धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal