Difference between revisions of "Linux/C2/Working-with-Regular-Files/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Visual Cue !Narration |- | 0:00 |Linux मध्ये नियत-सञ्चिकाभि: सह कार्यम् इति एतस्मिन् …')
 
Line 1: Line 1:
{| border=1
+
{| Border = 1
!Visual Cue
+
| '''Time'''
!Narration
+
|'''Narration'''
 +
 
 
|-
 
|-
| 0:00
+
|00:00
 
|Linux  मध्ये  नियत-सञ्चिकाभि: सह कार्यम् इति एतस्मिन्  spoken tutorial  मध्ये स्वागतम्  
 
|Linux  मध्ये  नियत-सञ्चिकाभि: सह कार्यम् इति एतस्मिन्  spoken tutorial  मध्ये स्वागतम्  
  
 
|-
 
|-
| 0:07
+
|00:07
 
|संधारिका: , सञ्चिका: च एकीभूय  Linux File System  रचयन्ति  
 
|संधारिका: , सञ्चिका: च एकीभूय  Linux File System  रचयन्ति  
  
 
|-
 
|-
| 0:13
+
|00:13
 
|संधारिकाभि: सह कथं कार्यम् इति अस्माभि: आदावेव  पूर्वस्मिन् पाठे  दृष्टम्  अस्ति , भवान् एनं पाठम् अस्मिन् जालपुटे पश्येत्   
 
|संधारिकाभि: सह कथं कार्यम् इति अस्माभि: आदावेव  पूर्वस्मिन् पाठे  दृष्टम्  अस्ति , भवान् एनं पाठम् अस्मिन् जालपुटे पश्येत्   
  
 
|-
 
|-
| 0:25
+
|00:25
 
|नियत-सञ्चिका: कथं नियन्त्रणीया: इति अस्मिन् पाठे वयं द्रक्ष्याम:  
 
|नियत-सञ्चिका: कथं नियन्त्रणीया: इति अस्मिन् पाठे वयं द्रक्ष्याम:  
  
 
|-
 
|-
| 0:31
+
|00:31
 
|cat  आदेशम् उपयुज्य सञ्चिका कथं निर्मातव्या इति अस्माभि: आदावेव अन्यस्मिन् पाठे दृष्टम् अस्ति , अधिक-विवरणार्थम् अस्य  जालपुटस्य संपर्कं करोतु  
 
|cat  आदेशम् उपयुज्य सञ्चिका कथं निर्मातव्या इति अस्माभि: आदावेव अन्यस्मिन् पाठे दृष्टम् अस्ति , अधिक-विवरणार्थम् अस्य  जालपुटस्य संपर्कं करोतु  
  
 
|-
 
|-
| 0:46
+
|00:46
 
|अथ पश्याम:  , एकस्थानीयसञ्चिकाया: अन्यस्थाने प्रतिकृति: कथं करणीया इति ,एतन्निमित्तम् अस्माकं समीपे  cp  आदेश: अस्ति  
 
|अथ पश्याम:  , एकस्थानीयसञ्चिकाया: अन्यस्थाने प्रतिकृति: कथं करणीया इति ,एतन्निमित्तम् अस्माकं समीपे  cp  आदेश: अस्ति  
  
 
|-
 
|-
| 0:55
+
|00:55
 
|पश्याम: तर्हि , आदेश: कथम् प्रयुज्यते इति  
 
|पश्याम: तर्हि , आदेश: कथम् प्रयुज्यते इति  
  
 
|-
 
|-
| 1:00
+
|01:00
|कस्याश्चित् सञ्चिकाया: प्रतिकृतिं कर्तुं टङ्कयाम: -
+
|कस्याश्चित् सञ्चिकाया: प्रतिकृतिं कर्तुं टङ्कयाम: -cp space एक: अधिका: [ पर्याया:] वा... space SOURCEसञ्चिकाया: नाम  space गतव्य-सञ्चिकाया: नाम  DEST
 
+
cp space एक: अधिका: [ पर्याया:] वा... space SOURCEसञ्चिकाया: नाम  space गतव्य-सञ्चिकाया: नाम  DEST
+
  
 
|-
 
|-
| 1:15
+
|01:15
|युगपदेव नैकानां सञ्चिकानां प्रतिकृतिं कर्तुं वयं लिखाम: -
+
|युगपदेव नैकानां सञ्चिकानां प्रतिकृतिं कर्तुं वयं लिखाम: -cp space एक: अधिका: [ पर्याया:] वा..the name of the SOURCEसञ्चिकाया: नाम...यासां सञ्चिकानां प्रतिकृति: करणीया तासां तथैव यस्यां संधारिकायां ता: सञ्चिका: समाविष्टा: भवेयु: तस्या: इत्युक्ते गन्तव्यस्थानस्य नाम  
 
+
cp space एक: अधिका: [ पर्याया:] वा..the name of the SOURCEसञ्चिकाया: नाम...  
+
 
+
यासां सञ्चिकानां प्रतिकृति: करणीया तासां तथैव यस्यां संधारिकायां ता: सञ्चिका: समाविष्टा: भवेयु: तस्या: इत्युक्ते गन्तव्यस्थानस्य नाम  
+
  
 
|-
 
|-
| 1:34
+
|01:34
 
|अधुना उदाहरणं पश्याम: ,प्रथमं तावत्  terminal उद्घाटयाम:
 
|अधुना उदाहरणं पश्याम: ,प्रथमं तावत्  terminal उद्घाटयाम:
  
 
|-
 
|-
| 1:42
+
|01:42
 
|अस्मत्-सविधे /home/anirban/arc/  मध्ये  test1  नाम्ना सञ्चिका  आदावेव अस्ति  
 
|अस्मत्-सविधे /home/anirban/arc/  मध्ये  test1  नाम्ना सञ्चिका  आदावेव अस्ति  
 
   
 
   
 
|-
 
|-
| 1:49
+
|01:49
|test1  मध्ये किम् अस्ति इति द्रष्टुं वयं टङ्कयाम: -
+
|test1  मध्ये किम् अस्ति इति द्रष्टुं वयं टङ्कयाम: -"$ cat test1 "  enter  नुदतु च  
 
+
"$ cat test1 "  enter  नुदतु च  
+
  
 
|-
 
|-
| 2:00
+
|02:00
|वयं पश्याम: यत्  test1  इत्यस्या:सामग्री दृश्यते इति , अधुना यदि वयं तस्या:  प्रतिकृतिं  test2  नाम्न: अन्य-सञ्चिकायां  कर्तुम् इच्छाम: तर्हि वयं लिखाम:
+
|वयं पश्याम: यत्  test1  इत्यस्या:सामग्री दृश्यते इति , अधुना यदि वयं तस्या:  प्रतिकृतिं  test2  नाम्न: अन्य-सञ्चिकायां  कर्तुम् इच्छाम: तर्हि वयं लिखाम: "$ cp test1 test2 " , enter  नुदाम: च
 
+
"$ cp test1 test2 " , enter  नुदाम: च
+
  
 
|-
 
|-
| 2:22
+
|02:22
 
|अधुना सञ्चिकाया: प्रतिकृति: निर्मिता  
 
|अधुना सञ्चिकाया: प्रतिकृति: निर्मिता  
  
 
|-
 
|-
| 2:25
+
|02:25
 
|यदि  test2 विद्यमाना नास्ति तर्हि प्रथमं सा निर्मातव्या तत: च  test1  इत्यस्या: सामग्रे: तस्यां प्रतिकृति: कर्तव्या  
 
|यदि  test2 विद्यमाना नास्ति तर्हि प्रथमं सा निर्मातव्या तत: च  test1  इत्यस्या: सामग्रे: तस्यां प्रतिकृति: कर्तव्या  
  
 
|-
 
|-
| 2:35
+
|02:35
|यदि आदावेव निर्मिता अस्ति तर्हि सा नि:संशयं प्रतिसमाधत्ते , प्रतिकृतां सञ्चिकां द्रष्टुं टङ्कयाम:
+
|यदि आदावेव निर्मिता अस्ति तर्हि सा नि:संशयं प्रतिसमाधत्ते , प्रतिकृतां सञ्चिकां द्रष्टुं टङ्कयाम:"$ cat test2 " , enter  नुदतु च  
 
+
"$ cat test2 " , enter  नुदतु च  
+
  
 
|-
 
|-
| 2:52
+
|02:52
|भवान् भिन्नसंधारिकत: भिन्नसधारिकायाम् अपि सञ्चिकानां प्रतिकृतिं  कर्तुं शक्नोति यथा  
+
|भवान् भिन्नसंधारिकत: भिन्नसधारिकायाम् अपि सञ्चिकानां प्रतिकृतिं  कर्तुं शक्नोति यथा टङ्कयतु- "$ cp /home/anirban/arc/demo1 /home/anirban/demo2 "  enter  नुदतु च  
 
+
टङ्कयतु-  
+
 
+
"$ cp /home/anirban/arc/demo1 /home/anirban/demo2 "  enter  नुदतु च  
+
  
 
|-
 
|-
| 3:31
+
|03:31
|अनेन किं भवेत् इति चेत्   /home/anirban/arc/इत्यस्या: मूल-संधारिकात: /home/anirban इत्यस्यां गन्तव्य-संधारिकायां  demo1 इत्यस्या: सञ्चिकाया:प्रतिकृति: निर्मिता भवेत् ,तस्या: प्रतिकृति: demo2 नाम्न: सञ्चिकायां भवेत्  
+
|अनेन किं भवेत् इति चेत् /home/anirban/arc/इत्यस्या: मूल-संधारिकात: /home/anirban इत्यस्यां गन्तव्य-संधारिकायां  demo1 इत्यस्या: सञ्चिकाया:प्रतिकृति: निर्मिता भवेत् ,तस्या: प्रतिकृति: demo2 नाम्न: सञ्चिकायां भवेत्  
  
 
|-
 
|-
| 3:51
+
|03:51
|तत्र  demo2  अस्ति इति द्रष्टुं  टङ्कयतु  
+
|तत्र  demo2  अस्ति इति द्रष्टुं  टङ्कयतु "ls space /home/anirban "  enter  नुदतु च  
 
+
"ls space /home/anirban "  enter  नुदतु च  
+
  
 
|-
 
|-
| 4:13
+
|04:13
 
|वयम् उपरि गच्छाम: येन भवान् अत्र  demo2  द्रष्टुं शक्नोति  
 
|वयम् उपरि गच्छाम: येन भवान् अत्र  demo2  द्रष्टुं शक्नोति  
  
 
|-
 
|-
| 4:19
+
|04:19
 
|अग्रं गमनात् पूर्वं पटलं स्वच्छं कुर्म:
 
|अग्रं गमनात् पूर्वं पटलं स्वच्छं कुर्म:
  
 
|-
 
|-
| 4:25
+
|04:25
 
|यदि गन्तव्य-संधारिकायां सञ्चिकाया: नाम समानं भवतु इति भवान् इच्छति तर्हि भवता सञ्चिकानाम अपि  न  निर्देष्ट्व्यं भवेत् ,यथा-
 
|यदि गन्तव्य-संधारिकायां सञ्चिकाया: नाम समानं भवतु इति भवान् इच्छति तर्हि भवता सञ्चिकानाम अपि  न  निर्देष्ट्व्यं भवेत् ,यथा-
  
 
|-
 
|-
| 4:35
+
|04:35
 
|टङ्कयतु - "$ cp /home/anirban/arc/demo1 /home/anirban/ " , enter. नुदतु  
 
|टङ्कयतु - "$ cp /home/anirban/arc/demo1 /home/anirban/ " , enter. नुदतु  
  
 
|-
 
|-
| 5:03
+
|05:03
 
|अनेन  /home/anirban/arc/ इत्यस्यां संधारिकायां  विद्यमानाया:  demo1  सञ्चिकाया: प्रतिकृति:  /home/anirban इत्यस्यां संधारिकायां demo1  नाम्ना एव रक्षिता भवेत्  
 
|अनेन  /home/anirban/arc/ इत्यस्यां संधारिकायां  विद्यमानाया:  demo1  सञ्चिकाया: प्रतिकृति:  /home/anirban इत्यस्यां संधारिकायां demo1  नाम्ना एव रक्षिता भवेत्  
  
 
|-
 
|-
| 5:20
+
|05:20
|यथा पूर्वं  demo1  द्रष्टुं  टङ्कयतु -
+
|यथा पूर्वं  demo1  द्रष्टुं  टङ्कयतु -"ls/home/anirban "  enter नुदतु  च  
"ls/home/anirban "  enter नुदतु  च  
+
  
 
|-
 
|-
| 5:33
+
|05:33
 
|अत्र पुन: वयम् उपरि गच्छाम: येन भवान् तत्र demo1  सञ्चिकां द्रष्टुं शक्नोति  
 
|अत्र पुन: वयम् उपरि गच्छाम: येन भवान् तत्र demo1  सञ्चिकां द्रष्टुं शक्नोति  
  
 
|-
 
|-
| 5:40
+
|05:40
 
|पुन: अग्रे गमनात् पूर्वं पटलं स्वच्छं कुर्म:  
 
|पुन: अग्रे गमनात् पूर्वं पटलं स्वच्छं कुर्म:  
  
 
|-
 
|-
| 5:48
+
|05:48
 
|अन्यत् उदाहरणं  , यदा नैकानां सञ्चिकानां प्रतिकृतय: करणीया: भवन्ति , तदा सञ्चिकाया: गन्तव्य-स्थानस्य  नाम्न: आवश्यकता न  भवति  
 
|अन्यत् उदाहरणं  , यदा नैकानां सञ्चिकानां प्रतिकृतय: करणीया: भवन्ति , तदा सञ्चिकाया: गन्तव्य-स्थानस्य  नाम्न: आवश्यकता न  भवति  
  
 
|-
 
|-
| 5:56
+
|05:56
 
|वयं चिन्तयाम: यत् अस्माकं गृह-संधारिकायां  सञ्चिकात्रयम् अस्ति  test1  ,test2  ,test3  च  
 
|वयं चिन्तयाम: यत् अस्माकं गृह-संधारिकायां  सञ्चिकात्रयम् अस्ति  test1  ,test2  ,test3  च  
  
 
|-
 
|-
| 6:04
+
|06:04
 
|अधुना वयं टङ्कयाम: "$ cp test1 test2 test3 /home/anirban/testdir " enter  नुदाम:च
 
|अधुना वयं टङ्कयाम: "$ cp test1 test2 test3 /home/anirban/testdir " enter  नुदाम:च
  
 
|-
 
|-
| 6:27
+
|06:27
 
|अनेन test1  ,test2  ,test3  च इति  अस्य सञ्चिकात्रयस्य प्रतिकृति: तस्य नाम अपरिवर्त्य  /home/anirban/testdir इत्यस्यां संधारिकायां रक्षिता भवेत्   
 
|अनेन test1  ,test2  ,test3  च इति  अस्य सञ्चिकात्रयस्य प्रतिकृति: तस्य नाम अपरिवर्त्य  /home/anirban/testdir इत्यस्यां संधारिकायां रक्षिता भवेत्   
  
 
|-
 
|-
| 6:41
+
|06:41
 
|भवान् पश्यति यत् एतत् सञ्चिकात्रयस्य प्रतिकृति: सत्यमेव सञ्जाता , वयं  टङ्कयाम: "ls /home/anirban/testdir "  enter नुदाम: च  
 
|भवान् पश्यति यत् एतत् सञ्चिकात्रयस्य प्रतिकृति: सत्यमेव सञ्जाता , वयं  टङ्कयाम: "ls /home/anirban/testdir "  enter नुदाम: च  
  
 
|-
 
|-
| 7:03
+
|07:03
 
|भवान् पश्यति यत् अस्यां संधारिकायां  test1,test2  ,test3  च सन्ति  
 
|भवान् पश्यति यत् अस्यां संधारिकायां  test1,test2  ,test3  च सन्ति  
 
  
 
|-
 
|-
| 7:10
+
|07:10
 
|cp इत्यनेन सह कार्यं कुर्वाणा: बहव: पर्याया: सन्ति,अत्र वयं तेषु अधिक-महत्त्व-पूर्णान् पर्यायान् एव  द्रक्ष्याम:  
 
|cp इत्यनेन सह कार्यं कुर्वाणा: बहव: पर्याया: सन्ति,अत्र वयं तेषु अधिक-महत्त्व-पूर्णान् पर्यायान् एव  द्रक्ष्याम:  
  
 
|-
 
|-
| 7:18
+
|07:18
 
|प्रथमं तावत्  अवसर्पिणी: प्रति पुन: गच्छाम:  
 
|प्रथमं तावत्  अवसर्पिणी: प्रति पुन: गच्छाम:  
  
 
|-
 
|-
| 7:23
+
|07:23
 
|पर्यायेषु  -R  इति महत्त्वपूर्ण: पर्याय:, एष: संपूर्ण-संधारिका-संरचनाया: पुन: पुन: प्रतिकृति-निर्माणार्थं कारणीभूत: भवति  
 
|पर्यायेषु  -R  इति महत्त्वपूर्ण: पर्याय:, एष: संपूर्ण-संधारिका-संरचनाया: पुन: पुन: प्रतिकृति-निर्माणार्थं कारणीभूत: भवति  
  
 
|-
 
|-
| 7:33
+
|07:33
 
|उदाहरणं पश्याम:  
 
|उदाहरणं पश्याम:  
  
 
|-
 
|-
| 7:38
+
|07:38
 
|अथ testdir  संधारिकाया: सामग्रे:  test. नाम्न: संधारिकायां प्रतिकृतिं  कर्तुं प्रयत्नं कुर्म:
 
|अथ testdir  संधारिकाया: सामग्रे:  test. नाम्न: संधारिकायां प्रतिकृतिं  कर्तुं प्रयत्नं कुर्म:
 
   
 
   
 
|-
 
|-
| 7:48
+
|07:48
 
|तन्निमित्तं वयं टङ्कयाम: " cp testdir/ test " enter नुदाम: च  
 
|तन्निमित्तं वयं टङ्कयाम: " cp testdir/ test " enter नुदाम: च  
  
 
|-
 
|-
| 8:02
+
|08:02
 
|output message, इत्यनेन ज्ञायेत  यत्  ,
 
|output message, इत्यनेन ज्ञायेत  यत्  ,
  
 
|-
 
|-
| 8:06
+
|08:06
 
|सामान्यत: वयं cp - आदेशेन सामग्रीं समाविशन्त्या: संधारिकाया: साक्षात् प्रतिकृतिं कर्तुं न शक्नुम:  
 
|सामान्यत: वयं cp - आदेशेन सामग्रीं समाविशन्त्या: संधारिकाया: साक्षात् प्रतिकृतिं कर्तुं न शक्नुम:  
  
 
|-
 
|-
| 8:14
+
|08:14
 
|किन्तु  -R  पर्यायेण वयं तत् कर्तुं शक्यते
 
|किन्तु  -R  पर्यायेण वयं तत् कर्तुं शक्यते
  
 
|-
 
|-
| 8:19
+
|08:19
 
|अधुना वयं टङ्कयाम: "cp -R testdir/ test " , enter. नुदाम: च  
 
|अधुना वयं टङ्कयाम: "cp -R testdir/ test " , enter. नुदाम: च  
  
 
|-
 
|-
| 8:36
+
|08:36
 
|इदानीं सञ्चिकानां प्रतिकृति: सञ्जाता, test संधारिका सत्यमेव विद्यमाना अस्ति इति द्रष्टुं,टङ्कयतु  ls  ,enter  नुदतु च  
 
|इदानीं सञ्चिकानां प्रतिकृति: सञ्जाता, test संधारिका सत्यमेव विद्यमाना अस्ति इति द्रष्टुं,टङ्कयतु  ls  ,enter  नुदतु च  
  
 
|-
 
|-
| 8:47
+
|08:47
 
|भवान् पश्यति यत्  test संधारिका विद्यते इति , पटलं स्वच्छं कुर्म:  
 
|भवान् पश्यति यत्  test संधारिका विद्यते इति , पटलं स्वच्छं कुर्म:  
  
 
|-
 
|-
| 8:57
+
|08:57
 
|test  मध्ये विद्यमानां सामग्रीं द्रष्टुं टङ्कयतु - ls test  , enter. नुदतु च  
 
|test  मध्ये विद्यमानां सामग्रीं द्रष्टुं टङ्कयतु - ls test  , enter. नुदतु च  
  
 
|-
 
|-
| 9:08
+
|09:08
 
|test संधारिकाया: सामग्रीं भवान् द्रष्टुं शक्नोति  
 
|test संधारिकाया: सामग्रीं भवान् द्रष्टुं शक्नोति  
  
 
|-
 
|-
| 9:13
+
|09:13
 
|अधुना अवसर्पिणी: प्रति पुन: गच्छाम:
 
|अधुना अवसर्पिणी: प्रति पुन: गच्छाम:
  
 
|-
 
|-
| 9:16
+
|09:16
 
|अस्माभि: दृष्टम् अस्ति यत् आदावेव विद्यमानायां सञ्चिकायां अन्य-सञ्चिकाया: प्रतिकृति: क्रियते चेत् विद्यामाना सञ्चिका प्रतिसमाधत्ते   
 
|अस्माभि: दृष्टम् अस्ति यत् आदावेव विद्यमानायां सञ्चिकायां अन्य-सञ्चिकाया: प्रतिकृति: क्रियते चेत् विद्यामाना सञ्चिका प्रतिसमाधत्ते   
  
 
|-
 
|-
| 9:25
+
|09:25
 
|अधुना किं करणीयम्? ,यदि अस्माभि: एका महत्त्व-पूर्णा सञ्चिका अज्ञातत: प्रतिसमाधाता ?
 
|अधुना किं करणीयम्? ,यदि अस्माभि: एका महत्त्व-पूर्णा सञ्चिका अज्ञातत: प्रतिसमाधाता ?
  
 
|-
 
|-
| 9:30
+
|09:30
 
|ईदृशं मा भवेत् इति एतदर्थम् अस्माकं समीपे ,  -b  इति पर्याय: अस्ति  
 
|ईदृशं मा भवेत् इति एतदर्थम् अस्माकं समीपे ,  -b  इति पर्याय: अस्ति  
  
 
|-
 
|-
| 9:36
+
|09:36
 
|अनेन विद्यमानाया: प्रत्येकं गन्तव्य-सञ्चिकाया: प्रतिलेख: निर्मीयते  
 
|अनेन विद्यमानाया: प्रत्येकं गन्तव्य-सञ्चिकाया: प्रतिलेख: निर्मीयते  
  
 
|-
 
|-
| 9:41
+
|09:41
 
|वयं  -i  (संवादात्मक)पर्यायम् अपि उपयोक्तुं शक्नुम: , कस्या: अपि  गन्तव्य-सञ्चिकाया: प्रतिसमाधानात् पूर्वम् असौ सर्वदा सूचयति   
 
|वयं  -i  (संवादात्मक)पर्यायम् अपि उपयोक्तुं शक्नुम: , कस्या: अपि  गन्तव्य-सञ्चिकाया: प्रतिसमाधानात् पूर्वम् असौ सर्वदा सूचयति   
  
 
|-
 
|-
| 9:54
+
|09:54
 
|अधुना पश्याम: यत् mv  आदेश: कथं कार्यं करोति इति  
 
|अधुना पश्याम: यत् mv  आदेश: कथं कार्यं करोति इति  
  
 
|-
 
|-
| 9:59
+
|09:59
 
|असौ सञ्चिका-नयनार्थम् उपयुज्यते ,अधुना कथं एष: उपयुक्त:?  
 
|असौ सञ्चिका-नयनार्थम् उपयुज्यते ,अधुना कथं एष: उपयुक्त:?  
  
 
|-
 
|-
| 10:04
+
|10:04
 
|अस्य उपयोग-द्वयं मुख्यम् अस्ति  
 
|अस्य उपयोग-द्वयं मुख्यम् अस्ति  
  
 
|-
 
|-
| 10:07
+
|10:07
 
|सञ्चिकाया: संधारिकाया: वा नाम नवीकर्तुम्   
 
|सञ्चिकाया: संधारिकाया: वा नाम नवीकर्तुम्   
  
 
|-
 
|-
| 10:11
+
|10:11
 
|तथैव  भिन्न-संधारिकायां सञ्चिका-वर्गं  नेतुम् असौ  प्रयुज्यते  
 
|तथैव  भिन्न-संधारिकायां सञ्चिका-वर्गं  नेतुम् असौ  प्रयुज्यते  
  
 
|-
 
|-
| 10:17
+
|10:17
 
|mv  इति  cp  इत्यनेन समान: य: आदावेव दृष्ट: ,अत: शीघ्रं पश्याम:  mv  कथम् प्रयुज्यते इति  
 
|mv  इति  cp  इत्यनेन समान: य: आदावेव दृष्ट: ,अत: शीघ्रं पश्याम:  mv  कथम् प्रयुज्यते इति  
  
 
|-
 
|-
| 10:29
+
|10:29
 
|वयं  terminal  उद्घाटयाम: टङ्कयाम: च  "$ mv test1 test2 " enter नुदाम: च  
 
|वयं  terminal  उद्घाटयाम: टङ्कयाम: च  "$ mv test1 test2 " enter नुदाम: च  
  
 
|-
 
|-
| 10:43
+
|10:43
 
|अनेन  गृह- संधारिकायां आदावेव  विद्यमानाया: test1 इत्यस्या: सञ्चिकाया:  test2  इति एवं नाम-परिवर्तनं भवेत्  
 
|अनेन  गृह- संधारिकायां आदावेव  विद्यमानाया: test1 इत्यस्या: सञ्चिकाया:  test2  इति एवं नाम-परिवर्तनं भवेत्  
  
 
|-
 
|-
| 10:52
+
|10:52
 
|यदि test2  आदावेव विद्यमाना अस्ति तर्हि सा नि:संशयं प्रतिसमादध्यात्
 
|यदि test2  आदावेव विद्यमाना अस्ति तर्हि सा नि:संशयं प्रतिसमादध्यात्
  
 
|-
 
|-
| 11:00
+
|11:00
 
|यदि वयं सञ्चिकाया: प्रतिसमाधानात् पूर्वं सूचनाम् इच्छाम:
 
|यदि वयं सञ्चिकाया: प्रतिसमाधानात् पूर्वं सूचनाम् इच्छाम:
  
 
|-
 
|-
| 11:05
+
|11:05
 
|तर्हि वयं  mv  इति आदेशेन सह -i  पर्यायम् उपयोक्तुं शक्नुम:  
 
|तर्हि वयं  mv  इति आदेशेन सह -i  पर्यायम् उपयोक्तुं शक्नुम:  
  
 
|-
 
|-
| 11:10
+
|11:10
 
|चिन्तयतु ,अस्मत्-सविधे anirban नाम्न: अन्या सञ्चिका अस्ति,तां सञ्चिकाम् अपि वयं  test2 नाम्ना नवीकर्तुम् इच्छाम:
 
|चिन्तयतु ,अस्मत्-सविधे anirban नाम्न: अन्या सञ्चिका अस्ति,तां सञ्चिकाम् अपि वयं  test2 नाम्ना नवीकर्तुम् इच्छाम:
  
 
|-
 
|-
| 11:20
+
|11:20
 
|वयं टङ्कयाम: 'mv -i anirban test2 " , enter नुदतु च  
 
|वयं टङ्कयाम: 'mv -i anirban test2 " , enter नुदतु च  
  
 
|-
 
|-
| 11:32
+
|11:32
 
|भवान् पश्यति यत्  test2 - सञ्चिका प्रतिसमाधातव्या उत न इति प्रच्छ्यते   
 
|भवान् पश्यति यत्  test2 - सञ्चिका प्रतिसमाधातव्या उत न इति प्रच्छ्यते   
  
 
|-
 
|-
| 11:41
+
|11:41
 
|यदि वयं  y  नुदाम: तदनु enter, नुदाम: तर्हि सञ्चिका प्रतिसामाधाता भवेत्  
 
|यदि वयं  y  नुदाम: तदनु enter, नुदाम: तर्हि सञ्चिका प्रतिसामाधाता भवेत्  
  
 
|-
 
|-
| 11:49
+
|11:49
 
|cp  इव वयं नैकाभि: सञ्चिकाभि: सह  mv  उपयोक्तुं शक्नुम:,किन्तु अस्मिन् सन्दर्भे गन्तव्य-स्थानं संधारिका स्यात्  
 
|cp  इव वयं नैकाभि: सञ्चिकाभि: सह  mv  उपयोक्तुं शक्नुम:,किन्तु अस्मिन् सन्दर्भे गन्तव्य-स्थानं संधारिका स्यात्  
  
 
|-
 
|-
| 11:58
+
|11:58
 
|अग्र-गमनात् पूर्वं पटलं स्वच्छं कुर्म:
 
|अग्र-गमनात् पूर्वं पटलं स्वच्छं कुर्म:
  
 
|-
 
|-
| 12:03
+
|12:03
 
|चिन्तयतु , अस्मत् - सविधे गृह-संधारिकायां abc.txt, pop.txt , push.txt  च इति सञ्चिकात्रयम् अस्ति  
 
|चिन्तयतु , अस्मत् - सविधे गृह-संधारिकायां abc.txt, pop.txt , push.txt  च इति सञ्चिकात्रयम् अस्ति  
  
 
|-
 
|-
| 12:14
+
|12:14
 
|तत् अस्ति उत न इति द्रष्टुं टङ्कयतु  ls , enter नुदतु च  
 
|तत् अस्ति उत न इति द्रष्टुं टङ्कयतु  ls , enter नुदतु च  
  
 
|-
 
|-
| 12:21
+
|12:21
 
|पश्यतु ,सञ्चिका: सन्त्येव  pop.txt,push.txt , abc.txt  ...पटलं स्वच्छं कुर्म:
 
|पश्यतु ,सञ्चिका: सन्त्येव  pop.txt,push.txt , abc.txt  ...पटलं स्वच्छं कुर्म:
  
 
|-
 
|-
| 12:36
+
|12:36
 
|अधुना  इदं सञ्चिका-त्रयं  testdir. नाम्न: संधारिकायां  नेतव्यमस्ति  
 
|अधुना  इदं सञ्चिका-त्रयं  testdir. नाम्न: संधारिकायां  नेतव्यमस्ति  
  
 
|-
 
|-
| 12:46
+
|12:46
 
|तन्निमित्तं  किं करणीयम् इति चेत् टङ्कयतु  mv abc.txt pop.txt push.txt , तत: गन्तव्य-स्थानस्य नाम यत्  testdir  इति अस्ति ,enter नुदतु च  
 
|तन्निमित्तं  किं करणीयम् इति चेत् टङ्कयतु  mv abc.txt pop.txt push.txt , तत: गन्तव्य-स्थानस्य नाम यत्  testdir  इति अस्ति ,enter नुदतु च  
  
 
|-
 
|-
| 13:14
+
|13:14
 
|तत्-त्रयं द्रष्टुं टङ्कयतु  ls testdir ,enter नुदतु च  
 
|तत्-त्रयं द्रष्टुं टङ्कयतु  ls testdir ,enter नुदतु च  
  
 
|-
 
|-
| 13:20
+
|13:20
 
|भवान् सञ्चिका: द्रष्टुं शक्नोति abc, pop , push.txt. च  
 
|भवान् सञ्चिका: द्रष्टुं शक्नोति abc, pop , push.txt. च  
  
 
|-
 
|-
| 13:27
+
|13:27
 
|अधुना mv. इत्यनेन सह कार्यं कुर्वाणान् पर्यायान् पश्याम: , अवसर्पिणी: प्रति गच्छेम  
 
|अधुना mv. इत्यनेन सह कार्यं कुर्वाणान् पर्यायान् पश्याम: , अवसर्पिणी: प्रति गच्छेम  
  
 
|-
 
|-
| 13:37
+
|13:37
 
|mv  इति आदेशेन सह  -b  –backup  वा पर्याय: अस्ति ,अस्य कारणात् प्रतिसमाधानात् पूर्वं  प्रत्येकं सञ्चिका गन्तव्ये स्थाने प्रतिलिखिता भवेत्  
 
|mv  इति आदेशेन सह  -b  –backup  वा पर्याय: अस्ति ,अस्य कारणात् प्रतिसमाधानात् पूर्वं  प्रत्येकं सञ्चिका गन्तव्ये स्थाने प्रतिलिखिता भवेत्  
  
 
|-
 
|-
| 13:48
+
|13:48
 
|अस्माभि: दृष्टपूर्व: -i पर्याय: कस्याश्चित् अपि गन्तव्य-सञ्चिकाया: प्रतिसमाधानात् पूर्वं सूचनां करोति  
 
|अस्माभि: दृष्टपूर्व: -i पर्याय: कस्याश्चित् अपि गन्तव्य-सञ्चिकाया: प्रतिसमाधानात् पूर्वं सूचनां करोति  
  
 
|-
 
|-
| 13:58
+
|13:58
 
|rm  इति द्रष्टव्य: अग्रिम: आदेश:अस्ति ,असौ सञ्चिका: उच्छेत्तुम् उपयुज्यते  
 
|rm  इति द्रष्टव्य: अग्रिम: आदेश:अस्ति ,असौ सञ्चिका: उच्छेत्तुम् उपयुज्यते  
  
 
|-
 
|-
| 14:06
+
|14:06
 
|terminal  प्रति गच्छतु , टङ्कयतु च  ls testdir.  
 
|terminal  प्रति गच्छतु , टङ्कयतु च  ls testdir.  
  
 
|-
 
|-
| 14:15
+
|14:15
 
|वयं पश्याम: यत् faq.txt  इति सञ्चिका-नाम विद्यते एव ,चिन्तयतु वयं ताम् उच्छेत्तुम् इच्छाम:  
 
|वयं पश्याम: यत् faq.txt  इति सञ्चिका-नाम विद्यते एव ,चिन्तयतु वयं ताम् उच्छेत्तुम् इच्छाम:  
  
 
|-
 
|-
| 14:23
+
|14:23
|तन्निमित्तं वयं टङ्कयाम:
+
|तन्निमित्तं वयं टङ्कयाम:"$ rm testdir/faq.txt " , enter नुदतु च  
 
+
"$ rm testdir/faq.txt " , enter नुदतु च  
+
  
 
|-
 
|-
| 14:37
+
|14:37
 
|अनेन /testdir संधारिकात:  faq.txt  सञ्चिका निष्कासिता भवेत्  
 
|अनेन /testdir संधारिकात:  faq.txt  सञ्चिका निष्कासिता भवेत्  
  
 
|-
 
|-
| 14:46
+
|14:46
 
|सञ्चिका निष्कासिता अस्ति उत न इति द्रष्टुं पुन: टङ्कयतु  ls testdir  , enter नुदतु च  
 
|सञ्चिका निष्कासिता अस्ति उत न इति द्रष्टुं पुन: टङ्कयतु  ls testdir  , enter नुदतु च  
  
 
|-
 
|-
| 15:00
+
|15:00
 
|वयं पश्याम: यत्  faq.txt.  सञ्चिका नैव दृश्यते इति  
 
|वयं पश्याम: यत्  faq.txt.  सञ्चिका नैव दृश्यते इति  
  
 
|-
 
|-
| 15:05
+
|15:05
 
|वयं नैकाभि: सञ्चिकाभि: सह अपि rm  आदेशम् उपयोक्तुं शक्नुम:
 
|वयं नैकाभि: सञ्चिकाभि: सह अपि rm  आदेशम् उपयोक्तुं शक्नुम:
  
 
|-
 
|-
| 15:10
+
|15:10
 
|testdir संधारिकायां  सञ्चिका-द्वयम् अस्ति  abc2  ,abc1. च  
 
|testdir संधारिकायां  सञ्चिका-द्वयम् अस्ति  abc2  ,abc1. च  
  
 
|-
 
|-
| 15:17
+
|15:17
 
|चिन्तयतु ,वयं abc2  ,abc1. च इति एतत्-द्वयं निष्कासयितुम् इच्छाम:   
 
|चिन्तयतु ,वयं abc2  ,abc1. च इति एतत्-द्वयं निष्कासयितुम् इच्छाम:   
  
 
|-
 
|-
| 15:23
+
|15:23
 
|तन्निमित्तं वयं टङ्कयाम:  rm testdir/abc1 testdir/abc2  , enter  नुदाम: च  
 
|तन्निमित्तं वयं टङ्कयाम:  rm testdir/abc1 testdir/abc2  , enter  नुदाम: च  
  
 
|-
 
|-
| 15:45
+
|15:45
 
|अनेन  abc2  ,abc1. च इति सञ्चिका-द्वयं testdir संधारिकात: निष्कासितं भवति  
 
|अनेन  abc2  ,abc1. च इति सञ्चिका-द्वयं testdir संधारिकात: निष्कासितं भवति  
  
 
|-
 
|-
| 15:53
+
|15:53
 
|तत्-द्वयमपि निष्कासितम् अस्ति इति द्रष्टुं पुन: टङ्कयतु  ls testdir, भवान् पश्यति यत् तत्र abc2  ,abc1. च नैव  दृश्येताम्  
 
|तत्-द्वयमपि निष्कासितम् अस्ति इति द्रष्टुं पुन: टङ्कयतु  ls testdir, भवान् पश्यति यत् तत्र abc2  ,abc1. च नैव  दृश्येताम्  
  
 
|-
 
|-
| 16:07
+
|16:07
 
|अग्रे गमनात् पूर्वं पटलं स्वच्छीकुर्म:
 
|अग्रे गमनात् पूर्वं पटलं स्वच्छीकुर्म:
  
 
|-
 
|-
| 16:14
+
|16:14
 
|अधुना अवसर्पिणी: प्रति गच्छेम  
 
|अधुना अवसर्पिणी: प्रति गच्छेम  
  
 
|-
 
|-
| 16:18
+
|16:18
 
|इदानीं यत् उक्तं तत् संक्षेपेण पश्याम:
 
|इदानीं यत् उक्तं तत् संक्षेपेण पश्याम:
  
 
|-
 
|-
| 16:20
+
|16:20
 
|एकां सञ्चिकाम् उच्छेत्तुं वयं rm तत: च सञ्चिका-नाम लिखाम:  
 
|एकां सञ्चिकाम् उच्छेत्तुं वयं rm तत: च सञ्चिका-नाम लिखाम:  
  
 
|-
 
|-
| 16:27
+
|16:27
 
|नैका: सञ्चिका: उच्छेत्तुं वयं  rm  तत: च तासां नामानि लिखाम:
 
|नैका: सञ्चिका: उच्छेत्तुं वयं  rm  तत: च तासां नामानि लिखाम:
  
 
|-
 
|-
| 16:34
+
|16:34
 
|अधुना  rm  आदेशस्य कतिचन पर्यायान् पश्याम:  
 
|अधुना  rm  आदेशस्य कतिचन पर्यायान् पश्याम:  
  
 
|-
 
|-
| 16:40
+
|16:40
 
|कदाचित् सञ्चिका write इत्यनेन संरक्षिता भवति ,तेन rm कारणात् सञ्चिका उच्छिन्ना न भवेत् , तदा अस्मत्-सविधे -f  इति पर्याय: अस्ति येन सञ्चिका बलेन उच्छिन्ना भवेत्  
 
|कदाचित् सञ्चिका write इत्यनेन संरक्षिता भवति ,तेन rm कारणात् सञ्चिका उच्छिन्ना न भवेत् , तदा अस्मत्-सविधे -f  इति पर्याय: अस्ति येन सञ्चिका बलेन उच्छिन्ना भवेत्  
  
 
|-
 
|-
| 16:57
+
|16:57
 
|अन्य: सामान्य: पर्याय: अस्ति , -r  पर्याय:, पश्याम:... एष: पर्याय: कुत्र उपयोगी अस्ति इति  
 
|अन्य: सामान्य: पर्याय: अस्ति , -r  पर्याय:, पश्याम:... एष: पर्याय: कुत्र उपयोगी अस्ति इति  
  
 
|-
 
|-
| 17:07
+
|17:07
 
|terminal  प्रति गच्छाम:
 
|terminal  प्रति गच्छाम:
  
 
|-
 
|-
| 17:12
+
|17:12
 
|संधारिका: उच्छेत्तुं  rm आदेश: सामान्यत: न उपयुज्यते ,तन्निमित्तम् अस्मत्-सविधे  rmdir  इति आदेश: अस्ति  
 
|संधारिका: उच्छेत्तुं  rm आदेश: सामान्यत: न उपयुज्यते ,तन्निमित्तम् अस्मत्-सविधे  rmdir  इति आदेश: अस्ति  
  
 
|-
 
|-
| 17:21
+
|17:21
 
|किन्तु , सामान्यत:  rmdir  आदेश: संधारिकां  तदैव उच्छिन्नति यदा सा रिक्ता  भवति  
 
|किन्तु , सामान्यत:  rmdir  आदेश: संधारिकां  तदैव उच्छिन्नति यदा सा रिक्ता  भवति  
  
 
|-
 
|-
| 17:27
+
|17:27
 
|यदि वयं बहव: सञ्चिका:  उपसन्धारिका: च समाविशन्तीं संधारिकां  उच्छेत्तुम् इच्छाम: तर्हि किं करणीयम्?   
 
|यदि वयं बहव: सञ्चिका:  उपसन्धारिका: च समाविशन्तीं संधारिकां  उच्छेत्तुम् इच्छाम: तर्हि किं करणीयम्?   
  
 
|-
 
|-
| 17:35
+
|17:35
 
|एतत् कर्तुं  rm  आदेशेन प्रयतामहे  
 
|एतत् कर्तुं  rm  आदेशेन प्रयतामहे  
  
 
|-
 
|-
| 17:38
+
|17:38
 
|अथ टङ्कयाम:  rm  तत:  उच्छेत्तव्या संधारिका testdir इति,  enter  नुदाम: च  
 
|अथ टङ्कयाम:  rm  तत:  उच्छेत्तव्या संधारिका testdir इति,  enter  नुदाम: च  
  
 
|-
 
|-
| 17:47
+
|17:47
 
|output message  त: ज्ञायते यत् ,  rm  आदेशेन वयम्  testdir  उच्छेत्तुं न शक्नुम:
 
|output message  त: ज्ञायते यत् ,  rm  आदेशेन वयम्  testdir  उच्छेत्तुं न शक्नुम:
  
 
|-
 
|-
| 17:55
+
|17:55
 
|किन्तु , यदि  -r  ,  -f  च एकत्रीकुर्म: तर्हि वयं तत् कर्तुं शक्नुम:
 
|किन्तु , यदि  -r  ,  -f  च एकत्रीकुर्म: तर्हि वयं तत् कर्तुं शक्नुम:
  
 
|-
 
|-
| 18:03
+
|18:03
 
|टङ्कयतु  rm -rf testdir , तत: च  enter. नुदतु
 
|टङ्कयतु  rm -rf testdir , तत: च  enter. नुदतु
  
 
|-
 
|-
| 18:16
+
|18:16
 
|अधुना  testdir संधारिका  यशस्विरीत्या उच्छिन्नाअस्ति
 
|अधुना  testdir संधारिका  यशस्विरीत्या उच्छिन्नाअस्ति
  
 
|-
 
|-
| 18:22
+
|18:22
 
|अधुना अग्रिम-आदेशं पठितुम् अवसर्पिणी: प्रति  पुन: गच्छेम  
 
|अधुना अग्रिम-आदेशं पठितुम् अवसर्पिणी: प्रति  पुन: गच्छेम  
  
 
|-
 
|-
| 18:27
+
|18:27
 
|cmp  इति आदेश:
 
|cmp  इति आदेश:
  
 
|-
 
|-
| 18:29
+
|18:29
 
|कदाचित् सञ्चिका-द्वयं समानम् उत भिन्नम् इति द्रष्टव्यं भवति  ,यदि तद्द्वयं समानं तर्हि वयं तयो: एकाम् उच्छेत्तुं शक्नुम:
 
|कदाचित् सञ्चिका-द्वयं समानम् उत भिन्नम् इति द्रष्टव्यं भवति  ,यदि तद्द्वयं समानं तर्हि वयं तयो: एकाम् उच्छेत्तुं शक्नुम:
  
 
|-
 
|-
| 18:37
+
|18:37
 
|तथा च सञ्चिका गत-संस्करणात् परिवर्तिता अस्ति उत न इति अपि द्रष्टव्यं भवति  
 
|तथा च सञ्चिका गत-संस्करणात् परिवर्तिता अस्ति उत न इति अपि द्रष्टव्यं भवति  
  
 
|-
 
|-
| 18:44
+
|18:44
 
|एतन्निमित्तं तथैव  बहूनां अन्य-हेतूनां कृते वयं  cmp  आदेशम् उपयुञ्ज्महे  
 
|एतन्निमित्तं तथैव  बहूनां अन्य-हेतूनां कृते वयं  cmp  आदेशम् उपयुञ्ज्महे  
  
 
|-
 
|-
| 18:49
+
|18:49
 
|अनेन सञ्चिकाद्वयम् अष्टकश: तुल्यते   
 
|अनेन सञ्चिकाद्वयम् अष्टकश: तुल्यते   
  
 
|-
 
|-
| 18:54
+
|18:54
 
|file1 , file2  च तोलयितुं वयं लिखाम:  cmp file1 file2.  
 
|file1 , file2  च तोलयितुं वयं लिखाम:  cmp file1 file2.  
  
 
|-
 
|-
| 19:03
+
|19:03
 
|यदि सञ्चिका-द्वये अपि यथावत् समाना सामग्री स्यात् तर्हि कोsपि सन्देश: न दर्श्यते
 
|यदि सञ्चिका-द्वये अपि यथावत् समाना सामग्री स्यात् तर्हि कोsपि सन्देश: न दर्श्यते
  
 
|-
 
|-
| 19:11
+
|19:11
 
|केवलं संसूचकं दरीदृश्येत   
 
|केवलं संसूचकं दरीदृश्येत   
  
 
|-
 
|-
| 19:14
+
|19:14
 
|यदि सामग्र्यो: भिन्नता भवेत् तर्हि तयो: प्रथमा terminal  उपरि  दृश्येत  
 
|यदि सामग्र्यो: भिन्नता भवेत् तर्हि तयो: प्रथमा terminal  उपरि  दृश्येत  
  
 
|-
 
|-
| 19:25
+
|19:25
 
|पश्याम: cmp  कथं कार्यं करोति इति ,गृह-संधारिकायां  sample1 , sample2 च सञ्चिका-द्वयमस्ति  
 
|पश्याम: cmp  कथं कार्यं करोति इति ,गृह-संधारिकायां  sample1 , sample2 च सञ्चिका-द्वयमस्ति  
  
 
|-
 
|-
| 19:35
+
|19:35
 
|पश्याम: च तयो: किमस्तीति ?
 
|पश्याम: च तयो: किमस्तीति ?
  
 
|-
 
|-
| 19:38
+
|19:38
| टङ्कयतु  cat sampe1 ,enter नुदतु च ,  
+
|टङ्कयतु  cat sampe1 ,enter नुदतु च , अस्यां “This is a Linux file to test the cmp command” इति लिखितमस्ति  
 
+
अस्यां “This is a Linux file to test the cmp command” इति लिखितमस्ति  
+
  
 
|-
 
|-
| 19:50
+
|19:50
 
|अन्य-सञ्चिकायामपि किमपि लिखितं स्यात् तत् द्रष्टुं टङ्कयाम: cat sample2  ,enter नुदाम: च  
 
|अन्य-सञ्चिकायामपि किमपि लिखितं स्यात् तत् द्रष्टुं टङ्कयाम: cat sample2  ,enter नुदाम: च  
  
 
|-
 
|-
| 20:00
+
|20:00
 
|अस्यां  “This is a Unix file to test the cmp command.” इति लिखितं स्यात्   
 
|अस्यां  “This is a Unix file to test the cmp command.” इति लिखितं स्यात्   
  
 
|-
 
|-
| 20:06
+
|20:06
 
|अधुना वयं एतत्-सञ्चिकाद्वय-सन्दर्भे  cmp  आदेशम् उपयुञ्ज्महे  
 
|अधुना वयं एतत्-सञ्चिकाद्वय-सन्दर्भे  cmp  आदेशम् उपयुञ्ज्महे  
  
 
|-
 
|-
| 20:11
+
|20:11
 
|वयं लिखाम:  cmp sample1 sample2  , enter नुदाम: च  
 
|वयं लिखाम:  cmp sample1 sample2  , enter नुदाम: च  
  
 
|-
 
|-
| 20:23
+
|20:23
 
|वयं पश्याम: यत्  sample1 sample2  च इति एतयो: प्रथम-भेद: निर्दिश्यते   
 
|वयं पश्याम: यत्  sample1 sample2  च इति एतयो: प्रथम-भेद: निर्दिश्यते   
  
 
|-
 
|-
| 20:32
+
|20:32
 
|अग्रिम-आदेशार्थम् अग्रे गमनात् पूर्वं पटलं स्वच्छीकुर्म:
 
|अग्रिम-आदेशार्थम् अग्रे गमनात् पूर्वं पटलं स्वच्छीकुर्म:
  
 
|-
 
|-
| 20:38
+
|20:38
 
|wc - आदेश: अग्रिम-आदेश: अस्ति  
 
|wc - आदेश: अग्रिम-आदेश: अस्ति  
  
 
|-
 
|-
| 20:43
+
|20:43
 
|सञ्चिकास्थान् वर्णान् शब्दान् पङ्क्ती: च गणयितुं आदेश: असौ उपयुज्यते
 
|सञ्चिकास्थान् वर्णान् शब्दान् पङ्क्ती: च गणयितुं आदेश: असौ उपयुज्यते
  
 
|-
 
|-
| 20:50
+
|20:50
 
|अस्माकं गृह-संधारिकायां  sample3  नाम्न: सञ्चिका अस्ति  
 
|अस्माकं गृह-संधारिकायां  sample3  नाम्न: सञ्चिका अस्ति  
  
 
|-
 
|-
| 20:56
+
|20:56
 
|तस्या: सामग्रीं पश्याम:,तदर्थं वयं टङ्कयाम: cat sample3  ,enter  नुदाम: च
 
|तस्या: सामग्रीं पश्याम:,तदर्थं वयं टङ्कयाम: cat sample3  ,enter  नुदाम: च
  
 
|-
 
|-
| 21:05
+
|21:05
 
|एषा अस्ति  sample3.-इत्यस्या: सामग्री !
 
|एषा अस्ति  sample3.-इत्यस्या: सामग्री !
  
 
|-
 
|-
| 21:10
+
|21:10
 
|अधुना एतत् -सञ्चिकाया: कृते wc इति आदेशम् उपयुञ्ज्महे  
 
|अधुना एतत् -सञ्चिकाया: कृते wc इति आदेशम् उपयुञ्ज्महे  
  
  
 
|-
 
|-
| 21:14
+
|21:14
 
|तदर्थं वयं लिखाम: wc sample3  ,enter  नुदाम: च
 
|तदर्थं वयं लिखाम: wc sample3  ,enter  नुदाम: च
  
 
|-
 
|-
| 21:25
+
|21:25
 
|आदेश: निर्दिशति यत् सञ्चिकायां षट् पङ्क्तय: ,सप्तषष्टि: शब्दा: ,त्रिशताधिकपञ्चाशीति: वर्णा: च  सन्ति
 
|आदेश: निर्दिशति यत् सञ्चिकायां षट् पङ्क्तय: ,सप्तषष्टि: शब्दा: ,त्रिशताधिकपञ्चाशीति: वर्णा: च  सन्ति
  
 
|-
 
|-
| 21:38
+
|21:38
 
|सञ्चिकाभि: सह कार्यं कर्तुम् अस्माकं साहाय्यं कुर्वाणा: केचन आदेशा: सन्ति
 
|सञ्चिकाभि: सह कार्यं कर्तुम् अस्माकं साहाय्यं कुर्वाणा: केचन आदेशा: सन्ति
  
 
|-
 
|-
| 21:43
+
|21:43
 
|इतोऽपि बहव: आदेशा: सन्ति , तथैव अस्माभि: दृष्टस्य प्रत्येकम् आदेशस्य बहव: पर्याया: सन्ति  
 
|इतोऽपि बहव: आदेशा: सन्ति , तथैव अस्माभि: दृष्टस्य प्रत्येकम् आदेशस्य बहव: पर्याया: सन्ति  
  
 
|-
 
|-
| 21:51
+
|21:51
 
|man आदेशम् उपयुज्य तेषां विषये अधिकं ज्ञातुम् अहं भवन्तं प्रेरयामि  
 
|man आदेशम् उपयुज्य तेषां विषये अधिकं ज्ञातुम् अहं भवन्तं प्रेरयामि  
  
 
|-
 
|-
| 22:00
+
|22:00
 
|अनेन पाठ: असौ समाप्यते  
 
|अनेन पाठ: असौ समाप्यते  
  
 
|-
 
|-
| 22:04
+
|22:04
 
|Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: ,य: National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:  
 
|Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: ,य: National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:  
  
 
|-
 
|-
| 22:17
+
|22:17
 
|अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org slash NMEICT hyphen Intro http://spoken-tutorial.org/NMEICT-Intro  इत्यत्र उपलभ्यते  
 
|अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org slash NMEICT hyphen Intro http://spoken-tutorial.org/NMEICT-Intro  इत्यत्र उपलभ्यते  
  
 
|-
 
|-
| 22:34
+
|22:34
 
|एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी आपृच्छते भवत: ,संपर्कार्थं धन्यवादा:!
 
|एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी आपृच्छते भवत: ,संपर्कार्थं धन्यवादा:!
 +
|}

Revision as of 17:44, 29 March 2017

Time Narration
00:00 Linux मध्ये नियत-सञ्चिकाभि: सह कार्यम् इति एतस्मिन् spoken tutorial मध्ये स्वागतम्
00:07 संधारिका: , सञ्चिका: च एकीभूय Linux File System रचयन्ति
00:13 संधारिकाभि: सह कथं कार्यम् इति अस्माभि: आदावेव पूर्वस्मिन् पाठे दृष्टम् अस्ति , भवान् एनं पाठम् अस्मिन् जालपुटे पश्येत्
00:25 नियत-सञ्चिका: कथं नियन्त्रणीया: इति अस्मिन् पाठे वयं द्रक्ष्याम:
00:31 cat आदेशम् उपयुज्य सञ्चिका कथं निर्मातव्या इति अस्माभि: आदावेव अन्यस्मिन् पाठे दृष्टम् अस्ति , अधिक-विवरणार्थम् अस्य जालपुटस्य संपर्कं करोतु
00:46 अथ पश्याम: , एकस्थानीयसञ्चिकाया: अन्यस्थाने प्रतिकृति: कथं करणीया इति ,एतन्निमित्तम् अस्माकं समीपे cp आदेश: अस्ति
00:55 पश्याम: तर्हि , आदेश: कथम् प्रयुज्यते इति
01:00 कस्याश्चित् सञ्चिकाया: प्रतिकृतिं कर्तुं टङ्कयाम: -cp space एक: अधिका: [ पर्याया:] वा... space SOURCEसञ्चिकाया: नाम space गतव्य-सञ्चिकाया: नाम DEST
01:15 युगपदेव नैकानां सञ्चिकानां प्रतिकृतिं कर्तुं वयं लिखाम: -cp space एक: अधिका: [ पर्याया:] वा..the name of the SOURCEसञ्चिकाया: नाम...यासां सञ्चिकानां प्रतिकृति: करणीया तासां तथैव यस्यां संधारिकायां ता: सञ्चिका: समाविष्टा: भवेयु: तस्या: इत्युक्ते गन्तव्यस्थानस्य नाम
01:34 अधुना उदाहरणं पश्याम: ,प्रथमं तावत् terminal उद्घाटयाम:
01:42 अस्मत्-सविधे /home/anirban/arc/ मध्ये test1 नाम्ना सञ्चिका आदावेव अस्ति
01:49 test1 मध्ये किम् अस्ति इति द्रष्टुं वयं टङ्कयाम: -"$ cat test1 " enter नुदतु च
02:00 वयं पश्याम: यत् test1 इत्यस्या:सामग्री दृश्यते इति , अधुना यदि वयं तस्या: प्रतिकृतिं test2 नाम्न: अन्य-सञ्चिकायां कर्तुम् इच्छाम: तर्हि वयं लिखाम: "$ cp test1 test2 " , enter नुदाम: च
02:22 अधुना सञ्चिकाया: प्रतिकृति: निर्मिता
02:25 यदि test2 विद्यमाना नास्ति तर्हि प्रथमं सा निर्मातव्या तत: च test1 इत्यस्या: सामग्रे: तस्यां प्रतिकृति: कर्तव्या
02:35 यदि आदावेव निर्मिता अस्ति तर्हि सा नि:संशयं प्रतिसमाधत्ते , प्रतिकृतां सञ्चिकां द्रष्टुं टङ्कयाम:"$ cat test2 " , enter नुदतु च
02:52 भवान् भिन्नसंधारिकत: भिन्नसधारिकायाम् अपि सञ्चिकानां प्रतिकृतिं कर्तुं शक्नोति यथा टङ्कयतु- "$ cp /home/anirban/arc/demo1 /home/anirban/demo2 " enter नुदतु च
03:31 अनेन किं भवेत् इति चेत् /home/anirban/arc/इत्यस्या: मूल-संधारिकात: /home/anirban इत्यस्यां गन्तव्य-संधारिकायां demo1 इत्यस्या: सञ्चिकाया:प्रतिकृति: निर्मिता भवेत् ,तस्या: प्रतिकृति: demo2 नाम्न: सञ्चिकायां भवेत्
03:51 तत्र demo2 अस्ति इति द्रष्टुं टङ्कयतु "ls space /home/anirban " enter नुदतु च
04:13 वयम् उपरि गच्छाम: येन भवान् अत्र demo2 द्रष्टुं शक्नोति
04:19 अग्रं गमनात् पूर्वं पटलं स्वच्छं कुर्म:
04:25 यदि गन्तव्य-संधारिकायां सञ्चिकाया: नाम समानं भवतु इति भवान् इच्छति तर्हि भवता सञ्चिकानाम अपि न निर्देष्ट्व्यं भवेत् ,यथा-
04:35 टङ्कयतु - "$ cp /home/anirban/arc/demo1 /home/anirban/ " , enter. नुदतु
05:03 अनेन /home/anirban/arc/ इत्यस्यां संधारिकायां विद्यमानाया: demo1 सञ्चिकाया: प्रतिकृति: /home/anirban इत्यस्यां संधारिकायां demo1 नाम्ना एव रक्षिता भवेत्
05:20 यथा पूर्वं demo1 द्रष्टुं टङ्कयतु -"ls/home/anirban " enter नुदतु च
05:33 अत्र पुन: वयम् उपरि गच्छाम: येन भवान् तत्र demo1 सञ्चिकां द्रष्टुं शक्नोति
05:40 पुन: अग्रे गमनात् पूर्वं पटलं स्वच्छं कुर्म:
05:48 अन्यत् उदाहरणं , यदा नैकानां सञ्चिकानां प्रतिकृतय: करणीया: भवन्ति , तदा सञ्चिकाया: गन्तव्य-स्थानस्य नाम्न: आवश्यकता न भवति
05:56 वयं चिन्तयाम: यत् अस्माकं गृह-संधारिकायां सञ्चिकात्रयम् अस्ति test1 ,test2 ,test3 च
06:04 अधुना वयं टङ्कयाम: "$ cp test1 test2 test3 /home/anirban/testdir " enter नुदाम:च
06:27 अनेन test1 ,test2 ,test3 च इति अस्य सञ्चिकात्रयस्य प्रतिकृति: तस्य नाम अपरिवर्त्य /home/anirban/testdir इत्यस्यां संधारिकायां रक्षिता भवेत्
06:41 भवान् पश्यति यत् एतत् सञ्चिकात्रयस्य प्रतिकृति: सत्यमेव सञ्जाता , वयं टङ्कयाम: "ls /home/anirban/testdir " enter नुदाम: च
07:03 भवान् पश्यति यत् अस्यां संधारिकायां test1,test2 ,test3 च सन्ति
07:10 cp इत्यनेन सह कार्यं कुर्वाणा: बहव: पर्याया: सन्ति,अत्र वयं तेषु अधिक-महत्त्व-पूर्णान् पर्यायान् एव द्रक्ष्याम:
07:18 प्रथमं तावत् अवसर्पिणी: प्रति पुन: गच्छाम:
07:23 पर्यायेषु -R इति महत्त्वपूर्ण: पर्याय:, एष: संपूर्ण-संधारिका-संरचनाया: पुन: पुन: प्रतिकृति-निर्माणार्थं कारणीभूत: भवति
07:33 उदाहरणं पश्याम:
07:38 अथ testdir संधारिकाया: सामग्रे: test. नाम्न: संधारिकायां प्रतिकृतिं कर्तुं प्रयत्नं कुर्म:
07:48 तन्निमित्तं वयं टङ्कयाम: " cp testdir/ test " enter नुदाम: च
08:02 output message, इत्यनेन ज्ञायेत यत् ,
08:06 सामान्यत: वयं cp - आदेशेन सामग्रीं समाविशन्त्या: संधारिकाया: साक्षात् प्रतिकृतिं कर्तुं न शक्नुम:
08:14 किन्तु -R पर्यायेण वयं तत् कर्तुं शक्यते
08:19 अधुना वयं टङ्कयाम: "cp -R testdir/ test " , enter. नुदाम: च
08:36 इदानीं सञ्चिकानां प्रतिकृति: सञ्जाता, test संधारिका सत्यमेव विद्यमाना अस्ति इति द्रष्टुं,टङ्कयतु ls ,enter नुदतु च
08:47 भवान् पश्यति यत् test संधारिका विद्यते इति , पटलं स्वच्छं कुर्म:
08:57 test मध्ये विद्यमानां सामग्रीं द्रष्टुं टङ्कयतु - ls test , enter. नुदतु च
09:08 test संधारिकाया: सामग्रीं भवान् द्रष्टुं शक्नोति
09:13 अधुना अवसर्पिणी: प्रति पुन: गच्छाम:
09:16 अस्माभि: दृष्टम् अस्ति यत् आदावेव विद्यमानायां सञ्चिकायां अन्य-सञ्चिकाया: प्रतिकृति: क्रियते चेत् विद्यामाना सञ्चिका प्रतिसमाधत्ते
09:25 अधुना किं करणीयम्? ,यदि अस्माभि: एका महत्त्व-पूर्णा सञ्चिका अज्ञातत: प्रतिसमाधाता ?
09:30 ईदृशं मा भवेत् इति एतदर्थम् अस्माकं समीपे , -b इति पर्याय: अस्ति
09:36 अनेन विद्यमानाया: प्रत्येकं गन्तव्य-सञ्चिकाया: प्रतिलेख: निर्मीयते
09:41 वयं -i (संवादात्मक)पर्यायम् अपि उपयोक्तुं शक्नुम: , कस्या: अपि गन्तव्य-सञ्चिकाया: प्रतिसमाधानात् पूर्वम् असौ सर्वदा सूचयति
09:54 अधुना पश्याम: यत् mv आदेश: कथं कार्यं करोति इति
09:59 असौ सञ्चिका-नयनार्थम् उपयुज्यते ,अधुना कथं एष: उपयुक्त:?
10:04 अस्य उपयोग-द्वयं मुख्यम् अस्ति
10:07 सञ्चिकाया: संधारिकाया: वा नाम नवीकर्तुम्
10:11 तथैव भिन्न-संधारिकायां सञ्चिका-वर्गं नेतुम् असौ प्रयुज्यते
10:17 mv इति cp इत्यनेन समान: य: आदावेव दृष्ट: ,अत: शीघ्रं पश्याम: mv कथम् प्रयुज्यते इति
10:29 वयं terminal उद्घाटयाम: टङ्कयाम: च "$ mv test1 test2 " enter नुदाम: च
10:43 अनेन गृह- संधारिकायां आदावेव विद्यमानाया: test1 इत्यस्या: सञ्चिकाया: test2 इति एवं नाम-परिवर्तनं भवेत्
10:52 यदि test2 आदावेव विद्यमाना अस्ति तर्हि सा नि:संशयं प्रतिसमादध्यात्
11:00 यदि वयं सञ्चिकाया: प्रतिसमाधानात् पूर्वं सूचनाम् इच्छाम:
11:05 तर्हि वयं mv इति आदेशेन सह -i पर्यायम् उपयोक्तुं शक्नुम:
11:10 चिन्तयतु ,अस्मत्-सविधे anirban नाम्न: अन्या सञ्चिका अस्ति,तां सञ्चिकाम् अपि वयं test2 नाम्ना नवीकर्तुम् इच्छाम:
11:20 वयं टङ्कयाम: 'mv -i anirban test2 " , enter नुदतु च
11:32 भवान् पश्यति यत् test2 - सञ्चिका प्रतिसमाधातव्या उत न इति प्रच्छ्यते
11:41 यदि वयं y नुदाम: तदनु enter, नुदाम: तर्हि सञ्चिका प्रतिसामाधाता भवेत्
11:49 cp इव वयं नैकाभि: सञ्चिकाभि: सह mv उपयोक्तुं शक्नुम:,किन्तु अस्मिन् सन्दर्भे गन्तव्य-स्थानं संधारिका स्यात्
11:58 अग्र-गमनात् पूर्वं पटलं स्वच्छं कुर्म:
12:03 चिन्तयतु , अस्मत् - सविधे गृह-संधारिकायां abc.txt, pop.txt , push.txt च इति सञ्चिकात्रयम् अस्ति
12:14 तत् अस्ति उत न इति द्रष्टुं टङ्कयतु ls , enter नुदतु च
12:21 पश्यतु ,सञ्चिका: सन्त्येव pop.txt,push.txt , abc.txt ...पटलं स्वच्छं कुर्म:
12:36 अधुना इदं सञ्चिका-त्रयं testdir. नाम्न: संधारिकायां नेतव्यमस्ति
12:46 तन्निमित्तं किं करणीयम् इति चेत् टङ्कयतु mv abc.txt pop.txt push.txt , तत: गन्तव्य-स्थानस्य नाम यत् testdir इति अस्ति ,enter नुदतु च
13:14 तत्-त्रयं द्रष्टुं टङ्कयतु ls testdir ,enter नुदतु च
13:20 भवान् सञ्चिका: द्रष्टुं शक्नोति abc, pop , push.txt. च
13:27 अधुना mv. इत्यनेन सह कार्यं कुर्वाणान् पर्यायान् पश्याम: , अवसर्पिणी: प्रति गच्छेम
13:37 mv इति आदेशेन सह -b –backup वा पर्याय: अस्ति ,अस्य कारणात् प्रतिसमाधानात् पूर्वं प्रत्येकं सञ्चिका गन्तव्ये स्थाने प्रतिलिखिता भवेत्
13:48 अस्माभि: दृष्टपूर्व: -i पर्याय: कस्याश्चित् अपि गन्तव्य-सञ्चिकाया: प्रतिसमाधानात् पूर्वं सूचनां करोति
13:58 rm इति द्रष्टव्य: अग्रिम: आदेश:अस्ति ,असौ सञ्चिका: उच्छेत्तुम् उपयुज्यते
14:06 terminal प्रति गच्छतु , टङ्कयतु च ls testdir.
14:15 वयं पश्याम: यत् faq.txt इति सञ्चिका-नाम विद्यते एव ,चिन्तयतु वयं ताम् उच्छेत्तुम् इच्छाम:
14:23 तन्निमित्तं वयं टङ्कयाम:"$ rm testdir/faq.txt " , enter नुदतु च
14:37 अनेन /testdir संधारिकात: faq.txt सञ्चिका निष्कासिता भवेत्
14:46 सञ्चिका निष्कासिता अस्ति उत न इति द्रष्टुं पुन: टङ्कयतु ls testdir , enter नुदतु च
15:00 वयं पश्याम: यत् faq.txt. सञ्चिका नैव दृश्यते इति
15:05 वयं नैकाभि: सञ्चिकाभि: सह अपि rm आदेशम् उपयोक्तुं शक्नुम:
15:10 testdir संधारिकायां सञ्चिका-द्वयम् अस्ति abc2 ,abc1. च
15:17 चिन्तयतु ,वयं abc2 ,abc1. च इति एतत्-द्वयं निष्कासयितुम् इच्छाम:
15:23 तन्निमित्तं वयं टङ्कयाम: rm testdir/abc1 testdir/abc2 , enter नुदाम: च
15:45 अनेन abc2 ,abc1. च इति सञ्चिका-द्वयं testdir संधारिकात: निष्कासितं भवति
15:53 तत्-द्वयमपि निष्कासितम् अस्ति इति द्रष्टुं पुन: टङ्कयतु ls testdir, भवान् पश्यति यत् तत्र abc2 ,abc1. च नैव दृश्येताम्
16:07 अग्रे गमनात् पूर्वं पटलं स्वच्छीकुर्म:
16:14 अधुना अवसर्पिणी: प्रति गच्छेम
16:18 इदानीं यत् उक्तं तत् संक्षेपेण पश्याम:
16:20 एकां सञ्चिकाम् उच्छेत्तुं वयं rm तत: च सञ्चिका-नाम लिखाम:
16:27 नैका: सञ्चिका: उच्छेत्तुं वयं rm तत: च तासां नामानि लिखाम:
16:34 अधुना rm आदेशस्य कतिचन पर्यायान् पश्याम:
16:40 कदाचित् सञ्चिका write इत्यनेन संरक्षिता भवति ,तेन rm कारणात् सञ्चिका उच्छिन्ना न भवेत् , तदा अस्मत्-सविधे -f इति पर्याय: अस्ति येन सञ्चिका बलेन उच्छिन्ना भवेत्
16:57 अन्य: सामान्य: पर्याय: अस्ति , -r पर्याय:, पश्याम:... एष: पर्याय: कुत्र उपयोगी अस्ति इति
17:07 terminal प्रति गच्छाम:
17:12 संधारिका: उच्छेत्तुं rm आदेश: सामान्यत: न उपयुज्यते ,तन्निमित्तम् अस्मत्-सविधे rmdir इति आदेश: अस्ति
17:21 किन्तु , सामान्यत: rmdir आदेश: संधारिकां तदैव उच्छिन्नति यदा सा रिक्ता भवति
17:27 यदि वयं बहव: सञ्चिका: उपसन्धारिका: च समाविशन्तीं संधारिकां उच्छेत्तुम् इच्छाम: तर्हि किं करणीयम्?
17:35 एतत् कर्तुं rm आदेशेन प्रयतामहे
17:38 अथ टङ्कयाम: rm तत: उच्छेत्तव्या संधारिका testdir इति, enter नुदाम: च
17:47 output message त: ज्ञायते यत् , rm आदेशेन वयम् testdir उच्छेत्तुं न शक्नुम:
17:55 किन्तु , यदि -r , -f च एकत्रीकुर्म: तर्हि वयं तत् कर्तुं शक्नुम:
18:03 टङ्कयतु rm -rf testdir , तत: च enter. नुदतु
18:16 अधुना testdir संधारिका यशस्विरीत्या उच्छिन्नाअस्ति
18:22 अधुना अग्रिम-आदेशं पठितुम् अवसर्पिणी: प्रति पुन: गच्छेम
18:27 cmp इति आदेश:
18:29 कदाचित् सञ्चिका-द्वयं समानम् उत भिन्नम् इति द्रष्टव्यं भवति ,यदि तद्द्वयं समानं तर्हि वयं तयो: एकाम् उच्छेत्तुं शक्नुम:
18:37 तथा च सञ्चिका गत-संस्करणात् परिवर्तिता अस्ति उत न इति अपि द्रष्टव्यं भवति
18:44 एतन्निमित्तं तथैव बहूनां अन्य-हेतूनां कृते वयं cmp आदेशम् उपयुञ्ज्महे
18:49 अनेन सञ्चिकाद्वयम् अष्टकश: तुल्यते
18:54 file1 , file2 च तोलयितुं वयं लिखाम: cmp file1 file2.
19:03 यदि सञ्चिका-द्वये अपि यथावत् समाना सामग्री स्यात् तर्हि कोsपि सन्देश: न दर्श्यते
19:11 केवलं संसूचकं दरीदृश्येत
19:14 यदि सामग्र्यो: भिन्नता भवेत् तर्हि तयो: प्रथमा terminal उपरि दृश्येत
19:25 पश्याम: cmp कथं कार्यं करोति इति ,गृह-संधारिकायां sample1 , sample2 च सञ्चिका-द्वयमस्ति
19:35 पश्याम: च तयो: किमस्तीति ?
19:38 टङ्कयतु cat sampe1 ,enter नुदतु च , अस्यां “This is a Linux file to test the cmp command” इति लिखितमस्ति
19:50 अन्य-सञ्चिकायामपि किमपि लिखितं स्यात् तत् द्रष्टुं टङ्कयाम: cat sample2 ,enter नुदाम: च
20:00 अस्यां “This is a Unix file to test the cmp command.” इति लिखितं स्यात्
20:06 अधुना वयं एतत्-सञ्चिकाद्वय-सन्दर्भे cmp आदेशम् उपयुञ्ज्महे
20:11 वयं लिखाम: cmp sample1 sample2 , enter नुदाम: च
20:23 वयं पश्याम: यत् sample1 sample2 च इति एतयो: प्रथम-भेद: निर्दिश्यते
20:32 अग्रिम-आदेशार्थम् अग्रे गमनात् पूर्वं पटलं स्वच्छीकुर्म:
20:38 wc - आदेश: अग्रिम-आदेश: अस्ति
20:43 सञ्चिकास्थान् वर्णान् शब्दान् पङ्क्ती: च गणयितुं आदेश: असौ उपयुज्यते
20:50 अस्माकं गृह-संधारिकायां sample3 नाम्न: सञ्चिका अस्ति
20:56 तस्या: सामग्रीं पश्याम:,तदर्थं वयं टङ्कयाम: cat sample3 ,enter नुदाम: च
21:05 एषा अस्ति sample3.-इत्यस्या: सामग्री !
21:10 अधुना एतत् -सञ्चिकाया: कृते wc इति आदेशम् उपयुञ्ज्महे


21:14 तदर्थं वयं लिखाम: wc sample3 ,enter नुदाम: च
21:25 आदेश: निर्दिशति यत् सञ्चिकायां षट् पङ्क्तय: ,सप्तषष्टि: शब्दा: ,त्रिशताधिकपञ्चाशीति: वर्णा: च सन्ति
21:38 सञ्चिकाभि: सह कार्यं कर्तुम् अस्माकं साहाय्यं कुर्वाणा: केचन आदेशा: सन्ति
21:43 इतोऽपि बहव: आदेशा: सन्ति , तथैव अस्माभि: दृष्टस्य प्रत्येकम् आदेशस्य बहव: पर्याया: सन्ति
21:51 man आदेशम् उपयुज्य तेषां विषये अधिकं ज्ञातुम् अहं भवन्तं प्रेरयामि
22:00 अनेन पाठ: असौ समाप्यते
22:04 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: ,य: National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:
22:17 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro http://spoken-tutorial.org/NMEICT-Intro इत्यत्र उपलभ्यते
22:34 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी आपृच्छते भवत: ,संपर्कार्थं धन्यवादा:!

Contributors and Content Editors

PoojaMoolya, Sneha