Moodle-Learning-Management-System/C2/Teachers-Dashboard-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Teacher’s dashboard in Moodle इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् ।
00:07 ट्युटोरियल् मध्ये वयं, Moodle कोर्स् ओवर्व्यू इत्यस्य प्रतिरूपम्,
00:14 teachers’ dashboard ,

प्रोफ़ैल् एडिट् करणम् अपि च preferences इत्यस्य एडिट् करणञ्च कथमिति ज्ञास्यामः ।

00:25 अन्ते, मूडल् मध्ये अस्माकं प्रणाल्यै सम्बद्धविवरणानि संयोजितुम् च ज्ञास्यामः ।
00:33 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04, XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP, Moodle 3.3 अपि च Firefox वेब्-ब्रौसर् इत्येतेषाम् उपयोगं कृतवानस्मि । भवदभीष्टम् यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

00:59 Internet Explorer इत्यस्य विनियोगः मास्तु । तत् सम्यग् डिस्प्ले न करोति ।
01:07 भवतां ‘सैट् एड्मिनिस्ट्रेटर्’ एकं मूडल् जालपुटं सेट् कृत्वा, भवद्भ्यः एकं नूतनं रिक्तञ्च कोर्स् असैन् कृतवानस्ति । अस्मिन् भवद्भ्यः teacher प्रिविलेज् दत्तवानिति ट्युटोरियल्स् भावयन्ति ।

मम सिस्टम् एड्मिनिस्ट्रेटर् इदं पूर्वमेव कृतवानस्ति ।

01:26 अवलोक्यताम् : “Calculus” प्रणाल्यै उपयोक्त्री रेबेका रेमण्ड् इत्येषा Teacher इति असैन् कृता ।
01:34 अस्मिन् जालपुटे मूडल् ट्युटोरियल्स् इतीमानि रेफ़र् कर्तुं, भवताम् एड्मिनिस्ट्रेटर् महोदयं प्रार्थयन्तु ।
01:41 न्यूनातिन्यूनम् एकस्यै प्रणाल्यै Teacher प्रिविलेज् प्राप्तमेकम् उपयोक्तारं रचयन्तु ।
01:48 मूडल् एकं समायोज्यं, रचनात्मकं, उपयोक्तुं सुलभं च सत्, अध्ययनाध्यपनाय व्यवस्था वर्तते ।
01:56 सामान्यतः मूडल् इतीदम् :

अध्ययनविषयाणाम् अप्लोड् करणाय, सञ्चिकाः, वीडियो सदृशानि मल्टिमीडिया ई-रिसोर्स् सङ्ग्रहाणां निर्वहणाय,

02:12 वेब् रिसोर्सस् अपि च ओपन् एजुकेशनल् रिसोर्सस् अंशप्राप्त्यै,

YouTube / Vimeo विडियोस् संयोजितुम् ,

02:22 क्विज़स् तथा असैन्मेण्ट् निर्वहणाय,

Wiki, Glossary इत्यादीनां सहायकविषयानां विनियोगानां प्रोत्साहाय,

02:34 छात्रैः सह एकाकाले तथा अन्यान्यकाले च सम्पर्कप्राप्त्यै अपि च छात्राणां विद्यार्जनप्रगत्याः विवरणं दातुञ्च अपयुज्यते ।
02:44 मय्यत्र केल्क्युलस् प्रणाल्याः ओवर्-व्यू वर्तते ।
02:50 अत्राहम् -

पाठ्यमानविषयाः , प्रतिवासरे कक्षायाः सङ्ख्या, कोर्स् मध्ये पाठनियोजनसङ्ख्या,

03:01 आहत्य क्विज़्-सङ्ख्या (साप्ताहिको वा पाक्षिको वा),

end of course exam इत्यस्य सङ्ख्या, अङ्कानां वितरणम्, कोर्स् मटीरियल्स्, पुस्तकानां रेफ़रेन्सस् इत्यादीन् प्राप्तवानस्मि ।

03:18 मयात्र मम कोर्स् रचनीयं तथा मूडल् मध्ये सर्वाणि मटीरियल्स् अप्लोड् करणीयम् ।
03:25 ब्रौसर् गत्वा मूडल् सैट् उद्घाटयन्तु ।
03:30 हेडर् अपि च Available courses इत्येतैः सह एकं पृष्टम् दृश्यते ।
03:35 गवाक्षस्योपरि दक्षिणतः Login लिङ्क् नुदन्तु ।
03:40 अहं teacher रेबेका रेमण्ड् इति लोग् इन् करोमि ।
03:44 पृष्टोऽयं पास्वर्ड् परिवर्तनाय सूचनां ददाति । यतो हि, एड्मिन् द्वारा पूर्वमेव Force password change विकल्पः सक्रियः वर्तते ।
03:57 current password टङ्कयित्वा new password टङ्कयन्तु । अहं Spokentutorial12 # इति टङ्कयामि ।
04:07 new password इतीदं पुनः टङ्कयन्तु । अधस्तन Save changes गण्डं नुदन्तु ।
04:15 पास्वर्ड् परिवर्तितं वर्तते इति दृढीकरणसन्देशः दृश्यते । Continue गण्डं नुदन्तु ।
04:24 अधुना अस्माकं पृष्टं dashboard इति कथ्यते ।
04:29 अस्माकं डेश्-बोर्ड् इतीदं त्रिषु कोलम्स् मध्ये विभक्तमस्ति ।
04:34 वामभागे यदस्ति तत् Navigation मेन्यू वर्तते । मध्यभागे विस्तृतभागः Course overview वर्तते । इदं 'Timeline' तथा 'Courses' टेब्स् प्राप्तवदस्ति ।
04:47 दक्षिणभागस्थं Blocks कोलम् वर्तते ।
04:51 Courses टेब् इतीदं, भवद्भिः नामाङ्कितानां कोर्सस् इत्येतेषां आवलिं करोति ।

Course overview स्थाने Courses टेब् इतीदं नुदन्तु ।

05:02 In Progress टेब् मध्ये Calculus तथा Linear Algebra इति द्वे कोर्सस् पश्यामः । एड्मिन् इमानि टीचर् रेबेका रेमण्ड् इत्यस्यै असैन् कृतवानस्ति ।
05:17 तेभ्यः पूर्वदत्तानि कोर्सस् इतीमानि Future टेब् मध्ये अपि च तैः समाप्तानि कोर्सस् इतीमानि Past टेब् मध्ये पश्यामः ।
05:30 अधुना पृष्टस्य हेडर् पश्यामः । उपरि वामकोणे वयं, नेविगेशन् ड्रावर् अथवा नेविगेशन् मेन्यू दृष्टुं शक्नुमः ।
05:41 अत्र Calendar, Private Files अपि च My courses पर्चनीभ्यः एक्सेस् मिलति ।
05:48 इदमेकं टोगल् मेन्यू वर्तते अपि च क्लिक् कृते सति, अस्य स्टेटस् ओपन् तः क्लोस् तथा क्लोस् तः ओपन् प्रति परिवर्त्यते ।
05:58 उपरि दक्षिणतः notifications अपि च messages इत्यस्यार्थं “क्विक् एक्सेस्” ऐकान्स् सन्ति ।
06:06 उपरि दक्षिणतः profile picture नुदामश्चेत्, यूसर् मेन्यू इत्यस्य एक्सेस् करणं शक्यं भवति । इदं quick access user menu इत्यपि कथ्यते ।
06:18 अस्योपरि नुदन्तु । एतानि सर्वाणि ऐटम्स् अपि वामभागस्थ-मेन्यूवत् टोगल् मेन्यूस् सन्ति ।
06:28 Profile विकल्पस्योपरि नुदन्तु । मूडल् मध्ये प्रत्येकः उपयोक्ता एकं ‘प्रोफ़ैल् पेज्’ प्राप्तवानस्ति ।
06:36 उपयोक्तारः स्वेषां प्रोफ़ैल् विवरणानि एडिट् कर्तुं, नामाङ्कितानां कोर्स् दृष्टुं,
06:46 blog अथवा forum पोस्ट्स् दृष्टुं, एक्सेस् कर्तुं शक्यानि रिपोर्ट्स् परीक्षितुं अपि च पूर्वोपयोक्तानि एक्सेस्-लोग्स् दृष्टुं लिङ्क्स् उपयोक्तुं शक्नुवन्ति ।
07:01 वयमधुना Edit Profile लिङ्क् नुदाम ।
07:06 Edit Profile पेज् उद्घट्यते ।

अस्मिन् पृष्टे :

General,

User Picture,

Additional Names,

Interests,

Optional इति पञ्च विभागाः सन्ति ।

07:24 उत्सर्गतया, General अपि च User picture विभागान् विस्तरन्तु ।
07:30 दक्षिणतः विद्यमानं ‘Expand all’ लिङ्क् इतीदं, सर्वान् विभागान् विस्तरति ।
07:36 यस्य कस्यापि विभागस्य नोदने सति, तत् विस्तृतं भवति अथवा लघु जायते ।
07:42 अत्रत्यानि सर्वाणि फ़ील्ड्स् एडिट् कर्तुं शक्यते ।
07:45 मया अत्र यथा कृतं तथा General विभागे भवतां वैयक्तिकविवरणानि दातुं शक्नुमः ।
07:52 मम छात्राः मम विषये किञ्चिज्ज्ञातवन्तः स्युः इत्यस्ति आशा मम ।
07:58 अतोऽत्र Description फ़ील्ड् मध्ये, अहं कानिचनविवरणानि दास्यामि ।
08:04 ट्युटोरियल् विरमय्य, अत्र मया यथा कृतं तथा विवरणानि पूरयन्तु ।
08:10 शिष्टेषु फ़ील्ड्स् मध्ये तथा विभागेषु च भवन्तः अधिकविवरणानि संयोजितुं शक्नुवन्ति । भवतां भावचित्रमपि अप्लोड् कर्तुमर्हति ।
08:19 General अपि च Optional विभागेषु अहं इतोऽप्यधिकानि विवरणानि संयोजितवानस्मि ।
08:25 अधुना Update Profile गण्डं नुत्वा, पृष्टस्य रक्षणं कुर्वन्तु ।
08:30 इतोऽपि उपरि दक्षिणतः quick access user menu उपरि, पश्चात् Preferences लिङ्क् उपरि च नुदन्तु ।
08:40 उपयोक्तृभिः एडिट् करणाय अभीष्टेभ्यः सेट्टिङ्ग्स् इत्येतेभ्यः Preferences पृष्टं, झटिति एक्सेस् यच्छति ।
08:48 टीचर् अकौण्ट् इत्यस्यार्थं, Preferences पृष्टं ,User account, Blogs तथा Badges इति विभक्तमस्ति ।
09:00 वयम् Edit Profile तथा Change Password च दृष्टवन्तः ।
09:06 अत्र :

Language,

Forum,

Editor,

Course,

Calendar,

Message,

Notification इत्येतेभ्यः नाना प्रिफ़रेन्सस् सन्ति ।

09:19 वयं Calendar preferences इतीदं नुदाम ।
09:23 केलेण्डर् इतीदं 24-hour फ़ोर्मेट् मध्ये दर्शयितुं सेट् कुर्मः ।
09:29 तथा च Upcoming events look-ahead इतीदं 2 weeks इत्यस्मै सेट् कुर्मः ।
09:35 अर्थात्, आगामिनोः द्वयोः सप्ताहयोः प्रचलिष्यमाणेभ्यः घटनाभ्यः केलेण्डर् मध्ये वयं नोटिफ़िकेशन् दृष्टुं शक्नुमः ।
09:43 Save Changes गण्डं नुदन्तु ।
09:46 पश्चात् अस्यां ततौ शिष्टानि प्रिफ़रेन्सिस् विषयाणां चर्चाकाले तानि पश्यामः ।
09:54 अत्रत्यानि विवरणानि पश्यन्तु ।
09:57 इदं ब्रेड् क्रम्ब् नेविगेशन् वर्तते । इदं, मूडल् सैट्स् इत्येतेषां पदानुक्रमे (हैरार्कि) वयं कस्मिन् पृष्टे स्मः इति दर्शयितुं दृश्यसाधनं वर्तते ।
10:09 एकैव क्लिक् द्वारा अधिकतमपृष्टं प्रत्यागन्तुम् इदं अस्माकं साहाय्यमाचरति ।
10:15 डेश् बोर्ड् गन्तुं, ब्रेड्-क्रम्ब्स् मध्यस्थं Dashboard लिङ्क् नुदन्तु ।
10:21 वयमधुना Calculus प्रणाल्यै एकम् अधिकरणं (टोपिक्) तथा सारं कथम् संयोजनीयमिति पश्याम ।
10:28 वामभागस्य नेविगेशन् मेन्यू मध्ये, Calculus कोर्स् नुदाम ।
10:34 नूतनपृष्टे, उपरि दक्षिणतः gear ऐकान् नुदन्तु ।
10:40 पश्चात् Turn editing on विकल्पं नुदन्तु ।
10:45 अधुना पृष्टे अधिकाः एडिट्-विकल्पाः दृश्यन्ते ।
10:50 Topic 1 इत्यस्य दक्षिणतः pencil ऐकान् नुदन्तु ।
10:55 अधुना दृश्यमाने टेक्स्ट्-बोक्स् मध्ये Basic Calculus इति टङ्कयित्वा Enter नुदन्तु ।
11:03 अधुना अधिकरणस्य नाम परिवर्तितं दृश्यते ।
11:06 अधुना अधिकरणस्य दक्षिणतः स्थितं Edit लिङ्क् नुदन्तु ।
11:11 पश्चात् Edit topic विकल्पं नुदन्तु ।
11:15 इदमस्मान् Summary पृष्टं नयति ।
11:18 अत्र, Summary फ़ील्ड् मध्ये, वयम् अधिकरणस्य सङ्क्षिप्त-विवरणं दातुं शक्नुमः । अहमेवं टङ्कयामि ।
11:27 अधः स्क्रोल् कृत्वा, Save Changes गण्डं नुदन्तु ।
11:32 परिवर्तनानि पश्यन्तु ।
11:34 एवं वयं मूडल् मध्ये अस्माकं प्रणाल्याः विवरणं संयोजितुं प्रारभामहे ।
11:40 वयमधुना Moodle तः लोगौट् कुर्मः । अतः, उपरि दक्षिणतः विद्यमानं user ऐकान् नुदन्तु । अधुना Log out नुदन्तु ।
11:50 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण ,
11:56 पाठेऽस्मिन् वयं,

Course overview विवरणानि,

teachers’ dashboard ,

12:05 Edit profile सेट्टिङ्ग्स्,

Preferences सेट्टिङ्ग्स् अपि च मूडल् मध्ये अस्माकं कोर्स् इत्यस्य कानिचन विवरणानि संयोजितुं ज्ञातवन्तः ।

12:16 अत्रैकं पाठनियोजनमस्ति :

Calculus कोर्स् मध्ये सर्वेषाम् अधिकरणानां नाम परिवर्तयन्तु । सर्वेभ्यः अधिकरणेभ्यः तेषां सारं संयोजयन्तु । अधिकविवरणार्थं, ट्युटोरियल् मध्ये Assignment लिङ्क् पश्यन्तु ।

12:31 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
12:39 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
12:49 फ़ोरम् मध्ये भवतां प्रश्नः समयेन सह पोस्ट् क्रियेत ।
12:53 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
13:06 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
13:17 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat