LibreOffice-Suite-Calc/C3/Images-and-Graphics/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 ‘लिब्रे आफिस् क्याल्क्’ मध्ये चित्रयोजनबोधक-प्रशिक्षणं प्रति स्वागतम्।
00:06 अस्मिन् प्रशिक्षणे वयम्:
00:09 लेखेषु चित्र-सञ्चिकां(इमेज् फैल्) योजयितुं अभ्यसामः।
00:13 उदाहरणार्थम् - jpeg, png अथवा bmp.
00:19 अत्र वयम् उबंटु लिनक्स् इत्यस्य 10.04 तमम् आवृत्तिं, लिब्रे आफिस् सूट् इत्यस्य 3.3.4 तमम् आवित्तिं च उपयुञ्जामहे।
00:28 स्प्रेड् शीट् मध्ये, क्लिप् बोर्ड् साहाय्यात् , ग्राफिक् प्रोग्राम् द्वारा अथवा,ग्यालरि द्वारा वा चित्राणि योजयितुं शक्यन्ते।
00:39 अस्मिन् विषये किञ्चित् जानीमः।
00:43 “Personal-Finance-Tracker.ods” स्प्रेड् शीट् उद्घाटयामः।
00:48 प्रथमं, sheet 2 चिन्वन्तु।
00:51 अस्य पत्रस्य कृते चित्राणि योजयामः।
00:54 एकं कोशं चित्वा अनन्तरं चित्राणां योजनं वरम्।
00:59 भवतां गणकयंत्रे यदि इदानीं एव चित्राणि सन्ति तर्हि “Insert” विकल्पं नुत्वा पत्रं प्रति(शीट्) चित्राणि योजयितुं शक्यन्ते।
01:06 आनन्तरं “Picture” विकल्पं चित्वा “From File” विक्लल्पं चिन्वन्तु।
01:10 यत्र भवन्तः चित्रं योजयितुमिच्छन्ति तत् स्थानं चिन्वन्तु।
01:14 डेस्क् टाप् मध्ये “Images” सञ्चये कानिचन चित्राणि संगृहीतानि सन्ति।
01:20 तत्र “Image1” चिनुमः।
01:24 “Location” क्षेत्रे चित्रस्य नाम प्रदर्शितमस्ति।
01:28 “Open” कीलं नुदन्तु।
01:31 स्प्रेड् शीट् मध्ये चित्रं प्रदर्शितमस्ति।
01:38 अस्य लिंक्-करणद्वारा अपरं चित्रं योजयामः।
01:42 आदौ कोशमेकं चिनुमः।
01:45 “Insert” ,“Picture” एतद्वयं नुदामः। तत्र “From File” मध्ये अपरं चित्रम् चिनुमः।
01:55 “Image 2” नुदन्तु।
01:58 चित्रं लेखेन सह लिंक् कर्तुम्, “Link” विकल्पं चिन्वन्तु। किञ्च “Open” विकल्पं नुदन्तु।
02:05 दृश्यमानायां संवादपेटिकायां “Keep Link” कीलकं नुदन्तु।
02:11 इदानीं चित्रं सञ्चिकया सह लिंक् जातमस्ति।
02:15 लिंकिंग्-
02:17 वयं यदा सञ्चिकां क्लिक् कुर्मः तदा:प्रथमतया इदं, यदा सञ्चिका रक्षिता भवति तदा ‘स्प्रेड् शीट्’ इत्यस्य गात्रं न्यूनीकरोति।
02:23 अत्र अस्माकं स्प्रेड् शीट् न किमपि चित्रं धरति।
02:27 द्वितीयतया, इदम् उपयोक्तुः सञ्चिकाद्वयमपि प्रत्येकतया परिवर्तितुम् आवकाशम् प्रदास्यति।
02:32 चित्रसञ्चिकायां कृतानि सर्वाणि परिवर्तनानि स्प्रेड् शीट् मध्ये यत् चित्रं लिंक् जातं वर्तते तस्मै अन्वेति।
02:39 संचिकया सह यत् Image 2 लिंक् जातमस्ति तद्वयम् भस्मवर्णं (grayscale) प्रति परिवर्तयामः।
02:46 चित्रेऽस्मिन् परिवर्तनानि अनेतुम् GIMP इति चित्रपरिवर्तकं (editor) उपयुञ्जामहे।
02:50 अथवा भवन्तः निज-गणकयंत्रे विद्यमानस्य यस्य कस्यापि परिवर्तकस्य(editor) उपयोगम् कुर्वन्तु।
02:54 आदौ "Personal-Finance-Tracker.ods" रक्षित्वा पिदधातु।
03:01 अनन्तरं चित्र-लेखं उद्घाटयन्तु।
03:04 "Image 2" चिन्वन्तु।
03:06 इदानीम् मौस् इत्यस्य दक्षिणकीलं नुत्वा Open with GIMP चिन्वन्तु।
03:10 GIMP मध्ये Image 2 उद्घटति।
03:13 चित्रं grayscale प्रति परिवर्तयामः।
03:18 इदनीं चित्रं रक्षित्वा पिदधतु।
03:22 Personal-Finance-Tracker.ods उद्घातयन्तु।
03:26 Image 2 इदानिं भस्मवर्णे ( grayscale) दृश्यते।
03:30 परं, सञ्चिकानां लिंक्-करणस्य प्रमुखा समस्या नाम- यदा भवन्तः स्प्रेड् शीट् इत्येतत् अन्यगणकयन्त्रम् उपयोक्तारं वा प्रति प्रेशयन्ति तदा
03:40 ‘स्प्रेड् शीट्’, ‘चित्रसञ्चिका’ एतद्वयमपि प्रेषणीयं भवति।
03:44 नाम, भवद्भिः सञ्चिकाद्वयमपि कुत्र सङ्गृहीतम् इति स्मरणे स्थापनीयं भवति।
03:52 ‘स्प्रेड् शीट्’ इत्यस्य दक्षिणपार्श्वं प्रति चित्रमिदं नयामः।
03:58 चित्राणां योजानाय अपरं विधानं नाम चित्रसङ्ग्रहणसञ्चयतः
04:05 साक्षात् चित्रम् आकृष्य(ड्र्याग्) स्प्रेड् शीट् मध्ये त्यक्तव्यम्।
04:09 इदानीं तथैव चित्रम् आकृष्य स्प्रेड् शीट् मध्ये त्यजामः।
04:12 चित्रसञ्चिकाम् आकृष्य स्प्रेड् शीट् मध्ये अभीष्टस्थाने त्यजन्तु।
04:19 लेखं प्रति चित्रं योजितमस्ति।
04:23 CTRL , Z कीलकद्वयं नुत्वा प्राग्वत् (undo) कुर्मः।
04:29 आकर्षण-त्यागविधानेन(ड्र्याग्,ड्राप्) लिंक् कुर्मः।
04:34 सुलभमिदम्! चित्रस्य आकर्षणकाले
04:40 “Control”, “Shift” इति कीलकद्वयं समकालमेव गृह्णन्तु।
04:44 इदानीं चित्रसञ्चिका अस्मदीयसञ्चिकायां लिंक्-कृतं वर्तते।
04:48 CTRL , S कीलकद्वयस्य समकालमेव नोदनद्वारा क्याल्क् सञ्चिकां रक्षामः।
04:54 सञ्चिकां पिदधतु।
04:58 इदानीं चित्र-सङ्ग्रहसञ्चयं प्रति गच्छामः।
05:02 अस्माभिः योजितसञ्चिकायाः “Image 3.jpg” इत्यस्याः कृते “Image4.jpg” इति नामान्तरं दद्मः।
05:12 “Personal Finance Tracker.ods” सञ्चिकां पुनरुद्घाटयामः।
05:18 लिंक्-कृतं चित्रमिदानीं न दृश्यते!
05:22 लिंक्-लेखः दोषदूषितत्वं प्रदर्शयन् वर्तते!
05:25 इदं लिंक् नाशयन्तु(डिलीट् कुर्वन्तु)।
05:28 प्रशिक्षणमिदं स्वल्पकालं प्रति स्थगयित्वा निर्दिष्टकार्यं कुर्वन्तु।
05:32 क्याल्क् शीट् मध्ये चित्रमेकं लिंक् कृत्वा रक्षित्वा पिदधतु।
05:38 इदनीं यत्र चित्रं संगृहीतमस्ति तत् सञ्चयम् गत्वा तत् नाशयन्तु(डिलीट् कुर्वन्तु)।
05:43 क्याल्क् सञ्चिकाम् उद्घाट्य चित्रं दृश्यते न वा इति परीक्षन्तु।
05:49 चित्रसञ्चिकायाम् पुनः चित्रं पेस्ट् कुर्वन्तु।
05:53 क्याल्क् सञ्चिकायां चित्रं दृश्यते न वा इति परिक्षन्तु।
05:57 “Standard” टूलबार् इत्यस्य अधः नूतनं टूलबार पश्यन्तु।
06:02 अस्मै “Picture” इति नाम।
06:04 “Picture” टूलबार इत्यस्य उपरिष्टात् वामपार्श्वे विद्यमानः “Filter” इति विकल्पः चित्र-परिवर्तनसाधकविकल्पान् अस्मभ्यं ददाति।
06:13 CTRL , Z कीलकद्वयं नुत्वा प्राग्वत् कुर्मः।
06:18 “Graphics mode” कीलकं चित्रं भस्मवर्णं प्रति, शुक्ल-कृष्णमिश्रितवर्णं प्रति, वाटर् मार्क् प्रति च परिवर्तयितुं विद्यमानान् साहाय्यकविकल्पान् धरति।
06:26 “Picture” टूलबार मध्ये विद्यमानाः इतरे विकल्पाः अनन्तरं विचार्यन्ते।
06:32 क्लिप्बोर्ड्-द्वारा चित्रयोजनम् अभ्यसामः।
06:37 LibreOffice स्प्रेड् शीट् तः अन्यत् स्प्रेड् शीट् प्रति क्लिप् बोर्ड् मध्ये संगृहीतानां चित्राणां प्रतिकृतिं (copy) कर्तुं शक्यते।
06:44 “abc.ods” इति नाम्ना नूतनं स्प्रेड् शीट् रचयामः।
06:50 अयमस्माकम् उद्देशितसञ्चयः।
06:53 “Personal-Finance-Tracker.ods” सञ्चिकायाम् एकं चित्रम् इदानीमेव अस्ति।
06:59 अयमस्माकं सम्पन्मूलसञ्चयः।
07:02 इदनीं सम्पन्मूलसञ्चयात् यस्य चित्रस्य प्रतिकृतिः करणीया वर्तते तत् चित्रं चिन्वन्तु।
07:06 चित्रस्य प्रतिकृतिं रचयितुं “CTRL” , “C” कीलकद्वयं समकालमेव नुदन्तु।
07:11 इदानीं चित्रम् क्लिप्बोर्ड् मध्ये संगृहीतमस्ति।
07:15 “abc.ods” इति उद्देशितसञ्चिकाम् उद्घाटयामः।
07:21 भवद्भिः सेव्-कृतं चित्रं “abc.ods” मध्ये यत्र संस्थाप्यम् अस्ति तत्स्थानं चिन्वन्तु।
07:28 अस्मै सञ्चयाय चित्रं योजयितुं “CTRL”, “V” इति कीलकद्वयं नुदन्तु।
07:35 अस्मदुद्दिष्टसञ्चयं प्रति योजितमस्ति।
07:42 क्याल्क् ग्यालरि तः सक्षात् चित्रयोजनम् अभ्यसामः।
07:48 “Gallery” मध्ये स्प्रेड् शीट् प्रति योजनार्थं अनेकानि चित्राणि अनेकाः ध्वनयः च वर्तन्ते।
07:54 तादृशयोजनम् अभ्यसामः।
07:57 स्टांडेर्ड् साधनशलाकायां विद्यमानं “Gallery” चित्रकं नुदन्तु।
08:01 तेन सह, मेन्युबार मध्ये विद्यमानं “Tools” विकल्पं नुदन्तु। तत्र “Gallery” विकल्पं नुदन्तु।
08:09 इदानीं “Gallery” मध्ये विद्यमानेषु चित्रेषु , सञ्चयं प्रति योज्यं चित्रं चिन्वन्तु।
08:18 “Gallery” तः चित्रम् आकर्षयन्तु, स्प्रेड् शीट् मध्ये भवन्तः यत्र इच्छन्ति तत्र स्थापयन्तु।
08:26 “Personal-Finance-Tracker.ods” सञ्चिकायै चित्राणि योजितानि सन्ति।
08:34 अत्र प्रशिक्षणमिदं समाप्तिमेष्यति।
08:39 अत्र वयम् स्प्रेड् शीट् मध्ये विविधचित्रसञ्चिकानां योजनम् अभ्यसितवन्तः।
08:46 उदाहर्णार्थम्- एकस्य सञ्चयस्य, क्लिप् बोर्ड-तः अथवा ग्यालरि-तः चित्राणां योजनम्।
08:52 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
08:55 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
08:58 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
09:03 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
09:08 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
09:12 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
09:19 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
09:23 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
09:31 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
09:41 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal