LibreOffice-Suite-Calc/C3/Formulas-and-Functions/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 ‘लिब्रे आफिस् क्याल्क्’ मध्ये सूत्राणि, तेषां कार्याणि च बोध्यमानं प्रशिक्षणं प्रति स्वागतम्।
00:07 प्रशिक्षणेऽस्मिन् वयं निबन्धनात्मकम् आपरेटर (कंडीषनल् आपरेटर्), If, Or निर्बन्धानामुपयोगः, संख्याशास्त्रस्य मूलभूतकार्याणि अपि च संख्यासमीकरणम् इत्यादिकं ज्ञास्यामः।
00:19 अत्र वयम् ‘उबंटु लिनक्स्’ इत्यस्य ‘10.04’ तमम् आवृत्तिं ‘लिब्रे आफिस् सूट्’ इत्यस्य ‘3.3.4’ तमम् आवृत्तिं उपयुञ्जामहे।
00:30 वयमेतावता एव ‘दत्तांशानां संयोजनम्, वियोजनम्, मध्यमांशः’ इत्येवं यानि अङ्कगणितीय-मूलभूतकर्याणि सन्ति तानि ज्ञातवन्तः स्मः।
00:39 सम्प्रति इतराणि कानिचन कार्याणि अभ्यसामः।
00:43 तत्र सामान्यतः निबन्धनात्मकम् (Conditional) आपरेटर् उपयुज्यते।
00:51 निबन्धनात्मकम् (Conditional) आपरेटर् , दत्तांशानामुपरि उपयोक्तुः निबन्धनान् परिशीलयति।
00:56 अपि च TRUE अथवा FALSE इति फलितांशान् प्रकटयति।
01:01 “Personal-Finance-Tracker.ods” उद्घाटयामः।
01:05 अत्र, “Cost” इति शीर्षकस्य अधः ,केषाञ्चन वस्तूनां मौल्यानां पट्टिका कृता।
01:11 तत्र निबन्धात्मकं (conditional) आपरेटर् इत्यस्य अन्वयं कुर्मः। आगतं च फलितांशं चर्चयामः।
01:17 “B10” कोशं नुदन्तु। तत्र “Condition Result” इति टङ्कयन्तु।
01:24 अत्र, “C10” कोशं नुदामः।
01:28 अस्मिन् कोशे उपरि कृतं निबन्धनम् अन्वितं भवति। अपि च अत्रैव प्रदर्शितं भवति।
01:33 “House Rent” अस्य मौल्यं 6,000 रूप्यकाणि,
01:38 अपि च “Electricity Bill” अस्य मौल्यं 800 रूप्यकाणि।
01:43 “House Rent” अस्य मौल्यं “Electricity Bill” अस्य मौल्यात् अधिकमस्ति।
01:48 वयं यतयोः उपरि नाना-निबन्धनानि अन्वितानि कृत्वा फलितांशान् प्राप्नुमः।
01:54 “C10” कोशं नुदन्तु।
01:57 अस्मिन् कोशे, “ समचिह्नं C3 ग्रेटर् देन् C4 ” इति निबन्धनं टैप् कृत्वा “Enter” इति कीलकं नुदन्तु।
02:09 C3 कोशे विद्यमानं मौल्यं C4 कोशे विद्यमानात् मौल्यात् अधिकमस्ति, अतः “TRUE” इति फलितांशः प्रकटितः भवति।
02:18 इदानीं, “समचिह्नं C3 लेस् देन् C4” इति निबन्धनात्मकनिर्देशं परिवर्तयामः।
02:26 “Enter” कीलकं नुदामः।
02:28 “FALSE” इति फलितांशः प्रकट्यते।
02:32 अनया रीत्या वयम्, विविधनिबन्धनात्मकनिर्देशानाम् अन्वयनं कृत्वा फलितांशं परीक्षितुं शक्नुमः।
02:38 एतादृशनिर्देशाः अधिकानां दत्तांशानां व्यवहारेषु अनुकूलकराः भवन्ति।
02:44 एवमेव भवन्तः दत्तांशानाम् उपरि “If अथवा Or” निबन्धनानि उपयुज्य
02:49 TRUE इति उत्तरद्वारा निबन्धनानुसारं फलितांशान् प्रकटयितुं शक्नुमः।
02:55 “C10” कोशं नुदार्मः,
02:59 तत्र “समचिह्नं IF” इति, बन्धकस्य अन्तः “C3 ग्रेटर् देन् C4” इति, अर्धविरामः, पुनः डबल् कोट् अन्तः “Positive” इति, अर्धविरामः, पुनरपि डबल् कोट् अन्तः “Negative” इति च टङ्कयन्तु।
03:16 C3 कोशे विद्यमानं मौल्यं C4 कोशे विद्यमानात् मौल्यात् यदि अधिकमस्ति तर्हि, “Positive” इति
03:25 नो चेत् “Negative” इति च, प्रदर्शितमस्ति।
03:28 “Enter” कीलकं नुदामः।
03:31 6000 रूप्यकाणि 800 रूप्यकाणामपेक्षया अधिकम् इति कारणात् “Positive” फलितांशः आयाति।
03:39 इदानीं, निबन्धनात्मक-निर्देशं “ग्रेटर् देन्” तः “लेस् देन्” इति परिवर्तयामः। “Enter” कीलकं नुदामः।
03:47 C3 कोशे विद्यमानं मौल्यं C4 कोशस्थमौल्यात् अधिकमस्ति इति कारणात् “Negative” इति फलितांशः आयाति।
03:57 C3 , C4 कोशयोः विद्यमाने मौल्ये यदि परिवर्तयामः तर्हि फलितांशे अपि परिवर्तनं द्रष्टुं शक्नुमः।
04:04 “Negative” इति फलितांशः प्रकटितः वर्तते।
04:09 इदानीं, C4 कोशस्थं मौल्यं “7000” रूप्यकाणि प्रति वर्धयामः। अपि च “Enter” कीलकं नुदामः।
04:17 इदानीं फलितांशः स्वतः “Positive” इति परिवर्तितं भवति।
04:22 पुनरपि, C4 कोशस्थं मौल्यं “800” रूप्यकाणि प्रति न्यूनीकृत्य
04:26 “Enter” कीलकं नुदामः।
04:29 फलितांशः स्वतः प्राग्वत् “Negative” इति परिवर्तितं भवति।
04:34 सम्प्रति कृतानि सर्वाणि परिवर्तनानि डिलीट् कुर्मः।
04:38 अग्रे, अङ्कगणितस्य (arithmetic) संख्याशास्त्रस्य (statistic) च कार्याणि अभ्यसामः।
04:43 अङ्कगणितस्य मूलभूतानि कार्याणि नाम- संयोजनम् SUM, गुणाकारः PRODUCT, भागाकारः QUOTIENT अपि च प्राक्तन-प्रशिक्षणेषु अधीतानि अन्यानि कार्याणि।
04:57 इदानीं Sum, Product तथा Quotient (कोशंट्) एतेषां कार्याणि परिशीलयितुं किञ्चित् अभ्यासं कुर्मः।
05:05 “Sheet 3” चिन्वन्तु।
05:08 “50”,”100” तथा ”150” एताः संख्याः क्रमात् “B1”, “B2” , “B3” कोशेषु लिखामः।
05:19 “A4” कोशं नुदन्तु। तत्र “SUM” इति टङ्कयन्तु।
05:23 “B4” कोशं नुदन्तु।
05:26 अस्मिन् कोशे एव अस्मभिः फलितांशस्य गणना (compute) कार्या।
05:30 तत्र “समचिह्नं “SUM” इति बन्धकस्य अन्तः B1 अर्धविरामः B2 अर्धविरामः B3 इति च टङ्कयामः।
05:37 Enter कीलकं नुदन्तु।
05:39 “300” इति फलितांशः प्रकटितः भवति।
05:43 भवन्तः कोशस्थमौल्यानां व्याप्तिम् (range) अपि प्राप्तुं शक्नुवन्ति।
05:47 “B4” कोशं पुनः नुदन्तु।
05:49 इदानीं, बन्धकस्य अन्तः, B1 अर्धविरामः B2 अर्धविरामः B3 इत्यस्य स्थाने, B1 विवरणात्मकचिह्नं B3 , इति टङ्कयामः।
05:58 Enter कीलकं नुदन्तु।
06:00 पुनः ,“300” इति फलितांशः प्रकटितः भवति।
06:03 “A5” कोशं नुत्वा “PRODUCT” इति टङ्कयामः।
06:08 “B5” कोशं नुदन्तु।
06:10 अत्र “समचिह्नं” “PRODUCT” इति बन्धकस्य अन्तः B1 “विवरणात्मकचिह्नं” B3 इति च टङ्कयन्तु।
06:18 Enter कीलकं नुदन्तु।
06:20 “7,50,000” इति फलितांशः प्रकटितः भवति।
06:26 Quotient इत्यस्य कार्याणि पश्यामः।
06:29 “A6” कोशं नुत्वा तत्र “QUOTIENT” इति टङ्कयन्तु।
06:34 इदानीं “B6” कोशं नुदामः।
06:37 वयं कोशमिमं फलितांशानां प्रकटनार्थम् उपयोक्ष्यामः।
06:40 किञ्च तत्र “समचिह्नं QUOTIENT” इति बन्धक्स्य अन्तः B2 अर्धविरामः B1 इति च टङ्कयन्तु।
06:47 Enter कीलकं नुदन्तु।
06:49 संख्या “100”, संख्या “50” तः भाजितः भवति इत्यतः “2” इति फलितांशः प्रकटितः भवति।
06:59 एवमेव वयं क्याल्क् उपयुज्य विविधानि अङ्कणितस्य कार्याणि कर्तुं शक्नुमः।
07:05 इदानीं, संख्याशास्त्रस्य (Statistic) कार्याणाम् अन्वयनं जानीमः।
07:09 संख्याशास्त्रस्य कार्याणि स्प्रेड् शीट् मध्ये दत्तांशानां वर्गीकरणाय उपयुक्तानि सन्ति। यथा - COUNT, MIN, MAX, MEDIAN, MODE इत्यादीनि कार्याणि। किञ्च स्वभावतः संख्याशास्त्रसम्बन्धीनि कार्याणि।
07:27 प्रथमतः, sheet 1 नुदन्तु।
07:30 संख्याशास्त्रमुपयुज्य कनिष्टं (minimum), गरिष्ठं(maximum) मध्यमं (median) वा मौल्यं ज्ञातुं शक्नुमः।
07:37 “C10” कोशं नुदामः। यत्र च फलितांशः प्रकट्यते।
07:44 “Cost” शीर्षकस्य अधः कतिपय अंशाः सन्ति।
07:48 300 रूप्यकाणि इति कनिष्टतमं मौल्यम् अस्ति।
07:51 6000 रूप्यकाणि इति गरिष्ठतमं मौल्यमस्ति।
07:55 एते सर्वे अपि तत्तत्कार्यानन्तरम् प्रकट्यमानाः फलितांशाः।
08:00 “C10” कोशे “ समचिह्नं MAX” इति, बन्धकस्य अन्तः“C3” विवरणात्मकचिह्नं “C7” इति च टङ्कयन्तु।
08:10 “Enter” कीलकं नुदन्तु।
08:13 स्तम्भे (कोलम् मध्ये) गरिष्ठमौल्यं “6000” इतीदं फलितांशत्वेन प्रकटितमस्ति।
08:20 इदानीं, “MAX” इत्यस्य निर्देशस्य स्थाने “MIN” इति निर्देशं लिखन्तु।
08:25 तदुत्तरं “Enter” कीलकं नुदन्तु।
08:28 सम्भस्य (कोलम् मध्ये) कनिष्टतमं मौल्यं “300” इतीदं फलितांशत्वेन प्रकटितमस्ति।
08:34 मध्यमं मौल्यम् (median value) ज्ञातुं , “MIN” इत्यस्य स्थाने “MEDIAN” इति स्थापयन्तु।
08:40 अनन्तरं “Enter” कीलकं नुदन्तु।
08:43 स्तम्भे (कोलम् मध्ये) मध्यमं मौल्यं “800” इतीदं फलितांशत्वेन प्रकटितमस्ति।
08:50 एवमेव संख्याशास्त्रस्य कार्याणि उपयुज्य तदनुसारं दतांशान् विभक्तुं शक्नुवन्ति।
08:58 कोशे कृतानि परिवर्तनानि परिमार्जयामः (डिलीट् कुर्मः)।
09:02 संख्याः समीकर्तुं (round off) जानीमः।
09:05 “Cost” शीर्षकस्य अधः कानिचन परिवर्तनानि करणीयानि।
09:09 वयम् “6000” इतीमां संख्याम् “6000.34” इति,“600” इतीमां “600.4” इति, ”300” इतीमां “300.3” इति संख्यां प्रति च परिवर्तयामः।
09:23 इदानीं, “B11” कोशं नुत्वा “ROUNDING OFF” इति शीर्षकं टङ्कयामः।
09:31 “C11” कोशं नुदन्तु। यत्र च वयं “Cost” शीर्षकस्य अधोभागस्थमौल्यानां सङ्कलितं मौल्यं ज्ञास्यामः।
09:39 C11 कोशे “समचिह्नं SUM” इति, बन्धकस्य अन्तः “C3” विवरणात्मकचिह्नं “C7” इति च टङ्कयन्तु।
09:49 सम्प्रति, Enter कीलकं नुदन्तु।
09:53 “9701.04” इतीदं सङ्कलितं मौल्यमिति जानन्तु।
09:59 अस्मकं फलितांशे दशमांशस्थानं मास्तु इति चिन्तयामः।
10:04 अस्य कृते सरलः उपायः नाम फलितांशं प्रति यः निकटतमः पूर्णाङ्कः भवति तेन सह समीकरणम्।
10:09 “9701.04” इति सङ्कलितमौल्यसहितं कोशं नुदन्तु।
10:15 तत्र “समचिह्नं ROUND” इति, बन्धकम् उद्घाट्य “SUM” इति, पुनः बन्धकस्य अन्तः“C3” विवराणात्मकचिह्नं “C7” इति च टङ्कयन्तु।
10:25 बन्धकं पिधाय Enter किलकं नुदन्तु।
10:29 इदानीं फलितांशः “9701.04” इति दशमांशयुक्तसंख्यायाः निकटस्थं “9701” इति पूर्णाङ्कं प्रति परिवर्तितमस्ति।
10:44 दशमांशसहितसंख्याः उपरिष्टम् अधस्थं वा पूर्णाङ्कं प्रति समीकर्तुं शक्यन्ते।
10:52 फलितांशसहितं कोशं नुत्वा तत्रत्यं “ROUND” इतीमं निर्देशं “ROUNDUP” इति परिवर्तयन्तु।
10:59 इदानीं, “Enter” कीलकं नुदन्तु।
11:02 “9702” इति फलितांशः प्रकटितः भवति। अयम् उपरितनः पूर्णाङ्कः।
11:10 अधस्थपूर्णाङ्केन सह समीकर्तुं, “ROUNDUP” तः “ROUNDDOWN” इति निर्देशं परिवर्तयन्तु।
11:17 किञ्च “Enter” कीलकं नुदन्तु।
11:19 इदानीं “9701” इति अधस्थः पूर्णाङ्कः फलितांशत्वेन प्रकटितः भवति।
11:28 “Personal-Finance-Tracker.ods” इत्यस्य मूलस्वरूपं प्राप्तुं undo कुर्मः।
11:37 अत्र LibreOffice Calc इत्यस्य प्रशिक्षणं समाप्यते।
11:43 वयमत्र अधोनिर्दिष्टान् विषयान् अधीतवन्तः :- निबन्धनात्मकम् आपरेटर्, If तथा Or निर्देशौ, संख्याशास्त्रस्य मूलभूतकार्याणि।संख्यानां समीकरणम्।
11:55 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
11:58 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
12:06 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
12:08 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
12:11 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
12:15 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
12:21 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
12:26 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
12:37 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
12:45 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal