Java/C3/Calling-methods-of-the-superclass/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Calling methods of the super class इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्, super कीवर्ड् कदा उपयोक्तव्यम्,
00:13 super क्लास् इत्यस्य मेथड्स् काल् कथं कर्तव्यम्,
00:17 super क्लास् इत्यस्य कन्स्ट्रक्टर् इन्वोक् कथं करणीयमिति च ज्ञास्यामः ।
00:22 वयमत्र  :

उबण्टु 12.04 आवृत्तिः,

जे डि के 1.7,

एक्लिप्स् 4.3.1 इतीमानि उपयुञ्ज्महे ।

00:32 पाठस्यास्य अभ्यासाय भवद्भ्यः, जावा तथा 'एक्लिप्स् ऐ डि इ' विषयस्य किञ्चिज्ज्ञानम् आवश्यकम् ।
00:39 एवमेव, जावा मध्ये सब्-क्लासिङ्ग् तथा च मेथड् ओवर्-रैडिङ्ग् अपि ज्ञातव्यम् ।
00:45 न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
00:51 एकं सब्-क्लास्, सूपर्-क्लास्-डेटा अपि च मेथड्स् इतीमानि super कीवर्ड्-साहाय्येन उपयोक्तुं शक्नुमः ।
00:58 super कीवर्ड् :

पेरेण्ट्-क्लास् इत्यस्य 'इन्स्टन्स् वेरियेबल्' सूचयति ।

पेरेण्ट्-क्लास् कन्स्ट्रक्टर् इत्यस्य इन्वोक् करणाय उपयुज्यते ।

पेरेण्ट् क्लास्-इत्यस्य मेथड् इत्यस्य इन्वोक् करणाय उपयुज्यते ।

01:13 अधुना वयम् 'ऐ डि इ' –मध्ये पूर्वरचितप्रकल्पं गच्छाम ।
01:19 Manager क्लास् गच्छाम ।
01:22 अधुना, getDetails() मेथड् प्रति गच्छाम ।
01:26 return स्टेट्मेण्ट्-मध्ये वयं, Name अपि च Email निष्कासयाम ।
01:32 अधुना Employee क्लास् प्रति आगच्छाम ।
01:36 इदं पेरेण्ट्-क्लास् अपि च सूपर्-क्लास् वर्तते ।
01:41 वयमत्र getDetails() मेथड् प्राप्तवन्तः ।
01:46 इदं मेथड्, name तथा email च प्रत्यर्पयति ।
01:51 अतः, Manager क्लास्-मध्ये, इदं getDetails() मेथड् अस्माभिः उपयोक्तुमर्हति ।
01:57 Manager क्लास्-मध्ये, Employee क्लास्-तः वयं getDetails() मेथड्-काल् कुर्मः ।
02:04 अतः, Manager क्लास्-मध्ये getDetails() मेथड् प्रति आगच्छन्तु ।
02:10 return स्टेट्मेण्ट् इत्यस्यान्तः एवं टङ्कयन्तु : super dot getDetails() plus slash n Manager of getDepartment().
02:22 अधुना प्रोग्राम् रन् करोमि ।
02:25 वयं Manager इत्यस्य विवरणं प्राप्तवन्तः । एवं सब्-क्लास् इत्यस्यान्तः सूपर्-क्लास् इत्यस्य मेथड् काल् कर्तुं शक्नुमः ।
02:36 अधुना वयं Employee क्लास्-प्रति आगच्छाम ।
02:41 अत्र एकं कन्स्ट्रक्टर् संयोजयाम ।
02:44 अतः, Employee क्लास्-इत्यस्यान्तः एवं टङ्कयन्तु  : public space Employee within brackets String name, String email_address .
02:59 कर्लि ब्रेकेट् इत्यस्यान्तः एवं टङ्कयन्तु :

this dot name is equal to name semicolon, this dot email_address is equal to email_address

03:17 अधुना setter अपि च getter मेथड्स् कोमेण्ट् कुर्मः ।
03:23 getDetails() मेथड् इत्यस्यान्तः,

getName इत्यस्यार्थं, name इति टङ्कयन्तु ।

getEmail इत्यस्यार्थं email_address इति टङ्कयन्तु ।

03:37 पेरेण्ट्-क्लास् इत्यस्य सर्वाणि मेथड्स् तथा वेरियेबल्स् च, सब्-क्लास् इन्हेरिट् करोति ।
03:44 अवलोकयन्तु इदं कन्स्ट्रकटर् इतीदं इन्हेरिट् न करोति ।
03:49 परन्तु कन्स्ट्रक्टर्स् इतीमानि, स्वस्य सूपर्-क्लास् इत्यस्य private न विद्यमानानि कन्स्ट्रक्टर्स् इत्येतेषां काल् करोति ।
03:55 वयमिदं, चैल्ड्-क्लास्-कन्स्ट्रक्टर् द्वारा super कीवर्ड् उपयुज्य कुर्मः ।
04:01 इदं वयमधुना पश्यामः ।
04:04 तदर्थं Manager क्लास् प्रति आगच्छन्तु । अत्र वयमेकं कन्स्ट्रक्टर् संयोजयाम ।
04:10 तदर्थमेवं टङ्कयन्तु : public space Manager within brackets String space name comma String space email underscore address comma String space dept .
04:30 पश्चात् कर्लि ब्रेकेट् इत्यस्यान्तः एवं टङ्कयन्तु  : super within brackets name, email underscore address semicolon.
04:44 पश्चात् एवं टङ्कयन्तु  : department is equal to dept semicolon.
04:51 वयमत्र setter अपि च getter मेथड्स् कोमेण्ट् कुर्मः ।
04:56 पश्चात्, getDetails() मेथड् इत्यस्यान्तः, getDepartment इत्यस्य स्थाने department इति टङ्कयन्तु ।
05:05 अधुना TestEmployee क्लास् प्रति आगच्छन्तु ।
05:09 setter मेथड्-काल् इतीदं कमेण्ट् करोतु ।
05:15 अधुना, Manager कन्स्ट्रक्टर् काल् इत्यस्यान्तः एवं टङ्कयन्तु : within quotes Nikkita Dinesh, abc@gmail.com, Accounts.
05:32 अधुना प्रोग्राम् रन् कुर्वन्तु ।
05:35 वयमत्र यथा दर्शितं तथा फलितं प्राप्नुमः । वयं Manager विवरणं प्राप्नुमः ।
05:40 एवं वयं सूपर् क्लास् इत्यस्य कन्स्ट्रक्टर् काल् कर्तुं शक्नुमः ।
05:45 सङ्क्षेपेण अस्मिन् पाठे वयं :

super कीवर्ड्, super क्लास् इत्यस्य मेथड् काल् करणम् अपि च, super क्लास् इत्यस्य कन्स्ट्रक्टर् इन्वोक् करणञ्च ज्ञातवन्तः ।

05:56 पाठनियोजनम्,

पूर्वतन् असैन्मेण्ट् उद्घाटयन्तु । Bike क्लास् मध्ये, Vehicle क्लास् इत्यस्य run मेथड् काल् कुर्वन्तु ।

06:04 फलितम् एवं वर्तेत :

The Vehicle is running. The Bike is running safely.

06:10 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।
06:17 तत्र स्पोकन् ट्युतोरियल् योजनासारः वर्तते । उत्तमं बेण्ड्-विड्त् नास्ति चेत्तदवचित्य दृष्टुमर्हन्ति ।
06:26 स्पोकन् ट्युटोरियल् प्रकल्पगणः :

कार्यशालां चालयति अपि च अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।. contact at spoken hyphen tutorial dot org

06:42 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् योजनायाः भागः अस्ति ।
06:46 अयं राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
06:54 अधिकविवर्णार्थं लिङ्क् पश्यन्तु

http://spoken-tutorial.org/NMEICT-Intro

07:05 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat