Inkscape/C3/Create-an-A4-Poster/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Inkscape मध्ये “Create an A4 Poster”इति पाठार्थं स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्,
00:10 Document properties इतीदं परिवर्तितुम्,
00:12 A4 poster इत्यस्य विन्यासं कर्तुम् अपि च ,
00:14 पोस्टर् इतीदं 'pdf' मध्ये Save कर्तुं च ज्ञास्यामः ।
00:17 पाठार्थमहम्,
00:19 Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्,
00:22 Inkscape वर्शन् 0.48.4 इतीमे उपयुनज्मि ।
00:26 Inkscape उद्घाटयन्तु ।
00:28 File मेन्यु गत्वा New इत्यस्योपरि नुदन्तु ।
00:32 इमानि डीफोल्ट्-केन्वास्-सैज़स् वर्तन्ते ।
00:37 मम canvas इत्यस्य मानम् उत्सर्गतया A4 size वर्तते ।
00:41 अतोहं तदेवं स्थापयामि ।
00:44 एवं नास्ति चेत्, युष्माकं व्यवस्थायामपि A4 size इतीदं चिन्वन्तु ।
00:49 कानिचन सेट्टिङ्ग्स् परिवर्तामहै ।
00:51 File प्रति गत्वा Document properties इत्यस्योपरि नुदन्तु ।
00:54 बहूनि टेब्स् अपि च विकल्पैः सह एकं डैलाग् बोक्स् उद्घट्यते ।
00:59 तानि एकैकशः जानाम ।
01:03 प्रथमे Page मध्ये, Default units ड्रोप्-डौन्-लिस्ट् इत्यस्योपरि नुदन्तु ।
01:08 यदाहं एकैकशः नुदामि तदा ruler इत्यस्य मापके परिवर्तनानि पश्यन्तु ।
01:13 तत्राहं pixels इतीमानि चिनोमि ।
01:16 Background विकल्पः , बेक्ग्रौण्ड् इत्यस्य वर्णं पारदर्शकतां च परिवर्त्तितुं साहाय्यमाचरन्ति ।
01:21 यदा वयं तन्नुदामः तदा नूतनं dialog box दृश्यते ।
01:24 RGB slider इतीदं वामतः दक्षिणतः च चालयन्तु ।
01:29 केन्वास् इत्यस्योपरि background colour इतीदं दृष्टुम् alpha slider इतीदं दक्षिणं चालयन्तु ।
01:35 अधुना पारदर्शकता , चिताय 'RGB' मूल्याय परिवर्तते ।
01:40 Document properties गवाक्षस्य, बेक्ग्रौण्ड्-विकल्पे वर्णं, यदा वयं स्लैडर् चालयामः तदा परिवर्तते ।
01:47 Alphaस्लैडर् इतीदं वामतः कर्षयित्वा, डैलाग्-बोक्स् इत्यस्य पिधानं करोतु ।
01:52 Page size मध्ये बहून् विकल्पान् पश्यामः ।
01:55 केन्वास् इत्यस्य मानं, विकल्पमिमम् उपयुज्य परिवर्तितुं शक्नुमः ।
02.00 यदाहं नुदामि तदा केन्वास् इत्यस्य मानस्य परिवर्तनं पश्यन्तु ।
02:04 पेज्-सैज़् इतीदं A4 स्थापयाम ।
02:08 Orientation इतीदं Portrait अथवा Landscape कर्तुं शक्नुमः ।
02:12 विकल्पस्योपरि नोदनेन केन्वास् मध्ये परिवर्तनम् अवलोकताम् ।
02:17 वयं Width तथा Height पेरामीटर् उपयुज्य केन्वास् इत्यस्य विस्तारं (विड्त्) अपि च दैर्घ्यं (लेन्थ्) च परिवर्तितुं शक्नुमः ।
02:23 Units ड्रोप्-डौन् लिस्ट् इत्यस्योपरि नुदन्तु । अस्माकम् आवश्यकतानुसारेण तत् परिवर्तितुं शनुमः ।
02:31 अधुना वयमिदं pixels इति परिवर्तामहै ।
02:34 Resize page to content विकल्पस्योपरि नुदन्तु ।
02:37 अत्र बहवः विकल्पाः दृश्यन्ते ।
02:41 वयं सर्वत्र मार्जिन् इतीदं योजयाम ।
02:45 मार्जिन् इत्यस्य संयोजनात् पश्चात् Resize page to drawing or selection विकल्पस्योपरि नुदन्तु ।
02:51 अग्रिमः विकल्पः Border इति । वयमत्र त्रीणि चेक्-बोक्स् पश्याम ।
02:57 इमं विकल्पं विवरीतुम् अहमादौ एवमेकं ellipse रचयामि ।
03:03 प्रथमविकल्पः page border अर्थात् केन्वास् इत्यस्य अश्रिः ।
03:08 इमं विकल्पम् अन्-चेक् करोतु । अश्रिः अदृश्या अभवत् ।
03:13 पुनः चेक् करोतु अश्रयः दृश्यन्ते ।
03:18 द्वितीयः विकल्पः चित्रलेखस्योपरि अश्रिं योजयति ।
03:25 पुनः इमं विकल्पं चेक् तथा अन्-चेक् कृत्वा परिवर्तनं पश्यन्तु ।
03:31 तृतीयः विकल्पः केन्वास् इत्यस्य छायां वामे दक्षिणे च दर्शयति ।
03:36 अत्र अश्रिः दक्षिणतः अधस्ताच्च स्थूलं वर्तते ।
03:42 तृतीयं विकल्पम् अन्-चेक् कृत्वा, छाया अदृष्या भवतीति अवलोकताम् ।
03:47 वयं एतान् सर्वान् विकल्पान् अस्माकम् आवश्यकतानुसारेण उपयोक्तुं शक्नुमः ।
03:52 Border color विकल्पः अश्रेः वर्णं चेतुं साहाय्यमाचरति ।
03:57 अश्रेः वर्णं तथैव स्थापयाम ।
04:01 पश्चात् Guides टेब् इत्यस्योपरि नुदन्तु ।
04:03 Guides टेब् इतीदं वर्णान् अपि च चित्रकेखान् केन्वास् इत्यसोपरि अलैन् कर्तुं साहाय्यमाचरति ।
04:08 अत्र भवन्तः ruler guides रचयितुं शक्नुवन्ति ।
04:12 वर्टिकल् ruler उपरि नुत्वा एकं guideline कर्षतु ।
04:15 अधुना प्रथमविकल्पं Show Guides इतीदं अन्-चेक् करोतु ।
04:19 अपि च गैड्-लैन् , केन्वास् उपरि दृश्यमदृश्यञ्च भवति ।
04:25 Guide color इतीदं guideline इत्यस्य वर्णः वर्तते ।
04:28 Highlight color इतीदं, गैड्-लैन् इतीदं, तस्य स्थानाय कर्षणाय तस्य वर्णः वर्तते ।
04:33 अत्र guide अपि च highlight इत्यनयोः डीफोल्ट्-वर्णः दर्शितः ।
04:37 युष्माकम् आवश्यकतानुसारेण तत् परिवर्तितुमर्हति ।
04:41 अहं तेषां वर्णान् डीफोल्ट् एव स्थापयामि ।
04:44 Snap guides while dragging विकल्पः , कर्षणसन्दर्भे ओब्जेक्ट् अथवा बौण्डिङ्ग्-बोक्स् इतीमानि, समीपस्थाय गैड्-लैन् इत्यस्मै snap कर्तुं साहायामाचरति ।
04:52 पश्चात् Grids टेब् इत्यस्योपरि नुदन्तु ।
04.54 विकल्पमिमम् उपयुज्य केन्वास् इत्यस्योपरि आकृतीनां पृष्टतः grid इतीमानि दृष्टुं साहाय्यं भवति ।
05:00 Grids इतीमानि , केन्वास् इत्यस्योपरि , ओब्जेक्ट्स् इत्येतेषां स्थाननिर्धारणार्थं साहाय्यमाचरन्ति अपि च तानि न मुद्रितानि भवन्ति ।
05:07 ड्रोप्-डौन् लिस्ट् इत्यस्योपरि नुदन्तु ।
05:09 Rectangular grid तथा Axonometric grid इतीमेgrid इत्यस्य द्वौ विधौ ।
05:16 Rectangular grid इतीदं चित्वा New इत्यस्योपरि नुदन्तु ।
05:20 तत्क्षणमेव केन्वास् इत्यस्य बेक्-ग्रौण्ड्-मध्ये एकं grid दृश्यते ।
05:25 उपलभ्यमानान् विकल्पानुपयुज्य , अस्माकम् आवश्यकतानुसारेण grid प्रोपर्टीस् सेट् क्रियन्ते ।
05:31 अधस्तात् विद्यमानं Remove गण्डस्य नोदनेन grid इतीदं निष्कासितुं साध्यम् ।
05:36 एवमेव Axonometric grid विकल्पमपि अभ्यसितुमर्हन्ति ।
05:41 अग्रिमानि त्रीणि तेब्स् आगामि पाठस्य विषयः वर्तते ।
05:47 अधुना पोस्टर् रचयितुं प्रारभामहै ।
05:50 तदर्थमादौ ellipse तथा guideline च निष्कासयाम ।
05:53 अधुना अस्माकं पोस्टर् इत्यस्मै आदौ बेक्-ग्रौण्ड् रचयाम ।
05:58 Rectangle tool उपरि नुदन्तु ।
06:00 सम्पूर्णं canvas इतीदं , आयतेन एकेन आवरणं करोतु ।
06:06 लघुनीलवर्णस्य ग्रेडियेण्ट् ददातु ।
06:08 पश्चात् Bezier tool उपयुज्य , केन्वास् इत्यस्य उपरि header area इतीदम्...,
06:16 अधस्तात् footer area इतीदं च चित्रणं कुर्वन्तु ।
06:23 अस्मै नीलवर्णं यच्छाम ।
06:25 अधुना Spoken Tutorial logo इतीदं इम्पोर्ट् कुर्मः ।
06:28 इदं लोगो युष्मभ्यः Code Files लिङ्क्-मध्ये उपलभ्यते ।
06:32 आदौ प्रशिक्षणाय विरामं दत्वा , Code Files प्रति गत्वा zip file इतीदं अवचिन्वन्तु ।
06:39 अधुना सञ्चयं unzip कृत्वा , यत्रावश्यकं तत्र रक्षन्तु ।
06:45 पुनः Inkscape डोक्युमेण्ट् प्रति आगच्छन्तु ।
06:47 File मेन्यु गत्वा Import उपरि नुदन्तु ।
06:51 logo यत्र रक्षितं तत्र गच्छन्तु ।
06:54 Spoken Tutorial logo इतीदं चित्वा Open इत्यस्योपरि नुदन्तु ।
06:59 नूतनं डैलाग्-बोक्स् उद्घट्यते । OK नुदन्तु ।
07:03 अधुना अस्माकं canvas इत्यस्योपरि लोगो इम्पोर्ट् जातम् ।
07:06 100×100 pixels इत्यस्मै Resize कुर्वन्तु ।
07:09 इदं header area इत्यस्य उपरि वामकोणे स्थापयन्तु ।
07:14 अधुना “Spoken Tutorial” इति टङ्कयन्तु ।
07:18 इदं Bold कुर्वन्तु ।
07:20 फोण्ट्-सैज़् इतीदं 48 कुर्वन्तु ।
07:24 तत् logo इत्यस्य दक्षिणतः स्थपयन्तु ।
07:27 पश्चात् “partner with us...help bridge the digital divide” इति टङ्कयन्तु ।
07:35 फोण्ट्-सैज़् 20 कुर्वन्तु ।
07:39 पश्चात् कानिचन पाठ्यानि संयोजयाम ।
07:42 पूर्वे एवाहं LibreOffice Writer मध्ये पाठ्यस्य रक्षणं कृतवानस्मि ।
07:47 पाठ्यमिदं Code Files मध्ये उपलभ्यते ।
07:51 कृपया तत् युष्माकं सञ्चये स्थापयन्तु ।
07:54 अधुना तत् copy कृत्वा पोस्टर् मध्ये रिक्तस्थाने paste करोतु ।
08:00 फोण्ट्-सैज़् 28 करोतु ।
08:04 लैन्-स्पेसिङ्ग् सेट् कुर्वन्तु ।
08:06 bullet इतीमानि रचयित्वा वाक्यस्य प्रारम्भे स्थापयन्तु ।
08:10 अस्यादः द्वे इमेजस् योजयाम ।
08:13 पूर्ववत् तानि एकैकशः import कुर्वन्तु ।
08:17 तान्यहं images सञ्चये रक्षितवानस्मि ।
08:20 भवद्भ्यः इमानि इमेजस् Code Files मध्ये उपलभ्यन्ते ।
08:24 तानि युष्माकं सञ्चये रक्षन्तु ।
08:27 इमेजस् चित्वा तेषां परिमाणानि सम्यक्कुर्वन्तु ।
08:30 तानि poster इत्यस्य अधः कर्षन्तु ।
08:33 सम्पर्कस्य विवरणं footer area मध्ये लिखाम ।
08:37 पुनः LibreOffice Writer डोक्युमेण्ट् तः पाठ्यं copy कृत्वा paste कुर्वन्तु ।
08:42 फोण्ट्-सैज़् 18 कुर्वन्तु ।
08:45 अधुना अस्माकं poster सिद्धमस्ति ।
08:47 अधुना तत् pdf फोर्मेट् मध्ये कथं रक्ष्यते इति जानाम ।
08:51 File मेन्यू गत्वा Save As उपरि नुदन्तु ।
08:55 एकं डैलाग्-बोक्स् दृश्यते ।
08:58 भवन्तः कस्मिन् सञ्चये रक्षितुमिच्छन्ति तच्चिन्वन्तु ।
09:00 अहं Desktop चिनोमि ।
09:02 अधस्ताद्विद्यमाने ड्रोप्-डौन्-लिस्ट् नुत्वा फोर्मेट् इतीदं pdf कुर्वन्तु ।
09:09 अत्र Name मध्ये : Spoken-Tutorial-Poster.pdf इति टङ्कयब्तु ।
09:16 Save उपरि नुदन्तु ।
09:18 Desktop मध्ये अस्माकं पोस्टर् रक्षितम् ।
09:21 अधुना Desktop गत्वा पोस्टर् परीक्ष्यताम् ।
09:25 वयं पोस्टर् इतीदं pdf फोर्मेट्-मध्ये रक्षितवन्तः ।
09:28 पाठसारं पश्याम । पाठेऽस्मिन् वयम्,
09:32 Document properties इत्यस्य परिवर्तनम् ।
09:34 A4 poster इत्यस्य विन्यासः ,
09:36 पोस्टर् इत्यस्य 'pdf' रूपेण रक्षणञ्च ज्ञातवन्तः ।
09:38 स्वाभ्याआर्थम् पाठनियोजनम् -
09:40 Spoken Tutorial Project इत्यस्मायेकं A4 poster विन्यासं कुर्वान्तु ।
09:44 अन्ते युष्माकं पाठनियोजनम् एवं दृश्यताम् ।
09:48 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
09:54 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
10:01 अधिकविवरणार्थं अस्मै लिखन्तु ।
10:04 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते ।
10:10 अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु
10:14 वयं पाठस्यान्तमागतवन्तः ।
10:16 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat