Inkscape/C2/Overview-of-Inkscape/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 स्पोकन्-ट्युटोरियल्-मध्ये इङ्क्स्केप् इत्यस्य पाठ-परिक्रमार्थं स्वागतम् ।
00:05 अस्मिन् परिक्रमे वयं इङ्क्-स्केप् इत्यस्य वैशिष्ट्यान् ज्ञास्यामः ।
00:11 अत्र वयं विविधान् आकारान् रचयितुं परिवर्तयितुं ,
00:21 * वर्णचक्रस्य (colour wheel) उपयोगं कर्तुं ,
00:26 *बेसियर्-टूल् इत्यस्य उपयोगं कर्तुं
00:33 * टेक्श्ट् इस्यस्य उपयोगं परिवर्तनं च कर्तुं ,
00:37 उदाहरणार्थं – सुब्-स्क्रिफ्ट् अपि च सुपर्-स्क्रिफ्ट्
00:42 पाठ्यस्योपरि चित्रम् आनयितुं ,च ज्ञास्यामः ।.
00:47 अपि च विविधान् आकारान् उपयुज्य टैल्स् –इत्यस्य प्रतिरूपं कर्तुं च ज्ञास्यामः ।
00:54 ग्राफिक्स्- उदाहरणार्थं पुष्पम्,,
00:58 सूचीपत्राणि अपि च फ्लैयर्स् इतीमानि,,
01:02 भित्तिपत्राणि फलकानि च ,
01:06 सि डि इत्यस्य नामपत्रं,
01:10 हृद्-वर्णनापत्राणि (visiting cards),
01:13 लोगोस् इतीमानि रचयितुञ्च ज्ञास्यामः ।.
01:17 पाठमिदं सचित्रध्वनिमुद्रणं कर्तुं अहम् – उबण्टु लिनक्स् इत्यस्य १२.०४ आवृत्तिं, विण्डोस्-७ कार्यकरणसंविधां (operating system) , इङ्क्-स्केप् ०.४८.४ आवृत्तिं च उपयुञ्जन्नस्मि ।.
01:28 इङ्क्-स्केप् इतीदमेकं ओपन्-सोर्स्-वेक्टर्-ग्राफिक्स्-एडिटर् वर्तते ।
01:31 इदं, लिनक्स्, मेक्स् ओ एस्, अपि च विण्डोस् मध्ये कार्यं करोति ।.
01:36 इङ्क्-स्केप् इतीदं सर्वप्रकारकान् टू.डी. ग्राफिक्स् डिसैन् कर्तुं उपयोक्तुं शक्नुमः । उदाहरणार्थं :
01:41 * द्ष्टान्तान्, चित्राणि अथवा कार्टून् इतीमानि चित्रितुम्,
01:46 * वर्णात्मकविन्यासान् कर्तुं ,
01:50 *जालपृष्टानां निर्माणाय,
01:53 * चित्राणि ट्रेस् कर्तुम्,
01:56 * जालसम्बद्धान् गण्डान् ऐकान्स् इतीमानि च कर्तुम्,
02:00 *अन्तर्जालाय चित्राणि परिवर्तयितुम्, च ।
02:05 इङ्क्-स्केप् इतीदम् लिनक्स् मध्ये, “सिनेप्टिक् पेकेज् मेनेजर्” इतीदमुपयुज्य, इन्स्टाल् कर्तुं शक्नुमः ।
02:11 सिनाप्टिक् पेकेज् मेनेजर् इत्यस्य विषयमधिकं ज्ञातुं, अस्मिन्नेव जालपृष्टे Linux tutorials इतीदमवलोकयन्तु ।
02:17 डेश्-होम्-प्रति गत्वा , "Inkscape" इति टङ्कयतु ।
02:20 लोगो इत्यस्योपरि द्विवारं नुत्त्वा इङ्क्स्केप्-इतीदम् उद्घाटयतु ।
02:23 अधुना वयम् इङ्क्स्केप् इतीदं विण्डोस्-मध्ये इन्स्टाल्-कर्तुं जानाम ।
02:28 गवेषकमुद्घाट्य 'inkscape.org' प्रति गच्छतु ।
02:33 'Download' गण्डं नुत्वा , विण्डोस् इतीदमनुसृत्य इन्स्टालर्-विकल्पं चिनोतु ।
02:40 तत्र ,डौन्-लोड् इङ्क्स्केप् इति वाक्यं दृश्यते । तच्चिनोतु ।
02:46 एकं डैलाग्-बोक्स् दृश्यते, तत्र save इतीदं नुदतु ।
02:51 इन्टालर् सञ्चिका अवारोपयति । Downlod इति सञ्चयं प्रति गच्छन्तु ।
02:58 इन्क्-स्केप् इतीदं इन्स्टाल् कर्तुं exe सञ्चिकां द्विवारं नुदतु ।
03:02 उत्सर्गतया english भाषा, next इतीदं नुदतु ।
03:07 पुनः next इतीदं नुदतु ।
03:09 पुनः next इतीदं नुदतु ।
03:11 destination folder इति डैलाग्-बोक्स् आगच्छति । program files इति सञ्चये इन्क्स्केप् रक्ष्यते । अधुना install इत्यस्योपरि नुदन्तु ।
03:20 इन्क्स्केप् इन्स्टाल् भवति । कश्चित् कालावकाशः अपेक्षितः ।
03:25 next नुदतु , इन्स्टालेशन् इतीदं पूर्णं कर्तुं finish नुदतु ।
03:30 अधुना इन्क्स्केप्-तन्त्रांशः स्वयमेव उद्घट्यते ।
03:34 न चेत् तदुधाटयितुं डेस्क्-टोप्-मध्ये शोर्ट्-कट् दृश्यते । तद्द्विवारं नुदतु ।
03:42 उबौ विधी अपि विफलौ भवतः चेत् स्टार्ट्-मेन्यू इत्यस्मात् all programs चित्वा तत्र inkscape नुदन्तु ।
03:50 अधुना इङ्क्-स्केप्-इण्टर्फेस् उद्घटते ।
03:54 अधुनाहं प्रदर्शनं समापयितुं लिनक्स् प्रति आगच्छामि ।
03:58 किन्त्वत्र दर्शितः विधिः , सर्वेषु ओपरेटिङ्ग्-सिस्टम्स्-इत्येतेषु समाना वर्तते ।
04:04 चित्रणस्य मध्य-स्थानं केन्वास् इति कथ्यते । अत्रैव वयं सर्वाणि ग्रफिक्स् इतीमानि चित्रणं कुर्मः ।
04:10 इङ्क्स्केप् मध्ये नाना मेन्यूस् इतीमानि अपि च टूल्स् इतीमानि च सन्ति । तानस्मिन् परिक्रमे पश्याम ।
04:17 अधुना इङ्क्स्केप् इतीदं कथम् उपयोक्तव्यमिति ज्ञास्यामः ।.
04:21 वयं रेक्टाङ्गल्-टूल् इतीदमुपयुज्य आयतं रचयाम ।
04:25 आयतं रचयितुं केन्वास् इत्यस्योपरि नुत्वा कर्षतु ।
04:29 अस्माकम् आयतम् अत्र अस्ति ।
04:32 इदं चित्रणं सेव् करोमि ।
04:34 फैल्-मेन्यू गत्वा , save इत्यस्योपरि नुदतु ।
04:38 अहमिदं drawing_1.svg इति नाम दत्त्वा डोक्यूमेण्ट् फोल्डर् मध्ये सेव् करोमि ।
04:45 अत्र svg इतीदं डीफोल्ट्-इङ्क्स्केप्-एक्स्टेन्शन् इतीदं सूचयति ।
04:49 वयम् आगामि पाठेषु इङ्क्स्केप् इत्यस्य वैशिष्ट्यं ज्ञास्यामः ।
04:55 एवमहं पाठानां परिक्रमस्य विवरणं दत्तवान् ।.
05:00 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
05:06 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
05:13 अधिकविवरणार्थं अस्मै लिखन्तु contact@spoken-tutorial.org .
05:15 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRDभारतसर्वकारस्य माध्यमेन समर्थितं वर्तते ।
05:21 अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
05:25 वयं पाठस्यान्तमागतवन्तः ।
05:27 अनुवादकः प्रवाचकश्च नवीन भट्टः उप्पिनप्ट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat